Book Title: Agam Sutra Satik 41A Oghniryukti MoolSutra 2a
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003378/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुताणि (सटीकं) भाग: - २६ अनुल्ल नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मानि दीपरत्नसागर www.jatnelibrary.org Page #2 -------------------------------------------------------------------------- ________________ - - - -- - . . . ... . - -- बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरूभ्यो नमः आगम सत्ताणि (सटीक) । न - - भाग:०२९ ४१/१ | ओपनियुक्तिः ४१/२ | पिण्डनियुक्ति -: संशोधकः सम्पादकश्च : मुनि दीपरत्नसागर || ता. १४-४-२००० रविवार २०५६ चैत्र सुद ११ ४५-आगम सुत्ताणि-सटीक मूल्य रू. ११०००/ ' आगम श्रुत प्रकाशन ॥ -संपर्क स्थल "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-१, फ्लेट नं.-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) - - - Page #3 -------------------------------------------------------------------------- ________________ नियुक्तिमूलसूत्रस्य विषयानुक्रमः २३७ २६८ ३५८ ओघनियुक्तेिर्विषयानुक्रमः पिण्डनियुक्तेिविषयानुक्रमः मूलाङ्कः विषयः पृष्ठाङ्कः । मूलाङ्कः विषयः पृष्ठाङ्क: १-२० मंगलं, प्रस्तावना गाथा ३१-१०० पिण्ड -५४६ प्रतिलेखनाद्वारम् | १४ | -४३५ / उद्गम -१७०६| पिण्डद्वारम् १३० -५५७ | उत्पादन -१११४) उपधिप्रमाण द्वारम् | २१४ -६७७ | एषणा |-११३९, अनायतनवर्जन द्वारम् २३० -६८३/ संयोजना |-११४२ प्रतिसेवना द्वारम् २३३ । -६९६ | प्रमाण -११४६] आलोचनाद्वारम् २३४ | -७०२ | अङ्गार-धुम्र |-११६०| विशोधिद्वारम् | २३५ | -७१२) उपसंहार ३८४ ४०९। ४१३ - - ओघनियुक्तिः ० मूल गाथा ८११ ) भाष्य गाथा ३२२ प्रक्षेप गाथा ३२ पिण्डनियुक्तिः ) मूल गाथा ६७१ O भाष्य गाथा ३७ प्रक्षेप गाथा - - - ११६५ Page #4 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -૫.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજયશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ, જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -૫.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ાચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અટ્ટાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા. ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નફલ એક. ૫.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. પ.પૂ. રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રીં સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #5 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રતનરાયાશ્રીજી મ.ના પરમ વિર્નયા સા.શ્રી. સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ | દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ, પ્રશમરસનિમા સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિથદ્વારિકા પ.પૂ. સાધ્વી શ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ યયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના, આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવત પ.પૂજ્ય વયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઇ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિફા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. | શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા ફોફીલકંઠી સા. શ્રી ફેરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન છે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ છે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #6 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स पंचम गणधरश्री सुधर्मास्वामिने नमः ॥ | ४१/१ ओघनियुक्तिः (मूलसूत्रं) | सटीकं मूल नियुक्तिः + भाष्यं + द्रोणाचार्य विरचिता वृत्तिः नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहणं, एसो पंच नमुक्कारो. सव्वपावप्पणासणा, मंगलाणंच सव्वेसिं, पढमं हवइमंगलं॥ अर्हदभ्यचरित्रभुवनराजपूजितभ्यः, सिद्धेभ्यः सितधनकर्मबन्धनेभ्यः। आचार्यश्रुतधरसर्वसंयतभ्यः, सिद्ध्यर्थी सततमहं नमस्करोमि। वृ. प्रक्रान्ताऽयमावश्यकानुयोगः, तत्र च सामायिकाध्ययनमनुवर्तते, तस्य च चत्वार्यनुयोगद्वाराणि भवन्ति महापुरस्येव, तद्यथा-उपक्रमः निक्षेपः अनुगमः नय इति, एतेषां चाध्ययनादौ उपन्यासे इत्थं च क्रमांपन्यासंप्रयोजनमभिहितम्,तत्रोपक्रमनिक्षेपावुक्ती, अधुनाऽनुगमावसरः, सद्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र नियुक्त्यनुगमस्त्रेधानिक्षेपोपोद्घातसूत्रस्पर्शनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतोवक्ष्यमाणश्च,उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यांद्वाभ्यांद्वारगाथाभ्यामनुगन्तव्यः"उद्देसे निद्देसे य” इत्यादि । अस्य च द्वारगाथाद्वयस्य समुदायार्थोऽभिहितः, अधुनाऽवय-वार्थोऽनुवर्तते, तत्रापि कालद्वारावयवार्थः, तत्प्रतिपादनार्थं चेदं प्रतिद्वारगाथासूत्रमुपन्यस्तम्-“दव्वे अद्ध अहाउथ - उवक्कम' इत्यादि, अस्यापि समुदयार्थो व्याख्यातः, साम्प्रतमवयवार्थः, तत्राप्युपक्रमकालाभिधानार्थमिदं गाथासूत्रमाहमू. (१) द्विहोवक्कलमकालो सामायारी अहाउयं चेव। सामायारी तिविहा ओहे दसहा पयविभागे।। नवमयपच्चक्खाणाभिहाण पुव्वस्स तइय वत्थुओ वीसइम पाहुडाओ तओ इहानीणिया जइया॥ [प्र.२] सोउ उवक्कमकालो, तवत्थ निविग्ध सिक्खणात्थं च। आईय कथं चिय, पुणा मंगलमारंभयेतंच॥ [प्र.३] वृ.तापक्रमइतिकःशब्दार्थः?. उपक्रमणं उपशब्दःसामीप्ये क्रमुपादविक्षेप' उपेतिसामीप्येनक्रमणं उपक्रमः- दूरस्थस्यसमीपापादनमित्यर्थः, तत्रोपक्रमोद्विधा-सामाचार्युपक्रमकालःयथायुष्कोपक्रमकालश्च, तत्रसामाचार्यक्रमकालस्त्रिविधः-ओघसामाचार्युपक्रमकालःदशधासामा-चार्युपक्रमकालःपदविभागसामाचायु पक्र मकालश्च तत्रौघसामाचारी-आघनियुक्तिः , दशधासामाचारी इच्छामिच्छे'त्यादि, पदविभागसामाचारीकल्पव्यवहारः। तत्रौघसामाचारीपदविभागसमाचारीचनवमपूर्वान्तर्वतियततृतीयं सामाचारीवस्त्वस्तितत्रापिविंशतितमात्प्राभृतात्साध्वनुग्रहार्थंभद्रबाहुस्वामिनानियूँढा, दशधासामाचारी पुनरुत्तराध्ययनेभ्यो नियूंढा ‘इच्छामिच्छे'त्यादिका, तत्रैतदुपक्रमणं विंशतिवर्षपर्यायस्य दृष्टिवादो दीयते मू. (२) Page #7 -------------------------------------------------------------------------- ________________ ४ ओघनियुक्तिः मूलसूत्र नारतः, इयं तु प्रथमदिवस एव दीयते, प्रभूत- दिवसलभ्या सती स्वल्पदिवसलभ्या कृतेत्यर्थः, • एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाचारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथञ्चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यो मङ्गलार्थं संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाह मू. (४) अरहंते वंदिता चउदसपुब्वी तहेव दसपुवी । एक्कारसंग सुत्तत्थधारए सव्वसाहूय ॥ ओहेन उ निज्जुत्तिं वुच्छं चरणकरणानुओगाओ। अप्पक्खरं महत्थं अनुग्गहत्थं सुविहियाणं ।। मू. (५) वृ. अत्राह किमर्थं शास्त्रारम्भे मङ्गलं क्रियते ? इति, उच्यते, विघ्नविनायकोपशमनार्थं, तथा चोक्तम्“श्रेयांसि बहुविघ्नानि भवन्ति" इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं तच्च नामादि-भेदेन चतुर्धा, तत्रनामस्थापनेसुज्ञाने, द्रव्यमङ्गलं दध्यादि, तच्चानेकान्तिकमनात्यन्तिकंच. भाव- मङ्गलमहदादिनमस्कारः. तच्चैकान्तिकमात्यन्तिकंच । तदनेनसंबन्धेनायातस्यास्यव्याख्याक्रियते - साचलक्षणान्वितानालक्षणेति, लक्षणं च संहितादि, "संहिता च पदं चैव" इत्यादि, तत्रास्खलितपदोच्चारणं संहिता. सा चेयम् -'अरहंते वंदिता' इत्यादिका । अधुना पदानि प्रतन्यन्ते - अर्हतो वन्दित्वा चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथासूत्रपदान्युच्यन्तेओघेन तु निर्युक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महार्थाम् अनुग्रहार्थं सुविहितानाम्, एतावन्ति पदानि । अधुनापदार्थ:- 'अरहंते' इत्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तान् अर्हतः, 'वंदित्ता' इति 'वदि अभिवादनस्तुत्योः' स्तुत्वेत्यर्थः, समानकर्तृकयोः पूर्वकालेक्त्वाप्रत्ययो भवतीतिवन्दित्वा, किम् ? - 'ओघनियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमर्हत एव वन्दित्वा ?, नेत्याह'चतुर्दशपूर्विणश्च' चतुर्दश पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणस्तांश्च वन्दित्वेति सर्वत्र क्रिया मीलनीया, किंतानेव ?, नेत्याह- 'तथैवदशपूर्विणश्च' 'तथे 'ति आगमोक्तेनप्रकारेणएवेतिक्रमनियमप्रतिपादनार्थः अनेनैव क्रमेण दशपूर्विण इति, दश पूर्वाणि विद्यन्ते येषां ते दशपूर्विणः, न केवलं तानेव, 'एकादशाङ्गसूत्रार्थ धारकान् ' एकादश च तान्यङ्गानि च एकादशाङ्गानि एकादशाङ्गानां सूत्रार्थी एकादशाङ्गसूत्रार्थौ तौ धारयन्ति ये तान् एकादशाङ्गसूत्रार्थधारकान् । 'सर्वसाधूंच' इति सर्व साधयन्तीति सर्वसाधवः अथवा सर्वे च ते साधवच सर्वसाधवः तान् सर्वसाधूंश्च वन्दित्वा चशब्दः समुच्चये, अथवाऽनुक्त समुच्चये. यच्च समुच्चितं तत्प्रतिपादयिष्ठामः । पदविग्रहस्तु यानि समासभानि पदानि तेषां प्रतिपादितः । अधुना चालनाया अवसरः सा प्रतिपाद्यते, एवं व्याख्याते सत्याह परः - सर्वमेवेदं गाथासूत्रं न घटते. कथम ?, इह 'ओघनिर्युक्तिं वक्ष्ये' इतिप्रतिज्ञा, साचप्रथममेवनमस्कारसूत्रेन संपादिता, यदुतनमस्कारोऽपि संक्षेपेणैवाभिधातव्यः, नचासौ संक्षेपेण प्रतिपादितः, अपि त्वर्हन्नमस्कार एव केवलः संक्षेपनमस्कारो भवति, स एव कर्तव्यो न चतुर्दशपूर्वधरादिनमस्कारः, अथ क्रियते, एवं तर्हि एकैकसया व्यक्तेनमसकारः कर्तव्यः, किं दशपूर्व्यादिनमस्कारेणेति, चतुर्दशपूर्विनमस्कारेणैव शेषाणां नमस्कारों भविष्यतीति, अथभेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूर्वेकदेशधराणामिति, अत्रोच्यते, यदित्थं चोद्यं क्रियते तदविज्ञायैव परमार्थ, कथम् ? यदुक्तं तावत् संक्षेपग्रन्थोऽयं तदत्र नमस्कारोऽपिसंक्षेपेण कर्तव्य इति, अत्र तावत्प्रतिविधीयते येनैव संक्षेपग्रन्थोऽयं तेनैवलक्षणेनेत्थं नमस्कारः कृतः, तथाहि सामान्येनार्हतां नमस्कारोऽभिहितः न विशेषेण एकैकस्य तीर्थकरस्य, तथा भगवतामुपकारित्वान्नमस्कारः क्रियते, येऽप्यमी Page #8 -------------------------------------------------------------------------- ________________ मूलं-५ चतुर्दशपूर्वधरास्तेऽप्युपकारका एव, कथमिति चेत्. अर्थद्वारेण तीर्थकरा उपकारकाः, सूत्रतस्तु चतु. देशपूर्वधरा गणधराः, यत उक्तम्- "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणा।" इत्यादि, अत उपकारकास्तइति. अथवाद्विधोपकारः-व्यवहितोऽव्यवहितश्च,तत्रभगवन्तोऽर्हन्तःव्यवहितोपकारकत्वेन व्यवस्थिता:, चतुर्दशपूर्वधरास्त्वयस्यानन्तरोपकारकत्वेन,अतश्चतुर्दशपूर्वधरनमस्कारस्कृतः सर्वाश्चतुर्दशपूर्वधरव्यक्तयआगृहीताअनेननमस्कारेणेति.यच्चोक्तम्- चतुर्दशपूर्विनमस्कारेणैवशेषाणांदशपूादीनां नमस्कारो भविष्यति किं दशादिनमस्कारेणेति?. अथ भेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेंकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूर्वैकदेशधराणामिति, एतदप्यसाधु. कथम् ?, यतो दशपूर्वधरा अपि शासनस्यो पकारका उपाङ्गीदीनां संग्रहण्युपवचनेन हेतुना, अथवाऽस्याभवसर्पिण्यां चतुर्दशपूर्व्यनन्तरं दशपूर्वधरा एव संजातान त्रयोदशपूर्वधरा द्वादशपूर्वधरा एकादशपूर्वधरा वा इत्यस्यार्थस्य प्रतिपादनार्थ चतुर्दशपूर्वधरानन्तरं दशपूर्विनमस्कारोऽभिहितः, अथवाऽन्यत्प्रयोजनम्-अर्थतस्तीर्थकरप्रणीतं सूत्रतो गणधरोपनिबद्धं चतुर्दशपूर्वधरोपनिबन्द्धं दशपूर्वधरोपनिबद्धं प्रत्यः कबद्धोपनिबद्धं च प्रमाणभूतं सूत्रं भवतीत्यस्यप्रतिपादनार्थदशपूर्विनमस्कारःकृतः, तथाचोक्तम्-"अर्हत्प्रोक्तं गणधरहब्धप्रत्येकबुद्धहब्धं च।स्थविरग्रथितंच तथा प्रमाणभूतं त्रिधा सूत्रम्॥” इति, ___ अथवाऽन्यत्प्रयोजनम्-चतुर्दशपूर्विणोदशपूर्विणश्चनियमेनैवसम्यग्दृष्टयइतिप्रदर्शनार्थतन्नमस्कारः, अथवायदुक्तं त्रयोदशपूर्वधरादीनामेकैकहान्या तावन्नमस्कारोवाच्यो यावदेकदेशपूर्वधराणा'मिति, सैव हानिरित्थमुक्ता यदुत प्रभूतहान्या हानिर्वाच्या, सा च त्र्यन्तरे प्रतिपादिता भवति, अतः पूर्वत्रतमुल्लङ्घय दशपूर्विणां ग्रहणम्, एवं नवादिष्वपि योज्यम. एवं व्याख्याते सत्याह परः-गुणाधिकस्य वन्दनं कर्तव्यं न त्वधमस्य, यत उक्तम् "गुणाहिए वंदनयं' भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरत्वात् दशपूर्वधरादीनां च न्यूनत्वात्तत्किंतेषांनमस्कारमसौकरोति? इति.अत्रोच्यते, गुणाधिकाएवते.अव्यवच्छित्तिगुणाधिक्यात्, अतोनदोष इति। ____ एवं व्याख्याते सत्याह परः एकादशाङ्गसूत्रार्थधारकाणां किमर्थं क्रियते ? इति, उच्यते, इह चरणकरणात्मिका ओघनियुक्तिः, एकादशाङ्गसूत्रार्थधारिणश्च चरणकरणवन्त एव, एकादशानामङ्गानां चरणकरणानुयोगत्वात, उपयोगित्वेनांशेन तेषां नमस्कार इति । साधूनां किमर्थमिति चेत्, ते तु चरणकरणनिष्पादकाः, तदर्थ चायं सर्व एव प्रयास इति। अथवाऽन्यथाव्याख्यायते इदं गाथासूत्रम-अनेन गाथासूत्रेण पञ्चनमस्कारः प्रतिपाद्यते, न च पञ्चनमस्काराल्लघुत्तरोऽन्योऽस्ति नमस्कार इत्यतो भद्रबाहस्वामिनासएक कृत इति.कथम्?, 'अरहतेवंदित्ता' इत्यनेनार्हन्नमस्कारः, 'चङदसपुची तहेवदसपुची एक्कारसंगसुत्तत्थधारा' इत्यनेनाचार्योपाध्यायनमस्कारः, यतः सूत्रप्रदा उपाध्याया अर्थप्रदा आचार्या इति। एवं व्याख्यातेसत्याह-एवंतर्हि अर्थसूत्रधारकान' इत्येववक्तव्यम्.आचार्योपाध्यायपदयोरेवंक्रमेण व्यवस्थितत्वात्,तत्कथमेतत् ? इति,अत्रोच्यते, नावश्यमा-चार्योपाध्यायैर्भवितव्यम्,अपितुक्वचिदसावेव सूत्रं शिष्येभ्यः प्रयच्छत्यसावेव चार्थमतः 'सूत्रार्थ-धारकान्' इत्येवमुषन्यस्तम् । सर्वसाधूंच' इत्यनेन तु साधुनमस्कारः प्रतिपादितः । सर्वशब्दः प्रत्येकमभिसंबध्यते. ततोऽयमों भवति-सर्वानहतः, एवं चर्दिशपूर्वधरादीनामपिमीलनीय, चशब्दान्सिद्धनमस्कारः। एवं व्याख्यातेसत्याह-किमर्थसिद्धनमस्कारः पश्चादभिधीयते?.अपित्वर्हन्नमस्कारानन्तरंवाच्यइति,अत्रोच्यते, यानिह्यहंदादीनिपदानितेषां सर्वेषामेव सिद्धाः फलभूताः, अतः फलप्रतिपादनार्थ पश्चादुपन्यास इति. अथवाऽर्हन्नमस्कारेणैव सिद्धनमस्कारोऽ Page #9 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलमूत्रं प्यभिहितः, कारणे कार्योपचारमङ्गीकृत्य, सिद्धत्वस्य कारणभूतत्वादर्हतामित्यलः प्रसङ्गेनेति॥ अधुना कृतमङ्गलः सन् संबन्धाभिधेयप्रयोजनत्रयप्रदर्शनार्थं द्वितीय गाथासूत्रमाह-'आहेण उ' इति. ओघः संक्षेपः समासःसामान्यमित्येकोऽर्थः, तेन ओघेन नियुक्तिः वक्ष्ये इतियोगः, तदनेन माथाखण्डकेन संबन्धः प्रतिपादितः क्रियाऽऽनन्तर्यलक्षणः, तथा चच्यासक्रियायाः समासक्रिया अनन्तरभूता वर्तते. अतः क्रियाऽऽनन्तर्यलक्षणःसंबन्धः, एवं कार्यकारणलक्षणोऽपिद्रष्टव्यः-कार्यम-ओघनिजुक्त्यर्थपरिज्ञानमनुष्ठान च कारणं तुवचनरूपापन्ना ओघनियुक्तिरेव. एवंचसाध्यसाधनादयोऽपि द्रष्टव्या इति। तुशब्दो विशेषणं. किं विशिनष्टि? ओघेनवक्ष्ये, तुशब्दात्किञ्चिद्विस्तरतोऽपि, “छप्पुरिमं” इत्या नियुक्तिःवक्ष्य इइत-नि:आधिक्ये योजनं युक्तिः, सूत्रार्थयोयोगो नित्यव्यवस्थितएवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना नियुक्तिमच्यते.नियतानिश्चितावायोजनेति,ततश्चनियुक्ति युक्तिरित्येवंवक्त व्यएकस्ययुक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः, यथाष्टमुखी कन्येति । 'वोच्छं' इति वक्ष्ये अभिधास्य इति यदुक्तं भवति. कुतो वक्ष्ये? इत्यत आह. 'चरणकरणानुयोगात्त' चर्यतइइतचरणं-वक्ष्यमाणलक्षणंव्रतादिक्रियतइतिकरणं-पिण्डविशुझ्यादि. चरणंचकारणंचचरणकरणतयोरनुणेगश्चरणकरणानुयोगः, अनुयोजनमनुयोग अनुकूलोबायोगोऽनुयोगः, अथवाऽनु-सूत्रं महान्-अर्थः ततो महतोऽर्थस्यानुना सूत्रेण योगोऽनुयोगः, तस्माच्चरणकरणानुयोगात नियुक्तिं वक्ष्ये, चरणकरणात्मिकामेवेति गम्यते, यथा मृदोघटं करोतिमृदात्मकमेव, तद्वदनापीति। अथवा चरणं च तत्करणं च २ तस्यानुयोगस्तस्माच्चरणकरणानुयोगात् नियुक्तिं वक्ष्य इति, तदनेनावयवेना. भिधेयमुक्तं, चरणकरणनियुक्ति रभिधेयेति।किस्वरूपांनियुक्तिंवक्ष्ये? इत्यतआह 'अल्पाक्षरां' अल्पान्यक्षराणियस्यांसाऽल्पाक्षरातामल्पाक्षराम,अथवा क्रियाविशेषणमेतत्,कथंवक्ष्ये? इत्यतआह-'अल्पाक्षरं स्तोकाक्षरंवक्ष्ये,नप्रभूताक्षरमित्यर्थः । किमल्पाक्षरमेव?,नेत्याह- महत्थं महार्थवक्ष्ये,अथवामहानों यस्याः सामहार्था तां महा िवक्ष्ये, तदनेनाभिधेयविशेषणं प्रतिपादितं भवति। अल्पाक्षरांमहाां' इत्यनेन चतुर्भङ्गिकाप्रतिपादिताभवति,एकमल्पाक्षरंप्रभूतार्थभवति?,तथाअन्यत्प्रभूताक्षरमल्यार्थ२,तथाप्रभूता. क्षरंप्रभूतार्थं ३, अल्पाक्षरमल्पार्थ ४ चेति। किंनिमित्तं वक्ष्ये? इत्यत आह-'अनुग्रहार्थ' अनुग्रह-उपकारो. ऽभिधीयते.अर्थशब्द: प्रयोजनवचनः. तत उपकारप्रयोजनं वक्ष्ये, तदनेन प्रयोजनप्रतिपादितं द्रष्टव्यम। केषांवक्ष्ये? इत्यत आह-'सविहितानां शोभनं विहितम-अनुष्ठानयेषामितितेसुविहिताः-साधवस्तेषा सुविहितानामनुग्रहार्थमोपनियुक्तिं वक्ष्य इति योगः। तदनेन गाथासूत्रेण परोपन्यस्ता हेतवो निराकृता भवन्ति । क च हेतवः?, निःसंबन्धत्वादय इति । यश्चायं क्त्वाप्रत्यय उपन्यस्तस्तेन नित्यानित्यैकान्त. वादयोरसारता प्रतिपादिता भव कथम् ?-न नित्यवादे क्त्वाप्रत्ययो युज्यते न वाऽनित्यवाद, किंतु नित्यानित्यवाद एवायं घटत इति: नित्यवादे तावन्न घटते, एकं कृत्वा ह्यपरकरणं क्रमः, क्त्वाप्रत्ययश्च विशिष्टपूर्वार्थोऽभिधीयते. 'समानकर्तृकयोः पूर्वकाले क्त्व' ति वचनात, नित्यवादे चाप्रच्युतानुत्पनस्थिरैकस्वभावं वस्तु, तच्च किं तावत् पूर्वस्वभावत्यागेन द्वितीया क्रियां करोति आहास्वित्पूर्वस्वभावात्यागेनेति वाच्यम?.यदि पूर्वस्वभावत्यागेन ततोऽनित्यत्वप्रसङ्गः, अतादवस्थ्यमनित्यतांब्रूमः, अथ पूर्वस्वभावात्यागेन, एवं तहिं न कदाचिदपि तेन द्वितीया क्रिया कर्तव्येति, एवं प्रतिपादितेऽनित्यतावाद्याहअत एवास्माकं दर्शन क्त्वाप्रत्ययो घटत इति. एतदप्यचारु, यस्य क्षणिक वस्तु तस्य कथं क्त्वाप्रत्ययो युज्यन?, उत्पत्त्यनन्तरं ध्वंसात, कथमेक एव कर्ता क्रियाद्वयं करोति ?. येन हि प्राक्तनी क्रिया निष्पादिता Page #10 -------------------------------------------------------------------------- ________________ मूलं-५ सोऽन्य एव, योऽपि चोत्तरां क्रियां करोति सोऽपिचान्य एव, तत् एकान्तानित्यवादेऽपिन घटते क्त्वाप्रत्यय इति॥अयं तावत्समुदायार्थः, अधुना भाष्यकृदेककमवयवं व्याख्यानयति-तत्र तत्त्वभेदपर्यायैव्याख्ये ति पर्यायतो व्याख्या कुर्वन्निदं गाथासूत्रमाहमू. (६) ओहे पिंड समासे संखेवे चेव होति एगट्ठा। निज्जुत्तत्ति य अत्था जंबद्धा तेन निजुत्ती। भा. १] वृ. ओघः पिण्डो भवतीति योगः. पिण्डनं पिण्डः. संघातरूप इत्यर्थः, 'समासे' इति समसनं समासः, 'असुक्षेपण' सम्-एकीभावेनासनं क्षेपणमित्यर्थः, तथा च समासेन सर्व एव विशेषागृह्यन्ते, ओघः समासो भवतीति योगः, एवं भवतीति क्रिया सर्वत्र मीलनीया । संखेवे' इइत संक्षेपणं संक्षेपः सम्-एकीभावेन प्रेरणमित्यर्थः, चशब्द उक्तसमुच्चये. कदाचदनुक्तसमुच्चये, एवंशब्दः प्रकारवाचकः, एवमेतेषामपि पिण्डादीनायपर्यायास्तंमीलनीयाइति।नियुक्तिपदव्याख्यानार्थमाह-निज्जुत्तत्तिय' इत्यादि, निः-आधिक्ये योजनयुक्तिः, आधिक्येनयुक्तानिर्युक्ताः अर्यन्त इत्यर्थाःगम्यन्तइत्यर्थः ततोनियुक्ता इतिचाऽर्थायद यस्मादबद्धास्तेन नियुक्तिरभिधीयते। अथवाऽन्यथा-निश्चयेन युक्तानियुक्तिरिति चार्थाः यदबद्धास्तेन नियुक्ति रभिधीयते, इत्ययंगाथार्थः।एकार्थिकप्रतिपादनेनचएकान्तभेदाभेदवादीव्युदस्येते.