________________
४ अध्याये २ पादे १ भाह्निकम् । १२९ काश्विीयः । ऋश्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यः ष्ठन् । कुमुदिकम् । काशादिभ्य इल: । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी। अश्मादि. भ्यो रः। अश्मरा । सख्यादिभ्यो ढब् । साखेयम् । सङ्का. शादिभ्यो राय: । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । पथः पन्थ च । पान्थायनः । कर्णादिभ्यः फिञ् । काणार्यनिः । सुतङ्गमादिभ्य इन् । सौतकमिः । प्रगदादिभ्यो ज्य: । प्रगदिन् प्रागद्यः । वराहादिभ्यः कक् । वाराहकः । कुमुदादिभ्यष्ठक् । कौमुदिकः । इह शिरीपशब्दो गणत्रये पठ्यते । अरीहणादौ प्रथमकुमुदादौ वराहादी च । कथं तर्हि लुपि युक्तवदित्यत्र भाष्यं शिरीषाणामपि पक्ष लुबिति वास्तु उभयथापि चातूरूप्ये न विवादः । शरीपकः । वुन् । शिरीषिकः । ठन् । शैरीषकः । कक् । शिरीषा इति ।
जनपदे लुप् ॥ ८१ ॥ ग्रामसमुदायो जनपदः तस्मिन् वाच्ये चातुरर्थिकम्य लुप् स्याल्लुबन्तं देशस्य नाम चेत् । पञ्चालानां निवासो जनपदः पञ्चाला: । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः । मगधाः । पुण्ड्राः । तन्नाम्नीति किम् । उदुम्बराः सन्त्यस्मिन्निति औदुम्बरो जनपदः । न ह्यत्र लुबन्तं नामधेयम् ।
वरणादिभ्यश्च ॥ ८२ ॥ एभ्यः प्राग्वत् । अजनपदार्थ आरम्भः । वरणानामदरभवं नगरं वरणाः। नगरं हि देशो न तु जनपदः । आकृतिगमोऽयम् ।
शब्द. तृतीय. 8.