________________
शब्दकौस्तुभे।
शर्कराया वा ॥ ८३॥ __ अस्माचातुरर्थिकस्य पा लुप् स्यात् । ननु वाग्रहणं व्य. ये प्रथमकुमुदादौ वराहादौ च पाठसामर्थ्यादेव पक्षे उच्ककोः श्रवणसम्भवात् सत्यम् । अत एव वाग्रहणसामर्थ्याव पक्षे औत्सर्गिकोऽण् तस्य चायं लुविकल्पः । तदिह वक्ष्यमाणठक्छाभ्यां सह रूपषट्कं बोध्यम् । शर्करा । शार्करम् । शरिकम् । शारकम् । शार्करिकम् । शर्करीयमिति ।
ठक्छौ च ॥ ८४ ॥ शर्कराशब्दादेतौ स्तश्चतुराम् । उदाहृतम् ।
नद्यां मतुप् ॥ ८५ ॥ चातुरर्थिकः । उदुम्बराः सन्त्यस्यामुदुम्बरावती । इक्षुमती । कथं तर्हि भगीरथेन निवृत्ता भागीरथीति मतुबन्तस्यातनामधेयत्वात् ।
मध्वादिभ्यश्च ॥८६॥ अनद्यर्थ आरम्भः । मधुमान् । कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ८७ ॥ कुमुद्वान् । नहान् । वेतस्वान् । अवर्णोपषात्परत्वेन वत्वम् । पूर्वबासिदे चेति टिलोपो न स्थानिवत् । एकदेशविकृतन्यायेन पदत्वाद्रुत्वे प्राप्ते बहिरङ्गत्वाहिलोपस्यासिद्धत्वम् । न च पाष्ठी बहिरङ्गपरिभाषा रुं न पश्यदिति वाच्यम् । कार्यकालपक्षाश्रयणात् । नन्वेवम् औत्सीत्यादौ रुः घटी आमलकीत्यादौ जश्त्वं च स्यात् । यस्यतिलोपे कुते