नैकान्तभेदपक्षे एकाथिकानियुज्यन्ते, कथम्?,यस्य कान्तेनैवसर्वेभावाःसर्वथाभिन्नावर्तन्तेतस्यहियथाघटशब्दात्पटशब्दोभिन्नः एवं कुटशब्दोऽपि भिन्न एव तत्कथं घटशब्दस्य-कुटशब्द एकार्थको युज्यते?, एकार्थिकत्वं हि कथश्चिभेदेभवतीति, एवमेकान्ताभेदवादिनोऽपिनयुज्यन्तेएकार्थिकानि, कथम्?, यस्यह्यभेदेनसर्वेभावा व्यवस्थितास्तस्य यथा घटशब्दस्य घटशब्दोऽभिन्न एकार्थिको न भवति एवं कुटादयोऽपि न युज्यन्ते अभिन्नत्वात्, इत्यलं चसूर्येति। अधुना चरणपदव्याख्यानार्थमिदं गाथासूत्रमाहमू. (७) वय समणधम्म संजम वेयावच्चं च बंभगुत्तीओ। नाणाइतियं तव कोहनिग्गहाई चरणमेयं भा. २] वृ. भवतीति क्रियाऽनुवर्तते. व्रतादि चरणं भवतीति योगः. व्रतानि-प्राणातिपातादिनिवृत्तिरूपाणि 'समणधम्मत्ति श्रमणाः साधवो धारयतीति धर्मः श्रमणानां धर्मः-क्षान्त्यादिकश्चरणं भवतीति सर्वत्र मीलनीयम्। संजमे तिसम-एकीभावेन यमः संयमः, उपरम इत्यर्थः सच प्रेक्षोत्प्रेक्षादिरूपः सप्तदशप्रकार: 'वेयावच्च' इतिव्यावृत्तास्यभावोवैयावृत्त्यं आचार्यादिभेदाहशप्रकार.चशब्दःसम-च्यये किंसमच्चिनोति?. विनयच बंभगुर्ताओ'त्तिब्रह्मइति-ब्रह्मचर्यतस्यगुप्तयाब्रह्मचर्यगुप्तस्यः, चर्यशब्दलोपादेवमुपन्यासःकृतः, ताश्रज्ञच वसत्यादिका नव ब्रह्मचर्यगप्तयः, 'नाणाइतिय'ति ज्ञायतेऽनेनेति ज्ञानम-आभिनिवाधिकादि तदादिर्यस्य ज्ञानादित्रयस्य तत ज्ञानादि, आदिशब्दात् सम्यग्दर्शनचारित्रपरिग्रहः, ज्ञानादि च तत्रिकं च ज्ञानादित्रिकम्, तव' इति ताफ्याति तपा-द्वादशप्रकारमनशनादि कोहनिग्गहाइ' इति कुधकाप' क्रोधनं क्रोधः, निग्रहणंनिग्रहः, क्रोधस्यनिग्रहःक्रोधनिग्रहःसआदिर्यस्यमानादिनिग्रहकदम्बकस्यतत्क्रोधनिग्रहादि, चरणमेतत । एवं व्याख्याते सत्याह परः-नन व्रतान्तर्गतत्वाद् गुप्तयो न पृथक् कर्तव्याः, अथ परिकरभृताचतुर्थव्रतस्यब्रह्मचर्यगुप्तयाऽभिधीयन्ते.एवंतहाँककस्यव्रतस्यपरिकरभृताभावनाअपिवाच्या:. नचज्ञानादित्रयस्यग्रहणं कर्तव्यं अपितुज्ञानसम्यग्दर्शनयोरेवोपन्यासःकर्तव्यइति, चारित्रस्यव्रतग्रहणेनेव ग्रहणात. तथा श्रमणधर्मग्रहणेन संयमग्रहणं तपो ग्रहणं चातिरिच्यते. संयमतपसी वोद्धृत्य श्रमणधर्मस्यापन्यासः कर्तव्यः, तथा तपोग्रहणे च सति वैयावृत्त्यस्यापन्यासो वृथा. चशब्दसमुच्चितस्य च Page #11 -------------------------------------------------------------------------- ________________ ओघनियुक्तिः मूलसूत्रं विनयस्य, वैयावृत्त्यविनययोस्तपोऽन्तर्गतत्वात्, तथा क्षान्त्यादिधर्मग्रहणे च सति क्रोधादि-निग्रहग्रहण. मनर्थक, तदियंसर्वैवगाथाप्रलूनविशीर्णेजततत्कथमेतत्? इति,अत्रोच्यते, अविज्ञायैवपरमार्थमेवंचोद्यनं, यदुक्तं -व्रतग्रहणेब्रह्मगुप्तिज्ञानादित्रयोपन्यासोनकर्तव्यःतत्तावत्परिहियते-यदेतद्वतचारित्रंसएकांशोवर्तते चारित्रस्य, सामायिकादि च चारित्र' चतुर्विधमगृहीतमास्ते तद्ग्रहणार्थ ज्ञानादित्रयमुपन्यस्तं, व्रतग्रहणे ब्रह्मचर्यगुप्तयो यदभिधीयन्ते तद्ब्रह्मचर्यस्य निरपवादत्वं दर्शयति, तथा चोक्तम्- नवि किंचिति पडिसिद्धं नाणुन्नायं च जिणवरिदेहिं । मुत्तुं मेहुणभावं न विना तं रागदोसेहिं।" __ अथवा पूर्वपश्चिमतीर्थयो दनैतत् महाव्रतं भवति, अस्यार्थस्य प्रतिपादनार्थ भेदेनोपन्यासः कृत इति, यच्चोक्तं-श्रमणधर्मग्रहणे संयमतपसोर्नग्रहणं कर्तव्यम, श्रमणधर्मग्रहणेनैव गृहीतत्वात्तयोः तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वात, कथं प्रधानत्वम ? इति चेत् अपूर्वकर्माश्रवसंवरहेतुः संयमो वर्तते, पूर्वगृहीतकर्मक्षयहेतुश्चतपः, ततःप्रधानत्वमनयाः, अतोगृहीतयोरप्यनयोर्भेदनोपन्यासःकृतः, दृष्टश्चायन्यायो यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्ठस्यापि ग्रहणं कृतमेव. तथाऽपि प्राधान्यात्तस्य भेदेनोपन्यासः क्रियत इति, तथा यच्चोक्तं-तपोग्रहणे वैयावृत्त्यविनययोर्न ग्रहणं कर्तव्यं, तदप्यचारु,वैयान्यविनययोर्यथास्वपरोपकारकत्वात्प्राधान्य वमनशनादीनांतपोभेदानामिति,यच्चोक्तंश्रमणधर्मग्रहणेक्रोधादिनिग्रहस्यनोपन्यासःकर्तव्यः तदप्यचारु,इहद्विरूपःक्रोधः-उदयगतउदीरणावलि. कागतच, तत्रोदयगतनिग्रहः क्रोधनिग्रहः, एवं मानादिष्वपि वाच्यं, यस्तु उदीरणावलिका-प्राप्तस्तस्योदय एवनकर्तव्यःक्षान्त्यादिभिर्हेतुभिरिति, अथवा त्रिविधंवस्तु-ग्राह्यंहेयमुपेक्षणीयंच, तत्रक्षान्त्यादयोग्राह्याः, क्रोधादयोहेयाः, अतोनिग्रहीतव्यास्यइत्येवमर्थमित्थमुपन्यस्ताइतिस्यात्साधुसर्वमेवैतद्गाथासूत्रमिति । अधुना करणावयवप्रतिपादनार्थमिदं गाथासूत्रमाहमू. (८) पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो। पडिलेहणगुत्तीओ अभिग्गहाचेव करणं तु॥ (भा.८] वृ. अस्या व्याख्या-'पिंड'त्ति पिण्डनं पिण्डस्तस्य विविधम्-अनेकैः प्रकारः शुद्धिः आधाकमारदिपरिहारप्रकारैःपिण्डविशुद्धिः, साकिम?,करणंभवतीतियोगः, समिति निसभ्यगितिः- सम्यम्गमनं प्राणातिपातवजननेत्यर्थः,जातावेकवचनं.ताशेर्यासमित्यादयःसमितयः, भावन'त्तिभाव्यन्तइतिभावनाःअनित्यत्वादिका: 'पडिम त्ति प्रतिमाः-अभिग्रहप्रकारामासाद्या द्वादश भिक्षुप्रतिमाः. चशब्दादभ-द्रादयश्र प्रतिमागृह्यन्ते, इंदियनिरोहो'त्तिइन्द्रियाणि-स्पर्शनादीनितेषांनिरोधः, आत्मीयेष्टानि-ष्टविषयरागद्वेषाभाव इत्यर्थः, 'पडिलेहण' इतिप्रतिलेखनप्रतिलेखना लिखअक्षरविन्यास' अस्यप्रतिपूर्वस्यल्युडन्तस्यानादेश टापि च विहिते प्रतिलेखनति भवति, एतदक्तं भवति- अक्षरानुसारेण प्रतिनिरीक्षणमनुष्ठानं च यत्सा प्रतिलखना, सा च चोलपट्टा-देरुपकरणस्येति गुत्तीआ'त्ति गांपनानि गुप्तयो-मनोवाकायरूपास्तिसः 'अभिग्गह'त्ति अभिग्रहा द्रव्यादिभिरनेकप्रकाराः- चशब्दो वसत्याजदसमुच्चयार्थः. एवकारः क्रमप्रतिपादनार्थः 'करणं तत्ति क्रियत इति कारणं. मोक्षार्थिभिः साधुभिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषणे, मूलगुणसदभावे करणत्वमस्य. नान्यथति । आह-ननु समितिग्रहणेनैव पिण्डविशुद्धगृहीत.त्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं, यत एषणासमिता सर्वेषणा गृहीता, पिण्डविशतिरप्येषणेव.नत्किंधेदनोपान्यासः? इति,अत्रोच्यते, पिण्डव्यतिरकणाप्येषणाविद्यतेवसत्यादिरूपातस्याग्रहणंभविष्यति,तत्रपिण्डविशुद्धेस्तु भेदेनोपन्यासःकारणे ग्रहणं कर्तव्यं नाकारण इत्यस्यार्थस्यप्रतिपादनार्थः अथवाऽऽहारमन्तरेणनशक्यते Page #12 -------------------------------------------------------------------------- ________________ मूल-८ पिण्डविशुद्धयादिकरणं सर्वमव कर्तुमता भेदनोपन्यासइति। अत्राह-चरणकरणयोः कः प्रतिविशेषः? इति, अत्रोच्यत, नित्यानुष्ठानंचरणं. यत्तुप्रयोजनआपन्ने क्रियतेतत्करणमिति.तथाचव्रतादिसर्वकालमेवचर्यते नपुनवंतशून्यः कश्चित्काल इति. पिण्डविशुद्धयादितुप्रयोजने आपन्ने क्रियत इति । एवं व्याख्याते सत्याह पर:-"आहेन उ निजत्तिं वच्छं चरणकरणानुओगस्स" इत्येवं वक्तव्यं, तत्किमर्थं षष्ठयुल्लङ्घनं कृत्वा पश्चम्यभिधीयते, इत्यस्यार्थस्य प्रतिपादनार्थमिदं गाथासूत्रमाहम. (९) चोदगवयणं छट्ठी संबंधे कीसन हवइ विभत्ती?। तो पंचमी उभणिया, किमस्थि अन्नऽवि अनओगा॥ [भा. ४] वृ..व्याख्या-'चोदग तिचादकवचनं, किंभूतम?.तदाह-षष्ठी संबन्धे किमिति नभवति विभक्तिः ?, संबन्धनंसंबन्धस्तस्मिनसंबन्धषष्ठी किमितिनभवति?.एतदक्तंभवति-चरणकरणा-नयोगसंबन्धिनीमोघनियुक्तिंवक्ष्य इति वाच्यं तदुल्लङ्घनं कृत्वा पञ्चम्युच्यते तत्र प्रयोजनं वाच्यं अथ न किश्चित्प्रयोजन ततः पञ्चमी भणिता किं कन कारणन?. निष्प्रयोजनैवेत्यर्थः, एवां चोदित सत्याहाचार्यः-अस्त्यत्र प्रयोजन षष्ठदुल्लङ्घनं कृत्वा यत पञ्चम्युपन्यस्ता, किम् ? इत्यत आह-'अत्थि अन्नेऽवि अनुओगा'सन्ति - विद्यन्ते अन्येऽप्यनुयोगाः, अस्यार्थस्य प्रतिपादनार्थमेवमुपन्यासः कृत इति। पुनरप्याह-यद्यन्येऽप्यनयागाः सन्ति पञ्चम्याः किमायातम्? इति.अत्रोच्यते.अस्याचार्यस्येयशैली यदुभयत्रक्वचित्तत्रषष्ठ्याःसप्तम्यावानिर्देशं करोति, तथा च "आवस्सगस्स दसकालियस्सतह उत्तरज्झमायारे इत्येवमादि ___ अत्र तुशैली त्यक्त्वा पञ्चम्या निर्देशं कुर्वन्नाचार्य एतत् ज्ञापयति-सन्त्यन्येऽप्यनुयोगा इति, तदत्राह चरणकरणानुयोगाद्वक्ष्ये नान्यानुयोगेभ्य इति। तथा षष्ठी द्विविधा दृष्टा-भेदषष्ठी अभेदषष्ठी च, तत्र भेदषष्ठी यथा देवदत्तस्यगृहम.अभेदषष्ठी यथा-तैलस्यधाराशिलापुत्रकस्यशरीरकमिति, तद्यदिषष्ठयाउपन्यासः क्रियते ततो न ज्ञायत-किं चरणकरणानुयोगस्य भिन्नामोघनियुक्तिं वक्ष्ये यथा देवदत्तस्य गृहमिति, अथाहोश्विदभिन्नां वक्ष्ये यथा तैलस्यधारति, तस्य सम्मोहस्य निवृत्त्यर्थं पञ्चम्या उपन्यासः कृत इति । एवं व्याख्यातेसत्यपरस्त्वाह-अस्तीत्येकवचनमनुयोगाबहश्चतत्कथंबहुत्वंप्रतिपादयति?, उच्यते,अस्तीति तिङन्तप्रतिरूपकमव्ययम, अव्ययं च सदृशं त्रिषु लिङ्गेषु, सर्वासुचविभक्तिषु। वचनेष च सर्वेष. यन्न व्येति तदव्ययम॥ तताबहुत्वंप्रतिपादयत्येवत्यदोषः। अथवाव्यवहितःसंबन्धोऽस्तिशब्दस्य,कथम? इदंचाद-कवचनमपाठी संबन्ध किमिति नभवति विभक्तिः?,आचार्य आह-अस्ति षष्ठी विभक्तिः पुनरप्याह-यद्यस्ति ततः पञ्चमी भणिता किम?.आचार्य आह-अन्यऽप्यन्योगाश्चत्वारः, अतः षष्ठी विद्यमानाऽपि नाक्तति. 'भावना पूर्ववत । अन्येऽप्यनुयोगाः सन्तीत्युक्तं. न च ज्ञायन्त कियन्ताऽपित? इत्यतः प्रतिपादयन्नाहमू. (१०) चत्तारि उअनुरोगा चरण धम्मगणियानुओगेय। " दवियनुजाग यतहा अहक्कम ते महिड्डीया॥ [भा.५] वृ. चत्वार इनि संख्यवचनःशब्दः अनुकूला अनुरूपावायोगा अन्योगाः नुशब्द एवकारार्थः, चत्वार एव. अन्ये तु तुशब्दं विशेषणार्थं व्याख्यानयन्ति. किं विशेषयताति चत्वारोऽनुयोगाः, तशब्दाढ़ी चपृथक्त्वापृथक्त्वभेदात.कथं चत्वारोऽनुयांगाः? इत्याह-चरणधम्म-गणियानुओिगेय' चयंतइति चरणं. तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन चरणानुयोगे. अत्र चोनर-पदलोपादिन्थमुपन्यामः, अन्यथा Page #13 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्रं चरणकरणानुयोगेइत्येवंवक्तव्यं यचकादशाङ्गपः, धम्म' इतिधारयतातिधर्मः दुर्गतापतन्तंसत्त्वमिति. तस्मिनधर्म-धर्मविषयेद्वितीयोऽनुयोगोभवति, सचोत्तराध्ययनप्रकीर्णकरूपः, गणियानुओगेय'इतिगणित तस्यानुयोगोगणितानुयोग:तस्मिनगणितानुयोगे-गणितानुयोगविषयतृतीयोभवति.सच सूर्य प्रज्ञप्त्या. दिरूपः, चशब्दःप्रत्येक मनुयोगपदसमुच्चायकः ‘दवियनुआग'त्तिद्रवतीतिद्रव्यंतस्यानुयोगोद्रव्यानुयोगःसदसत्प-यालोचनारूपः. स च दृष्टिवादः, चशब्दाढनार्षः सम्मत्यादिरूपश्च. तथेति क्रमप्रतिपादकः. आगमोक्तेनप्रकारेण यथाक्रम' यथापरिपाट्येति. चरणकरणानुयोगांद्या महडिंकाः प्रधाना इति यदक्तं भवति। एवंव्याख्याते सत्याह परः ‘चरणेधम्मगणियानुआगयदवियनुओगेय'त्तियद्येतेषां भेदनोपन्यासः क्रियतेतत्किमर्थं चत्वारः? इत्युच्यते. विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदभिन्नया विभक्त्याकिमर्थमुपन्यास्तं?. धर्मगणितान्यागातृकयैवविभक्त्या पुनचव्यानुयोगोभिन्नयाविभक्त्येति. तथाऽनयोगशब्दशकएवापन्यसनीयः किमर्थंद्रव्यानयागइतिभंदनापन्यस्तइति?.अत्रोच्यते,यत्तावदुक्तंचतर्ग्रहणनकर्तव्यं विशिष्टपदोपन्यासात,तदसत. यतानविशिष्ट सङ्ग्यावगमाभवतिविशिष्टपदीपन्यासऽपि.कुतः?, चरणधर्मगणितद्रव्यपदानिसन्ति. अन्यान्यपिसन्तीतिसंशयोमाभूत्कस्यचिदित्यतश्चतुर्ग्रहण क्रियत इति. तथा यच्चोक्तं-भिन्नया विभक्त्या चरणपद कन कारणेनापन्यस्तम्?. तत्रतत्प्रयोजन, चरणकरणानुयोग एवात्राधिकृतः: प्राधान्यख्यापनार्थ भिन्नया विभक्त्या उपन्यासइति. तथा धर्मगणितानुयोगों एकविभक्त्यापन्यस्तों, अन तु क्रमे प्रधानावेताविति, तथा द्रव्यानुयोगे भिन्न-विभक्त्युपन्यासे प्रयोजनं. अयं हि एकैकानुयोगे मीलनीयः,नपुनर्लोकिकशास्त्रवधुक्तिभिर्न विचारणीय इति, तथाऽनुयोगशब्दद्वयो. पन्यासे प्रयोजनमुच्यते-यत्त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्त तदपृथक्त्वानुयोगप्रतिपादनार्थ, यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगप्रतिपादनार्थमिति । एवं व्याख्याते सत्याह पर:-इह गाथासूत्रपर्यन्त इदमुक्तः यथाक्रमं ते महर्टिका' इति. एवं तर्हि चरणकरणानुयोगस्य लघुत्वं. तत्किमर्थं तस्य नियुक्तिः क्रियते?, अपि तु द्रव्यानुयोगस्य युज्यते कर्तुं, सर्वेषामेव प्रधानत्वात. एवं चोदकनाक्षेप कृते सत्युच्यते । मू. (११) संविसयबलवत्तं पुन जुज्जइ तहविअमहिड्डिअंचरणं। चारित्तरक्खणट्ठा जेणिअरे तिन्नि अणुओगा। व. स्वशासी विषयच स्वविषयस्तस्मिन स्वविषय बलवत्त्वं पुनयुज्यते घटत, एतदक्तं भवतिआत्मीयात्मीयविषयेसर्वएवबलवन्तोवर्तन्तइति.एवं व्याख्यातेसत्यपरस्त्वाह-यद्येवसर्वेषामेवनियुक्ति करणं प्राप्त, आत्मीयामायविषये सर्वेषामव बलवत्त्वात्, तथाऽपि चरणकरणानुयोगदस्य नकर्तव्यति. एवं चांदकेनाशङ्कित सत्याह गुरु:-'तहवि अमहिहिअं चरण' 'तथापि'एवमपि स्वविषय-बलवत्त्वेऽपि सति महर्टिकंचरणमेव.शेषानुयोगानांचरणकरणान्यागार्थमवापादानात.पूर्वोत्पन्न-संरक्षणार्थमपूर्वप्रतिपत्त्यर्थ चशेषानुयोगा अस्यववृत्तिभूताः, यथाहि कर्पूरवनखण्डरक्षार्थं वृत्तियादीयते. तत्राहि कर्पूरनवखण्डग्रधानं नपुनर्वृत्तिः, एवमत्रापिचारित्ररक्षणार्थशंषानुयागा-मपन्यासात.तथाचाह-'चारित्तरक्रवणलाजेनियर निन्नि अनुआंगा' चयरिक्तीकरणाच्चारित्रं तस्य रक्षण तदर्थं चारित्ररक्षणार्थं येन कारणन इतरे' इति धर्मानुयागादयस्त्रयाऽनुयोगा इति । एवं च्याग्च्यात सत्याह-कथं चारित्ररक्षणमिति चेत्तदाहमू. (१२) चरणपडिवत्तिहडं धम्मकहा कालदिक्खमाईआ। दविए दयणसुद्धी दंसणसुद्धस्स चरण तु॥ [भा.७] वृ.चर्यतइतिचरणं-व्रतादितस्यप्रतिपत्तिश्चरणप्रतिपत्तिःचरणप्रतिपत्त हेतुःकारणनिमित्तमितिपर्यायाः. (भा.६] . .. Page #14 -------------------------------------------------------------------------- ________________ मलं.१२ किम् ? तदाह-'धर्मकथा' दुर्गती प्रपतन्तं सत्त्वसभातं धारयति धर्मस्तस्य कथा-कथनं धर्मकथा चरणप्रतिपत्तहेतुर्धर्मकथा, तथाहि-आक्षेपण्यादिधर्मकथाऽऽक्षिप्ताः सन्तोभव्यप्राणिनचारित्रमवाप्नुवन्ति. 'कालदिक्खमाईय'त्तिकलनंकानःकलासमूहोवा कालस्तस्मिन् काले दीक्षा-दयः-दीक्षणंदीक्षा प्रव्रज्याप्रदानम आदिशब्दादपस्थापनादिपरिग्रहः तथाचशोभनतिथि-नक्षत्रमुहर्तयोगादीप्रव्रज्याप्रदानकर्त्तव्यम, अतःकात्नानुयोगाऽप्यस्यवपरिकरभूतइति. दविए'त्तिद्रव्यद्रव्यान्योकिंभवति? इत्यतआह-दर्शनशुद्धिः' दर्शनं सम्यग्दर्शनमभिधीयतत्तस्यशुद्धिः-निर्मलतादर्शनशुद्धिः एतदक्तंभवतिद्रव्यानुयोगेसतिदर्शनशद्धि. भवति, युक्तिभिर्यथाऽवस्थितार्थ-परिच्छंदात. तदत्रचरणमपि युक्त्यनुगतमेव ग्रहीतव्यं, नपुनरागमादेव केवलादिति।आह-दर्शनशुद्धयैवकिम?,तदाह- 'दर्शनशुद्धस्य दर्शनंशुन्द्वंयस्यासादर्शनशुद्धस्तस्य चरण' चारित्रं भवतीत्यर्थः तुशब्दाविशेषणे, चारित्रशुद्धस्यदर्शनमिति॥अथवाप्रकारान्तरेणचरणकरणानुयोगस्यैव प्राधान्यंप्रतिपाद्यत आदिभूतस्यापीति,तच्च दृष्टान्तबलेनाचलं भवतिनान्यथत्यतादृष्टान्तद्वारणाहम. (१३) जह रन्नो विससं वयंर कणग अरयय लोह अ। चत्तारि आगरा खलु चउण्ह पत्ताणते दिना।। [भा.८] वृ. 'यथ'त्युदाहारणोपन्यासे राज्ञो विषयेषु जनपदेषु 'वज्र' इति वज्राकरो भवति, वज्राणि-रत्नानि तेषामाकरः-खानिर्वज्राकरः। चिन्तालोहागरिए'त्तिइत्यतःसिंहावलोकितन्यायेनाकरग्रहणंसंबध्यते. एतेन कारणेन होति उत्ति इत्यस्माद्भवति क्रिया सर्वत्र मीलनीयेति। कनकं सुवर्ण तस्याकरो भवति द्वितीयः, 'रजतं' रूप्यंतद्विषयस्तृतीयआकरोभवति, चशब्द:समुच्चये,अनेकभेदभिन्नरूप्याकरंसमुच्चिनोति, लोहे यत्तिलोहमजस्तस्मिन्लोहे-लोहाविषयश्चतुर्थआकरोभवति. चशब्दोमृदुकठिनमध्यलोहभेदसमुच्चायकः. 'चत्वारः' इति सङ्ख्याः, आक्रियन्त एतेष्वित्याकराः, तथा च मर्यादयाऽभिविधिना वा कियन्ते वज्रार्दानि तष्विति, खलुशब्दो विशेषणे, किंविशिनष्टि?-सविषयाः सहस्त्यादयश्चते पुत्रभ्यो दत्ताः, चतुर्णा पुत्राणां' सुताना 'ते' इत्याकरा दत्ताः' विभक्ता इत्यर्थः । अधुना प्रदानोत्तरकालं यत्तषां संजातं तदच्यतेमू. (१४) चिंता लोहागरिए पडिसेहं सो उकुणइ लोहस्स। वयराईहि अगहणं करिति लोहस्स तिन्नियरे॥ [भा. .लाहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन लोहाकरिके चिन्ता भवति. राज्ञा परिभूतोऽहं येन ममाप्रधानआकरोदत्तः एवंचिन्तायांसत्यांसबद्रयभिधानेनमन्त्रिणाऽभिहितः-देव!माचिन्तांकरू.भवदीय, एव प्रधान आकरो, न शेषा आकरा इति. कुत एतदवसीयते?, यदि भवत्संबन्धी लोहाकरो भवति तदानी शेषाकरप्रवृत्तिः, इतरथालाहोपकरणाभावान्नप्रवृत्तिरिति,ततोऽनिर्वाह कास्यतु कतिचिदिनानियावदपक्षय प्रतिपद्यते तेषुपकरणजातं. ततः सुमहार्धमपि ते लोहं ग्रहीष्यन्तीत्यत आह-पडिसह इत्यादि, प्रतिषधोवारणा तं प्रतिषेधं करोत्यसो लाहं प्रातमेव तस्य लोहस्य. तुशब्दो विशेषणे, न केवलमनिर्वाह करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषषस्कराःक्षयप्रतिपन्नाः, ततस्ते वज्रादिभिग्रहणं कुर्वन्ति इतर वज्राकरिकादयः, चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च. अत्र कथानकं स्पष्टत्वान्नलिखितम्. अयं दृष्टान्तः साम्प्रतंदाान्तिकयांजनाक्रियते-यथाऽसोलाहाकार आधारभृतःशेषाकराणां तत्प्रवृत्तौशेषाणामपि प्रवृत्तेः एवमत्रापि चरणकरणानुयोगेसतिशेषानुयोगसद्भावः. तथाहि-चरणे व्यवस्थितःशेषानुयोगग्रहणे समाँ भवति. नान्यथेति ॥ अस्यार्थस्य प्रतिपादनाथगाथासूत्रमाह मू. (१५) एवं चरणमि ठिओ करइगहणं विहीइ झ्यरसि। Page #15 -------------------------------------------------------------------------- ________________ आधनियंक्तिः मूलसूत्रं एएण कारणेणं हवइ उचरणं महड्डीअं॥ भा.१०] वृ. 'एव'मित्युपनयग्रन्थः 'चरणमिति चर्यत इति चरणं तस्मिन् व्यवस्थितः करोति विधिना ग्रहणमितरेषाम्. इतरेषामिति द्रव्यानुयोगादीनां तदनेन कारणेन भवति चरणं महर्द्धिकम तुशब्दादन्येषां च गुणानां समर्थो भवतीति। अधुना अल्पाक्षरां महार्था मिति यदुक्तं तद्व्याख्यानायाहमू. (१६) अप्पक्खरं महत्थं १ महक्खरऽप्पत्थ २ दोसुऽवि महत्थं ३। दोसुऽवि अप्पं च ४ तहा भणिअंसत्थं चउविगप्पं॥ [भा. ११] वृ. अत्र चतुर्भङ्गिका-अल्पान्यक्षराणि यस्मिन् तदल्पाक्षरं, स्तोकाक्षरमित्यर्थः, 'महत्थं' इति महानों यस्मिनमहार्थप्रभूतार्थमित्यर्थः तंत्रकंशास्त्रमल्पाक्षरंभवतिमहार्थंचप्रथमोभङ्ग:१,अथान्यत्किंभूतभवति?. 'महक्खरमप्पत्थं महाक्षरं. प्रभृताक्षरमिति हृदयं अल्पार्थ स्वल्पार्थमिति हृदयं, द्वितीयो भङ्गः २. तथाऽन्यत किंभूतं भवति ? दोसुऽवि महत्थं द्रयारपीति अक्षरार्थयाः श्रुतत्वा-दक्षरार्थोभयंपरिगृह्यते. एतदक्तं भवतिप्रभूताक्षरं प्रभूतार्थं च तृतीया भङ्गः ३. तथाऽन्यत किंभूतं भवति ? इत्याह- दोसुवि अप्पं च तहा' योरप्यल्पमक्षरार्थयाः एतटक्तं भवति-अल्पाक्षरं अल्पार्थ चेति । तथेतितेनागमोक्तप्रकारण 'भणितं' उक्तं शास्त्रं चतुर्विकल्प' चतुर्विधमित्यर्थः॥ अधुना चतुर्णामपि भङ्गकानामुदाहरणदर्शनार्थमिदं गाथासूत्रमाह मू. (१७) सामायारी ओहे नायज्झयणा य दिठिवाओ य। लोइअकप्पासाई अणुक्कमा कारगा चउरो॥ [भा. १२] वृ.ओघसामाचारीप्रथमभङ्गकेउदाहरणंभवति, पूर्वापरनिपातादेवमुपन्यासःकृतः१,ज्ञाता-ध्ययनानि षष्ठाङ्गे प्रथमश्रुतस्कन्धे तेषु कथानकान्युच्यन्ते ततः प्रभूताक्षरत्वमल्पार्थत्वं चेति द्वितीयभङ्गके ज्ञाताध्ययनान्यदाहरणं, चशब्दादन्यच्च यदस्यां कोटौ व्यवस्थितं २, दृष्टिवादश्च तृतीयभङ्गक उदाहरणं, यताऽसौ प्रभूताक्षरःप्रभूतार्थश्च,चशब्दात्तदेकदेशोऽपि ३.चतुर्थभङ्गोदाहरणप्रतिपादनार्थमाह-'लोइयकप्पासादी' इति लौकिकंचतुर्थभने उदाहरणं, किंभूतम् ?-कासादि, आदि-शब्दाच्छिवचन्द्रादिग्रहः, अनुक्कम'त्तिअनुक्रमादिति अनुक्रमेणैव-परिपादया, तृतीयार्थे पञ्चमी, 'कारकाणि' कुर्वन्तीति कारकाणि-उदाहरणान्युच्यन्ते, चत्वारीति यथासंख्येनैवेति। अनुग्रहार्थं सुविहितानाम्' इति यदुक्तं तद्व्याख्यानायो-दाहरणगाथामू. (१८) बालाईणनुकंपा संखडिकरणमि होअगारीणं। ओमे य बीयभत्तं रन्ना दिन्नं जनवयस्स॥ [भा.१३] वृ. एव'मित्युपन्यासाद्यथेतिगम्यत.तताऽयमभिवति-यथा गारिणामनुकम्पाभवतिबालादीनामुपरिसंखडिकरणे, एवंथविरःसाधूनामनुकम्पार्थमुपदिष्टोधनियुक्तिरितिसंबन्धः।अधुनाऽक्षरगमनिकाबालाः शिशवोऽभिधीयन्त त आदिर्येषाम, आदिशब्दात्कर्मकरादिपरिग्रहः तेषां बालादीनामपर्यनुकम्पा दयेत्यर्थः, संखडिकरण संखड्यन्तप्राणिनायस्यांसासंखडिः, अनकसत्त्वव्यापत्तिहतुरित्यर्थः कृतिःकरणं संखड्याःकरणसंखडिकरणंतस्मिन्संखडिकरणेयथाऽनुकम्पाभवति, कषाम? इत्याह-'अगारिणां' अगारं विद्यते येषां तेऽगारिणस्तेषामगारिणां. तथाहि यद्भोजनं प्रहरत्रयोदेशे भवति तस्मिन यदि बालादीनां प्रथमालिकानदीयते तताऽ-तिबभुक्षाक्रान्तानांकषाश्चिन्मूच्छांगमनभवतिकचित्पुनःकर्मादिकतनशनवन्तिततोऽनुकम्पार्थप्रथमालिकाद्यसौ गृहपतिःप्रयच्छति.