________________
शब्दकोस्तुभे ।
श्च । प्रनमात्मानम् । प्रनशब्दः पुराणवचन इति हरदत्तः । भाषायामप्य सौ पञ्चमे साधयिष्यते । एवं चास्य वचनस्य यथा न वैययं तथा तत्रैव वक्ष्यामः । अग्रादिपश्चाडिमच् । अग्रिमम् । पश्चिमम् । डित्वं शक्यमकर्तुम् । अन्ताच्च । अन्तिमम् ।
विभाषा पूर्वाह्नापराह्नाभ्याम् ॥ १६८ ॥
आभ्या ट्युट्युलो वा स्तस्तयोस्तुद् च । पक्षे कालाहञ् । पूर्वाह्नेतनम् । अपराह्नेतनम् । घकालतनेष्वित्यलुक् । पूर्वाह्नः सोढोऽस्येति विग्रहे तु पूर्वाह्नतनं अपराह्नतनमित्येव । ठबा पौवाह्निकम् । आपराह्निकम् ॥
तत्र जातः ॥ १६९ ॥ अणादयो घादयश्च प्रकृताः तेषामर्थाः समर्थविभक्तयश्चे. तः परं निर्दिश्यन्ते । सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्त्रुन्ने जातः स्रोन्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि । ननु शेष इत्यस्य लक्षणतया चाक्षुषं रूप. मित्यादाविव जातादिष्वप्यणादयः सिद्धाः । अधिकारतया च घादयः । तस्मादास्तावन्न निर्देष्टव्याः समर्थविभक्तयोऽप्याक्षे. पादेव लप्स्यन्ते । चाक्षुषं रूपमित्यत्र तृतीया यथा । अत एव नियमार्थत्वमपि न शक्यम् । जातादिष्ववेत्यादिनियमे चाक्षुषमित्याद्यसिद्धिप्रसङ्गात् । तत्रास्ते शेतेऽत्यादौ त्वनभिधानान्न भविष्यति अङ्गुल्या खनति वृक्षमूलादागत इत्यादौ यथा । अत्राहुः प्रापष्ठवित्यादीनपवादास्तत्र तत्र विशेषे वक्तुं जाताद्यर्था अवश्यं वक्तव्यास्ते योगविभागेन विभक्तिविशेषसमभिव्याहारेण वोक्ताः स्पष्टत्वार्थम् । यानि तु निरपवादान्यर्थादेश.