________________
शब्दकौस्तुभे
मनुबन्धकार्य नेति सामान्यापेक्षज्ञापकात् । तदनुबन्धकपरिभा या वा । शत्रादौ तु सामर्थ्यात् सा न प्रवर्त्तते ऌटि तु न सामर्थ्यम् । लुलुटोरित्यादौ चरितार्थत्वात् ॥ ६ ॥ वनो र च ॥ ७ ॥
1
वनन्तात् प्रातिपदिकात् स्त्रियां ङीप्स्याद्रश्चान्तादेशः । इह वमिति ङ्गनिपूकनिब्बनियां सामान्यग्रहणम् । प्रत्ययग्रहणे तदन्तग्रहणम् । तेन प्रातिपदिके विशेषणात्तदन्तान्तं लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी । व्यपदशिवद्भावाद्वन्नन्तादपि भवति । न चाप्रातिपदिकेनेति निषेधः शक्यः । तस्यास्माभिर्येन विधिरिति सूत्र एव प्रत्याख्यातत्वात् । स्त्रं रूपमित्यस्यानुवृत्तेश्च । तस्य चेति वार्त्तिकं सर्वशेष इति भाष्ये एव स्थापितत्वाच्चेति दिकू ! ऋनेभ्य इति कीपमनूद्य तत्सन्नियोगेन रेफमात्रं विधीयते ।
स्यादेतत् । बहवो धीवानो यस्यामिति विग्रहे बहुधीवरीति पाक्षिकामिष्यते । तन्न सिद्ध्यति । अत उपबालोपिन इति ङीपि लब्धे ऽपि तस्य प्रकरणान्तरस्थतया तत्सन्नियोगेन रेफस्य दुर्लभत्वात् । स हि ऋनेभ्य इत्यनेन ङीपा सन्नियोगशिष्टः । उच्यते । बहुधीवरीस्यत्रापि ऋनेभ्य इत्यनेन ङीप् । अत एव रेफः सिद्ध्यति । न चानो बहुव्रीहेरिति तन्निषेधः शक्यः । डावुभाभ्यामित्येव निबेघडापोः पर्याये लब्धे तत्रत्यस्यान्यतरस्याङ्ग्रहणस्य निषेधडाब्भ्यां मुक्ते प्रकृतङीबपि प्रवर्त्ततामित्येतदर्थत्वात् । न चैवं मन्नन्ते ऽपि स्नेप्प्रसङ्गः । व्यवस्थितविभाषाश्रयणात् योगविभागाद्वा । तथा हि । डावुभाभ्याम् । मन्नन्तादभन्तबहुब्रीहेश्व डाप्स्यात् । सामर्थ्यात् पर्यायः । इतरथा हि मनोडापू अनोबहुवीहेरि