अस्यवदर्शनार्थदृष्टान्तान्तरमाह-'ओम' इत्यादि. अवमं-दुर्भिक्ष तस्मिन्नवमे बीजानि-शाल्यादीनि भक्तम् अन्नं बीजानि च भक्तं च बीजभक्तमेकवद्भावः 'राज्ञा' नरपतिना दत्तं, कस्य? तदाह जनपदस्य। Page #16 -------------------------------------------------------------------------- ________________ मूलं-१८ कस्यचिद्राज्ञो विषये दुर्भिक्षं प्रभूतवार्षिकं संजातं, ततस्तन दुर्भिक्षण सर्वमेव धान्यं क्षयं नीतं, लोका विषन्नः तस्मिन्नवसरेराज्ञाचिन्तितम्सर्वमेवराज्यममजनपदायत्तं, यदिजनपदोभवतिततःकोष्ठागारादीना प्रभवः, जनपदाभावेतुसर्वाभावः ततस्तत्संरक्षणार्थीजनिमित्तंभक्तनिमित्तंचकोष्ठागारादिधान्यंददामीति, एवमनुचिन्त्यदापितं तस्यजनपदस्य, लोकश्चस्वस्थःसंजातः, पुनर्द्विगुणं त्रिगुणं चप्रेषितं राज्ञइति॥अयं दृष्टान्तः. अधुना दान्तिकप्रतिपादनार्थमाहम. (१९) एवं थेरेहिं इमा अपाक्माणाण पयविभागंतु। साहूणनुकंपट्टा उवइट्टा ओहनिज्जुत्ती॥ [भा. १४] वृ. 'एव'मित्युपनयग्रन्धः, यथा गृहपतिना बालादीनामनुकम्पार्थ भक्तं दत्तं, राज्ञा च बीजभक्तमनुग्रहार्थमेव दत्तं, एवं स्थविरोधनियुक्तिः साधनामनुग्रहार्थं नियंढे ति. स्थविराःभद्रबाहुस्वामिनस्तैः. 'आत्मनि गुरुषु च बहुवचन मिति बहुवचनेन निर्देशः कृतः, 'इमा' इति इयं वक्ष्यमाणलक्षणा प्रतिलेखनादिरूपा । किमर्थं निर्यढा ?. नदाह-'अपावमाणाणं' इत्यादि. 'अप्राप्नुवता' अनासादयतां, किमप्राप्नवतामित्याह- पदविभाग' वर्तमानकालापेक्षया कल्परूपं, चिरन्तनकालापेक्षया तुदृष्टिवादव्यवस्थितपदविभागसामाचारीमित्यर्थः।तुशब्दाद्दशधासामाचारीचाप्राप्नुवतां, केषामनुकम्पार्थ निर्मूढा?, तदाह-'साधूनां' ज्ञानादिरूपाभिः पौरुषेयीभिर्मोक्षं साधयन्तीति साधवस्तेषां साधूनां, किम ?. 'अनुकम्पार्थ' अनुकम्पा कृपा दया इत्येकोऽर्थः तया अर्थः-प्रयोजनं, ‘उपदिष्टा' कथिता 'ओघनियुक्तिः' सामान्यार्थप्रतिपादिकेत्यर्थः॥आह-अथकेयमोघनियुक्तिःयास्थविरैः प्रतिपादिता?,तत्प्रतिपादनायाहमू. (२०) पडिलेहण१च पिंडरउवहिपमाणं३अनाययनवज्ज। पडिसेवणएमालोअ६जह य विसोहीसुविहियाणं। वृ. एवं संबन्धे कृते सत्याह परः ननु पूर्वमभिहितम्, अर्हतो वन्दित्वौघनियुक्तिं वक्ष्ये, तत्किमर्थ वन्दनादिक्रियामकृत्वैवौघनियुक्तिं प्रतिपादयति इति, अत्रोच्यते, अविज्ञायैव परमार्थं भवतैतच्चोद्यते, इह हि वन्दनादिक्रिया प्रतिपादितैवासाधारणनामोघट्टनादेव, तथाहि-अशोकाद्यष्टमहाप्रातिहादिरूपा पूजामर्हन्तीत्यर्हन्तः, तदनेनैव स्तवोऽभिहितः, एवं चतुर्दशपूर्वधरादिष्वपि योजनीयं, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः- पडिलेहणं' इति, लिखअक्षरविन्यासे प्रतिलेखनप्रतिलेखनातांवक्ष्यामइति,एत-दक्तंभवतिआगमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति । चशब्दात्प्रतिलेखक प्रतिलेखनीयं च वक्ष्ये। अथवाऽनेकाकारांप्रतिलेखनांचवक्ष्ये, उपाधिभेदात्। पिंड तिपिण्डनपिण्डः सङ्घात-रूपस्तं पिण्डं, वक्ष्य इति प्रत्यकं मीलनीय, भिक्षाशोधिमित्यर्थः। उपधिप्रमाण' इति उपदधाती-त्युपधिः, उप-सामीप्येन संयम धारयति पोषयति चेत्यर्थः स च पात्रादिरूपस्तस्य प्रमाणं, तच्च गणनाप्रमाणं प्रमाणप्रमाणं च । 'अनाययनवज्ज' इति नायतनमनायतनं तद्वय त्याज्यमित्येतच्च वक्ष्ये, अथवाऽनायतनवज्यमायतनं, तदायतनं वक्ष्ये, तच्चानायतनं स्त्रीपशुपण्डकसंसक्तं यद्वर्तते, तद्विपरीतमायतनं - 'पडिसेवणं' इनिप्रतीपा सेवनाप्रतिसेवना, एतदुक्तं भवति-संयमानुष्ठा-नात्प्रतीपमसंयमानुष्ठानंतदासेवना ताम्। आलोयण' इति आलाचनमालोचना अपराधमर्यादया लोचनं दर्शनमाचादिरालोचनेत्यभिधीयते, किमालोचनामेव ?, नेत्याह-'जह य' इत्यादि, 'यथा' येन प्रकारेण विशोधिः विशेषेण शोधिर्विशोधिः, पतदक्तं भवतिशिष्येणालोचितेऽपराधेसतितद्योग्यं यत्प्रायश्रित्तप्रदानंसाविशोधिरभिधीयते,तांविशाधिोकेषांसंबन्धिनी विशोधि ?, तदाह-'सुविहितानां' शोभनं विहितम अनुष्ठानं येषां ते सुविहितास्तेषां संबन्धिनी यथा Page #17 -------------------------------------------------------------------------- ________________ १४ ओधनियुक्तिः मूलसूत्रं विशोधिस्तथा वक्ष्ये, चशब्दः समुच्चये, किं समुच्चिनोति ? कारणप्रतिसेवन अकारणप्रतिसेवने च यथा शोधिस्तथा वक्ष्य इति । अत्राह-अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रांच्यते. यत्प्रतिलखनाद्वारस्यपूर्वमुपन्यासःकृतस्तंत्रतत्प्रयोजन-सर्ववक्रियाप्रतिलखनापूर्विकाकर्तव्यत्यस्यार्थस्य प्रतिपादनार्थ पूर्व प्रतिलेखनाद्वारमुपन्यस्तं. प्रतिलेखनोत्तरकालं ग्रहणं भवति अतः पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डोग्राह्य इति, तदनन्तरमपधिद्वारस्योपन्यासः क्रियत.किमर्थमितिचेत.सहिपिण्डो नपात्रवन्धादिकमन्तरेणग्रहीतुं शक्यतेअत उपधिप्रमाणं तदनन्तरमभिधीयते.सच गृहीतः पिण्डउपधिश्च नवसतिमन्तरणापभोक्तुंशक्यते,अतः अनायतनवज्यं' इत्यस्यद्वारस्योपन्यासःक्रियते.प्रतिलेखनांकुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जन चेच्छतः कदाचित्कंचित्कश्चिदतिचारोभवतीत्यतोऽतिचारद्वार . क्रियते स चातिचारोऽवश्यमालोचनीयोभावशुद्धयर्थमत आलोचनाद्वारमभिधीयते. आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्यं यतो दीयतेऽता विशुद्धिद्वारस्योपन्यासः क्रियत इत्यलमतिविस्तरेण ॥ अधुनककं द्वारं व्याचष्टे. तत्र पर्यायतः प्रतिलखनाद्वारव्याख्यानायाहमू. (२१) आभोगमग्गण गवसणा यईहा अपोह पडिलहा। पेक्खणनिरिक्खणावि अआलोयपलोयनेगट्ठा॥ वृ. आभोगनमाभागः, 'भुज पालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगन-पालनमाभोगः प्रतिलेखनाभवति,मार्गणमार्गणा मृगअन्वेषणे' अशेषसत्त्वापीडयायदन्वेषणंसामागंणेत्युच्यते, गवेषणं गवेषणा गवेषमार्मणे' अशेषदोषरहितवस्तुमार्गणंगवेषणेत्युच्यते,ईहनमीहा'ईहचेष्टायां' शुद्धवस्त्वन्वेषणरूपा चेष्टेहत्युच्यते. साचप्रतिलेखनाभवति, अपोहनमपोहः अपोहः पृथग्भाव उच्यत,तथा चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां अन्यालाभे सति, सचापोहः प्रतिलेखना भवति, प्रतिलेखनप्रतिलेखना,प्रतिप्रत्यागमानुसारेणनिरूपणमित्यर्थः, साचप्रतिलेखना|प्रेक्षणंप्रेक्षणा,प्रकर्षणेक्षणं दर्शन प्रेक्षणेत्युच्यते, सा च प्रतिलेखना। निरीक्षणं निरीक्षणा, निः-आधिक्ये ईक्ष दर्शन' अधिकं दर्शन निरीक्षणेत्युच्यते, अपिशब्दादन्योपसगयोगे चकार्थिकसभवी यथा-उपेक्षणति, चशब्दादाभोगादीनां च शब्दानायपर्यायशब्दास्तेऽपिप्रतिलेख-नाद्वारस्यपर्यायशब्दाः।आलोकनमालोकः,मर्यादयाऽभिविधिना वा लोकनमित्यर्थः। प्रलोकनं प्रलोकना. प्रकर्षणालोकनमित्यर्थः। 'एगट्टा' इति एकाथिकान्यमनि अनन्तरोद्दिष्टानि भवन्ति।पॅल्निङ्गताचप्राकृतलक्षणवशादभवत्येव.यथा-जसोतवोसल्लो.नपंसकलिङ्गा अपि शब्दाः पुंल्लिङ्गाः प्रयुज्यन्ते एवमत्रापीति व्याख्याते सत्याह पर:प्रतिलेखनं नपुंसकं, अत्र तु कानिचिन्नपुंसकानि कानिचित्स्त्रीलिङ्गानि कानिचित्पुंल्लिद्धानि, तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि तत्कमिति, अत्रांच्यते, एकत्तावत्प्राकृतशैलीमङ्गीकृत्यनपुंसकस्यापिस्त्रीलिङ्गपुल्लिङ्ग-पर्यायाभिधानमदृष्टं. तथाऽन्यत्प्रयोजनं, संस्कृतऽप्यकस्यवशब्दस्य त्रयमपि भवति, यथा तटस्तटी तटमिति, तदत्र भिन्नलिङ्गाः शब्दाःकनकारणनपर्यायशब्दानभवन्तीति!! आह-प्रतिलेखनाग्रहणेनकिंसवकेवलागृह्यते? किमन्यदपि?. अन्यदपि किं तत् ?, पडिलेहओ य' इत्यादि, अथवा का पुनरत्र प्ररूपणा? इति तदर्थं ब्रवीतिमू. (२२) पडिलहओ य पडिलेहणा च पडिलहियव्वयं चव। कुंभाइसुजह तियं पावणा. एवमिहयंपि॥ वृ.प्रतिलिखीतिप्रतिलेखकः-प्रवचनानुसारेणस्थानादिनिरीक्षकःसाधुरित्यर्थः चशब्दःसकारणादिस्वगतभेदानांसमुच्चायकः, प्रतिलेखनप्रतिलेखना दुविहा खल्लु पडिलहा' इत्यादिना ग्रन्थेन वक्ष्यमाण Page #18 -------------------------------------------------------------------------- ________________ मृलं-२२ १५ लक्षणा, चशब्दाभेदसूचकः,प्रतिलेख्यतइतिप्रतिनखितव्यं ठाणे उपकरण'इत्यादिनावक्ष्ममाणं, चशब्द: पूर्ववत, एवकारोऽवधारणे. नातस्त्रिकादतिरिक्त मस्ति । आह-कथं पुनः प्रतिलेखकप्रतिलेखितव्ययारनुक्त योग्रहणमिति ?. दण्डमध्यग्रहणन्यायात, अथवा ग्रन्थेनवाच्यते- 'कुंभादीसु' कुम्भो घटः, आदिशब्दात्कुटपटशकटग्रहः यथा' येनप्रकारेण त्रिकं त्रितयं. त्रीणीत्यर्थः, प्ररूपणानि प्ररूपणाः एवंति तथातेनप्रकारेण, 'इहे तिप्रतिलेखनायां, अपिशब्दःसाधर्म्यदृष्टान्तप्रतिपादनार्थः, यथाकर्ता कुलानःकरणं मृत्पिण्डदण्डादि कार्य कुटः, परस्परापक्षतया नैकमेकनापि विनेति. तथा प्रतिलेखना क्रिया. मा च कर्तार प्रतिलेखकमपेक्षते, प्रतिलखितव्याभाव चांभयोरभावस्तस्मात्रीण्येतानि-प्रतिलेखकः प्रतिलखना प्रतिलेखितव्यंचेति॥इहच यथाद्दशंनिर्देश' इतिन्यायमङ्गीकृत्यप्रतिलेखकआद्यःकर्तृत्वात्प्रधानश्चेत्यतस्तव्याख्यानार्धमाह-पडिदारगाहा मू. (२३) एगा व अनगा वा. दविहा पडिलेहगा समासणं। ते दुविद्या नायव्वा निकारणिआ य कारणआ॥ व.सुगमा,नवर निक्कारणिआय' इति चशब्दाद्गच्छस्तिष्ठनविशेषणे चात्रद्रष्टव्ये।।सकारणाकारण निर्णयार्थमाह. मू. (२४) असिवाई कारणिआ निक्कारणिआय चक्कथूभाई। तत्थेग कारणिअंवोच्छं ठप्पा उतिन्नियरे॥ वृ.सुगमा, नवरं 'तत्थेगं' इति तत्र' तेष्वेकानेकसकारणगच्छतिष्ठन्प्रतिलेखकेषुयएकःसकारणो गच्छन्तं वक्ष्ये। तावत्तिष्ठन्तु त्रयः सकारणानेकनिष्कारणकानेकभेदाः, तुशब्दात्स्थान-स्थित्तश्च, इतरे' अन्य इत्यर्थः॥ कियन्ति पुनस्तान्यशिवादीनि? येष्वसावेकाकी भवतीत्याहमू. (२५) असिवे आमोयरिए रायभए खुहिअ उत्तमटे अ। फिडिअगिलाणाइसए देवया चव आयरिए। वृ.नशिवमशिवं-देवतादिजनितोज्वराद्युपद्रवः, अवमादरिकं-दुर्भिक्षं, राज्ञोभयंराजभय,क्षुभितंक्षोभः, संत्रास इत्यर्थः, उत्तमार्थः-अनशनं 'फिडित' इति भ्रष्ट्रो मार्गात् 'ग्लानो' मन्दः, अतिशयः-अतिशययुक्तः, देवताचायौं प्रतीतो, अयं तावदक्षरार्थः। भावार्थस्य भाष्यकार एककं द्वारमङ्गीकृत्य प्रतिपादकः। यथाद्देशं निर्देश' इतिन्यायादत्राद्यद्वारमाश्रित्ययोविधिरमावभिधीयते-इहाशिवमेका-कित्वस्यहेतुत्वेवर्तते.तस्मात्तथा कर्तव्यं यथा तन्न भवत्येव ।केन पुनः प्रकारेण तन्न भवतीति चेत्स उच्यते - मू. (२६) संवच्छरबारसएण होही असिवंति ते (तइ) तओ निति। सुत्तत्थं कुच्वंता अइसयमाइंहिं नाऊणं॥ (भा. १५] वृ. सँघत्सराणा द्वादशकं. दश च द्वा च द्वादश, तेन भविष्यत्यशिवमिति ज्ञात्वा त' इति। (तइत्ति) तंदवतत' इतितस्मात्क्षेत्रात निति निर्गच्छन्ति,सूत्रपारुषीमर्थपीरुपीच कुर्वन्तः' निष्पादयन्तोऽन्यदेशमभविष्यदशिवं विश्वस्ताः संक्रमन्ति। कथं पुनायते? - अतिशय आदिर्यषां तेऽतिशयादयो ज्ञानहेतवस्तः।। अतिशयादि प्रतिपादयन्नाह . मू. (२७) अइसेंस देवया वा निमित्तगहणं सयं व सीसो वा। परिहाणि जाव पत्तं निग्गमणि गिलाणपडिबंधो।। [भा. १६] १. अतिशयः-अवध्यादिस्तदभाव क्षपकादिगुणाकृष्टा देवता कथयति. अहवा आयरिण्यं सुत्तत्थेसु Page #19 -------------------------------------------------------------------------- ________________ દ ओ नियुक्तिः मूलसूत्र णिम्माण सयमेव निमित्तं धेत्तयं, अहवा सीसो महणधारणासंपन्नो निधिकारी जो सो गेण्हाविज्जइ, जया जारिओ वुड्डो भवइ तया अविगारिस्स सीसस्स देइ, जाहे सो न होज्जा ताहे अन्नो कोइ पुच्छिज्जइ, ताहे बारसहिं निग्गतघं, अह बारसएहिं न नायं ताहे एक्कारसहिं जाव जाहे एक्केणविण नायं होज्जा ताहिं छहिं मासेहिं सुयं ताहे निम्गच्छन्तु, अहवा न चेव नाथं असिवं जायं ताहे निम्गच्छंतु । अक्षरव्याख्या अतिशयनमतिशयः- प्रत्यक्षं ज्ञानमवधिमनः पर्यायकेवलाख्यं तेन ज्ञात्वा देवता वा कथयति, भविष्यत्यशिवमिति, निमित्तम् - अनागतार्थपरिज्ञानहेतुर्ग्रन्थस्तस्यग्रहणं स्वयमेव करोत्याचार्यः शिष्यों वायोग्यो ग्राह्यते निमित्तं. 'परिहाणिजाव पत्तं तिद्वादशकेन यदान ज्ञातं तदा एकांदशकेनेत्येकेकहान्या परिहानिरिति यावत्प्राप्तमिति तावत् स्थिताः कथञ्चिद्यावत्प्राप्तम् आगतमशिवं, तत्र किमिति ?, निर्गमन निर्गमः कार्यः सर्वैरिति । कथं तर्ह्य शिवमाश्रित्यैकाकित्वमिति चेतदाह- 'गिहाणपडिबंधो' ग्लानो - मन्दस्तयैवाशिवकारिण्या देवतया कृतः पूर्वभूतां वा तेन प्रतिबन्धः न निर्गमः सर्वेषां || तस्याश्वाशिवकारिण्याः स्वरूपप्रतिपादनायाहमू. (२८) संजयगिहितदुभय भद्दिआ य तह तद् भयस्सवि अ पंता । चउवज्जणवीस उवस्सए य तिपरंपरामत्तं ॥ असिवे सदसं वत्थं लोह लोणं च तह य विगईओ । एयाइं वज्जिज्जा चउवज्जणयंति जं भणिअं ॥ मू. (२९) [भा. १८] वृ. संयताः साधवस्तेषां भद्रिकानगृहिणामितिप्रथमो भङ्गः, गृहिणां भद्रिका न संयतानामिति द्वितीयः, तथोभयभद्रिकेति तृतीयः, उभयप्रान्तेतिचतुर्थः । सापुनचउप्पयारा संजयभद्दिगागिहत्थपंता १ गिहत्थभहिमा संजयपंतार उभयपंता ३ उभयभद्दिआ ४ | कहं पुण संजयभद्दिगा होज्जा ?, गिहत्थे उद्दवेड, संजए भणतिनिरुवसम्गा अच्छह, ताहेवि गतघं, कोहा जाणति पमत्ता पहोएज्जा वा गेण्हेज्जा वा, गिहिभद्दिगा संजयपता संजय चेव पढमं गेहति जहा एते महातवस्सी एते चेव पढमं पेल्लेयब्द, एतेसु निज्जिएसु अवसेसा निज्जिआ चेव भवंति, एत्थं जा होउसा होउ निग्गंतव्वं, जाहेन निग्गया केणड़ वाघाएण, को वाघाओ ?, पुल्वं गिलाणो वाहोज्जा, ताए वा उद्दाइआए कोइ संजओ महितो होज्जा, पंथा वा न वहति, ताहे तत्थ जयणाए अच्छियव्वं, का जया ?, इमानि चत्तारि परिहरिअव्वाणि - विगई दसविहावि लोणं लोहं च सदसं वत्थं च, जाणि अ कुलाणि असिवेण गहिआणि तेसु आहारईणि न गेण्डंति, जाहे सद्याणिवि महियाणि होज्जा ताहे दिठ्ठे दिट्ठीए न पाडिंति ओमत्थिआ गेण्हंति, दिक्रीड़ संकमड || 'चउवज्जणं' ति चतुर्णां वर्जना - परिहारचतुर्वर्जना विकृत्यादीनां चतुर्षु वा वर्जना क्षेत्रस्य संयतभद्रिका गृहिप्रान्ता इत्यादिषु भङ्गकेषु, 'वीसु उवस्सए यत्ति ग्लानविधिः, विष्वग्-भेदेनोपाश्रयः- आश्रयः कर्तव्य इत्यर्थः । जो संजता असिवेण गहिओ होज्जा, तस्स 'दूरद्वियस्स भत्तं तिपरंपरेण दिज्जइ । 'तिपरंपराभत्तं ' ति, त्रयाणां परम्परा । त्रिपरम्परा, भक्तं- आहारः, तद् एको गृह्णाति द्वितीयश्रानयति तृतीयोऽवशया ददातीत्यर्थः । अवधूतम् -अवज्ञातं, जहा अवधूता नासति ॥ ग्लानोद्वर्तनादिविधिप्रदर्शनायाह [भा. १७] मू. (३०) उव्वत्तणनिल्लेवण बीते अनभिओगऽभीरूय । अहिअकूले भत्तं गहिए दिट्टि परिहरिज्जा ॥ [भा. १९] वृ. उद्वर्तनं - ऊर्ध्व वर्तनंयदसावुद्वत्त्र्त्यते, निर्लेपनंयदसौ निर्लेपः क्रियते, उपलक्षणं चैतत्, तस्य सकाशं न स्थातव्यं दिवारात्रौ वा । अथ कीदृशेन साधुना कर्तव्यमित्याह- 'बीहते अनभिओग' त्ति बिभ्यत्यनभियोगः. विभ्यतीति भयं गच्छति भीरावित्यर्थः, नाभियोगोऽनभियोगः, यो भीरुः स तत्र न नियोक्तव्यः । कस्तर्हि Page #20 -------------------------------------------------------------------------- ________________ मुलं.३० करोति?. आह-'अभीररू य' अभीरुच नभीकरभीरुः, सतत्र स्वयं करोति नियुज्यते वा. चशब्दो वस्त्रान्तरितादिप्रयत्नप्रदर्शनार्थः अग्रहीतष कुलेषु अशिवनेहभक्तंग्राह्यं तदभाव दृष्टि-दृष्टिसंपातपरिहारः|आहचतुर्वर्जनत्युक्तं तत्रभङ्गका अपि गृह्यन्त इति।जोऽवितं उव्वत्तेड़वा परियत्तंडवा सा हत्थस्स अंतरे वत्थं दाऊण ताह उव्वत्तति वापरियत्तइवा। उव्वत्तेऊण हत्थे मट्टिआए धोवइ. जोय बीहिज्जा सो तत्थायरिएण न भणियव्वो जहा अज्जो तुम वसाहित्ति। जो धम्मसदिओ साह सा अप्पणा चव भणड-अहं वसामि । प्रतिबन्धस्थाने सति कर्तव्यान्तरप्रदर्शनायाह. मू. (३१) पुन्चाभिग्गहवुड्डी विवेग संभाइएसुनिक्खिवणं। तेऽविअपडिबंधठिआ इयरसु बला सगारदगं॥ [भा. २०] वृ.पूर्वमिति-शिवकालेयऽभिग्रहाः-तपःप्रभृतयस्तेषांवृद्धि:कार्या, चतुर्थाभिग्रहःषष्ठंकरोति.मृतेतस्मिन को विधिरित्याह-विवंग' विवचनं विवेकः, 'विचिर पृथग्भाव' परित्याग इतियावत. कल्यासाविति. तदुपकरणस्य. अमृत तस्मिन गमनावसरे च प्राप्त किं कर्तव्यमित्याह- संभाइएस निविखवणं' अशेषसमानसामाचारिकष विमुच्य गम्यते, ते तत्राशिव कथं स्थिता इत्याह- तेऽवि अ पडिबंधठिआ' न तेषां गमनावसरः कतश्चित्प्रतिबन्धात. तदभाव किंकर्तव्यमित्याह 'इतरेस'त्ति असम्भोगिकेष्वित्यर्थः तदभावे देवकुलिकेष. अनिच्छत्सु बलात्कारेण, तदभावे कुत इत्याह-'सगारों' मह अगारण वर्तत इति सागारो गृहस्थ इत्यर्थः तयोर्द्रय, तावेव द्वावित्यर्थः। कौ पुनस्ताविति? व्रत्यव्रती वासम्यग्दृष्टी, तदभावेशय्यातरः, यथाभद्रकमिथ्यादृष्टिः।।सोय गिलाणो यदि अत्थि अन्ना वसही तहिं ठविज्जइ. असईए अताए चेव वसहीए एगपासे चिलिमिली किन्जइ, बारंदुहा किन्नइ, जेन गिलाणो निक्खमतिवापक्सिति वा तेन अन्ने साहुणो ननिग्गच्छंति, पडिआरगवज्ज.तावयतहिंअच्छंतिजावसत्थोनलब्भइतावजोगबुढिकरेंति.जोनमोक्कार करितआ सो पोरिसिं करेति, एवं वटंति, जइपउणो सो साह जो गहिओ ताहे वचंति. अह कालं करेइ ताहे जं तस्स उवगरणं तं सा छड्डिज्जइ, ते छड्डित्ता ताहे वञ्चति. अह सो न चेव मुत्तो ताह अन्नेसि संभोइआणं सकज्जपडिबंधट्टिआणंमूले निक्खिप्पइ.जाहेसंभाइआनहोज्जाताहेअन्नसंभाइयाण जाहेतेऽविनहोज्जा ताहेपासत्थोसन्नकुसीलाईणं,तेसिंबलाविओवडिज्जइ.तेसिंदेवकुलाणिभुज्जति.सारूविअसिद्धपुत्ताणं, तसिं असति सावगाणं उवणिक्खिप्पति, पच्छा सेज्जायरंसु आहाभद्दगेस वा एवं टविग्जड़, ताहे वञ्चति।। यदि पनरसो मच्यमान आक्रोशनि ततः किं कर्त्तव्यमित्याह . मू. (३२) कूयते अब्भत्थण समत्थभिक्खुस्स निच्छ तद्दिवमं । जइविंदघाइभेओ तिदुवेगो जावलाउवमा ।। [भा. २१] वृ. 'कृज अव्यक्ते शब्द' कृजयति-अव्यक्तशब्दं कुर्वाण किं कार्यमित्याह अब्भत्थण समत्थभिखुस्स' समर्थः-शक्तोऽभ्यर्थ्यत.त्वंतिष्ठयावद्वयंनिगच्छामइति. निर्गतषुवक्तव्यम-इच्छतुभवान अहमपि गच्छामि, यदीच्छति क्षिप्रं निर्गमः। अथासी धर्मनिरपेक्षतया नच्छति ततः किमित्याह-'अनिच्छ तदिवस' अनिच्छति तस्मिंस्तस्य साधार्गमनं तदिवसं स्थित्वा छिद्रं लब्ध्वा नष्टव्यं. तश्च तिं संहतर्गन्तव्यमाहाचिदन्यथत्याह-जड़ विंदघाइभेओ निदाएगा जाव' यद्यसा वृन्द्र-घातिनी ततो द्विधा भेदः, तथाऽपि न तिष्ठति त्रिधा. त्रयस्त्रया द्वौ द्रौ एकको यावत्तथा न घातयति। कः पुनरत्र दृष्टान्त इत्याह 'जहा अलाउवमा' अलातम उल्मकम्पमान-दृष्टान्तस्तेनोपमा. यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्त नान्यथति, तदर्थभेदः, एवमशिवादकाकीभवति। यदियो कृवति ताहएको भन्नति-जो (जह समस्या 126127 Page #21 -------------------------------------------------------------------------- ________________ १८ आघनिक्तिः मूलसूत्र तुमं बाहे छिदं नाऊण ब्रिति अदिवसे एज्जासि, तस्य पुन मज्जाया- ते विसज्जेयव्वा, माममकज्जेमरंतु, जाहे सोऽवि मिलिओ ताह संघ एगतो वयंति, जाह तसिं एगता वचंताणं कोइ विद्याओं हुज्जा. एस विदधाई. जत्थ बहुगा तत्थ पडति. दिट्टंतो कट्टसंघाओ पलित्ता. सो दुहा कओ पच्छा एक्कक्कं दारुगं न जलति, एवं तेऽवि जइ गहिआता दहा कज्जति, एवं तिहा, जाव तिन्नि तिन्निजना, एगोपडिस्सयवाली संघाडओ हिंडड, अह तहवि नमुयति ताहे दो दो होति. अह दोवि जणा न मुबई ताह एगार्गी भवंति तेसिं उवगरण न उवहम्मति, एवं ता एकल्लओ टिड्डो असिवेण ।। केन पुनरुपायनैकत्वविशेषणजुष्टा नष्टाः सन्त एकत्र प्रदेशे संहियन्ते ? इत्याहमू. (३३) संगारी रायनिए आलोयणपुव्वपत्तपच्छा वा । सोममुहिकालरत्तच्छऽणतरे एक दो विराए। [भा. २२] वृ. संगारः- संकेत पृथग्भावकाले कर्तव्यः, यथा मुकप्रदेशे सर्वैः संहन्तव्यमित्युपायः तं च प्रदेश प्राप्तानां को विधिरित्याह- 'राइनिए आलायणपूपत्तपच्छा वा रत्नाधिकस्य गीतार्थस्य पूर्वप्राप्तस्य पश्रात्प्राप्तस्य वालोचनादेया, तदभावे लघारपि गीतार्थस्य दातव्या कियत्पुनः क्षेत्रमतिक्र मणीयमित्याह'साममुही' त्यादि, अशिवकारिण्या विशेषणानि साम्यं मुखं यस्याः सा तथा कथमुपद्रवकारिण्याः साम्यमुखत्वम ? अनन्तरविषयं प्रत्युपद्रवाकरणात. कृष्णमुखी द्वितीयेऽपि न मुञ्चति, रक्नाक्षी तृतीयेऽपि न मुञ्चति यथसख्यमनन्तरएव स्थयते साम्यमुख्याम्. 'एक' इति एकमन्तरे कृत्वा तृतीये स्थीयते कृष्णमुरख्यां. 