________________
४ अध्याये २ पादे १ आह्निकम् । १२७ सद्धितार्थे द्विगौ तु ठो लुक् स्यात् । चकारविरहे तु सं. निधानाददूरभवाथे एवोत्तरत्र संबध्येत । सविधानात् ।
औरञ् ॥ ७१॥ चातुरर्थिकः । अरडुट्टैक्षविशेषः आरडवम् । नयां तु परत्वान्मतुप् । इक्षुमती । द्रुमती ।
मतोश्च बह्वजङ्गात् ॥ ७२॥ बहच्कमहं यस्य तथाभूतो यो मतुस्तदन्ताद स्यात् । सैध्रकावतम् । बह्वजङ्गारिकम् । आहिमतम् । स्यादेतत् । मतोबेहच इत्येवास्तु व्यधिकरणे च पञ्चम्यो व्याख्यास्येते । बहुचो विहितो यो मतुस्तदन्तादिति । मैवम् सामानाधिकर. ण्यस्य न्याय्यतया मत्वन्तं यहच इत्येवास्तु न व्यधिकरण. मिति हि युज्यते । ततश्चाहिमतोऽञ् स्यात् । व्यावर्त्य तु स्ववानिति स्यात् ।
बह्वचः कूपेषु ॥ ७३॥ षहप्रकृतिकात्सुबन्ताद स्याचातुरर्थिकः पेष्वभिः धेयेषु । दीर्घवरत्रेण निर्दृत्तः कूपो दैर्घवरत्रः ॥
उदक् च विपाशः ॥ ७४ ॥ विपाश उत्तरे ये कूपास्तेष्वभिधेयेषु अञ् स्याचातुरथिकः। अबहजथं आरम्भः । दचेन निर्दृत्तः दात्तः कूपः । उदकिम् । दक्षिणतः कूपेऽवणेव । दात्तः । गौप्तः । स्वरे विशेषः ।
संकलादिभ्यश्च ॥ ७५॥ एभ्योऽञ् स्यात् । कूपेविति निवृत्तम् । संकलेन निवः साङ्गलः॥