'दो' इति द्वावन्तरे कृत्वा चतुर्थे स्थीयते रक्ताक्ष्यां, तेसिं' संगारो दिनेल्लतो भवति, यथा अमुगत्थ मेलाइयद्यं. जाहे मिलीणो भवति ताहे तत्थ जो राइनिओ पुद्यपत्तो वा पच्छापत्तो वा तस्स आलोयणा दायद्या, अह गीयत्थो ओमो ताह तस्स आलोइज्जइ, सा पुन तिविहा, उद्दाइआ सोममुखी कालमुखी रत्तच्छी य, जा सा सोममुखी तीसे एक्के विसयंगम्मड़, कालमुहीएएगो विसओ अंतरिज्जइ, रत्तच्छीएदी विसए अंतरेऊणचउत्थेविसएठाति। असिवे त्ति दारं संमत्तं || अशिवेन ययंकाकी भवति तथा व्याख्यातं साम्प्रतं “ओमोयरिए" इति यदुक्तं तद्व्याख्यानायाह मू. (३४ / १) एमब उ आमम्मि भेओ उ अलंभि गोणिदिद्रुतो । वृ. एवमेवे 'ति अनंनैव प्रकारेणावमद्वारमपि व्याख्येयं यथाऽशिवद्वारं व्याख्यातं, यो विधिर - शिवद्वारे सोऽत्रापीत्यर्थः, तुशब्दो बहुसादृश्यप्रतिपादनार्थः, अवमे दुर्भिक्ष, अपिशब्दः सादृश्यसंभावने तदुच्यते"संवच्छरबारसएणहोहिति ओमंतिते तओनिंति" इत्यादि भेदन- भेदः - एककता, तुशब्द एवकारार्थः कस्मिन पुनरसा भवतीत्याह- अलाभे भवति, अप्राप्तावाहारस्येत्यर्थः, यदेको लभते तद्भावपि हौ वा दृष्ट्वा न किञ्चिददाति, एकेक एवं लभत इत्यवमादेरे का किता । अत्र दृष्टान्तमाह- 'गोणिदिता गोटान्तः, यथा संहतानां गवा स्वल्प तृणोदक न तृप्तिः, पृथग्भूतानां स्यात, तथेहापीति ॥ आमायरियाएवि एसेव कमी, बारसहिं संवच्छंरहि आर जोह पार न पावनि तांह गणभेयं करइ. नाणत्तं- गिलाणां न ता परिहरिज्जइ । एत्थ गोणिदितो कायद्यां. अल्पं गोब्राह्मणं नन्दति एवं ओमणवि एगागिओ दिट्टी । साम्प्रत राजभयद्वारप्रतिपादनायाह - रायभयं च चउछा चरिमदुगे होइ गणभेओ । मू. (३४ / २) [भा. २३] वृ. राजाभयं राजभयं चशब्दएवमेवेत्यस्यानुकर्षणार्थ: "संवच्छरबारस' इत्यादि कियन्नः पुनस्तस्य भेदा इत्याहचतुर्धा, सङ्ख्यायाः प्रकारवचने धा. चतुष्प्रकारमित्यर्थः के पुनस्ते इति ?, मा त्वरिष्ठा अनन्तरमवाच्यन्त. किं चतुर्ष्वपिभेदेषु ?, नत्याह- 'चरिमदुए' इत्यादि, 'चरिमे' पश्चिम द्रये भवति' जायते ' गणभेदः' गच्छपृथग्भावः, एककइत्यर्थः । रायदुद्रुमवि तहव बारससंवच्छरहिं होहिंति' । भेदचतुष्टयम्वरूपदर्शनायाह Page #22 -------------------------------------------------------------------------- ________________ मूले- ३५ मू. (३५) निव्विसउत्तिय पढमो बिड़ओ मा देह भत्तपाणं तु । तडओ उवगरणहरो जीवचरितस्स वा भेओ ।। [भा. २४] बृ. सुगमा. नवरं जीय'त्ति जीवितभेदकारी चतुर्थी भेदवारित्रभेदकारी वा चतुर्थी राजा. उपकरणहारिजीवितचारित्रहारिणोर्गणभेद: कार्य इति । 'तं चरव्विहं निव्विसओत्ति य पढमा मा देह भत्तपानं तु । तइओ उवगरणहरो जीवचरित्तस्स वा भेओ' | आह कथं पुनः साधूनां त्यक्तापराधानां राजभयं भवति ?, 'यस्य हस्तौ च पादौ च जिह्याग्रं च सुयन्त्रितम । इन्द्रियाणि च गुप्तानि तस्य राजा करोति किम् ? ॥' सत्यमेतत् किं तर्हि ?मू. (३६) अहिमर अनिदरसणवुग्गाहणया तहा अनायारे । अवहरणदिक्खणाए आणालोए व कृप्पिज्जा ॥ अंतउरम्पवेसो वायनिमित्तं च सो पउसेज्जा । १९ (भा. २५) मू. (३७/१) वृ. 'अभिमराः' अभिमुखमाकार्य मारयन्ति म्रियन्तं वेत्यभिमराः कुतश्रित्कोपाद्राजकुलं प्रविश्यापरं व्यापादयन्तीति साधूनां किमायातमिति चेत्, उच्यते. अन्यथा प्रवेशमलभमानः कैश्चित्साधुवेषेण प्रविश्य तत्कृतं, ततश्च निर्विवेकित्वात्स राजा साधुभ्यः कुप्येत्, कुप्येदिति चैत-त्क्रियापदं प्रतिपदं योजनीयं. अभव्यत्वात्. अनिष्टान्-अप्रशस्तान् मन्यमानो दर्शनं नेच्छति, प्रस्था-नादौ च दृष्ट्रा इति कुप्येत् । 'व्युद्ग्राहणता' विशब्दः कुत्सायामुत्- प्राबल्येन केनचित्प्रत्यकेन व्युरद्रा - हितः यथैते तवानिष्टं ध्यायन्तीतिकुप्येत्। लोकंप्रत्यनाचारंसमुद्देशादीन् दृष्ट्रा कुप्येत्. अपहरणं कृत्वातत्प्रतिबद्धो दीक्षितइति - कुप्यत्, आज्ञालोपेवाकाचिदाज्ञालोपिता-नकृताततश्रकुप्येत् ?, अन्तःपुरे प्रवेशंकृत्या केनचिल्लिङ्गधारिणा विकर्म कृतं ततः प्रद्वेषं यायात्, वादिना वा केनचिद्भिक्षुणा परिभूत इति, ततो निमित्तात् स इतिराजा प्रदिष्यति प्रदुष्येद्रा । द्वारम् । तं पुन रायदुङ्कं कहं होज्जा ?, केनतिलिंगत्थेनमंते उरमवरद्धं होज्जा । अहवा जहा वा वादिना वादे “तस्स पंडियमाणस्स बुद्धिल्लस्स दुरप्पणो । भुद्धं पाएण अक्कम्म वाई वाउरिवागओ ।" एवं राय दुई भविज्जा, निव्विस भत्तपानपडिसेहे उवगरणहरे अ एत्थ गच्छेण चेव वज्रंति, जन्थ जीवचरित्तभेओ तत्थ एगानिओ होज्जा । क्षुभितद्वारं व्याचिख्यासुराह - मू. (३७/२) खुभिए मालुज्जेनी पलायणं जो जओ तुरिअं ।। (भा. २६] वृ. क्षोभे एकाकी भवति. क्षोभः- आकस्मिकः संत्रासः तव 'मालुज्जेणि' त्ति माला अरहट्टस्य पतिता. उज्जयनी नगरी, उज्जयिन्यां बहुशो मालवा आगत्यागत्य मानुषादीन हरन्ति, अन्यदा तत्र कूपेऽरघट्टमाला पतिता, तत्र केनचिदुक्तं माला पतिता. अन्येन महसा प्रतिपन्नं मालवाः पतिताः, ततः संक्षोभः, तत्र किं भवति ? आह- पलायणं जो जओ तुरिय' 'पलायन' नाशनं यः कचिद्यत्र व्यवस्थितस्तच्छ्रुतवान सतत एव नष्ट इति । मालुज्जेनित्ति दृष्टान्तसूचकं वचनम । खुभिए वा एगागी होज्जा, जहा उज्जेनीए अरहट्टमाला पडिआ, लोगों सद्यो पनाओ मालवा पडिवत्ति एरिसे खुभिए एगागी होज्जा, जो जओ सो तओ नासति । अधुना यदुक्तं राजभयद्वारे, 'वायनिमित्तं च से पउस्सेज्ज' त्ति तद्व्याचिरख्यासुराहमू. (३८) तरस पंडियमानस्स. बुद्धिल्लस्य दुरप्पणो । मुल् पाएण अक्कम्म, वार्ड वारिवागओ ॥ [भा, २७] वृ. आह चोदक:- शोभनं स्थानं नद व्याख्यायाः, ननु क्षुभितद्वारेणान्तरितत्वात्कोऽयं प्रकार : १ इति. अत्रोच्यते. नियुक्तिग्रन्थवशाददोषः । यतोऽत्रैकगाथया "अंतउरे" इत्यादिकया राजभयक्षुभितद्वारे उक्ते Page #23 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्रं ततस्तत्रानवसरत्वादिहवयुक्ताव्याख्या, तस्य'ति तस्य राज्ञोभयहताः कथंभूतस्य? 'पण्डितमानिनः' पण्डितमन्यस्यपण्डितमात्मानमन्यतसएवंमन्या ज्ञानलवदर्विदग्धत्वात. बुद्धिलातीतिबुद्धिलोबुद्धिलस्य 'दुरात्मनः' मिथ्यादृष्टित्वादभद्रत्वाच्छासनप्रत्यनीकत्वात्स तथा तस्य, किमित्याह-'मूर्धान' उत्तमाङ्गं पादनाक्रम्य वादी' वादलब्धिसंपन्नः साधुर्वायरिवागतः-अभीष्टं स्थान प्राप्त इत्यक्षरार्थः समुदायार्थस्तु. स राजा पण्डितंमन्यतया दर्शनं निन्दति, तद्बादी वा कश्चित, तत्र च साधुर्वादी. तेन सभां प्रविश्य न्यायेन पराजितः. तथाऽपिन साधुकारं ददाति प्रभुत्वात्तथाऽपि निन्दति, पुनश्चासौं साधुर्वादी विद्यादिबलेन सभामध्ये तस्य शिरसि पादं कृत्वाऽदर्शनीभूतः, ततश्चासौ परं परिभवं मन्यमानः प्रकर्षण द्वेष यायात्. इति - श्लोकार्थः। उत्तमार्थद्वारप्रतिपादनायाहमू. (३९) निजवग्गस्स सगासं असई एगानिओवगच्छिज्जा। सुत्तत्थपुच्छगा वा गच्छ अहवाऽवि पडिअरिउं॥ भा. २८] __ वृ.निर्यापयनि-आराधयतिनिर्यामकः-आराधकस्तस्य सकाशं'मूलमअसति-द्वितीयाभावएकाक्यपि कालं कर्तृकामांगच्छेत्.सूत्रार्थपृच्छका वागच्छेत्।उत्तमार्थस्थितस्यकाक्यपिमाभूदव्यवच्छेदः अहवावि पडियरिडं' अथवाऽपि प्रतिचरितुं' प्रतिचरणाकरणार्थम, उत्तमट्टे वा' सो साहू उत्तमट्टपडिवज्जिउकामो. आयरियसगासे य नत्थि निज्जमओ, ताहे अन्नत्थ वच्चज्जा, तो ससंघाडओ वच्चर, असति ताहे एगो एगानिओवच्चेज्जा, अहवा उत्तिमट्टपडिवन्नओ साहू सुओ, तस्ससुत्तत्थतदुभयाणि अपुव्वाणि, इमस्सअ संकिआणि, अन्नस्स य नत्थि. ताहे तत्थ पडिपुच्छ-गनिमित्तं वच्चेज्जा । अथवा उत्तिमट्टपडिअरएहिं. गम्मति। फिडिअद्वारं व्याचिख्यासुराह मू. (४०/१) फिडिओ वपरिरएण मंदगई वावि जाव न मिलेज्जा। वृ. 'फिडिए' त्तिएते पंथेण वच्चंति, तत्थ कोइपंथाओ उत्तिन्नो, अन्नेण वच्चेज्जा, अहवाथेरो, तस्सय अंतरागुड्डाडांगरावा.जेसमत्थाते उज्जुएणवच्चंति,जो असमत्थासोपरिरएणं-भमाडेणवच्चइ.ततोजाव ताणं नमिलइताव एमागी होज्जा। इदानीं गाथार्थः- 'फिडितः' प्रभ्रष्टः, गच्छतामव सर्वेषां पथिद्वयप्रदर्शनात्संजातमोहाऽन्येनवण्याप्रयातस्ततएकाकीभवति। परिरएणंवा' परिरयो-गिर्यादः परिहरणं तेनवाएकाकी कथिदसहिष्णर्मन्दगतिर्वा कश्चित्साधः यावन्न मिलति तावदेकाकी भवति। उक्त फिडितद्वारम. इदानीं ग्लानद्वारमुच्यतेम. (४०/२) सोऊणं व गिलाणं ओमहकज्जे असई एगो॥ [भा.२१] वृ. गिलाणनिमित्तेन एगागी हज्जा. तस्स आसहं वा आनियव्वं । असइ संघाडयस्स ताहे एगागी वच्चिाजा. अहवा गिलाणासुआताहसवहिंगंतव्वं । अहप्पणो आयरिआर्थराताहेतसिंपास अच्छियव्वं, साहसंघाडयस्सअसइएगागीवच्चिज्जा। इदानीमक्षरगमनिका-श्रुत्वाऽन्यत्रग्नानंसचाटकाभावएकाकी ब्रजति. यदिवा स्वगच्छ एव म्लानः कश्चित, नदर्थमौषधादीनामानयनार्थ व्रजत्यकाकी द्वितीयाभाव सति॥ उक्त ग्लानद्वारम. इदानीमतिशयद्विरम्मू. (४१/१) अइससिआव सेहं असई एगाणिसंपठावज्जा। वृ. कोड अतिसयसंपन्नो सो जाणइ, जहा एयम्म सहस्स सनिज्जगा आगया, ताह सो भणति एयं सहं अवनह.जइन अवनह ताह एस न करेतिपब्वज्जं. ततासोअसइसंघाडयस्सएगानिओविपट्टविज्जड़ा। इदानीमक्षरार्थः- अतिशयर्यावाकश्चिदभिनवप्रजितंद्वितीय सत्यकाकिनमपिप्रवर्तयता उक्तमतिशयिद्वारम. Page #24 -------------------------------------------------------------------------- ________________ मूलं- ४१ इदानीं देवताद्वारम् - मू. (४१/२) देव कलिंगरुवणा पारणए खीररूहिरं च ।। [भा. ३०) वृ. इह कलिंगेसु जनवएस कंचनपुरं नगरं, तत्थायरिआ बहुस्सुआ पहाणागमा बहुसिस्सपरिवारा, ते अन्नया सिस्साण सुत्तत्थे दाऊण सन्नाभूमिं वच्चति, तस्सय गच्छंतस्य पंथे महति महालतो रुक्स्वो तस्स हेवादेवयामहिलारूवं विउब्वित्ता कल्लुणक्लुणाईरोवति, सातेणदिठ्ठा, एवं बितिअदिवसवि तओ आयरियरस संका जाया- अहो ? कीस इमा एवं रोवड़ ? त्ति, ताहे ओव्वत्तिऊण पुच्छिआ किं पुन धम्मसीले रुयसि ?. सा भड़-भगवं ! किं मम थवं रोइयव्वं ?, आयरिओ भणड़- किं कह वा, सा भणड़-अहमयस्स कंचनपुरस्स देवया, एयंच अइरा सव्वं महाजलप्पवाहेण पलाविज्जिहितितेन रुआमित्ति, एते यसाहुणो एत्थ सज्झायंति. ते अ अन्नत्थ गमिस्संतित्ति अओ रुआमि, आयरिएण भणिअं कहं पुन एवं जाणिज्जड ? सा भणति ज्जो तुज्झं खमओ पारणए दुछं लभिस्सइ, तं से रूहिरं भविस्सइत्ति, जइ एवं होज्जा तो पत्तिएज्जह, तं च घेत्तूण सव्वसादृणं पाए थेव थवं दज्जाह. जत्थ दसे तं सहावं जाहिति तत्थण जलप्पवाही पभवस्सइति मुणिज्‍ त्ति. ततो एवंते आयरिएण पडिवन्नं, नाहे बितिअदिवस तहेब लद्धं तहा संजायं, ततो आयरिएहिं सव्वंसि मत्तए पत्ते पत्तंअं तं दिन्न तओ जहासत्तीए पलायंति, जत्थ तं पंडुरं जायं तत्थ मिलिआ । एवं एगागी होज्जा ।। उक्तं देवता द्वारम, अधाचार्यद्वारमाहमू. (४२) ज्जिह - चरिमाए संदिट्टो ओगाहेऊण मत्तए गंठी । इहरा कउस्सग्गो परिच्छ आमंतिआ सगणं ॥ २४ [भा. ३१] वृ. चरमा- - चतुर्थपौत्तौ तस्यां 'संदिष्टः ' उक्तः यदुत त्वयाऽमुकत्र गन्तव्यं, स चाभिग्रहिकः साधुः, ततश्रासावेवमाचार्येणोक्तः किं करोति-सकलमुपकरणं पत्रकपडलादिवोद्वाहयति, मात्रकं च तेन गच्छता ग्राह्यं, अतस्तस्मिन ग्रन्थिं ददाति मा भूद्भयः, प्रत्युपेक्षणेयं स्यात्, एवमसावाभिग्रहिकः संयन्त्र्य तिष्ठतीति । 'इहर' त्ति आभिग्रहिकाभाव विकालवेलायां गमनप्रयोजनमापतित्तत्ततः कृतात्सर्गः ' कृतावश्यकः किं करोतीत्याह- परीक्षार्थमिति पश्यामः कोऽत्र मद्वचनानन्तरं प्रवर्त्तते को वा न प्रवर्तते इति स्वगणमामन्त्रयति, ते च प्रतिक्रमणानन्तरं तत्रैवान्तर्मुहूर्तमात्रकालमासते, कदाचिदाचार्याः खल्वपूर्वी चारी प्ररूपयेषुः अपूर्व चार्थपदं, तत्रस्थांच तानामन्त्रयन्त्यसां - भो भिक्षवः ! अमुकं मे गमनकार्यमुपस्थितं तत्रगच्छेज्ज को नु सव्वेऽवऽनुग्गहो कारणाणि दीविंता । मु. (४३) अमुआ एत्थ समत्थो अनुग्गही उभयक्रिड़कम्मं ॥ वृ. कतमः साधुस्तत्र च गमनक्षमः १. तत्राचार्यवाक्श्रवणानन्तरं सर्वेऽपि साधव एवं ब्रुवन्ति - अहं गच्छाम्यहं गच्छामीत्यनुग्रहाऽयमस्माकंतत्राचायवैियावृत्त्यकस्यांगवाहिदुर्बलादीनिकारणानि दीपयित्वा स्वयं प्रददं भणति अमु- कोऽत्र कार्य 'समर्थः क्षमः, ततश्र यांऽसावाचार्येणोक्तः अयं क्षम इति स भगतअनुग्रहो मंध्यं ततः को विधिः?, ततः स जिगमिषुः माधुराचार्यस्य चैत्यसाधुवन्दनां करोति यदि पर्यायेण लघुस्ततः शेषाणामपि चैत्यसाधूनां वन्दनां करोति, अथवाऽसौ गन्ता संधू रत्नाधिकस्ततस्ते साधवस्तस्य त्यसाधुवन्दनां विदधाति एतदुभयकृतिकर्म - वन्दनं । ततः स गन्ता साधुः किं कर्नानि जिगमिषुः सन ?मू. (४४) पोरिसिकरणं अहवावि अकरणं दोच्चऽपुच्छणे दोसा । सरण सुग साह संती अंता बहि अन्नभावेणं || वृ. यद्यम सूर्योद्गमवास्यनिततः प्रादोषिकासूत्रपरूषी करोति, अथवा रात्रिशष्यास्यतिप्रयोजनवशान Page #25 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्र ततः सूत्रपारुषर्षामकृत्वैव स्वपित. एतत्पारुर्षाकरणमकरणं चेति । पुनरपि च तेन गच्छताऽऽचार्यः प्रच्छनीयः प्रत्यूषसि-यास्याम्यहमिति, अथ न पृच्छत्यतः 'दोच्चऽपुच्छण दोस' त्ति द्वितीयवारामपृच्छति दोषाःवक्ष्यमाणाः, के च ते ? इत्याह-'सरण' गाहद्धं, स्मरणामाचार्यस्यैव संजातं, एवंविधमन्यथा व्यवस्थित कार्यमन्यथाकथंचित्संदिष्टं, सुय'त्तिश्रुतमाचार्यर्यथातेतत्राचार्यानविद्यन्तेयन्निमित्तंचासोप्रेष्यते.तद्वाकार्य तत्र नास्ति, 'साह ति अथवा विकाने साधुः कश्चित्तस्मात्स्थानादागतस्तेन कथितं यथा स आचार्यस्तत्र नास्तीति, सन्नित्ति अथवा सञ्जी-श्रावक आयातस्तनाख्यातं. 'अंता तिअभ्यन्तरतः, कस्य?.प्रतिश्रयस्य. केनचिदल्लपितं. यथा-अस्माकमप्यविधाः साधव आसन, ते च ततो गता मृतावा, 'बहि' ति बाह्यतः प्रतिश्रयस्य श्रुतमन्यस्म कथ्यमान कनचित 'अन्नभावणंत्ति योऽसौ गन्ता सोऽन्यभावः उन्निष्क्रमितकामः, एतच्चचायतत्सङ्घाटकनारख्यातं.ततधासाध्रियतकनचिदव्याजेन।यदिपुनरसोगन्तानप्रबोधयायात्ततःमू. (४५) बोहण अप्पडिबुद्र गुरुवंदन घट्टणा अपडिबुद्ध। निचलणिसन्नझाई टुं चिट्टे चलं पच्छ॥ वृ.अचतयतिसतितस्मिनगन्तरिबोधनंगीतार्थःकराति।।ततःसाधुरुत्थायाचार्याभ्यासमेति, गत्वा चयद्याचार्यो विबुद्धस्तताऽसा गुरवेवन्दनं करोति. अथाद्यापिस्वपितिततःसंघट्टनाचाचार्यपादयाःशिरसा घट्टना-चलनं क्रियते. अथासौ प्रतिबुद्ध एव किन्तु निश्चलो निषन्नः-उपविष्टो ध्यायतीति. ततस्तमेवंभूतं निश्रलंनिषन्नध्यायिनंदृष्ट्राकिंकर्तव्यमित्याह-चिट्टे' स्थातव्यं,तेनगुरुध्यानव्याघातेनमहाहानिसंभवात्. 'चलं पुच्छेत्ति अथ छलाऽसौ ततः प्रष्टव्यः-भगवन् ! स एषोऽहं गच्छामीति । ततश्चासावाचार्येण संदिष्टःइदमेवं त्वया कर्त्तव्यमिति व्रजति, सचेदानीं गन्तुं प्रवृत्त इत्येतदेवाहमू. (४६) अप्पाहि अणुन्नाआ स सहाओ नीइ जा पहायंति। - उवओगं आसन्न आसन्ने करेइ गामस्स सो उभए॥ वृ. सन्दिष्टः प्राग पश्चादनुज्ञाता वति ततो गच्छति, कथम् ?-ससहायः कियन्तं कालं यावत्ससहाया व्रजति ?. 'यावत्प्रभात' जातसूर्योदय इत्यर्थः, ससहायश्च प्रभातं यावद्भजति श्वापदादिभयात्, एवमसा साधुवर्जन ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह-उपयोगं करोति. किंविषयम?-उभयविषयं. मूत्रपुरीपपरित्याग इत्यर्थः कस्मादवं चेत् ग्रामसन्निधान एव स्थण्डिलसदभावाद गवादिसंस्थानात॥ अथ रात्री गच्छत्तः कश्चिदपायः संभाव्येत तनः प्रभातं यावत्स्थातव्यं, तथा चाहमू. (४७) हिमतनसावयभया दारा पिहिया पहं अयाणंतो। अच्छइ जाव पभाय वासियभत्तं च सेक्सभा।। वृ. हिम-शीतं स्तना:- चौराः श्वापदानि-सिंहानि. एतदभयात्प्रभातं यावदास्ते, यदि पुरस्य द्वाराणि पिहितानि ग्रामस्य फलहकं पथानं वाजानंस्तिष्ठति यावत्प्रभातमिति । एवं च प्रभात यावस्थित गन्तरि 'वासिकभक्त दोषान्न स' तस्य वसभा' गीतार्था आनयन्ति। अथ कम्यस्तदानीयत ?. मू. (४८) ठवणकुल संखडीए अणहिंडत सिनह पयवज्ज। भत्तट्ठिअस्य गमनं अपरिणा गाज्यं वहइ॥ वृ. स्थापनाकुलभ्यः तथा संखडीए' ति सामयिकी भाषा भोजनप्रकरणार्थ तस्य वा, के पुनस्तदानयन्त्यत आह-'अनहिंडत यभिक्षांनपर्याटतवन्तः, करमात्पुनस्तेभक्तमानयन्ति?.उच्यते.तषामहिण्डकानांगृहस्थागारवणप्रयच्छन्ति कीदृशंपुनरंतर्भक्त मानयनायम? - सिनहपयवज्जतिस्नेहन-धृतादिना . Page #26 -------------------------------------------------------------------------- ________________ मृलं-४८ पयसा-क्षीरण (वर्जितं भक्तंगृह्यन्ति,नतेलंग्राह्यममङ्गलत्वात.नघृतंपरिता-पहतुत्वात् नदुग्धंभंदकत्वात् काधिकविराधित्वाच, कानिकप्रायपायित्वाश्च संयताना, किं पुनस्ते गृह्यन्ति ? दधिसक्तुकादि. तदसा मुक्त्वा वति, तथा चाह- भत्तट्टिअस्स गमनं मुक्त वतस्ततो गमनं भवति. अथ न तस्य भक्त परिणतिजतित्यताऽपरिणत भक्ते सति गव्यतिमात्र यावन्मार्ग वहति । क्रोशद्वयं गन्यूतिः ।। इदानीं तस्यगच्छतो विधिरुच्यतमू. (४९) अत्थंडिलसंकमणे चलवक्खित्तनुवउत्तमागरिए। पपिक्खेसु उभयणा इयरेण विलंबणा लोग ।। वृ. स्थण्डिलादस्थण्डिलं च संक्रामता साधुना पादौ रजाहरणेन प्रमार्जनीयाविति विधिः. मा भूत सचित्तपृथिव्या अचितपृथिव्या व्यापत्तिः, स्थात्तथा च पादयोरमा रजोहरणन प्रमार्जनं करोति, अथ कश्चित्सागारिकापथिव्रजतश्लोभवतिव्याक्षिप्तोऽनुपयुक्तश्चेति तत्र चलो-गन्तुपथिप्रवृत्तः,व्या-क्षिप्ताहलकलिशवृक्षच्छेदादिव्यग्रः अनुपयुक्तः-या प्रत्यदत्तावधान: यंदवविधःसागारिकाभवतितदारजोहरणन प्रमृज्यपादीयाति। पडिपक्खेसुउ' इति विसदृशाःपक्षाःप्रतिपक्षाः, असदृशाइत्यर्थः तेषुप्रतिपक्षषु भजना' विकल्पना कर्तव्या. एतदक्तं भवति-केषुचित्प्रतिपक्षेषु प्रमार्जनं क्रियते केचित नव. तुशब्दो विशेषणार्थः. किं विशेषयति?. प्रतिपक्षेष्वेव समुदायरूपेषभजना कर्तव्या, नत्वेककास्मिन भङ्ग इति, यदा त सागारिक: स्थिराऽव्याक्षिप्त उपयुक्त श्वसाधुप्रतिभवति तदा इतरेणं'ति इतरशब्देन रजोहरणनिषद्योच्यते तया पाटी प्रमार्टि नरजोहरणेन, विलंबण'त्तितांचनिषद्या हस्तेन विलम्बमानां नयति,नतच्छरीरसंस्पर्शनं करोति. कियती भुवं यावदित्याह-'आलोयण'त्ति आलोकनमालोका यावत्तदृष्टिप्रसर इत्यर्थः, अथवा 'इतरणं'ति केनचिदीपग्रहिकेन कार्यासिकेन औणिकेन वा चीरेण, शेषं प्राग्वत. पश्चात्तं गोपयति । अथवा 'इतरेण विलंबणालाय तिप्राकतावदेकाकिनोविधिरुक्तः,यदातुइतरण-इतरशब्देनसार्थीगृह्यत तनतरेण सार्थेन सहप्रव्रजतास्थाण्डिल्याच्चास्थाण्डिल्यं संक्रामताकिंकर्तव्यंसार्थपुरतः? इत्याह-'विलम्बन तिविलम्बना कार्या, मन्दगतिना सता स्थण्डिलस्थेन तावत्प्रतिपालन यं, कियन्तं कालं प्रतिपालनीय ? यावदालोकनंदर्शन तस्य सार्थस्य, अदर्शनीभृते तुप्साटान्तरित सार्थ पादयोः प्रमार्जनं कृत्वा व्रजतीत्ययं विधिः। उक्तो गाथाऽक्षरार्थः इदानीमष्टभङ्गिकाप्ररूप्यत,साचयम-चलोवक्खित्ताअनवउत्तायसागारिओ, एत्थपमज्जणं, तस्यानपयक्तन्वादप्रमार्जनेऽसामाचारीप्रसङ्गात १. चलव-क्रिवत्त उवउत्त एत्थ नत्थि पमज्जणं सागारियत्तणऑ२. च० अव० अनु० एत्थवि पमजणं ३, चल० अव० उव० एत्थविणत्थि पमज्जणं ४. अच० व० अणु० एत्थ पमजणं५, अच० भ० उ० नन्थि पमनणं ६, अच० अव० अनु० अस्थिपमज्जणं ७, अच० अव० उ० एल्थ नत्थिपमजणं ८ तत्थपढमभंगेनियमनपमज्जणा.सत्तगुभयणा।। एतदक्तं भवनिकचित्प्रमाजन कषु-चिप्रमार्जना, सइदानी साधुमार्गमनानानः पृच्छति, तत्र का विधिरित्याह . म. (५०) पुच्छाए तिन्नि तिआ छक्क पढम जयणा तिपंचविहा । आउम्मिविहतिविहा तिविहा सेसंस काएसु॥ वृ. पृच्छायां सत्यां तन्नि तियत्ति त्रयस्त्रिका भवन्ति. तत्र पुरुषः बी नपंसकं च. तत्रतेषामककग्निप्रकार:-बालस्तरुणा वृद्धअंति, एवमेत त्रयस्त्रिकाः नवेत्यर्थः तथा नव साधना गच्छता छक्के पढमजयणा' इतिषटंकपृथिव्यादिलक्षणवतनाकर्तव्या,तत्र पढमजयणातिपंचविह'त्तिप्रथमाय:पृवीकायः तस्य यतना त्रिपंचविधा. नत्र त्रिविधा सचित्तस्य अचित्तस्य मिश्रस्य च पंचविधा पृथि काययतना Page #27 -------------------------------------------------------------------------- ________________ ०४ आधनियुक्तिः मूलसूत्रं कृष्णनीलरक्तपीतशुक्लस्यति, अथवात्रिपञ्चविधेति त्रयःपकापञ्चकदशप्रकारत्यर्थः तथाहि सच्चित्तः प्रधिनीकायःशुक्लादिः पञ्चधा,एवमचितो मिश्रश्च तथाऽप्काय दविहा(जहाजयणा)तिविहाय तन्त्र द्विधा अन्तरिक्षाप्काययतनाभीमाप्काययतनाच. त्रिविधातुसच्चित्ता-प्काययतना, अच्चित्ता मिश्रा० त्रिविधा तुशेषेष कायेषु-तेजावायुवनस्पतित्रसाख्येषु यतना, कथं ? सच्चित्तादि. महाद्वारगाथायाः समुदायार्थः। अथाद्यद्वाराक्यवार्थ पुनस्तदेवाहमू. (५१) परिसा इत्थिनपुंसग एकको थेर मज्झिमो तरुणो। साहम्मि अन्नधम्मिअगिहत्थदुगअप्पणो तड़॥ वृ.यटक्न अनन्तरगाथायां पुच्छाए'त्तिपृच्छायांत्रितयंसंभवति.तदापुरुषःस्त्रीनपंसकंचेति.यदक्तं वर्यास्त्रकाः तहशंयनाह-एककः स्थविरो मध्यमस्तरुण इत्ययं नवभेदः । स चैकैको नव विधोऽपि कदाचित्मार्मिकःस्यात्कदाचित्त नवविधाऽप्यन्यधार्मिक स्यादित्याह-समानधर्मे वर्तत इति साधर्मिकःश्रावकः श्राविका नपंसकं श्रावकं च. अन्यधार्मिका मिथ्यादृष्टिः।कियन्तः पुनस्तेन गच्छता पन्थानं प्रष्टव्याः इत्यतआह-गिहत्थद्ग'त्ति,माधर्मिकगृहस्थद्रयपृच्छनीय.अन्य-धार्मिक-गृहस्थद्वयंवा। अप्पणातिउत्ति आत्मना तृतीयो युक्त्याऽन्वेषणं विदधाति, एष तावत्सामा न्योप-न्यासः अथप्रथमंयःप्रष्टव्यः स उच्यतेतत्र यदि साधर्मिकद्वयमस्ति ततस्तदेवात्सर्गेण पृच्छ्यते, तस्य प्रत्ययिकत्वात. अथ नास्ति ततःमू. (५२) साहम्मिअपुरिसासइ मज्झिमपुरिसं अनुन्नविअ पुच्छे। सेसेसु होति दोसा सविसेसा संजईवग्गे॥ वृ.साधर्मिकपुरुषद्वयाभावेऽन्यधार्मिकमध्यमपुरुषद्वयंपृच्छनीयं कथम्? - 'अनुन्नविअ' अनुज्ञांकृत्वा धर्मलाभपुरस्सरं, ततः प्रियपूर्वकं पृच्छति, अन्यधार्मिकमध्यमग्रहणं त्विह साधर्मिकविपक्षत्वादवसीयत एव. ससेसुत्ति अन्यधार्मिकमध्यमपुरुषद्वयव्यतिरिक्ते षु अष्टम भेदेषु दोषा भवन्ति पृच्छतस्त एव दोषाः सविशेषाः-समधिकाः संयतीवर्ग-संयतीवर्ग-विषये पृच्छतः सतः। के च ते दोषा इत्याहमू. (५३) थरा पहं न याणइ बालों पवंचे न याणई वावि। पंडिस्थिमज्झसंका इयरे न याणंति संकाय॥ वृ.स्थविरः वृद्धःसमार्गनजानाति. भ्रष्टस्मृतित्वात, बालस्तुप्रपश्यतिकेलीकिलत्वाननवाजानानि, क्षुल्लकत्वाद. बालस्त्वत्र अष्टवर्षादारभ्ययावत्पश्चविंशतिक इति.असावपिबालइव बालः अपरिणनत्वेन रागान्धत्वात.मध्यमवयःपण्डकमध्यवयःस्त्रीपृच्छायांशङ्कोपजायतेनुनमग्यताभ्यांकश्चिदर्थोऽस्ति. 'इथरे नयाणनि' इतरशब्देन ग्थविग्नपुंसकं बालनपुंसकं ग्थविरस्त्री बाला बी वाऽभिगृह्यते. एते मार्गानभिज्ञा: शङ्का च स्यात, के नर्हि व्यवस्थितन पृच्छनीयमित्याह. मू. (५४) पाटिआ य पुच्छज्ज वंदमाण अवंदमाणं वा। अनुवडण व पुच्छे तुहिकं मा यपुच्छिज्जा ।। वृ. पार्थस्थितः' समापव्यवस्थितःपृच्छेत, किंविशिष्टंतं पृच्छत्? -वन्दनंकुर्वाणमकुर्वाणवा. अथामा समीपमतिक्रम्य यात्यव नत: अनुवइऊणं च' अनब्रजनं कृत्वा कतिचित्पदानि गत्वा प्रष्टव्यः, अथामा पृच्छ्यमानाऽपि न किचिदक्ति तृष्णां व्रजति. ततो नैव पृच्छनीय इति।। मू. (५५) पंथन्भासे य ठिआ गोवाई मा य दरि पच्छिज्जा। संकाईया दीसा विराधना हाइ दविहा छ। Page #28 -------------------------------------------------------------------------- ________________ मृलं-५५ वृ. तथापन्याभ्यासे-समीप स्थितः कश्चिद्भापानादिः, आदिशब्दात्कर्षकपरिग्रहः स च पृच्छनीयः. मा च दूर व्यवस्थितं गोपालादि पृच्छेत.शंकादिदोषसदभावात.नूनमस्य द्रविणमस्ति बलीवदांदि (कंवा) श्रृङ्गिणं करातीत्येवमादयः । दूरे च गच्छतो द्विविधा विराधना-आत्मसंयमविषया. आद्या कण्टकादि. भिरितरानाक्रान्तपृथिव्याद्याक्रमणेन|यदातुपुनरन्यधार्मिकोमध्यमवया:पुरुषोनास्तियःपन्थानं पृच्छ्यते तदा का प्रष्टव्य इत्याहमू. (५६) असई मज्झिम थेरो दढस्सुई भहओ यजो तरूणां । एमेव इत्थिनग्गे नपुंसवग्गय संजोगा। वृ. असनि मध्यमपुरुषे स्थविरः पन्थानं पृच्छनीयः किंविशिष्टः ? - दृढस्मतिः अथ स्थविरो न भवति ततस्तरुणःप्रष्टव्यः कीदृशः?-यःस्वभावेनवभद्रकः स्त्रीवर्गेऽप्यवमेवपृच्छाकर्त्तच्या. एतदुक्तं भवतिप्रथमं मध्यमवयाः स्त्रीमार्ग प्रष्टव्या तदभाव स्थविरा दृढरमतिः अथ स्थविरा न भवति ततस्तरूणी प्रष्टव्या, तदभाव भद्रिका तमणी. एवं मध्यमवया नपुंसकं, तण्याभाव स्थविरनपुसकं दृढ-स्मृति. तदभाव बालनपुंसक भटकम । आह च 'नपुसंकवर्ग च संयोगाः' नपंसकवर्ग-नपंसकसमुदाय एवमेव संयोगा ज्ञातव्याः । यथतेऽनन्तरमक्ताः न केवलमेतावन्त एव संयोगाः किन्त्वन्यऽपि बहवः सन्ति, आह च. मू. (५७) एत्थं पुन संजोगा होति अणेगा विहाणसंगुणिआ। पुरिसिन्थिनपुंसेसुमज्झिमतहथेरतरुणेस।। ३. अत्र पुनः पृच्छाप्रक्रमे संयोगा भवन्त्यनेके. कथं ? - विहाणसंगुणिय'त्ति विधानेन-भेदप्रकारेण संगुणिताः, चारणिकया अनेकशो भिन्ना इत्यर्थः क च ते भवन्ति? 'पुरिसित्थिनपुंसेसुं' पुरुषस्त्रीनपुंसकेषु, किंविशिष्टेषु ? -मध्यमस्थविरतरुणभेदभिन्नेषु. उक्तो गाथाऽक्षरार्थः । इदानीं भङ्गकाः प्रदर्श्यन्ते, तत्थ साहम्मिअचारणिआए ताव-दो मन्झिमवया साहम्मिअपरिसा पुच्छेज्ज एस एक्को उ१, तदभावे दो थेरे साहम्मिए चव पुच्छिज्जा. तदभाव दो तरुण माहम्मिएचव एस तइआत्ति ३, सदभाव दो माहम्मिणीओ मन्झिमिअमहिलाता ४. तत्तो दो थरीओ साहम्मिणीआ चव पंचमो एसो ५, तत्तो साहम्मिणीओ च्चिअ दो तमीओ छट्टो सो ६, तदभावे दो साहम्मिआ उ मज्झिमनपुंसया पुच्छे ७, नत्तोदो साहम्मिअथेरणपुंसाओ अट्टमआ८. दो साहम्मिअतरुण नपुंसया चेव ते उपुच्छज्जा, अहवामज्झिमपुरिसोथेरो उदचेव साहम्मी १०. मज्झिमपरिमो साहम्मिओ तरुणसाहम्मिओ उपच्छिज्जड ११. मज्झिमपरिसी साहम्मिओ मन्झिममहिला साहम्मिा १२. मज्झिमपुरिया साहम्मिा थेरी य साहम्मिणी १३, मज्झिमपुरियो साहम्मिओ तमणी य साहम्मिणी १४. मज्झिमपुरिया साहम्मिओ मज्झिमसाहम्मिअनपुंसा अ १५, मन्झिमपरिसासाहम्मिओयरसाहम्भिअनमोअ१६.मज्झिमपरियोसाहम्मिओतमणनपंसयसाहम्मिा य? ५. अहवा थेरपुरियो साहम्मिआ तरुणसाहम्मिआ अ १८. थेरपरिससाहम्मिआ मन्झिममहिला ग्वाहम्मिा १९. थेरपुरियो साहम्मिआथर्ग साहम्मिणी अं२०. थेरपुरिमासाहम्मिओतरुणी साहम्मिा य २१.थेरपरिसा साहम्मिआमन्झिमनपुंसओसाहम्मिआय२२. थेरपुरिसासाहम्मिओथेरनपुंसांसाहम्मिओ अ२३. थेरपरिमो साहम्मिओ तरुणनगा य२४ तरुणपुरिया साहम्मिओ मन्झिममहिला माहम्मिी अ २५. तरुणपरिसो साहम्मिओथेरसाहम्मिणी अ६.तरुणपरिसो साहम्मितरुणी साहम्मिणी अ२५. नरूणपुरिया माहम्मिा मज्झिमनपुंसयगाहम्मिओअ२८.तरुणपुरिसोन्याहम्मिओथेरनपुंसयसाहम्मिी अ२५,तरुणपुरियरसाहम्मिओनसणनपंसयसाहम्मिआअ३०.मज्झिममहिला साहम्मिा थरीसाहम्मिणी Page #29 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्रं अ ३१, मज्झिममहिला साहम्मिणी अ तरुणांसाहम्मिी अ ३२. मज्झिममहिला साहम्मिणी मज्झिमनपंसयसाहम्मिओ अ ३३, मज्झिममहिला साहम्मिणी थेरनपंसआ साहम्मिओ उ ३४, मन्झिममहिला साहम्मिणी तरुणनपुंसयसाहम्मिओ अ३५. थरी साहम्मिणी तरुणी थर साहम्मिणी ३६. थरी साहम्मिणी नपंसयसाहम्मिओ अ ३७. थेग साहम्मिणी मज्झिमनपुंसयसाहम्मिओ उ ३८. थरी साहम्मिी तरुणनपुंसय साहम्मिा २३९. तरुणिसाहम्मिी मन्झिमनपंसयमाहम्मिओ ४०. तरुणी याहम्मिी थरनपंसयसाहम्मिआ उ४१. तरुणी साहम्मिणी तरूणनपुंसयसाहम्मिआ य ४२ तरुणी साहम्मिामज्झिमा नपुंसयसाहम्मिआअ४३.थेरनपुंसयसाहम्मिओतरुणानपुंसयसाहम्मिओअ४४. एते ताव साहम्मेिअचारणिआए लद्धा ।। ___ इदानी अन्नधम्मचारणिआए एयं सिज्झइ-अन्नधम्मिआ दो मन्झिमपरिया पुच्छिन्नति एसको १. अन्नधम्मिआ दा थेरपरिसा २. अन्नधम्मिआ ना तरुणपरिया ३. अन्नधम्मिआउदा मन्झिममहिला ४. अन्नधम्मिआ थराउ दो ५. अन्नधम्मिअ तमणी दी ६. अन्नधम्मिअ मझिमनपंसया दा ७. अन्नधम्मि थेरनपुंसयादो ८. अन्नधम्मिअतरुणनपुंसयादा९, अन्नधम्मिअमज्झिमपरिसाअन्नधम्मिअथरपरिसाय१०. अन्नधम्मियमज्झिमपुरिसो अन्नधम्मिअतरुणपुरिसो य ११. अन्नधम्मिअमज्झिमपुरिसा अ अन्नधम्मिअमज्झिममहिला अ १२. अन्नधम्मिअमज्झिमपुरिसो अ अन्नधम्मिअथरी य १३. अन्नधम्मिअमज्झिमपरिसोअन्नधम्भिअतरूणीअ१४.अन्नधम्मिअमज्झिमपुरिसोअन्नधम्मिअमान्झिमनपुंसआ अ १५. अन्नधम्मिअमन्झिमपुरिसो अन्नधम्मिअथेरनपुंसगो य १६. अन्नधम्मिअमज्झिमपुरिसो अन्नधम्मिअतरुणनपुंसगो अ १७, अन्नधम्मिअथेरपुरिसो अन्नधम्मिअतरुणपुरिसो अ १८. अन्नधम्मिअथरपुरिसा अन्नधम्मिअमज्झिममहिलाय १९, अन्नधम्मिअथेरपुरिसा अन्नधम्मिअथेरी अ २०, अन्नधम्मिअथेरपुरिसो अन्नधम्मिअतरुणी अ२१. अन्नधम्मिअर्थपरिसो अन्नधम्मिअमज्झिमनपुंसओ अ २२. अन्नधम्मिअथेरपुरियाअन्नधम्मियथरनपुंसगाय२३.अन्नधम्मिअथरपुरिमोअन्नधम्मिअतरुणनपुंसगो य २४, अन्नधम्मिअतरुणपुरिसो अन्नधम्मिअमज्झिममहिला य २५. अन्नधम्मिअतरुणपुरिसो अन्नधम्मिअथरी य २६, अन्नधम्मिअतरुणपरिसो अन्नधम्मिअतरुणी अ२७. अन्नधम्मिअतरुणपुरिसो अन्नधम्मिअमज्झिमनपुंसगो अ २८. अन्नधम्मिअतरुणपुरिसा अन्नधम्मिअथेरनपुंसगा अ २९, अन्नधम्मियतमणपरिसोअन्नधम्मिअतरूणनपंसगोअ३०. अन्नधम्मिअमज्झिममहिला अन्नधम्मिअथेरीअ ३१. अन्नधम्मिअमन्झिममहिला अन्नधम्मिअतरुणी अ ३२, अन्नधम्मिअमज्झिममहिला मज्झिमनपुंसगा अ ३३. अन्नधम्मिअमझिमहिला अन्नधम्मिअथरनपुंसगा य ३४, अन्नधम्मिअमज्झिममहिला अन्नधम्मितरुणनपुंसगो अ ३५, अन्नधम्मिअथर्ग अन्नधम्मिअतरूणी य ३६. अन्नधम्मिअथेग अन्नधम्मिअर्थरनपुंसगा य ३७. अन्नधम्मिअथरा अन्नधम्मिअमज्झिमनपुग्नगा य ३८. अन्नम्मियथरी अन्नधम्मियतरुणनपुंसगो अ ३.. अन्नधम्मितरुणी अन्नधम्मियमज्झिमनसगा अ४०. अन्नधम्मिअतली अन्नधम्मिअथेरनपुंसगा अ ४४, अन्नधम्मिअतरुणी अन्नधम्मिअतरुणनसगा य ४२ अन्नधम्मिअतरुणी अन्नधम्मिअमज्झिमनपं मगो अ ४३. अन्नधम्मिअमज्झिमनपंसआ अन्नधम्मिअथरीनपंसगो अ४४ अन्नधम्मिअमझिमनएंसगी अन्नधम्मिअतरुणनपंसआ अ४५. अन्नधम्मिअथरनपुंसओ अन्नधम्मितरुणनपुंसगा अ४६. एत अन्नधम्मिअचारणियाए नन्द्रा तसव्य य नऊई। Page #30 -------------------------------------------------------------------------- ________________ मूल-५७ इदान साहम्मिअ अन्नधम्मिअ उभयचारणिआ किज्जइ साहम्मिअभज्झिमपरिसा अन्नधम्मियमज्झिमपुरिसो य पुच्छिज्जइ १. साहम्मिअमज्झिमपुरिसो अन्नधम्मियथेरपरिसा य २. साहम्मिअमन्झिमपुरिसा अन्नधम्मिअतरुणोअ ३.साहम्मिअमज्झिमपुरिसो अन्नधम्मिअमज्झिममहिला अ४.साहम्मिअमज्झिमपरिसोअन्नधम्मिअथरी अ५.साहम्मिअमज्झिमपरिसोअन्नधम्मिअतरुणीअ६. साहम्मिअमज्झिमपरिसो अन्नधम्मिअमज्झिमनपंसगा य ७. साहम्मिअमज्झिमपरिसा अन्नधम्मि अर्थरनपसगा अ८. साहम्मिअमज्झिमपुरिसा अन्नधम्मितरुणनपंसगो य९. एन नव साहम्मियमन्झि. मपुरिसममंचमाणेहिं लन्दा ॥ साहम्मिअथेरपुरिसो अन्नधम्मिअमन्झिमपुरिसो अ१, साहम्मिअथेरपुरिसो अन्नधम्मिअथेरपुरिसो चेव २. साहम्मिअथेरपुरिसा अन्नधम्मिअतरुणो अ ३. साहम्मिअथेरपुरिसा अन्नधम्मिअमज्झिममहिलाअ४.साहम्मिअथरपरिसा अन्नधम्मिअमहिलथरी अ५. साहम्मिअर्थरपरिमा अन्नधम्मिअतरुणी अ६. साहम्मिअर्थरपुरिमा अन्नधम्मिअमज्झिमनपुंसगो अ७. साहम्मिअथेरपुरिसा अन्नधम्मियनसगर्थग अ ८. माहम्मिअथेरपरिमो अन्नधम्मि अतरूणनए सगा अ५. एतं नव साहम्मिअथरपुरिसममंचमाणेहि लदा ।। साहम्मिअतरुणपरिसा अन्नधम्मि-अमज्झिमपरिसा य. साहम्मिअतरुणपुरिसा अन्नधम्मियथेरपरिसा अ२.साहम्मियतरुणपरिसा अन्नधम्मिअतरुणपुरिसी अ३. साहम्मियतरुणपरिसोअन्नधम्मिअमज्झिममहिला अ४.साहम्मिअतरुणपुरिसोअन्नधम्मिअथेरमहिलाय ५.साहम्मिअतरुणपुरिसो अन्नधम्मियतरुणीअ६.साहम्मियतरुणपरिसोअन्नधम्मिअमज्झिमनपंसगो अ ७. साहम्मिअतरुणपुरिसो अन्नधम्मिअतरुणनपुंसगोअ८, साहम्मिअतरुणपुरिसोअन्नधम्भिअथेरनपुंसगा अ९, एतेवि नव साहम्मिअतरुणममुचमाणेहि लद्धा। साहम्मियमन्झिममहिला अन्नधम्मिअमज्झिमपरिसो अ१.साहम्मिअमज्झिममहिलाअन्नधम्मिअथेरपुरिसो अ २. साहम्मियमज्झिममहिला अन्नधम्मिअतरुणपुरिसो अ ३. साहम्मिअमज्झिममहिला अन्नधम्मिअमज्झिममहिला अ ४. साहम्मिअमन्झिममहिला अन्नधम्मिअर्थरमहिना अ५, साहम्मिअमज्झिममहेला अन्नधम्मिअतरुणमहिला अ६. साहम्मिअमज्झिममहिला अन्नधम्मिअमज्झिमनपुंसगा अ ७,साहम्मिअमज्झिममहिला अन्नधम्मिअथेरनपुंसगोअ८.साहम्मिअमज्झिममहिलाअन्नधम्मिअतरुणनपुंसगो अ९. एते नव साहम्मिअमज्झिममहिलाए लद्धा । साहम्मिआथरी अन्नधम्मिअमज्झिमपरिसो अ १.माहम्मिअथेरी अन्नधम्मिअथेरपरिसाअ२.साहम्मिअर्थरी अन्नधम्मिअतरुणपरिसोय३.साहम्मियथेरी अन्नधम्मिअमज्झिममहिलाअ४.साहम्मिअथरी अन्नधम्मिअथरीअ५,साहम्मिअथरीअन्नधम्मिअतरूणी अ६, साहम्मिअथरी अन्नधम्मिअमझिमनपुंसगी अ ५. साहम्मियथरी अन्नधम्मिअर्थरनपुंसगो अ ८, साहम्मिअथरीअन्नधम्मिअतरणनपंसगा अपतसाहम्मियरीए अमंचमाणीएलदासाहम्मिअतरूणी अन्नधम्मिअमझिमपुरिमा य ?. साहम्मिअतरूणां अन्नधम्मिअर्थरपुरिसा अ २. साहम्मिअतमी अन्नधम्मियतरुणपुरिसा य ३. साहम्मियतमणी अन्नधम्मिअमज्झिममहिला य ४. साहम्मिअतरूणी अन्नधम्मिअथेरी य ५ साहम्मिअतरुणी अन्नधम्मिअतरुणी अ६ साहम्मिअतरुणी अन्न. धम्मिअमज्झिमनपंसगाअ७.साहम्मिअतरूणी अन्नधम्मिअथेरनपुंसगा अ८ साहम्मितरुणी अन्नधम्मिअनरूणनपंसगा अ५.एते नव साहम्मिअतरुणीए अमचमाणण लहा। साहम्मिअमज्झिमनपुंसगो अन्नधम्मिअमन्झिमपुरिसो अ ?. साहम्मिअमज्झिमनपुंसगा अन्नधम्मिअथरपुरिसो अ२. साहम्मिअमन्झिमनपुगगी अन्नधम्मिअतरुणपुरिसा अ३. साहम्मि. Page #31 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र अमन्झिमनपुंसआ अन्नधम्मियमज्झिममहिला य ४. साहम्मिअमझिमनपुंसओ अन्नधम्मिअथरी अ५. साहम्मिअमज्झिमनपुंसआ अन्नधम्मियरुणी अह.साहम्मियमुज्झमनपंसओ.अन्नधम्मियमज्झिमनपुंसओ अ ७. साहम्मिअमाज्झिमनपुंसओ अन्नधम्मियर्थरनपुंसआ अ ८. साहम्मिअमज्झिमनपुंसओ अन्नधम्मिअतरुणनपंसओ अ ९. एते नव साहम्मिअमज्झिमनपुंसगेण अमंचमाणेण लन्द्रा।। साहम्मिअर्थरनपंसआअन्नधम्मिअमझिमपरिसा अ१.साहम्मिअथेरनपुंसगा अन्नधम्मिअथेरपुरिसोअ२, साहम्मिअथेरनपुंसगा अन्नधम्मिअतरुणपरिसोअ३.साहम्मिअर्थरनपुंसगोअन्नधम्मिअभाज्झिममहिलाअ ४. साहम्मिअथेरनपुसंगा अन्नधम्मिअथरी अ५. साहम्मिअथेरनपुंसओ अन्नधम्मि अतरुणी अ६, साहम्मिअथरनपुंसगो अन्नधम्मिअमज्झिमनपंसगोअ७. साहम्मिअथरनपंसगी अन्नधम्मिअथेरनपुंसगोअ ८. माहम्मिअथेरनपुंसगा अन्नधम्मिअतरुणनपुंसगाअ९. एतेनवसाहम्मियथेरनपुंसंगण अमंचमाणेणलद्धा ।। साहम्मिअतरुणनपं सगा अन्नधम्मिअमन्दिमपुरिमा अ१. साहम्मि अतरणनपंसगो अ २. साहम्मिअतरुणनएंसगा अन्नधम्मिअतरुणपुरिसा अ ३. साहम्मिअतरुणनगी अन्नधम्मिअमज्झिममहिला अ४. साहम्मिअतरुणनपुंसगो अन्नधम्मिअथेरीअ५, साहम्मिअतरुणनपुसंगो अन्नधम्मिअतरुणी अ६. साहम्मिअतरुणनपुंसगो अन्नधम्मिअमज्झिमनपुंसगो अ ७. साहम्मिअनरुणनपुंसगो अन्नधम्मिअथरनपुंसगो अ ८, साहम्मिअतरुणनपुंसगो अन्नधम्मिअतरुणपंसगो अ१, एते नव साहम्मिअतरुणनपुंसगेण अमुचमाणेण लन्डा ।। एते नव नवगा साहम्मिअअन्नधम्मिअचारणिआए होति। एगत्थ मिलिआ एक्कासीति॥ उक्तं पृच्छाद्वारम। (अथ) “छक्के पढमजयणा' (यदुक्तं)तां विवृण्वन्नाहमू. (५८) तिविहो पुढविक्काओं सच्चिता मीसओ स अच्चितो। एक्कको पंचविहो अच्चित्तेणं तु गंतव्वं ।। वृ.त्रिविधःपृथिवीकायः-सच्चित्तोमिश्रोऽचित्तश्चेति,इदानींसत्रिविधोऽप्यकैकःपञ्चप्रकारः, तत्रयोऽसौ मचित्तः स कृष्णनीलरक्तपातशुक्लभेदन पञ्चधा. एवं मिश्राचित्तावपि, तत्र कतरेण गन्तव्यमित्याह'अच्चित्तेणं तु गंतव्वं ति. तत्र योऽसावचेतनस्तेन गन्तव्यमित्युत्सर्गविधिः तत्र स एव पृथिवीकायः शुष्क आर्द्रस्यात्, आह च. म. (५९) सुक्कोल्न उल्लगमणे विराधना दुविह सिग्गरवप्पत। सक्कोवि अधूलीए ते दोसाभट्रिए गमनं ॥ वृ.शुष्कः-चिकग्वन्न आदति, तत्र द्वयाः शुष्कायाः शुष्केन गन्तव्यं किं कारणं?. यत आर्द्रगमन विराधनाद्विधाभवतिआत्मसंयमयोः तत्रात्मनाविराधनाकण्टकादिवेधात.इतरातत्रयादिपाडनात। इदानी विराधनाऽधिकदोवप्रदर्शनायाह- सिग्गखप्पत सिग्गत्ति श्रमोभवति. खुप्पतेत्तिकदमएवनिमज्जति. तितत्रशुष्कनपथागमनमम्यनुज्ञातमासीत.तनापिनगन्तव्यंयद्यसाधूलीबहलोभवतिमार्गः किंकारण? यताधूलीबहलेनापिपथागच्छतस्तावदोषाः केचते? संयमविराधनाआत्मविराधनाच.नत्रात्मविराधना अक्ष्णोधूलिः प्रविशति, निमज्जन श्रान्तश्च भवनि, उपकरणं मलिनीभवति. तत्र यापकरणक्षालनं कगत्यसमाचार्ग. अथ नक्षालयति प्रवचन-हालना स्यात. अत उच्यत भट्टिा गमण ति. भ्राष्टया गन्तव्यं. रजोरहितया त गन्तव्यमिति । इदानीं भाष्यकार आर्द्रस्य पृथिर्वाकायस्य भेदान दर्शयन्नाह. मू. (६०) तिविहो उ होइ उलना महमित्था पिंङआय चिखल्ला। लत्तपहलिन इंडअ खुपिज्जड़ जत्य चिक्विलना । भा. ३३] Page #32 -------------------------------------------------------------------------- ________________ . .. मूलं-६० वृ. यस्तावदाः स त्रिविधः- 'मधुसित्थो पिंडआ य चिक्खल्ला' एतषां यथासङ्ग्येन स्वरूपमाह'लत्तपहलित्तरंदग खुपिज्जति जत्थ चिक्खल्लो' 'लत्त'त्ति अलत्ताऽलक्तकः पथः यन प्रदशेनालक्तः कामिन्याः पात्यततावन्मायोलिम्पतिकर्दमःसमधुसित्थकोऽभिधीयते.उंडकाः-पिण्डकास्तद्रूपायोभवति. पादयोर्यः पिण्डरूपतया लगति स पिण्डक इत्यर्थः यत्रतु निमज्जनस्यात्स चिक्खल्ल इति।शुष्कमार्गश्च भाष्यकृतानव्याख्यातः प्रसिद्धत्वादभेदरहितत्याच्चति अथसमार्गःशुष्कचिक्खलनररूपाऽपिसप्रत्यपायो निष्प्रत्यपायश्चेति, ते चामी प्रत्यपायाःमू. (६१) पच्चवाया वालाइसावया तेनकंटगा मेच्छा। अनंतमनक्कते सपच्चवाएयरे चव।। वृ. इह हि प्रत्यपाया नाम दोषा. के ते?.व्यालादिश्वापदाःस्तेनाः कण्टका म्लेच्छा इति । तत्थ पढम सुक्कणभट्टीएगम्मइ.सोदविहा-अर्कता अनक्कतो. अक्कंतणगम्मइ.जोऽवि अक्तासाविद्विहो-सपच्चवाआ निपच्चवाआ य. पच्चवाया यतेनादआभणिआ. निप्पच्चवाएणं गम्मइ। अहवा अनकंता भट्टी सपच्चवाया यहोजाताहेधूापंथेणं अक्कतेनगम्मड़.अहवनहाजाधूलीपथासपच्चवाआयहोजाताहे उत्तनेणंगम्मइ. सो अतिविहो मधुसित्थो पिंडओ चिक्खल्लो य तत्थंकको दुहा-अकतो अनक्कतो य. अकंतेणं गम्मइ. प्रासुकत्वात, सो दुविहो सपच्चवाओ अपच्चवाओ य. निघच्चवाएणं गम्मड़, तस्स असइ अनमंतणं आत्मादिरक्षाहेतुत्वात । एवं सर्वत्र निष्प्रत्यपायेन गन्तव्यम् । 'अक्कंतो अपच्चवाओ' 'अक्कंतमनक्कतो सपच्चवाएतरं चेव ति कहियं ॥ अत्र भ्राष्टयाः खल्वभावे धूलीपथेन यायात, आह चमू. (६२) तस्सासइ धूलीए अक्कंत निपच्चएण गंतव्वं । मीसगसच्चित्तेसुऽवि एस गमो सुक्कउल्लाई॥ वृ. 'तस्याः' भ्राष्टयाः असति' अभाव सति धूलीपथेनगन्तव्यं, कीदृशेन?-आक्रान्तेन निष्प्रत्यपायन चेति । एव तावदचित्तपृथिवीकायमार्गगमने विधिरुक्तः, तदभाव मिश्रेण पृथिवीकार्यन गन्तव्यं, तत्राप्येष एवाधस्त्योविधिदृश्यः तदभावसचितेनगन्तव्यं तथाचाह 'मीसगसच्चित्तंसुविएसगमो' मिश्रसचेतनष्वपि पृथिवीकायेषुएषगमःशुष्कार्दादिः, एतदुक्तंभवति-प्रथमं मिश्रशुष्केनगम्यते.तदभावे मिश्रा ण, तदभाव सचित्तशुष्केन, तदभाव सच्चित्ता→ण।अथवा हम गमो ति 'अक्तानक्कतसपच्चवायभैयभिन्नो जोएयव्वो सव्वत्थसपच्चवाओपरिहरणीओत्ति" एष विधिः। मडदानींसाधः स्थण्डिलादस्थण्डिलं संक्रामन कस्मिन कस्मिन काले केन प्रमार्जनं करोतीत्यत आह. म. (६३) उडुबद्ध ग्यहरणं वागावासाम्पायलेहणिआ। वडउंबर पिलंग्वृ तस्सअलंभंमिचिंचिणिआ। वृ. 'ऋतुबद्र' शीतोष्णकालं ‘रयहरणं'ति रजाहरणन प्रमार्जनं कृत्वा प्रयति । तथा 'वासावासासु पायलहणिआ' वासुयावद्वांव कालवर्षतिसतिपादलेखनिकयाप्रमार्जनकर्तव्यं साचकिमयाभवत्यत उच्यते ‘वडे' त्यादि, वटमयी उदुम्बरमा प्लक्षमया, 'तस्यालाभ' प्लक्षस्याप्राप्ता पिश्चणिकामयी अम्बिलिकामयीति । सा च कियत्प्रमाणा भवतीत्याहमू. (६४) बारमअंगुलदीहा अंगुन्नमेगं तु होड़ विच्छिन्ना। घनमरिणनिव्वणावि अ परिसे य पत्तेअं॥ वृ.द्वादशाङ्गुलानि दीर्घा भवति येन मध्य हस्तग्रहाभवति. विस्तारस्तवेकमङ्गलं स्यात । याच घना' Page #33 -------------------------------------------------------------------------- ________________ ३० आघनियुक्तिः मूलसूत्र I निविडा कार्या, मसृणा निर्व्रणा च भवति । सा च किमकव भवति ? ने ल्याह-पुरुष च प्रत्येकम् एकैकस्य पृथगसा भवति । मू. (६५/१) उभओ नहसंठाणा सच्चित्ताचित्तकारणा मसिणा । वृ. 'उभयो:' पार्श्वयोः 'नखसंस्थाना' नखवत्तीक्ष्णा. किमर्थमसौ उभयपार्श्वयोस्तीक्ष्णा क्रियते ?. सचित्ताचित्तकारणात, तस्याएंकनपार्श्वेनसचित्तपृथिवीकायः सैल्लिख्यते. अन्येनपार्श्वना - चित्तपृथिवीकाय इति । किंविशिष्टा रस ? 'मसिणत्ति, मसृणा क्रियते नातितीक्ष्णा यतो लिखत आत्मविराधना न भवति । पृथिवीकाययतनाद्वारं गतम् । अप्कायद्वारमाह मू. (६५/२) आरक्काओं दुविहा भामो तह अंतलिक्खा य ॥ वृ. अप्कायो द्विविधः - भौमोऽन्तरिक्षच । इदानीं प्रत्यासत्तिन्यायादन्तरिक्षस्तावदुच्यतेमू. (६६) महिआवास तह अंतरिक्तिअं बहुत न निग्गच्छं । आसन्नाओं नियत्त दरगओ घरं च रुक्वं वा ॥ वृ. सोऽन्तरिक्षजां द्विविधः, महिका - धूमिकारूपोऽप्कायः 'वास' ति वर्षारूपचाप्कायः तमचं प्रकारमुभ्यमपि दृष्ट्वाऽन्तरिक्षजं न निर्गच्छेत्, अथकथञ्चिन्निर्गतस्य सतो जातं महिकावर्षं तत आसन्नादि-भूभागे निवर्त्तते, अथ दूरमध्वानं गतः ततः किं करोति ? - 'गृह' शून्यं गृहं वृक्षं वा बहलमाश्रित्य तिष्ठति । अथ सभयप्रदेशे गतस्ततः किं कर्त्तव्यमित्याहमू. (६७) सभए वासत्ताणं अदए सुक्खरुक्खचडणं वा । नइकोप्परवरणेणं भोमे पडिपुच्छिआगमनं ॥ वृ. 'सभये' गृहादौ स्तेनकादिभयोपेते 'वर्षान्त्राणं' वर्षाकल्पं प्रावृत्त्य व्रजति अथ अत्युदकं' उदकान वर्षः ततः किं करोति ? - शुष्कवृक्षारोपणं कर्त्तव्यम् । अथासौ सापायो नास्ति ततस्तरण्डं गृहीत्वा तरितुं जलं व्रजति इत्युक्तं न्तरिक्षजः, इतरमाह- 'नदी' त्यादि, यदातु तस्य साधोर्गच्छतोऽपान्तराले नदीस्याद्रक्ररूपा ततस्तस्या नद्याः कूर्परंणव्रजति, नदीं परिहृत्येत्यर्थः । अथवा 'वरणेन' सेतुबन्धेनव्रजति । एवं भामे प्रतिपृच्छ्य पूर्वमेव कञ्चित्पुरुषं गमनं कर्त्तव्यम् । इदानीं यदुक्तं वरणेन गन्तव्य' मिति, ससंक्रमो निरूप्यते, किंविशिष्टेन तेन गन्तव्यं ? कीदृशन वा (न) गन्तव्यमित्यत आहम. (६८) नेगंगिपरंपरपारिसाडिसालंवज्जिए सभए । पडिवक्रवेण उ गमनं तज्जाइयरे व संडेवा ॥ वृ. नगगिपरंपरपारिसाडिसालंबवज्जिए सभए पडिवक्रखेण उ गमनं'ति न एकाङ्गी अनेकाङ्गी - अनेकेष्टकादिनिर्मितः संक्रमः, परंपर' इति परम्परप्रतिष्ठः- न निव्र्व्यवधानप्रतिष्ठः, 'परिसाडी' ति गच्छती - यत्र धूल्यादि निपतति 'सालंबवज्जिए' त्ति सालम्बवर्जितः सावष्टम्भलग्र रहित इत्यर्थः, सभ्यो यत्रव्यालादयः शुषिंरषु सन्ति, यद्यभिर्गुणैर्युक्तः संक्रमां भवति तदानयातव्यं कथं तर्हियातव्यं ?- 'प्रतिपक्षेण' उक्तस्य विपर्ययेण । तत्रानेकाङ्गिनः प्रतिपक्ष एकाङ्गी परम्परस्यापरम्परकः, परिशाटिनोऽपरिशाटी, सालम्बवर्जितस्य सालम्बः, अभयस्य निर्भयः प्रतिपक्षः, एतेषु प्रतिपक्षेषु गमनं । भङ्गकाश्रात्र पदपञ्चकनिष्वन्नत्वाद्वत्रिंशत्, तद्यथा- "अनेगंगिआपरंपरा परिसाडी सालंबवज्जितो सभउत्तिपढमो " एवं स्वबुद्धया रचनीयम् । - पाठान्तरं वा नगगिचलऽ थिर'त्ति. शेषं प्रावत, तत्रानेकाङ्गी पूर्ववत. 'चलथिर' त्ति एतत्पददयं, तथाहि Page #34 -------------------------------------------------------------------------- ________________ मूलं-६८ एकश्चलः संक्रमो भवति, अपरस्त्वस्थिरः तत्रारुढ गन्तरि सति वंशवद्यः अन्दोलते स चलः, अस्थिर स्तुभूमावप्रतिष्ठितः शेषं प्राग्वत, प्रतिपक्षा अपि प्राग्वदेव. केवलं चलस्याचलः प्रतिपक्षः, अनन्दालनशीलत्वात, अस्थिरस्य तु स्थिरः, भुवि प्रतिष्ठितत्वात, पतषुगमनं. एतानि च षटपदानि. तद्यथा-गंगि चलो अथिरे पारिसाडि सालंबवज्जिएसभए" एष प्रथमः एवं चउसठ्ठीभंगा कायव्वा । अन्ये त्ववं पठन्ति"एगंगिचलथिरपारिसाडिसालंबवन्जिए सभाए" एकाङ्गन निर्वृत्त एकाङ्गी. चालः-पयनशीलः, अस्थिरः. अधस्तादप्रतिष्ठितः परिशार्टी सालम्बवर्जितः सभयः, एभिः षड्भिः पदेवतःषष्टिर्भङ्गाः अस्यां यो मध्ये द्वात्रिंशत्तमोभङ्ग:साश्वपरिगृह्यते तद्रहणाच्च तुलामध्यग्रहणवद्भयान्तवर्तिनःसंगृहीताः, पडिपक्रवण गमनं ति. अस्य मध्यमस्य भङ्गस्योपन्यस्तस्य यः प्रतिपक्ष एकान्तन शुद्धश्चतुःषष्टितमस्तन गन्तव्यं. अयमत्सर्गविधिः एतदभाव ये निर्भयाः संकीर्णभङ्गास्नपि गन्तव्यमेवेत्यपवादः। अथ संक्रमो नास्ति ततः को विधिः?. अत आह-नन्जाइयर व संडर नि. सण्डवकः पाषाणादियोऽन्यस्मिन पाषाणादा पानिक्षपः ससंडवकः स च द्विविधा तज्जात उतरच. तत्र नज्जातः-नस्यामव भुवि या जातः. इतरस्त्वन्यत आनीय तत्र निहितः.सएककरित्रविधः । तदेव त्रैविध्यं दर्शयन्नाहमू. (६९) चलमाणमनकंते सभए परिहरिअ गच्छ इयरेणं। दगसंघट्टणलेवोपमनपाएअरंमि।। वृ.तत्रयोऽसातज्जातःसत्रिविधः-चलमानःअनाक्रान्तःसभयश्च योऽप्यसावतन्नातःअसाव-प्येवमेव त्रिविधः। ततश्चैवंविधसण्डेवकेकिंकर्तव्यमित्याह गच्छ'वन इतरेणं'तियोऽचलःआक्रान्तः असभयश्चेति, अनेनपदत्रयेणाष्टौभङ्गाः सूचिताः,तेषांचैषाचलः अनासक्तः।अथसंक्रमानास्तिततउदकमध्येनेवगन्तव्यं, तत्रको विधिरित्याह-'दग'इत्यादि. 'दग-संघट्टण मिति.उदकंजमीप्रमाणे लेवे'तिउदकमेवनाभिप्रमाणं. तत्रकथमवतरणीयमित्याह-पमज्ज पाए अदूरंमि' पादौ प्रमृज्य. पादौ प्रमृज्य, कियतिभृमिभागे व्यवस्थित उदकस्येत्यत आह, अदूर-आसन्ने तीर इत्यर्थः। ततश्चतुर्दा जलमम. (७०) पाहाणे महुसित्थे वालुअतह कद्दमे य संजोगा। अक्कंतमनक्कंते सपच्चवाएयरे चेव॥ वृ.पाषाणजलंमधुमित्थुजनवालुका जलंकर्दमजलंचेति,तत्रपाषाणनलं यत्पाषाणानामुपरिवहति. मधुमित्थकजलंयढ़ अन्नक्त कमार्गावगाहिकर्दमस्योपरि वहनि वालकाजलंतयन्द्रालकाया अपरिवहति. कर्दमजलंत यढ़ घनकटमस्योपरि वहति अत्र चपाषाणजलादराकान्तानाक्रान्त-सप्रत्यपायनिष्प्रत्यपायैः यह संयांगा भवन्ति-भङ्गका इत्यर्थः । तत्थ पाहाणाजलं अकंन अनक्कतंच. जंतत्थ अक्कल तनं गम्मति जतं अक्तसपच्चवायंअपच्चदायंच,अपच्चवारणंगम्मति,मपच्चावायंपाहाणजलहान्नाताहमधसित्थजलेण गम्मइ. तत्थः बि एसव भेदा. तस्सासइवालआजनेणगम्मइ. तस्सविणा चेव आ. कदमजलऽवि एवमेव अनंतमनकंतरापच्चवाएयरा, सव्वन्थ निप्प-च्चवाए गम्मइ तथाहि-एककस्मिश्चतुर्विधजले चतुर्भङ्गी. साचेयम-तत्थतावपाहाणजलं अकंतं अपच्चवार्यपढमोभंगो. एवमादि४,एवंमहमित्थंपि४वानुयाजलंपि ४ कहमजलंपि ४ अथ सट्टादिललक्षणप्रणिनीषया भाष्यकदाह. मू. (७१) जंघद्रा संघट्टो नाभी लवो परेण लेवुवरि । एगो जल थलेगो निप्पगले तीरमस्मग्गो॥ [भा. ३४] वृ. जवाळूमानप्रमाणं जन सहट्ट उच्यत, नाभिप्रमाणं जलं लप उच्यते. परेण नाभजलं यतल्लपोपरि Page #35 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्रं युच्यते. इदानीं जवाप्रमाणं जनमुत्तरता यो विधिःस उच्यत-एकः पादा जले कर्तव्योऽन्यःस्थले आकाश. अथतीरप्राप्तस्य विधिमाह-निप्पगल'त्ति एकः पादा जले द्वितीयश्चआकाशे निष्प्रगलन्नास्त तत आश्यानः स्थल क्रियते पुनर्द्धितीयमपि पादं निष्प्रगलं कृत्वा ततस्तीर कायोत्सर्ग करोति। अथतज्जलनाभिप्रमाणादिभवतिनिर्भयंचततःकासामाचारीत्याहमू. (७२) निभए गारित्थीण तु भग्गओ चोन्नपट्टमस्सार। सभए अत्यग्छ वा ओइन्नेसं घनं पढें॥ वृ.निर्भयजल सत्यहरणालत्वात्व्यालादिरहितत्वाच्च अगाराणांस्त्रीणांचमार्गतः-पृष्ठतोगच्छति, गच्छनाच किंकर्तव्य ?, चोलपट्टक उपर्युत्सारणीयः । सभय तु तस्मिन् अत्थग्ये वा 'उत्तिन्नेसु' अवत्तीर्णेष कियत्वपिगृहिषुमध्यस्थितःप्रयाणि धनंपट्ट'न्ति चालपट्टकंच धन' निबिडंकरोतियथातोयननापहियत इति। मू. (७३) दगतीरता चिट्ट निप्पगला जाव चालपट्टा उ। सभाए पत्नंन्त्रमाणं गच्छड़ काएण अफुसंतो।। द. उत्तीर्णधादकतीर तावत्तिष्ठति यान्निष्पगला जातथोलपट्टकः, अथासो प्रदेशः सभयस्ततः सभय प्रलम्बमानंचोलपट्टकंगृहीत्वाव्रजति।कथम?- कायन' शरीरेणास्पृशन,शरीरकृताप्कायविराधनाभयात. यदा तु नद्यामवतरतो गृही सहायो नास्ति ततः किं कर्त्तव्यमित्याहमू. (७४) असइ गिहि नालियाए आनक्खेउं पुणोऽवि पडियरणं। __एगाभोग पडिग्गह केई सन्दवाणिन य पुरओ॥ वृ. गृहस्थाभावे नालिकया तन्नदीजलं 'आणक्खेउं' परीक्ष्य गन्तव्यं, नालिका ह्यात्मप्रमाणा चतुरङ्गलाधिकायष्टिकातयापरीक्ष्य पुणोऽविपडियरण'न्तिपुनःप्रतिनिवृत्त्यप्रतिचरणा-आगमनं करोति. आगत्य च 'एगाभाग'त्ति एकत्राभागः, आभागः-उपकरणं एकत्ति एकत्र करोति. एकत्र बन्धातीत्यर्थः, 'पडिग्गह'त्ति पतद्ग्रहं च पृथगधोमुखं धनपात्रकबन्धन बन्धाति. तं च हस्तेन गृह्णाति तरणार्थम । केचित्त्वेवमा:-पतदग्रह उपलक्षणंपात्रकाणां,ततश्चसण्यवपात्रकाणि अधोमुखानिघनेनचीरेण बध्यन्ने तरणार्थमिति। एसताच सामन्नन नदीए अत्थग्याए गच्छंतस्स विहीभणिओ, यद्त-'एगाभोगपडिग्गह केई सव्वाणि ति. नावाएवि आरुहंतस्स एसव विही. किंत नावाए चडतो न य पुरउत्ति नावाए पढमं नासहइअग्गिमानचडइ. प्रवर्तनाधिकरणदोषात.भगपंतदासातीय, जड़भद्दओतओसउणंतिमन्नमाणां आरुहइ. अहपतोतआअवसउणतिमन्नमाना कोवंगण्हति। तथा चसद्दआमग्गओविनाराहइ-निप्पच्छिमा नारूहइ. मा सा अन्द्रारुहतस्येव वच्चिहिति नावा, अता थेवम् आरदसु गिहिस आरहा। मू. (७५) सागारं संवरणं ठाणतिअंपरिहरितुऽनाबाह । लाइ नमोक्कारपरो तीर जयणा झ्मा होइ॥ वृ. आरुहन्ता असा साहू सागारं संवरणं-पच्चक्रवाणं करति. आरुढी य संता ठाणतिअपरिहरिलं अनाबाह ठाइ.तत्थपुरआनठाइयव्वं तत्थकिलनावांदवयाहिवासा.नयमग्गओ.अवल्लगवाहणभयओ. नमन्झओ, मा नावाआ उदक उल्लिंचाविजिहिन्ति। कत्थ पुण ठाइयचं ?. पासे. तत्थ य उवडत्तो चिट्टइ नमाक्कारपरा । एवं कुशलेन तीरपत्तस्स को विही ? भन्नइ-तीर जयणा इमा होति' वक्खमाणामू. (७६) नवि पुरा नवि मग्गओ मज्झे उस्सग्ग पन्नवीसाउ। Page #36 -------------------------------------------------------------------------- ________________ मूलं - ७६ ܐܐ उदयं तुबेस अ एस विही होइ संतरण | वृ. दानि तीरपत्ताए नावाए उत्तरंती न लोअअग्गिमा उत्तरति, पवत्तणाधिकरणादव, नावि मग्गओ लोयस्स उत्तरति. झडत्ति पडिओ गच्छेज्जत्ति. (चल) स्वभावत्वात. अहवा सां पच्छा एक्की उत्तरंतो कयाड़ धरेज्जानाविएणंतरपणट्टा, तम्हा थांवेसु उत्तिन्नसुगिहिसु उत्तरति । तीरत्थेण किंकायव्वंति ? भन्नइ - 'उस्सग्गो' कार्यात्सर्गः कर्त्तव्यः, तत्र च कियन्त उच्छ्वासाः इत्यत आह- पन्नवसाङ त्ति पचविंशतिरुच्छ्वासाश्रिन्तनीयाः । 'दइउत्ति दतिङ चक्खल्लाउडुओ जेन तरिज्नड़ तुंबं अलाउअं. एएहिं नावाए अभाव संतरिज्जइ. जदितरणजीग्गं पाणियंति। एसविहि' त्तिदृत्तिका - दिभिरुत्तीर्णस्य एष एव विधिः 'संतरण' प्लवने, यदुक्तं - ‘तीरंप्राप्तेनोत्सर्गः कार्य' इति,अत्रचाप्कायेमिश्राचित्तयतनानसाक्षादुक्ता, छद्मस्थेन तयोस्तत्त्वतो ज्ञातुमशक्यत्वात, यश्रज्ञास्यतिसकरिष्य-त्येवेति, सच्चित्तस्यत्क्ते व । उक्त्त मप्कायहारम, अथतेजस्कायस्तत्राहा मू. (७७) बोलीण अनुलोम पडिलोमऽद्दसु ठाड़ तणरहिए । असई य गत्तिनंतगउल्लण तलिगाड डवणया || वृ. यदा हि तस्य साधोगंच्छतो वनदवोऽनुकूलो भवति यदभिमुखं साधुर्व्रजति तदभिमुखमरिष्यतीत्यर्थः, ततस्तस्मिन वनदवे व्यतिक्रान्ते सति गन्तव्यं यदा तु प्रतिलोभः - अभिमुखमायाति ततः 'अंहसु' त्ति आर्द्रषु प्रदशेषुतिष्ठतियेनासौ नाभिभवति, तृणरहितेवा, 'असति' अभाव तस्य कत्तणितगउल्लण''त्ति, कृत्तिः चर्म तेनात्मानमावृत्य तिष्ठति, तदभावे नंतगउल्लणं' अनंतगंकम्बलादिवस्त्रं तदार्द्रीकृत्य पानकेन तेनात्मानमावृणोति, ततस्तिष्ठति अथ गच्छतो बहुगुणं ततः 'तडिगादिडेवणय'त्ति उपानहो परिधाय डेवनंलङ्घनमग्नेः कृत्वा व्रजति । तत्र यदा विध्याते तेजस्काये याति तदाऽचित्ततेजस्काययतना. यदा तूपानही परिधाय व्रजति तदा सचितो मिश्रो वा तेजस्कायः, एषा त्रि-प्रकारा यतना। उक्तं तेजस्कायद्वारम्, अथ वायुद्धारंमू. (७८) जह अंतरिक्खमुदए नवरि निअंबे अ वणनिगुंजे य । ठाणं सभए पाउण घनकप्पमलंबमाणं तु ॥ वृ. यथा अन्तरिक्षादके यतनोक्ता 'आसन्ना नियत्तति ' इत्यादिलक्षणा संवेहापि दृश्या. 'नवर 'न्ति 'केवलमयं विशेषः, 'नितम्बे' पर्वतैकदेशे वननिकुञ्जे वा स्थातव्यम्, यद्यसौ प्रदेशः सभयस्ततः 'पाउण घणकप्पं ' धनं-निश्छिद्रंकल्पं-कम्बल्यादिरूपंप्रावृत्त्यगच्छति अलम्बमाणंतु त्तियथाकांणोन प्रलम्बत, प्रलम्बमानर्वा'य॒विराधनात । तत्र महावाय गच्छतः कल्पप्रावृतशरीरस्य सचित्तयतना भवति. अप्रलम्बं कल्पं कुर्वतः अचेतनयतना। मिश्रयतना कल्पप्रावृतस्यैव भवति, यतः किंचि ठक्किअं किंचिच्च न इयं त्रिविधा यतना ।। उक्तं वायुद्धारम्, अथ वनस्पतिद्वारमुच्यतेमू. (७९) तिविही वणस्सई स्खलु परित्तऽनतो थिराथिरक्केको । संजांगा जह हड्डा अकंताई तहव इहिं ।। वृ. त्रिविधा वनस्पतिः - अचित्तो मिश्रः सचित्तश्च योऽसावचितः सः परितो अनंतोय, परित्तो थिरा अथिरा अ. अनंतावि थिरो अथिरा अ. इदानि मीसो सो दुविहा- परिती अनंतो अ, परित्तो दुहा थिरो अधिरो अ. अनतोऽवि दुविहोथिरो अथिगे अ. इदानिंसचित्ता, सा दुहा- परितो अणतो अ. परित्ता दुहा थिरो अर्थिग अ. अनंतो दुहा- थिग अथिरी अ. एक्वेक्को अभेओ चउहा अक्कतो निपच्चवाओं अ १. अक्कतो सपच्चवाओ अ२. अनक्कतो अपच्यवाओय 3. अनक्कंती सपच्चवाओं अ ४ । तत्थका जयगा ? अचित्तेणंगम्मड, तत्थवि परिण तनविविरण, तत्थवि अनंत- निपच्चवारणं तदभाव अनकंतणंनिपच्चवाणं तदभाव अचित्तपरितणं अर्थिग्ण 2613 Page #37 -------------------------------------------------------------------------- ________________ आनियंक्तिः मूलन्सूत्रं गम्मड मोऽवियदि अक्कतानिपच्चवाआ अतदभावअनकंतणनिपच्यवाएणय, तदभाव अचित्तानंतणथिरण गम्मति, तत्थविर्तनअक्कतर्णानपच्चवाएणय, नदभावअनकंतनिपच्चवाएणं तदभाव अचित्ताणतणंअधिरण सा अ अक्वंतनिपच्चवाआ य यदि हाति. तदभाव अणक्वंतनिप्पच्चवाएणं. तदभावे मीसणं, एवमेव भंगा जाणियव्वा जहा अचित्ते. तदभाव सचित्तणं गम्मइ. तत्थविएसेव गम्मइ । अथ गाथाऽक्षरघटना-त्रिविधी वनस्पतिः सचित्तः अचित्तः मिश्रश्चेति. तत्रकै को द्विधा-परीतोऽनन्तश्च. तत्र परीतः पृथक शरीराणामेकद्वित्रिअसङ्ख्ययानां जीवानामाश्रयः, अनन्तस्तु अनन्तानामेककं शरीरं स एक कः स्थिराऽस्थिरथ, स्थिरांदृढसंहननः इतरस्त्वस्थिरः।अत्रचसंयोगाःकर्त्तव्याः,तेचाधस्ताद्य-थाक्तास्नथव दृश्याः,तेचाक्रान्तनिष्प्रत्यपायआक्रान्तसप्रत्यपायअनाक्रान्तनिष्प्रत्यपायअनाक्रान्तस-प्रत्यपायरूपाः।नन चकस्मादचित्तवनस्पतियतनाच्यत?.तथाहि सचेतनविषयायतननिन्यायः, उच्यते. तत्राप्यस्तिकारणं. यद्यपि अचित्तस्तथापिकदाचित्कंषाश्रिवनस्पतानामविनष्टायानिारयादगुदीमदभार्दाना.तथाहि-गुड़ा शुष्काऽपि सः जलस कात्तादात्म्यं भजन्ती दृश्यते. एवं ककद क मदभादिरपि. अतः योनिरक्षणार्थमचेतनयतनाऽपिन्यायवत्यवति। अथवाऽचित्तवनस्पतियतनया दयालुतामाह, अचेतनस्यत भेदा न भवन्ति, किन्तु सचित्तमिश्रयारेव योजनीयाः। उक्तं बनस्पति-द्वारम. अधुना सहारमाहमू. (८०) तिविहा बइंदिया खलु थिरसंघयणेयरा पुणो दुविहा। अकंताई य गमो जाव उ पंचिंदिआ नेआ॥ वृ. 'त्रिविधाः' त्रिप्रकारा द्वीन्द्रियाः सचित्तादिभेदात, सचित्ताः सकलजीवप्रदेशवन्तः, अचित्तास्तु विपर्ययात्, मिश्रास्त्वेतएवकरम्बीभूताः, पुनरेकैको द्विविधः, तथाहि-सचित्तोथिरसंघयणोअथिर-संघयणो अ, एवं अचित्तो मिस्सोवि, जोसो स्थिरसंघयणां तत्थ चडभंगी-अक्तोऽनकतो सपच्चवाआ इयरो य, एवं अन्नेऽवि 'अक्कं तादीय'त्ति आक्रान्तादिर्गमको भङ्ग इति. अनेन चतुर्भङ्गिका सूचि-ता । एवमयं क्रमान्द्रियचतुरिन्द्रियपञ्चन्द्रियाणां सचित्ताचित्तमिश्रादियोजनीय इति ॥ एवं तावत्सजातीययतनाक्ता, इदानी विजातीयेन सहाहमू. (८१) पुढविदएय पुढविए उदए पुढवितस वालकंटा य। पुढविवणस्सइकाए ते चेव उ पुढविए कमणं । म्. (८२) पढवितसे तसरहिए निरंतरतसंसपढविए चेव। आउवणस्मइकाए वनेन नियमा वनं उदए । मू. (८३) तेऊवाउविहणा एवं सेसावि सव्वसंजोगा। नच्चा विराधनदुर्गवनंतो जयसु उवउनो॥ वृ. पृथिव्युटक्रयाः युगपदभमनतया प्राप्तयाः सताः कतरण यातव्यमित्याह-पृथिव्या. उदके त्रसादि. सदभावात, चशब्दावनस्पतिश्र, पृथिवीं त्यक्त्वव।अथपृथिवीवनस्पतिकाययोःसतोः किंकर्तव्यमित्याह. पृथिव्यवगन्तव्यं वनस्पतातदोषसंभवात।पृथिवीत्रसया कनगन्तव्यं? त्रसरहित-मागेण तदक्तं भवतिविरलत्रसंषु तन्मध्येन. निरन्तरषु तु पृथिव्या, अप्कायवनस्पतिकाययाः सताः केन यातव्यमित्याह-वनन वनस्पतिकायेन.उदकनियमादनस्पतिसद्भावातातजस्कायवायकायाभ्यारहिताएवशेषाअपिमर्वसयोगाः अन्यऽपि ये नोक्तास्तेऽनुगन्तव्याः भङ्गकाः, सर्वथा विराधनाद्वयं ज्ञात्वा-आत्मविराधना संयमविराधना च. एतदद्वयमपिवर्जयन उपयुक्ता -यतस्व-यतनांकुविति। इदानीं यदुक्तं - एवं संसाविसव्वसंजागा' इति Page #38 -------------------------------------------------------------------------- ________________ मलं-८३ तभङ्गका दय॑न्त, ते चामी-तत्थ पुढविकाआ आउ-काओं वणम्सकाआ नमकाआ चंति चन्वारि पदानि काउंततोद्गचारणियाएतिगचारणआए चउक्कचारणियाए चारयव्वा,सायइमा चारणिआ-पुढविकाआ आऊयपढमा १. पुढवी वणस्सतीबीओ य२, पुढवी तसा य तइआय ३. एवं पुढवीए तिन्नि लन्द्रा, आऊ दा लहइ. वणस्सई एकति ६. पुढवी आऊ वणस्सई १. पुढी आऊ तसा २, पुढवा वणस्सइ तसा ३, आऊवणस्सइतसा ४. पा निगचारणियाए लगा. चउक्कचारणियाए उएको चब. सव्वविपक्कारम अचित्तेहि पएहि लद्धा. एवं मीसंसुवि ११ सचित्तसुऽवि ११. सव्वेऽवितासं ३३। उक्नाषटकाययतना। आह-यदा पुनर्व्याघ्रदस्तीन्यायनान्यतरविराधनामन्तरण प्रवृत्तिरव न घटां प्राञ्चति तदा किंकर्तव्यमित्याहमू. १८४) सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिन्जा। मुच्चड़ अड़वाया आ पुणा विसाही न याविरई॥ वृ. सर्वत्र' सर्वेषु वस्तुष.किम-संयमरक्षाकार्या. तदभावऽभिप्रेतार्थसिदध्यसिद्धः किमेषन्यायः?. नत्याह-संयमाटप्यान्मानमवरक्षत.आत्माभावनतत्प्रवृत्त्यमिन्द्रेः आत्मानमवरक्षन. जीव-नित्यर्थः. 'मुच्यते' भ्रश्यतेतस्मादतिपातात-हिंसादि-दोषान.किंकारणम? उच्यत. अतिपातनात्यतःपुनर्विशुद्धिस्नपआदिना भविष्यति.अथमन्यसे-पृथिव्याद्यतिपातात्तरकालं विशुद्धिर्भवतिनाम,किन्तुहिंसायांवर्तमानःसःअविरता लभ्यत इति 'एकवतभङ्गे सर्वत्रतभङ्ग' इति वचनात् तदेत-नास्ति, यत आह 'नयाविरई', किं कारणं?.. तस्याशयशुद्धतया, विशुद्धपरिणामस्यचमोक्ष हेतुत्वात्।यद्रासर्वत्रसंयमरक्षन्नतिपातान्मुच्यते-अतिपातो न भवति, किमयमेव न्यायः १. नेत्याह-संयमादात्मानमेव रक्षन्. येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत् । किं कारणं संयमादप्यात्मा रक्षितव्यः?, उच्यते, यतःमू. (८५) संजमहेउं देहो थारिज्जइ सो कओ उ तदभावे?। संजमफाइनिमित्तं देहपरिपालणा इट्टा ॥ व. इह हि 'संयमहतुः' संयमनिमित्तं दहो धार्यत, स च संयमः कुतः तदभावे' देहाभाव ? | यस्मादतदेवंतस्मात् संयमस्फातिनिमित्तं संयमवृद्धयर्थदेहपरिपालनमिष्टं-धर्मकायसंरक्षणमभ्युपगम्यते । आह-लोकेनाविशिष्टमेतत. यथाहिमू. (८६) चिक्खल्लवालसावयसरेणुकंटयतण बहुजल । लोगोऽवि नेच्छड पहे को न विसेसो भयंतस्म? ।। वृ.चिक्रवन्नव्यानस्वापदसंरेणुकण्टकतृणानबहुजनांथमोपद्रवानमार्गान-पथःलाकोऽपिनच्छन्यव. अतः को नु विशेषा? लोकात्सकाशाद्भदन्तस्य यनवमुच्यत इति ?, उच्यते• मू. (८७) जयणमजयणं च गिही सचित्तमीसे परित्तऽनन । नवि जाति न यासिं अवहपइन्ना अह विससा॥ . वृ. यतनामयतनां च गृहिणा न जानन्ति. क ? यचित्तादा. न च एतेषां' गृहिणां अवधप्रतिज्ञा' वधनिवृत्तिः, अत एव विशेषः। मू. (८८) अविअ जना मग्णभया परिम्समभआवते विवजड। ते पुन दयापरिणया माक्वथमिसी परिहरंति॥ वृ. कण्ठ्या ।। "अपि च" इनि अननाभ्युच्चयमाह, नवरं 'ते'त्ति सापायान पथः । इतश्च साधाः प्राणातिपातापत्तावपि गृहिणा सह वैधयुमित्याह Page #39 -------------------------------------------------------------------------- ________________ ܐ मू. (८९) अविसिद्धमिवि जागंमि बाहिरे होड विहरया इहरा । सुद्धस्स उ संपत्ती अफला जं दसिआ समए || वृ. इह अविशिष्टेऽपि तुल्येऽपि योगे' प्राणातिपानादिव्यापार 'बाह्य' बहिर्वर्त्तिनि भवति 'विधुरता' वध विसदृहता. इत्थं चैतदभ्युपगन्तव्यम. इतरथा शुद्धस्य साधोः संप्राप्तिः' प्राणातिपातापत्तिः 'अफला' निष्फलायतःप्रदर्शिता‘समय' सिद्धान्तेतद्भिरुध्यते, तस्मादेतदेवमवाभ्युपगन्तव्यं. बाह्यप्राणातिपातव्यापारः शुद्धस्य साधोर्न बन्धाय भवतीति ॥ मू. (९०) एक्कमिवि पाणिवहमिदसिअं सुमहदंतर समए । एमेव निज्जरफला परिणामवसा बहुविहीआ ॥ · वृ. एकस्मिन्नपि तुल्यंऽपि प्राणिवधं दर्शितं प्रतिपादितसुमहदन्तरं. क्क? - 'समये' सिद्धान्त तथाहियथा ही पुरुषां प्राणिबधप्रवृत्ती, तयोश्च न तुल्यो बन्धो यस्तत्रातीवसंक्लिष्टपरिणतः स सप्तम्यां पृथिव्यामुत्पद्यतं, अपरस्तु नातिसंक्लिष्टपरिणतिः स द्वितीयनरकादाविति । इयं तावहि सहशता बन्धमङ्गीकृत्य इदानीं निर्जरामङ्गीकृत्य विसदृशतां दर्शयन्नाहएवमेव 'निर्जरा' फलविशेषा अपि परिणामवशाद 'बहुविधा' बहुप्रकारा विशिष्टविशिष्टतरविशिष्टतमाः । एकां प्राणिजातिमङ्गीकृत्यान्तरमुक्तम. अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिषुराहमू. (९१) ओनिक्तिः मूलसूत्र जे जत्तिआ अ हेऊ भवस्स ते चेव नत्तिआ मुक्खे। गणणाईया लोगा दुण्हवि पुन्ना भवे तुल्ला ॥ वृ. ये हेतवो यावन्तो यावन्मात्रा 'भवस्य' संसारस्य निमित्तं । त एव नान्ये तावन्मात्रा एव मो-क्षस्य तो - निमित्तानि । कियन्मात्रास्ते अत आह- गणनाया अतीताः सख्याया अतिक्रान्ताः, के ? लोकाः 'द्वयोरपि' भवमोक्षयोः संबन्धिनां हेतूनामसख्येया लोकाः 'पूर्णा' भृताः, ते तु पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह-तुल्याः,कथंभूताः ? - क्रियाविशेषणं 'तुल्याः' सदृशा इत्यर्थः । ननुतुल्यग्रहणमेव कस्मात्केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते, भन्नतिपडिवयणं- तुल्लग्गहणेण संवलिआणं संसारमोक्खहऊण लोका तुल्लति कस्सति बुद्धी होज्जा तेन पुन्नग्गहणंपि कीरड, दोण्हवि पुन्नत्ति जया जया भरिअत्ति नेयव्वा, इयमत्र भावना- सर्व एव ये त्रैलोक्योटरविवरवर्त्तिनो भावा रागद्वेषमोहात्मनां पुंसां संसारहेतवां भवन्ति त एव रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवोभवन्तीतिएवंतावत्प्रमाणमिदमुक्त म. इदानीं येषामम त्रैलोक्यापत्राः पदार्था बन्धहेतवो भवन्ति न भवन्ति च येषां तदाह मू. (९२) हरिआवहमाईआ जे चेव हवंति कम्पबंधाय । अजयाणं ते चैव उ जयाण निव्वाणगमणाय ।। बृ. 'ईर गतिप्रेरणयो:' ईरणमीयां पथि ईर्ष्या ईयपथं गमनागमनमित्यर्थः, ईयांपथमादा येषां ते ईयांपथाद्याः, आदिशब्दाददृष्टिवागादिव्यापारा गृह्यन्ते, ईर्ष्यापथाद्या व्यापारा य एव भवन्ति 'कम्म- बंधाय' कमंबन्धनिमित्तं कर्मबन्धहेतवः, कषाम् ? 'अयतानाम' अयत्नपराणां पुरुषाणां. तएवईर्यापथाद्या व्यापारा 'यताना' यत्नवतां 'निर्वाणगमनाय' मोक्षगमनाय भवन्ति । एवं तावत्साधार्गृहस्थेन सह तुल्येऽपि व्यापार विसदृशतोक्ता, इदानीं सजातीयमेव साधुमाश्रित्य विसदृशनामादर्शयन्नाह - मू. (९३) एतेन निसहा जोगेस न देसिओ विही वावि । दलिअं पप्प निही होज्ज विही वा जहा रांगे ॥ Page #40 -------------------------------------------------------------------------- ________________ मृलं.५३ वृ. एकान्तेन निषेधः योगेषु' गमनादिव्यापारघु नदेशितः नापदिष्टः विधिर्वा' अनुज्ञा वा क्वचिन्स्वाध्यायादानदर्शिता, किन्तु दलिअं' द्रव्यं वस्तुवा प्राप्य विज्ञायनिपधोभवत.तस्यव वा विधि-भवत अनुष्ठानं भवदिति । अयमत्र भावः कचित्माधाराचार्यादिप्रयोजनादिना सचित्तऽपि पथि व्रजतो गमनमनुज्ञायते.कारणिकत्वात.नाकारणिकस्य दृष्टान्तमाह-जहारोग'त्तियथारोगे'ज्वरादीपरिपाचनभाजनादः प्रतिषथः क्रियत.जीर्णज्वरतुतस्यैवविधिरित्यतःसाधच्यतवस्त्वन्तरमाश्रित्यविधिःप्रतिषेधोवाविधीयते। अथवाऽन्यथा व्याग्च्यायत-इहोक्तं - अखिलाःपदार्था आत्मनःसंसार-हेतवा मोक्षहेतवश्चततश्चनकवलं तएवयान्यपिसम्यग्दर्शन-ज्ञानचारित्राणितान्यपिसंसारमोक्षयोःकारणानीति, तथाचाह- एगतननिसहा.' एकान्तन निषेधः सम्यग्दर्शनादिदानेषु तत्प्रख्यापक-शास्त्रोपदेशेषु न दर्शितो विधिर्वा नदर्शित इति संटङ्कः किन्तु दलिकं प्राप्य पात्रविशेष प्राप्य कदा चियन कदाचिन्न. एतदुक्तं भवति -प्रशमादिगुणान्विताय दीयमानानिमाक्षाय विपर्यय भवाय.तनाशातनात.यथा ज्वरादी तरुण सत्यपथ्यं पश्चात्तु पथ्यमपि तदर।। अथकमव वस्त्वायव्यमानं वन्धाय माक्षाय च कथं भवति ?. तदाहमू. (९४) मि निसविन्जत अआरा होज्ज कस्सइ कयाइ। तेनव य तस्स पुना कयाइ सोही हवेन्जाहि॥ ७. यस्मिन वस्तुनिक्रोधादानिषव्यमाण अतिचारः' स्खलनाभवति कस्यचित् साधोः कदाचित' कस्याश्चिदवस्थायां तनव' क्रोधादिना तस्यैव पुनः कदाचिच्छुद्धिरपि भवेत्. चण्डरुद्रसाधोरिव, तेन हि रुषास्वशिष्यो दण्डकेन ताडितः, तंचरुधिराद्रं दृष्ट्वापश्चात्तापवानसंवृत्तःचिन्तयतिच-धिग्मांयस्यैवंविधः क्रोधः इति विशुद्धपरिणामस्यापूर्व करणं क्षपकश्रेणिः केवलोदयः संवृत्त इति । बाह्य व्यापारमङ्गीकृत्य विसदृशताक्ता, अथ वाह्योऽपि व्यापारो यथा बन्धहेतुर्नस्यात्तथाऽऽहमू. (९५) अनुमित्ताऽविन कस्सई बंधा परवत्थुपच्चओ भणिओ। तहवि अजयंति जड़णा परिणामविसोहिमिच्छंता॥ वृ. 'अणुमात्राऽपि' स्वल्पोऽपि बन्धा न कस्यचित् परवस्तुप्रत्ययाद' बाह्यवस्तुनिमित्तात्सकाशाद 'भणितः' उक्तः किन्वात्मपरिणामादेवेत्यभिप्रायः | आह-यद्येव न तर्हि पृथिव्यादियतना कार्या, उच्यते, यद्यपि बाह्यवस्तुनिमित्तो बन्धा न भवति तथाऽपि यत्नं विदधति पृथिव्यादी मुनयः परिणामविशुद्धिं 'इच्छन्तः' अभिलषन्तः, एतदक्तं भवति-यदि पथिच्यादिकाययतना न विधीयते ततो नैवेयं स्यात. यस्त हिंसायांवतंततस्यपरिणाम एवनशुद्धः, इत्याहमू. (९६) जो पुन हिंग्याययणसु वट्टई तस्य ननु परीणामा। दृट्ठा न य ने लिंग होड दिसुन्द्रस्य जोगम्म॥ वृ. यस्तु पुनः हिमायतनषु व्यापत्तिधामसु वर्तत तस्य नन परिणामा दुष्ट एव भवति न च तन्द्धियास्थानवतित्वं लिङ्गं चित्रं भवति विशुन्द्रयागस्य' मनोवाक्कायरूपस्य॥ मू. (९७) तम्हा गया विसुद्धं परिणामच्छया सुविहिएणं । हिंसाययणा सच्च परिहरियव्वा पपनेण ।। वृ. तस्मात सदा अजस्त्रं विशुन्दं परिणाममिच्छना गविहिनन किंकर्तव्यं ? हिंयायतनानि सर्वाणि वर्जन यानि प्रयत्नतः।। तथा च मू. (९८) वजमित्ति परिणा संपत्ती विमच्यई वेरा। Page #41 -------------------------------------------------------------------------- ________________ आवनियूक्तिः मूलसूत्रं अविहितोऽवि नमुच्चड़ किलिट्ठभावानि वा तस्य॥ वृ. वर्जयाम्यहं प्राणिवधादीन्यवंपरिणतः सन संप्राप्तावपि. कस्य ? अतिपातस्य-प्राणिप्राणविनाशस्यत्युपरिष्टात्संबन्धः, नथाऽपि विमुच्यत 'वैरात कर्मसंबन्धान । यस्तु पुनः क्लिष्टपरिणामः सोऽव्यापादयन्नपिनमच्यतेवैरातातिदेवंगच्छतस्तस्यषटकाययतनादिको विधिरुक्तः सइदानींगच्छनग्रामादा प्रविशति. तत्र का सामाचारी?.नदर्शनार्थमपक्रमते. मू. (९९) पढमबिड्या गिलाण तडए पन्ना चउत्थ साहम्मा। पंचमियमि अवसही छंद्र ठाणटिआ होइ ।। वृ. प्रथमद्वारे द्वितीयद्वारे च गिलाणे'त्ति ग्लानविषया यतना वक्त व्या. नृतीये द्वारे संजी-श्रावका वक्त व्यः. चतुर्थे द्वारे साधर्मिकः-साधुर्वक्त व्यः. पश्चम द्वार क्यतिर्वक्त व्या. षष्ठे द्वारे वर्षाकालप्रति. घातात्स्थानस्थिताभवति। आह-तृतीयद्वारे षडाधिकारा भविष्यन्ति तद्यथा-"वइअग्गाम संखडियन्नी दाणे अ भट्टै अत्ति. ततश्च किमिति संज्ञिन एव केबलस्य ग्रहणमकारि?. उच्यते. संज्ञिनो-तिरिक्ता विधिवक्ष्यमाणाभविष्यतिअस्यार्थस्यज्ञापनार्थसंजिग्रहणमेवाकरांत. अथवातुलाटण्ड मध्यग्रहणन्यायन मध्यग्रहण शेषायपि गृहीतान्येव द्रष्टव्यानि. आह-मध्यमवतन्न भवति. यतः घडमनि द्वाराणि. उच्यन्ते, नंतदव.यतःसप्तमंचशब्दाक्षिप्तमहानिनादेतिद्वारंभवि-व्यति.मंजि-ग्रहणेनमध्यमवगृहीतमितीयद्वारगाथा। नन्वस्यातित्वरिताचार्यकार्यप्रसूतत्वात्कोऽ-बसरो ग्रामादि-प्रवशनेन ?. उच्यते. तत्प्रवेशेऽधिकतरगुणदर्शनात, तथा चाहमू. (१००) एहिअपारत्तगुणा दुन्नि य पुच्छा दुवे य साहम्मी। तत्थेक्केका दुविहा चउहा जयणा दुहेक्वेक्का ॥ वृ. तस्य तत्र ग्रामे प्रविशत 'ऐहिकाः' इहलोकगुणा भक्त पानादया भवन्ति, परत्रगुणाच ग्लानादि. प्रतिजागरणादिकाः प्रविशतश्चतस्यद्विधापृच्छाभवति.साचविध्यविधिलक्षणावक्ष्यमाणा|साधर्मिकाश्च द्विधा-साम्भागिका अन्यसाम्भोगिकाश्च तत्रकको द्विविधः योऽसासाम्भोगिकःसचद्विविधः कदाचिदकः कदाचिदनकः एवमन्यसांभोगिकेऽपि वाच्यं, 'चउहा जयण'त्ति चनुर्विधा यतना. साम्भागिकसंयतयनना साम्भागिकसंयतीयतना च. अन्नसंभोइयसंजय-जयणा अन्नसंभाइयसंयतीजयणा चंति । तत्थेकका दविहंतितकैकोभेदोद्विविधः-साम्भोगिक-संयताः-कारणिका निष्कारणिकाच नवरंसंभोड्यसंजडओवि। एवं असंभाइअगंजयावि मंजइआवि । अथवाऽन्यथा-'दव य साहम्मिति संभाइआ असंभोडआ चेनि । 'तत्थंककादविह निजत संभाइआतेसंजयासंजयइआअ.एवमसंभाइयावि. चउहाजयण तिचउबिहा जयणा कायव्वा दव्यादि ४. दुहक्कात्तिसाएकैका द्रव्यादियतनावधा-तत्थ दव्वओपढमफागपण कीरइ. नदभाव अफायएणवि.खत्तता अकयाकारिआसंकप्पिाएगिहठाझ्यव्वं तदभाव उद्घाटनंगृहस्यकपाटादरपि क्रियत कालनः प्रथमपासध्या प्रासुकंदीयत. अथ तस्यांन लभ्यत नतः कृत्वाऽपिदीयते भावतःप्रासुकद्रव्यं शरीरस्य समाधानमाधीयते, तदभावे त्वप्रासुकरपि। इयं द्वारगाथा महती नत्रहिकगुणद्वारप्रतिपादनायाह-पडिदारगाहामू. (१०१) इहलोइआ पवित्तीपासणया तसि संखडी सहो । ... परलोइआ गिहाण चंझ्य वाई य पडिणीए ।। वृ. इहलाइअतिवापरामर्शः प्रविष्टस्यतस्यायंगणाभवति-यानभिग्यन्धायप्रवृत्तस्तदीयांकदाचिनत्र Page #42 -------------------------------------------------------------------------- ________________ मृत-१०१ वानां लभतेयथा तता निर्गत्यंतऽधुनामुकत्र तिष्ठति, एतदक्तं भवति-मासकल्पपरिसमाप्ता ते कदाचित्तत्रवायाताः स्युः ततश्चतषांसाधूनां पश्यत्ता-संदर्शनं भवतातितंत्रव कार्यपरिसमाप्तिः स्यात. तथा कदाचित्तत्रसंखडीभवति.ततशभक्तं गृहीत्वा बजतःकानक्षपा(न)भवति.शीघ्रंचा-भीष्टंग्रामं प्रान्पाति, तत्रवाप्रविष्टस्यश्राद्धः-श्रावकःकश्चिद्भवति.तगृहात्पर्युषितभक्त मादायव्रजति। एतेप्रविष्टस्यहिकागुणा:. अथेतर परलाइआ' इति द्वारपरामर्शः. 'गिहाण'ति कदाचित्तत्र प्रविष्ट इदं श्रणयात तदतात्र ग्नान आस्तं. ततश्च परिपालनं कार्य परिपालने च कथं नपारलौकिका गुणा इति. जो गिलाणं पडियरडस मंपडिअरति. जामंपडिअरइसा गिलाणंपडियरति तिवचनप्रामाण्यात.कदाचिद्वातत्रचन्यायतनंभवततद्वन्दनपुण्यावाप्तिः स्यात. वादी वा तत्पराजयश्च, प्रत्यनीको वा साध्वादस्तत्र स्यात तदर्शनाच्चासावुपशमं यायात्. एवंलब्धिसंपन्नत्वात । उक्त महिकपारलौकिकरणद्वारम. अथ पृच्छाद्वारं तत्र विधिपृच्छा अविधिपृच्छा च. अविधिपृच्छाद्वारमाहमू. (१०२) अविहीं पुच्छा अस्थित्व संजयानत्थि तत्थ समाआ। समीसुअता नत्थी संकाय किसारवडवाए। वृ.अविधिपृच्छयं यदुतास्त्यत्रसंयताः? ततोऽसोपृच्छयएतांविशेषविषयांपच्छांश्रुत्वाऽऽहनास्त्यत्र संयत्ताः तत्र च श्रमण्यो विद्यन्ते तेन च ता न कथिताः. विशेषप्रश्नाकरणात, समास यत्ति अथ श्रमणीः पृच्छति ततोऽसावाह-न सन्त्यत्र ताः, तत्र च श्रमणाः सन्तीति प्राग्वत् । शङ्का च श्रमणीपृच्छायां स्यात्, 'किशोरवडवान्यायात्॥ मू. (१०३) सड्ढेसु चरिअकामो संका चारी य होइ सड्डीसुं। चेझ्यघरं व नथिह ताम्हाउविहीइ पच्छेज्जा।। वृ. अथ श्रावकान् पृच्छति ततः परो विकल्पयति-चरितुकामोऽयं भक्षयितुकामः. अथ 'सड्डीसुत्ति श्राविकाविषयायां पृच्छायां शङ्का स्यात. नूनमयं तदथीं चरितकामध। अथ चैत्यगृहमंव कवल पच्छति, ततस्तदभावे वर्गचतुष्टयभावे च तत्प्रभवगुणहानिः स्यात. तस्माद्विधिना पृच्छत। तत्प्रति-पादनायाहमू.(१०४) गामदुवारब्भासे अगडममीव महाणमझे वा। पुच्छज्ज सय पक्खा विआलणे तस्सपरिकहणा।। व.ग्रामद्वारे-ग्रामस्य निष्काशप्रवेश स्थित्वा पच्छेत. अथवा अब्भायेत्ति ग्रामाभ्यणे कपसमीप वा महाजनस्य समुदाय वा. कं? ग्वकं पक्ष. किमन्नास्मत्पक्षोऽस्तिनेति? यदिपरोऽजानन पृच्छति-का भवतां स्वपक्षः ? इत्यविचारणे ततस्तम्याग्रे साधाः परिकथना स्यात. पथविधाऽम्मत्पक्षः चैत्यगृहादि। उक्तं पृच्छाद्वारम । ततः पृच्छायमनन्तरं यदि चत्यगृहमग्नि ततस्तस्मिन्नव गन्नव्यं नत्र च कथं गन्तव्यम. उच्चत. मू. (१०५) निस्संकिअथभाइर्मु कारंगच्छन्न चअघरंतु। पच्छा साहुसमावं तेऽवि असंभाझ्या तस्स। ६. पुव्वळ कंठ। अथ साहम्मिअद्वारमाह- पच्छा साहममीवं'नि चैत्यगृहान्निगत्य पश्चात्याधुसमीपं याति. तऽपि साधवःसाम्भागिकाः तस्य'माधोः चशब्दादन्यसाम्भागिकावा तत्रयदिसाम्भोगिकारतनः का सामाचारी ? इत्याह मू. (१०६) निकिग्वविउं किड़कम्भं दीवणऽनाबाह पच्छण यहाओ। Page #43 -------------------------------------------------------------------------- ________________ ४० आनियुक्तिः मूलसूत्रं गलन विसज्जणया अविसज्जुवएस दावणया || वृ. 'निक्षिप्य' विमुच्य साधुहस्त. किम ? उपकरणं पात्रकादि ततः 'कृतिकर्म' वन्दनं करोति ततश्र ‘दीवणं'तिआगमनकार्याविभांवनं करोत अनावाहि त्ति. अनाबाधा य्यम ?, एवंपृष्टे सतितेऽप्याहुः - अनाबाधा वयमिति । पुच्छण' त्तिततःसाधुवमाह-'भवर्द्धर्शनार्थमहं प्रविष्टां ग्राममिदानींव्रजामीत्येवंपृच्छति, ततस्तेऽपि साधवो यद्यस्ति सहायस्तं दत्त्वा प्रपयन्ति, अथ तत्र कश्चिद ग्लानस्तत एवं ब्रवीति अहमनं ग्लामं परिचरामति, ततस्तेऽप्याहुः - विद्यन्त एव परिचारकाः. एवमभिधाय विसज्जण 'न्ति तं साधु 'विसर्जयन्ति' प्रेषयन्ति प्रषयन्ति वयमेव भलिष्याम इति । अथन विसर्ज-यन्ति, एतच्च ब्रुवते सर्वमत्र ग्लानप्रायोग्यमाषधादि लभ्यंत, किन्तु तत्संयोजनां न जानीमः, ततः स उपदेशं ददाति इदमौषधमनेन संयोज्य देयमिति, अथ त एवं ब्रवते - औषधान्यवात्रवयं न लभामह ततः ससाधुर्दापयत्यौषधानि याचयति वा पाठान्तरं एवमसावीषधानि दापयित्वाव्रजति. 1. अथ तएवमाहुः - औषधसंयोजनां न जानीमान चलभामहं तत एष साधुराषधानियाचित्वा संयोज्य ग्लानाय दत्त्वा मनाक् प्रशान्तं व्याधी सति व्रजति । अथ त एवमाहुर्गच्छन्तं साधुम मू. (१०७) पुनरवि अयं खुभिज्जा अयाणगा मां स वा भणिज्ज संचिक्खे। उभओऽवि अयाणंता वेज्जं पुच्छंति जयणाए । वृ. पुनरप्ययं व्याधिः क्षोभं यायात प्रकुष्येत. वयं चनजानीम उपशमयितुं सचग्लान एवं ब्रूयात त्वया तिष्ठता अहमचिरात्प्रगुणीभवामि, ततः 'संचिक्खे' त्ति संतिष्ठति । अथोभावपि तावागन्तुकवास्तव्यों न जानीतः क्रियां कर्त्तुं तत उभावपि अजानन्तौ वैद्यं पृच्छतः, कथं ? - 'यतनया' अनन्तरगाथावक्ष्यमाणयेति । सा चैवम् मू. (१०८) गमने पमाण उवगरण सउण वावार ठाण उवएसो । आनन गंधुदगाई उद्यमनु अ जे दोसा ।। वृ. यदि ग्लानो गन्तुं पारयति तत उत्सर्गेण स एव नीयते, अथ न पारयति ततोऽन्ये साधवी वैद्यसकाश गमनं कुर्वन्ति, पमाणे' त्तिकियत्प्रमाणैर्गन्तव्यं ?, तंत्रकेननगन्तव्यं यमदण्डपरिकल्पनात्, नद्रौ यमपुरुषपरिकल्पनात् न चत्वारो वाहीकपरिकल्पनात अतस्त्रिपञ्चसप्तभिर्गन्तव्यं उक्तं प्रमाणं, 'उवगरणं ति शुक्लवासाभियांतव्यं न कृष्णमलिनादिभिर्यातव्यं. उक्त मुपकरणं. 'सउण' त्ति शकुनषु सत्सु गन्तव्यं तं चामी 'नन्दीत’मित्यादयः, अपशकुनेषु न गन्तव्यं, ये चैतेमडलकुचलाढ्यः उक्तं शकुनद्वारं, 'वावार'त्ति यद्यसांवैद्यो भुङ्क्ते एकल्लशाटको वा छिन्दन किञ्चिदास्तं भिन्दन्वा ततीन प्रष्टव्यः अथ ग्लानस्यापि छत्तव्यं ततोऽस्मिन्नव प्रष्टव्यः, उक्तां व्यापारः, 'ठाण' त्ति यद्युत्कुरुटिकादा तुषराश्यादी स्थितस्तती न प्रष्टव्यः. किं तर्हि ? शुचिप्रदेश स्थित इति उक्तं स्थानं, 'उवएस' ति एवमसी यतनया पृष्टो यमुपदेशं ददाति द्रव्यतः क्षेत्रतः कालती भावतथ सोऽवधारणीयः, तत्र द्रव्यतः शाल्यादनं पारिहट्टं च खीरं क्षेत्रता निवांता वसतिः कालतःपौरुष्यढियंभावती नास्य प्रतिकूलव्यवहारिभिर्भाव्यं उक्त उपदेशः, अथसंवैद्य एवं ब्रूयात पश्यामि तावनमिति ततः संवैद्यस्तत्समीपमानीयते, न च ग्लानस्तत्र नयः, किं कारणं ? वैद्यसमीप नीयमान उत्क्षिम लोकः कदाचिदेवं ब्रूयात - यथा नूनमयं मृत इत्यपशकुनः मूर्च्छा वा भवद्विपत्तिर्वा वैद्यगृह स्यादिति. आगच्छति चवैद्यकिंकर्त्तव्यं ? गन्धोदकादिभिर्गन्धवासाः सन्निहिताः क्रियन्ते, तहानार्थमुदकमृत्तिकयाविलेपनादि क्रियते । वैद्ये चागच्छति सूरिणा किं कर्त्तव्यमित्याह-- उद्यमणुट्टे अ जे दोस त्ति यद्यसावाचार्या वैद्यस्यागतस्यातिष्ठति ततो लाघवदोषः, अथनाभ्युद्भतिमादत्तं ततः स्तब्ध इति कृत्वा कोपं गृहीत्वा प्रतिकृत्तः स्यात. Page #44 -------------------------------------------------------------------------- ________________ ४१ मृल-१७८ तम्मादतदोषपरिनिहींषयाऽनागतमेवोत्थाय प्राङ्गणपरिय-कमाणस्तिष्ठनीति। उक्तमुत्थितानुत्थितद्वार कियन्तं पुनः कालं तेन साधुना तम्यग्नानस्यपरिचरणं कर्तव्यमित्याहमू. (१०९) पढमावियारजागंनाउंगच्छ बिइज्जए दिन्न । एमव अन्नसंभाइयाण अन्नाड बसहीए॥ वृ. पढम'त्तियावतप्रथमालिकांकरोतितांचात्मनःस्वयमवानयितुं समर्थःसंवृत्तः वियार जाग्ग ति बहिर्भूमिगमनयाग्या जात इति. एवं ज्ञात्वा गच्छेत. कथं ? द्वितीय सहाय दने सति. अथ नास्तिसहायस्तत एक एव व्रजति । एष तावत्साम्भोगिकान प्राप्य विधिसक्तः, इदानीमसाम्भोगिकविधिमतिदिशन्नाहएवमेवान्यसाम्भोगिकग्नानस्यविधिः, किन्तु 'अन्नाएवसहीए'त्ति अन्यस्यां वसत्ताव्यवस्थितेनग्लानपरि. चरणाविधिःकार्यः, अयमपराविशेष:- असाम्भोगिकसकाशंप्रविशतातदनाक्रान्तभूप्रदेश निक्षिप्यापकरण ततः कृतिकमांदियाम्भागिकष्विव सर्व कर्तव्यमिति. बदनाक्रान्तभूभाग चोपकरण स्थापयति. मा मच्छिक्षकाणां तत्सामाचार्गदर्शनऽन्यथाभावः स्यादिति। एवं तावत्माम्भागिकबहमध्यगतस्य ग्नानग्यविधिः अन्ययाम्भागिकबहुमध्यगतस्याप्यधएव विधिदृश्यः। इदानीमककस्यसाम्भागिकस्यतरस्य चविधिमाहमू. (११०) एगागि गिनाणमि उसिट्टे कि कीरई ? न कीरई वावि। छगमुत्तकहणपानगधुवणत्थर तस्म नियगं वा ।। वृ. एवमसौ गच्छन् ग्रामाभ्यास कस्मादपि पुरुषादिदं श्रृणुयात-किं भवता ग्लानप्रतिजागरणं क्रियते उत न?.ततश्चैवमेकाकिनि ग्लाने शिप्टे' कथित सति क्रियते न क्रियते? इत्युक्त परण सति साधुरप्याहसुष्ट क्रियते, पर आह-यद्यवं छगमुत्तकहण'त्ति छगं-पुरीषं मूत्रं-प्रतीतं. ताभ्यांविलिप्त आस्ते. एवं कथिते सति ससाधर्बहिभूमेरेव पानग'त्तिपानकं गृहीत्वा प्रविशति. प्रविष्टश्च धुवण त्ति तस्य' ग्लानस्य धावनं कराति-प्रक्षालनं विदधाति, उपधिश्च अत्थरण'त्ति आस्तरणं करानि तस्स'त्ति तदीयरेव चीवरः. अथ तस्यान्यानि न सन्ति ततः 'नियगंवत्ति निरव चीवररास्तरण कराताति। नथा चाहमू. (१११) सारवणं साहल्लय पागडधुवण सुई समायारा। अइबिभले समाही सहग्स आसासपडिअरण || वृ. सारवणं-निष्क्रिय तस्मिन निष्क्रिय मनाने कृत सति. अथवा 'सारवणत्ति संमार्जित प्रतिश्रये ग्लानसंबन्धिनिमतिपर:पृच्छति-नवायंकनसंबन्धेनसंबद्धति.साधराह. कत्थडकहिचिजाता.एवमादि. नतः पर आह- साहलय'त्ति. सफलता धर्मस्य. यददृष्टऽपि परमबन्धाविव क्रिया क्रियत. पायइधुवण त्ति प्रकटंग्लानस्यापा क्षालनकर्तव्यं प्रकटक्षालन चलाकएबमाह.चिसमाचागएत श्रमणाइति, अथासा स्नानाऽतिविहलः स्याद-अतीव दःखन करालित:ग्यात्तनः समाहिति यथा प्रार्थितंभाजनादिदातव्यं यन स्वचित्ता भवति.स्वाभृतश्चाभिधीयते यथाकालं कमावति । अथामा सहः-समर्थस्ततधावारयतन भतव्यं अहं त्वां प्रतिजागरामर्माति। ततश्चमू. (११२) सयमव दिट्टपाढी करंड पुच्छड़ अयाणा कन्ज। दावन दवाइमि अवापसा नावलभा ॥ वृ.यद्यसा साधुः दृष्टपाठी' दृष्टः- उपलब्धश्चरकसुश्रुतादियेनमदृष्टपाटा अथवा दित्तिवद्यव-दृष्टक्रिय: क्रियाकशल:. पाठीति सकलं बाहदादिपठति स एवंविधः स्वयमव क्रिया कराति । अथासौ दृष्टयाटी न भवति तनः पृच्छति अज्ञः सन वद्यं, 'दावन'त्ति वद्यशालां गतः प्रकाशति. यदताह कागणनककः संजातः, अनी ___ Page #45 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र निमित्तंनग्राह्यं, `दव्वादिमिय'तिद्रव्यादिचतुष्टयापदेशे सति नत्र द्रव्यतः प्रासुकमप्रासुकं वा क्षेत्रतः क्रीतकडा अक्रीतकडाबा बसही, कालतः प्रथमपारुष्यामुपदिष्टं तस्यां च यदाप्रासुकंन लभ्यते तदाऽप्रासुकमपिक्रियत. भावतः समाधिः कर्त्तव्या प्रासुकाप्रासुंकरिति । मू. (११३) بی कारणिअ हड़पेसे गमननुलामण तेण सह गच्छे । निक्कारणिअ खरंटण बिइज्ज संवाइए गमनं ॥ वृ. एवमसी ग्लानी यदि कारणिको भवति ततः 'हट्ट' त्ति दृढीभूतः पेस त्ति प्रषणीयः अथ ग्लानस्याप्यनुकूलमवगन्तव्यं भवति ततः गमननुलोमण' हेतुनातन ग्लाननमहगच्छत् उक्तः साम्भोगिकः ग्लान एकः कारणिकः, असाम्भोगिकः ग्लाने कारणिक एकोऽप्यवमेव द्रष्टव्य इति । अथ निष्कारणिक एको ग्लानइतितनः निक्कारणिअखरंटण 'तिनिष्कारणिकस्य ग्लानस्यस्वरष्टया प्रवचनापदेशपूर्वकं परुषभानमिति, खरण्टितश्र द्वितीय आत्मनः क्रियत इति । ततश्रयं सङ्घाटक सति गमण' त्ति गमनं कत्र्तव्यमिति । साम्भागिका साम्भागिकसंयत एकांनककारणिकनिष्कारणिकयतनांक्त इदानीं साम्भागिकासाम्भोगिकसंयतनामकानेककारणिकीनिष्कारणिकायादीनां यतना प्रतिपाद्यते अथ विधिपृच्छया पृष्टे सति तत्र संयत्यः स्युः ततः की विधि: ? इत्याह मू. (११४) समणपवेसि निसीहिअ दुवारवज्जण अदिपरिकहणं । थेरीतरूणिविभासा निमंतऽणाबाहपुच्छा ॥ वृ. श्रमणीप्रतिश्रयप्रवेशे सति बहिःस्थितेनैव निषेधिकी कर्त्तव्या वास्त्रयं द्वारे मध्ये प्रवेशे च प्रविष्टश्व तथा 'दुवारवज्जण' त्ति द्वारं प्रतिहत्य एकस्मिन् प्रदेशे तिष्ठति, अथ निषधिकायां कृतायामपि स्वाध्यायव्यापृताभिनं दृष्टस्ततः परिकथनं कर्त्तव्यं साधुरागत इति, ततः परिकथिते सति साध्वीभिर्निर्गन्तव्यं, तत्र को विधिः?, 'थेरीतरूणविभास' त्ति याऽसौ प्रवर्तिनी सा कदाचित्स्थविरा भवति कदाचिच्च तरुणी, ततो 'विभाषा' विकल्पना, तत्र यदि स्थविरी निर्गच्छति तत आत्मद्वितीयाऽऽत्मतृतीया वा, अथ तरुणी ततः स्थविरीभिस्तिसृभिचतसृभिश्र निर्गच्छति, ततस्तास्तमासनेन निमन्त्रयन्ति, उपवेशयति सोऽप्युपविश्य पृच्छति न काचिदभवतीनामाबाधेति ॥ मू. (११५) सिसि सह पडिनीयनिरहं अहब अन्नहिं पे से । उवएसो दावण्या गेलने वेज्जपुच्छा अ ॥ वृ. ततस्ताः कथयन्ति अस्त्याबाधाइति एवं शिष्टं कथितंसतियद्यसां सहः समर्थस्ततः प्रत्यनीकनिग्रह करोति. अथ निग्रहसमयों ने भवति ततोऽन्यत्र प्रेषयति अथ तत्र काचिद ग्लाना तत उपदेश ददाति एवमेतदाषधादि दातव्यमस्याः । अथ तास्तन्न लभन्ते ततः 'दावण'त्ति असावेच दापयति, ग्लानत्वं सत्ययं विधिः । अथासी स्वयं न जानाति आषधादि दातुं ततो वैद्यं पृच्छति ॥ मू. (१९६) तह चैव दीवण चक्करण अन्नत्थवसहि जा पढमा | तह चंवगाणीए आगाढे चिलिमिली नवरं ।। वृ. कथं वयं पृच्छति ? तवः प्राग्वत 'दीवर्ण' त्ति प्रकाटनं कागणिकोऽहमकाकी नापशकुन -बुद्धया ग्राह्यः, 'चउक्कएणं ति वंद्येन द्रव्यादिचतुष्कं कथित सति यतना पूर्ववत्कर्तव्या. 'अन्नत्थ- वसहि' त्ति अन्यवसतिव्यवस्थितेन प्रतिजागरणं कर्त्तव्यं कियन्तं कालं यावदत आह. 'जापढमा' यावत्प्रथमामिलानयनक्षमा संवृत्तति ततो गच्छति । एवं नावहूनां मध्ये एकस्या उन्नानविधिरुक्तः, इदानीमकाकिन्या ग्लानविधिर्मात Page #46 -------------------------------------------------------------------------- ________________ मृनं-११६ दिशन्नाह तह चंगाए तथैव प्राग्वंदकाकिन्या ग्लानायाः प्रतिवरणविधिः एतावांस्तु विशेषःयदतागाढ -अतीवापदतायामकस्मिन्नाश्रय 'चिलमिलि त्ति यवनिकाव्यवधानं कृत्वा नवरंकवलं प्रतिचरणमसौं करोति॥ मू. (११७) निक्कारणिभं चमढण कारणिों नेइ अहव अप्पाहे । गमनिन्थि मीससंबंधिवज्जए असइ एमागी॥ व. यदि निष्कारणकासा भवति ततः 'चमढण'त्ति प्रवचनोक्त वचनैः विंसनं करोति, अथासो कारणिका ततस्ता स्वयमेव नयति. 'अहव अप्पाहत्ति अथवा तदभरोस्तत्प्रवर्त्तिन्या वा एवं संदिशतियथतात्मसकाशेकुरुत, स्वयंचनयतः कोविधिरत आह- 'गमनित्थिमीससंबंधिवज्जए असइएगागी' गमनं कायवंडाहिं सह.वाआविनइ संबंधिनीआ होति.तदभावमीसहि-इापरि हिंसंबंधीहिंसहगन्तव्वं. तदभाव अगंबंधिाहिं इाहिं तदभाव परिसिथिर्मासण(अ)संबंधणं तदभाव संबंधिपरिसंहिं तदभाव असंबंधिपरियहिं. तदभाव असंबंध वर्जिन असति अन्नस्य उवायरस पगागिनि नति॥ इदानीं चतुमिप्युक्त यतनामुपसंजिहीर्घराहमू.(१९८) एगबहसमनुन्नाण वसहीए जो अएगअमणन्नी । अमणुन संजईण य अन्नहि एकं चिलिमिलीए ।। वृ. एतदक्तं भवति-एगोसमणुन्नो जे अबहसमणुन्ना जो अएगो असमणुनो एयाणंएगाए चेववमहीए पडियरणं कायव्वं 'अमणुन्नं त्तिजे अवह अमणुन्ना संजया तेसिंनएकाए वसहीए ठितेहिं पडियरणं कायव्वं 'संजईणय'त्तियंजईणयसंभोइयाणं अन्नसंभोइयाणयबहणंअन्नाए वसहीएठिओपडियरइ। 'एक'तिएका पुनग्लानामाश्रित्य चिलिमिलीए' यवनिकाव्यवधानं कृत्वा एकस्यामेव वसती प्रतिजागरणं करोति । द्रव्यादियतनाचसर्वत्रानुगताद्रष्टव्या। एहिअपारत्तगुणादानि अपुच्छादुवे असाही'त्यादिप्रतिद्वारगाथा व्याख्याता. तदव्याख्यानाच्च व्याख्यातं पढमगिलाणं वारं । अथ द्वितीयग्लानप्रतिपादनायाह. मू. (११९) विहिपुच्छाएँ पवसो सन्निकुले चेइ पुच्छसाहम्मी। अन्नत्थ अस्थि इह ते गिलाणकग्ज अहिवडति॥ वृ. एवं तस्यव्रजतः पूर्ववद्विधिपृच्छायां सत्यापरणाख्यातं.-यद्तास्ति श्रावकम्ततः पवमोतिप्रवशं करोति.क? -सम्झिकले चेइय नियदितस्मिनसञ्जिकल चैत्यानिततस्तद्वन्दनांकरोति।ततः पच्छत्ति पृच्छनि किमिह साधर्मिकाः सन्ति उत न?. तत्राह श्रावकः- अन्नत्य अत्यि' अन्यत्र आसन्नग्रामे विद्यन्ते. ते चह 'मलानकायें' ग्लाननिमित्त अहिवडंति' आगच्छन्ति प्रायोग्यभक्तादिग्रहणा-मिनि । नतश्च म माधस्तरमादानति. व्रजन्नंवा साधंभाजनादिना मन्त्रति श्रावकः-भगवन ! प्रथमामिकामादाय ब्रज। . एवं चाभिहितः स किं करातात्याह. मू. (१२०) सव्वपि न पत्तव्यं निमंतण जं तहिं गिलाणस्य। कारणि तरस य तुझय विडलं ढव्वं तु पाउग्गं ।। वृ. सवं' अशेषप्रायाग्यमप्रायोग्यवान ग्राह्यं श्रावकनिमन्त्रण सनि, नंतहिंगिहाणस्य नियस्मात्तत्र ग्नानस्यगृह्यते अतोनगाह्यम.ततःथावकः पुनरप्याह- कारणितम्ययतन्झयविउल्लं दत्र्तघाइग्गं ति. 'तस्य' ग्लानस्य 'कारणे ग्लाननिमित्तं तव च कारणे तव निमित्तं विपुलं' प्रभृतं द्रव्यं शाल्योदनादि प्रायोग्यमस्त्यतो गृह्यतामिति । ततश्चामा श्रावकरयापराधन गृहीत्वा व्रजनि ! Page #47 -------------------------------------------------------------------------- ________________ ४५ मू. (१२१) जाए दिसाए गिलाणां ताए दिसाए उ हाइ पडियरणा । पुव्वभणिअं गिलाणा पंचहवि होइ जयणाए ॥ वृ. यया दिशा ग्लानस्तिष्ठति तया दिशा 'पडिअरण' त्ति प्रतिपालनां करोति साधूनां अथवा 'पडिअरण' त्ति निख्वणं आलोचनं तस्य श्रावकदानस्य करोति, तच्च परीक्षणं ग्लानप्रतिचारकसाधुदर्शन सति भवति अत उक्तं यया दिशा ग्लानस्तया दिशा 'पंडिअरणं' ति पुव्वभणिअं गिलाणे 'ति पूर्वभणिता स्तानविषयां विधिर्द्रष्टव्यः साम्भोगिकासाम्भोगिकस्य ग्लानस्य किमस्यैव प्रतिचरणं कर्त्तव्यं ?. नेत्याह`पंचण्हविहोति जयणाए' पञ्चानामपि-पासत्यासन्नकुसीलसंसत्तणितिआनयतनया प्रासुकान्नपानेन कर्त्तव्यं प्रतिजागरणमिति, अपिशब्दान्निह्नवका देवकुलप्रतिपालकाच गृह्यन्ते । इयं नियुक्ति गाथा. एतां च भाष्यकृदव्याख्यानयन्नाह मू. (१२२) तसि पडिच्छण सुडुकयं अत्थि नत्थि वा लभा । स्वग्गूड बिल ओलणदानमनिच्छं नहिं नयनं ॥ [भा, ३५ ] वृ. ' तसि पडिच्छण' त्ति 'तेषां ग्लानप्रतिजागरकसाधूनां प्रतिपालनां करोति यया दिशा ते साधव आगच्छन्ति, 'पुच्छण' त्तिततस्तान साधून दृष्ट्वा पृच्छति - एतन्ममामुकेन श्रावकण दत्तं यदि ग्लान- प्रायोग्यं ततो गृह्यतामिति, एवमुक्ते तेऽप्याहुः सुछुकयं अत्थि' त्तिसुष्ठुकृतं श्रावकेण अस्ति ग्लानप्रायोग्यं तत्रान्यदपि त्वमेवेदं गृहाण, 'नत्थि वत्ति अथवा एवं भणन्ति नास्ति तत्रेदं द्रव्यं किन्त्वन्यन्न लाभो भविष्यति, त्वमेव गृहाणेदम्। अथ ते 'खग्गृडि' त्तिनिर्धर्मप्रायास्तत एवमाहुः विड-ओला 'त्तिधाडिरव निपतिता ततस्तद्द्रव्यं साधुः सकलं ददाति - समर्पयति, तेऽपिचरुषानेच्छन्तिग्रहीतुं ततश्रासी' नयनं' तिग्लानसमीपेतस्यद्रव्यस्य नयनं करोति ॥ इदानीं यद्यसौ समर्थस्ततश्च गच्छत्येव, अथासमर्थस्ततः मू. (१२३) · आधनियुक्तिः मूलसूत्र - पंतं असहू करिता निवेदनं गहण अहव समणुन्ना । खग्गूड देहि तं चिअ कमढग तस्सप्पणा पाए । [ भा. ३६ ] वृ. ‘प्रान्तं' नीरसप्रायं असहू’असमर्थः-क्षुत्पीडितः ‘करेत्ता' अभ्यवहृत्य व्रजति । ततश्च तत्र प्राप्तः सन निवेदनंकरीत्याचार्याय, सोऽप्याचार्योग्नानार्थं 'ग्रहण' त्तिग्रहणं करोति, कस्य? द्रव्यस्य, अथवा समणुन्न'त्ति तस्यवसाधारनुज्ञां करोति यदत - भक्षयेदं ग्लानस्यान्यदपि भविष्यति । अथा-सावाचार्यः 'खम्गूडी' शठप्रायां भवत्तत इदं वक्ति देहि तं चिअ' त्वमेव स्नानाय प्रयच्छ किं ममानन ? एवं चोक्त स्तेनाचार्येण गत्वा ग्लानसमीपं 'कमढग तस्स' त्ति तदीयके कमढके ददाति. अथ तस्य तन्नास्ति ततः अप्पणी पाए' आत्मीय पात्र एवं ददाति ततश्च पुनरप्याचार्यसमीपं व्रजति गत्वा इदं ब्रवीति मू. (१२४ ) किं कीरड ? जं जाणसि अतरंति संढत्ति वच्च तं भत! | निम्मा न करेंती करणमनालाइयसहाओ ॥ [भा. ३० / वृ. हे आचार्य ! ग्लानस्य किमन्यत्क्रियत ? आचार्याऽप्याह- 'जं जाणसित्ति यज्जानासि तंदव कुरु. पुनश्रामी ग्लानसमीपं गच्छति, अतरंतो 'त्ति स्नानाऽपि वक्ति - भगवन् ! शदास्ते य एवं त्वां वलीकुर्वन्ति. ब्रज भढन्न। अस्ति म परिचारकाः एवं चोक्तं व्रजति । निद्धम्मा न करेंती' अथायां स्नान एवमाह-यदुनते निर्द्धमां मम न परिचष्टां कुर्वन्ति तनथासां साधुः करणं 'ति वैयावृत्त्यं करोति. पुनश्रासी साधुस्तं ग्लानसमीपमवं ब्रवीति अनालाडयत्ति अमीषां निर्द्धर्माणां मध्येऽनालोचिता-प्रतिक्रान्तं कथचिदेव त्वं नष्ट इति अत एवमभिधाय नमात्मसहायं कृत्वा प्रयाति ॥ यदा तु पुनः Page #48 -------------------------------------------------------------------------- ________________ मल-१२५ मू. (१२५) उभा निन्द्धम्मसुंफासुपडोआर इयरपडिसहो। परिमिअदान विसज्जण सच्छंदोद्धंसणागमनं ॥ भा. ३८] वृ. 'उभआ निकम्मर' इति यदा ग्लानः शेषसाधवथ निम्मस्तिदा कथं परिचरणां कराता त्याह'फासुपडीआर'प्रासुकनानपानेनपरिपालनंकरोति इतर' इति अप्रासुकंतस्यनिषेधः तेननक्रियां करोती. त्यर्थः। परिमिअदानत्तिपरिमितं-स्वल्पं ददाति येनासौ निर्विन्नःप्रेषयति. ततः विरजण त्तिनिर्विनः सन विसर्जयति. गच्छंश्च स साधः 'सच्छंटोद्धसण'त्ति सच्छन्दस्त्वमित्येवं उन्ध्र-सना' उद्भलनाम-आक्रोश करोति, ततो गमनं'तिगच्छति।परियरणा वक्खाणिआ, 'पुल्वभणिअंगिलाणे'त्ति एतदपिव्याख्यातम्। अथ पंचण्हवि होति जयणाएत्ति. एतत्पदं व्याचिख्यासुराह. म. (१२६) एसगभो पंचाहवि होइ नियाइण गिलाणपडियरणे। __ फामुअकरणनिकायण कहण पडिक्कामणागमनं॥ [भा. ३९] वृ. 'एष गमः' एप परिचरणविधिः 'पंचण्डवि पथानामपि. कषामत आह.नियाईणं आदिशब्दात पासन्यासन्नकुमीलसंयत्ताम. गिलाणपडिअरणे'त्ति ग्लानप्रतिचरणे एष विधि:-‘फासुअकरण'त्ति यदुत प्रासुकेन भक्तादिना प्रतिचरण कार्य, 'निकायण'नि निकाचनं करोति, यदुत दृढीभृतेन त्वया यदहं ब्रामि तत्कर्त्तव्यम्, कहणंत्तिधर्मकथाया.यद्धा कहण'त्तिलोकस्यकथयति किमस्यप्रव्रजि-तस्यशक्यतेऽशुन्द्रेन कर्तुम्?। पडिकामण नियद्यसौग्लानःप्रतिक्रामतितस्मात्स्थानान्निवर्ततइतियावतततःस्थानात गमनपत्ति तं ग्लानं गृहीत्वा गमनं करोति । अथ यदुक्तं 'पंचण्हवि होति जयणाए'त्ति अत्रापिशब्द आस्त तदर्थमादर्शयन्नाहमू. (१२७) संभावनेऽविसद्दो देउलिअखरंटयजयण उवएसो। अविसेस निण्हगाणविनएस अम्हंतओ गमनं॥ [भा. ४०] वृ.संभावनऽपिशब्दः, किंसंभावयति? दडलिअत्तिदेवकुलपरिपालकावेषमात्रधारिणस्तेऽपिग्लानाः सन्तः परिचरणायाः. 'खरंटण'त्ति तेषां देवकुलिकानां खिंसनां करोति, यदुतधर्मे उद्यमं कुरुत, जयण'त्ति यतनया कर्तव्यं यथा संयमलाञ्छना नस्यात्। 'उवएसोत्ति उपदेशच क्रियाविषयं ददाति। 'अविसेस'ति, नयस्मिन विषये साधनियावकविशषाज्ञायतेतस्मिन निण्हगाणंपि'निण्हा-वकानामपियतनयापरिचरणं करोति। अथ निलवकग्लान एवं अयान नएस अम्हं'नियोऽयं प्रा-चूर्णक आयातो नषोऽस्मज्जातीय इति नतो गमनं कराति स साधुरिति । अथासा निण्हावका-दिरवमभिदध्यानमू. (१२८) तारहि जयणकरणे अमगं आनहऽकप्प जनपुरओ। नवि एरिपया ममणा जगणाएँ तओ अवक्कमणं ॥ [भा.४१] वृ. भगवस्तारय मामग्मान्मान्यात ततः 'जयणकरण ति यतनया प्रतिचरणं करोति । अथामा निण्हवकग्लान एवं ब्रूयात-'अमुकं आनहि'त्ति 'अमुकं' बीजपूरादि आनय, तत एवं वक्तव्यं 'अकाय जनपुरआत्तिअकल्पनीयमेतदित्येवंजनपुरतःप्रत्याख्यापयति, एतच्च ससाधुर्वक्ति -नविपरियगासमणा. एवं जनन-लोकन नयाभद ज्ञाते यति ततोऽसावपक्रामतिगच्छति तस्मात्स्थानात। एवं प्रतिपादित विधौ चोदक आह. मू. (१२९) चोअगवयणं आणा आयरिआणं तु फेडिआ ननं। साहम्मिअकज्जबहत्तया य सचिरणवि न गच्छे ।। Page #49 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र वृ. चोदकस्य वचनं चांदकवचनं, किं तदित्याह आज्ञा आचार्याणां संबन्धिनी अपनीता विनाशिता ततो यतः साधर्मिक कार्यप्रभूततया सुचिरणावि न गच्छेत् न यायाद्विवक्षितं स्थानमिति । अत आचार्य आहमू. (१३० ) तित्थगराणा चांग! दिट्टंती भाइएण नरवइणा | जत्तुम्गय भोइअदंडिए अ घरदार पुव्वकए ॥ [भा. ४३] वृ. तीर्थकराणामियमाज्ञाहचोदक! - यदुतग्लानप्रतिजागरणकत्र्तव्यं, "जोगिलाण' मित्यादि-वचनात, अदृष्टान्तो ग्राम भागिकनरपतिसंबन्धी । जहा कोडराया जत्ताए उज्जओ, तनय आनतं, अमुकगामे पयाणयं सामित्ति तत्थावासे करेहित्ति, ताह गतो गोहा, जस्सवि भोइअस्स सो गामा तेनवि कहिअं. ममवि करह घरंति. ताह गामेल्लया चिंतंतिराया एगदिवस एहिति. ता किरनो सचित्रकर्माज्ज्वल-सुन्दरगृहेण ? एवं स्त्री कायमाणं कयं. भाइअस्स उरम्मं चाउरसालं निम्मविअं । राया आग तो पेच्छति कयवंदणमालादिशोभि भांडयहिं चाउरसाल, तनाहिता पहावितो. तता नहि भणिअं भगवंत ! एस तुम्हमावासी. इमो तुज्झति वा कस्स एसी ? भाइयस्स. तती रन्ना रुगुण भांडयस्स गामां हडी गामांवि दंडिओ । एत्थवि जहा भोड़ओ तहा आयरिआ, जहा नरवई तहा तित्थयरो, जहा कुटुंबी तहा साहू । अमुमेवार्थमाह- दृष्टान्तो ग्राम्भोगिकनरपतिना यात्राद्भहदारुणा (श्राद्धते भाजिकदण्डिकच तृणनदारणाच) पूर्वकृतेन - पूर्वचिन्तितन यत्कृतं गृहमिति । मू. (१३१) ४६ रन्नो तणघरकरणं सचित्तकम्मं तु गामसामिस्स । दोपहंपि दंडकरणं विवरीयऽनेनुवणओ उ ॥ [भा. ४४] वृ. राजस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः, 'द्वयोरपि' ग्रामेयग्रामस्वामिनोर्दण्डकरणं दण्डः कृतः । एवं तीर्थकराज्ञातिक्रमद्वयोरप्याचार्यसाध्वोः संसारदण्डइति । विवरीयऽन्त्रेणुवणओ' तिउक्ताद्योऽन्यः सविपरीतनान्येनाख्यानकनोपनयः कर्त्तव्यः । अन्नेहिंगामेल्लएहिं चिंतिअं - एअंभोडयम्स सुंदरतरं कयल्लय घरं. एयं चैव नरवइस्सहाइ, गए नरवईमिभाइयस्स चैव हाहित्ति, भोइयस्सवि तणकुडी कया राया पत्ती दि - कह भी एगदिवसेण भवणं कयं ?, ते भ ंति- अम्हेहिं एवं कयं, एयं दलियं भोइयस्स आनीयं तेन तुज्झ घरं कयं भाइयस्सवि तणकुडी कया, नाहरना तुट्टे सो गामो अकराओकओ, भोइओऽवि संपूइओ, अन्नो असे गामी दिन्नो । एवं तित्थयराणमाणं करतेण कया चेव आयरिआणं । अथ प्रथमापनयोपदर्शनायहम. (१३२) जह नरवडणो आणं अडकता पमायदोसेणं । पावंति बंधवहरोहछिज्जमरणावसाणाई ।। तह जिनवराण आणं अइक्कमंता पमायदोसणं । पार्वति दुग्गड़पह विनिवायसहस्सकोडीओ ।। [ भा. ४५ ] मू. (१३३) [भा. ४६ ] वृ. यथा नरपतेराज्ञामतिक्रामन्तः प्रमाददोषेण - अज्ञानदोषण प्रान्पुवन्ति बन्धा निगडादिभिः वधःकशावितानं राधागमनस्य व्याघातः छेदी हस्तादः मरणावसानानि दुःखानि प्रान्पुवन्ति यथा तथा जिनवराणामाज्ञामतिक्रामन्तः प्रमादः - अज्ञानं स एव दोषस्तेन प्रान्पुवन्ति विनिपातानां दुःखानां सहस्रकोटीः । इदानी द्वितीयोपनयापदर्शनायाह मू. (१३४) तित्थगरवयणकरणे आयरिआणं कयं पए होड़। कुज्जा गिलाणगस्स उ पढमालिअ जाव बहिगमनं ।। [ भा. ४७ ] वृ. तीर्थकरसंबन्धिवचनकरणे-वचनानुष्ठान आचार्याणां 'कृतं पए 'त्ति 'प्रागेव' पूर्वमेव कृतं भवति । Page #50 -------------------------------------------------------------------------- ________________ मूलं-९३४ यस्मादतदेवं तस्मात्कांद ग्लानस्य प्रतिजागरणं साधुः कियन्तं कालमत आह- पढमानिअ जाव बहिंगमनं ति यावत्प्रथमालिकामानतुं समा जातः यावच्च बहिर्गमनक्षमा जात इति ॥ तथा - मू. (१३५) जड़ ता पासत्यासन्नकसील निण्हवगाणपि देसिअं करणं। चरणकरणालसाणं सम्भावपरंमुहाणं च ।। [भा. ४८] वृ.यदि तावत्पार्श्वस्थावसनकीत्नास्तेषां.तथा सदभावः तत्त्वं सम्यग्दर्शनंततः पराङ्मुखाः केते? निहावकारतेषाम, अथवा 'चरणकरणालसाणं' अत एव सदभावपराइमुखानां. केषां ?-सर्वेषामेव पार्श्वस्थावसन्नकुसीलनिलवकानां यदि तावत्कर्त्तव्यं प्रतिपादितं तत इतरषां नितरामेव। एतदेवाह. मू. (१३६) किं पुन जयणाकरणुज्जयाण दंतिदिआण गुत्ताणं?। संविग्गविहारीणं सव्वपयत्तण कायव्वं ।। [भा. ४.] वृ. किं पुनः-किमत यतनाकरण उद्यताः-उद्यक्तास्तषां दान्नेन्द्रियाणां गुप्तानां मनोवाकायगृप्तिभिः संविनविहारिणः- उद्यतविहारिणाभाक्षाभिनाघिणइत्यर्थः.तषांसर्वप्रयत्ननकार्यम्? किंपुनःकारणमतावन्ति विशेषणानिक्रियन्त? एकस्यवयुज्यमानत्वात्तत्र.तथाहि-यद्यतावदच्यत-यतना-करणांडतानामिति.ततः कदाचिन्निहवका अपियतनाकरणाद्यताःस्युः? अतआह-दान्तेन्द्रियाणांगुप्तानांचेनि, तेऽपिचदान्तेन्द्रिया गुप्ताः कदाचिल्लाभादिनिमित्तं भवेयुरत उक्तं -संविनविहारिणा य. तेषामवश्यं कर्त्तव्यमिति। उक्तं ग्लानद्वारम्.अथसञिद्वारसंबन्धयन्नाहमू. (१३७) एवं गलन्नट्ठा वाघाओ अह इनानि भिक्खट्टा। वइयग्गामे संखडि सन्नी दान अभंद अ॥ वृ.एवंग्लानार्थ व्याघाती' गमनप्रतिबन्धस्तस्यस्यात. अर्थत्यानन्तर्य इदानींभिक्षार्थंगमन-विघातो न कार्य इत्यध्याहारः, अथवाऽन्यथा-एवं तावद ग्लानार्थं गमनव्याघात उक्तः इदानी भिक्षार्थ यथाऽसौ स्यात्तथापीत- 'वइयग्गामसंखडिसन्नीदानेयभद्देत्ति.व्रजइति-गांकुलंतस्मिन्प्रविष्टस्यगमनविघातः स्यात. ग्रामः प्रसिद्धः संखडीप्रकरणं सज्ञी-श्रावकः 'दान'त्ति दान-श्राद्धकः भद्दे अत्ति भद्रकः साधूनां. चशब्दान्महानिनादकुलानि। एतेषु प्रतिवध्यमानस्य यथा गमनविघातस्तथाऽऽह. मू. (१३८) उव्वत्तणमप्पत्तं च पडिच्छे खीरगहण पहगमने। बोसिरणे छक्काया धरणे मरणं दवविरोहो।। वृ.सहिअनुकूलंपन्थानमुत्सृज्य उद्वर्त्तन-यतोव्रजस्नतायाति व्रजेचप्राप्तःसन् अप्राप्तावनां प्रतीक्षते' प्रतिपालयति, ततश्च खारगहण तितत्र क्षीरग्रहण करोति.क्षीराभ्यवहारमित्यर्थः पहगमन त्तिपात क्षीर पथि गमनं करोति। पुनश्च तेनास्य भेदः कृतः. ततथ वासिरणति मुहुर्मुहः पुरुषोत्सर्ग विदधाति, तत्र च षटकायविराधना. तद्गधरणे च मरणं, 'दवविराहां त्ति द्रवण-कानिकन सह विरोधी भवति. साधाः प्रायस्तत्संव्यवहारात. या दवविराहो'त्ति द्रवमउदकं तेन निलेपनं करोति सागारिकपुरतः, अथ न करोत्युवाहः-प्रवचनहींनाभवति, अथवावविराधा विनाशा.यतस्तृषितःसंस्तदेवपिबति। एवं व्रज गच्छत आत्मविराधना प्रवचनापघातच स्यात. गमनविघातच नितरां स्यात। उक्नं व्रजद्वारम. अथ ग्रामद्राग्मम. (१३९) चन्द्रादानि अगाम संवडि आइन्न खद्ध गेलन्ने। सन्नी दाने भद्दे अप्पत्तमहानिनादस॥ वृ. खदादानिकग्रामः-समृन्द्रग्रामस्तस्मिन्नुद्वर्तनं करति, अप्राप्तां वलां च प्रतिपालयति, धीर-ग्रहण Page #51 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्रं करानि, नत्र चतएव दोषाः बासिरणछक्कायाधरणमरणं दवविराहो' । उक्तं ग्रामदारम. अथसंग्वडिद्वारं. तत्राह-संवडिआइन्नगलनं'तिसंवडीप्रकरणंतदर्थमुद्वर्त्ततं.अप्राप्तांचंवलांप्रतिपालयति.तत्रच आइन्नति आकीर्ण-संबाधनं स्त्रास्पादिदोषाः, तथा खद्धरगेलण'त्ति खर्चा-प्रभूतमुच्यते. ततश्च भूरिभक्षण मान्य स्यात.तएव चदोषाः बासिरण छक्कायाधरणमरणंदव-विरोहो"। उक्तं संखडिद्वारम.अथसज्ञिद्वारम'सन्नित्ति सजिन श्रुत्वा उदत्तनं कराति. अप्राप्तां च वेलां प्रतिपालयति, तत्र नत एव दोषावासिरणादयः। उक्त सज्ञिद्वारम्. इदानीं दानश्रावकद्वारं तत्रापि उव्वत्तणमप्पत्तं च पडिच्छे"नि पूर्ववत. ततश्चासा दानश्रावकःप्रभूतंघृतददाति तत्रापितएवदोषावोसिरणादयः । उक्तं दानद्वारम.अथभद्रकदार भद्दग'त्ति कश्चित्स्वभावत एव साधुभद्रकः स्यात तत्समीपगमनार्थमुद्रतन करोति, अप्राप्तां च वला प्रतिपालयति, ततश्चासी लडुकादिप्रदानं करांति. न एव दोषाः । अथ महानिनादद्वारमाह-'अप्पत्तमहानिनाएसुत्ति महानिनादेषु-शब्दितष कला-प्रख्यातेष कुलषु उद्त्तनंकृत्वा अप्पत्त'ति अप्राप्तांवलांप्रतिपालयति.तषु च स्निग्धमन्नं लभ्यते. एवं च तत्रापि त एव दोषाः “वोसिरण छक्काया 'इत्यादयः। उक्तं चशब्दाक्षिप्त महानिनादकलद्वारं. तथाऽनकलात्स्वमार्गाद(नानुकुलेषु व्यवस्थितेषु व्रजादिषु अग्राम िवनां भक्तार्थ प्रतिपालयतो गमनविघातदोष उक्त :: इदानीमनुकूलमार्गव्यवस्थितेषु व्रजादिषु भक्तार्थ प्रविष्टस्य यथा गमनविघातो भवति तथा प्रतिपादयन्नाहम.(१४०) पडुच्छिरखीर सतरं धयाइतकस्स गिण्हणे दीहं। गेहि विगिंचणिअभया निसटु सुवणे सपरिहानी॥ व.पडच्छिक्षीरं-पारिहिट्टिक्षीरंतदन्विषन शेषक्षीरंचागण्हनदीर्घा भिक्षाचर्या करोति.तथा सतरंति सतरंदधिअन्वेदीघांतांकरोति, तक्रस्यवाग्रहणेदीर्घातांकरोति।इदानींतत्क्षीरादिप्रचुरंलब्धंसत गोहित्ति गृद्रः सन प्रचर भक्षयति. यद्वा विगिचणिअभया निसटुंति विगिश्चन परित्यागस्तद्भयानिसट्ट-प्रचुर भक्षयति.नतथप्रचुरभक्षण सुयणेअपरिहाणी प्रदाषएवस्वाध्यायमकृत्ववस्वपिति.सुप्तस्यच परिहाणी' सूत्रार्थविस्मरणमित्यर्थः, चशब्दात् 'अह जग्गति गेलन्न"इत्येतद्रक्ष्यति तृतीयगाथायाम् । एवं तावदनुकूलमार्गव्यवस्थितेव्रजेभक्तार्थप्रविशतोगमनप्रतिघात उक्तः इदानीमनुकृलमार्गव्यवस्थितेग्राम भक्तार्थं प्रविष्टस्य यथा गमनविघातो भवति तथाहम. (१४१) गाम परितलिअगमाइमम्गणे संखडी छणे विरूवा। सन्नी दाने भद्दे जेमणविगई गहण दीहं ।। वृ.'ग्राम' इतिद्वारपरामर्शः ग्रामप्रविष्टःसनपरितलितादिमागंणंकराति.परितलितं-सुकुमालिकादि उच्यत तदन्विषन दीर्घा भिक्षाचर्या कगति। उक्त मनकृत्लग्रामद्वारम, इदानीमनुकूलमंखडीद्वारमुच्यतेसंखडा छण विरुव'त्ति संखडीप्रकरणं. याच क्षण' उत्सवे विविधल्पा भवति. एतदक्तं भवति-गृह गृहे घृतपूरादि लभ्यते तदर्थ चदीर्घा भिक्षाचा करानि। उक्त मनुकत्लसंग्बडीदारं, इदानीमनुकत्नव्यवस्थित सज्ञिद्वारमुच्यते- 'सन्नित्ति सचिनः-श्रावका उच्यन्ते. तेषु मृष्टान्नार्थी दी भिक्षाचयां कराति । उक्त मनुकूलसज्ज्ञिद्वारम. इदानीमनुकूलदानश्राद्धकारमुच्यत- 'दान'त्ति दानश्राद्धका उच्यन्ते. तष्चनुकूलपथव्यवस्थितषु प्रविष्टो मृष्टभोजनाथीं दीर्घा भिक्षाचर्यां करोति । उक्तं दानश्राद्धकतारम. इदानीं भद्रकद्वारमुच्यत- भद'त्ति अनुकूलपथव्यवस्थितेषु भद्रकेष जमण-विंगईगहण दीह'नि मृष्टभोजनविकृतिग्रहणार्थ, दीघां भिक्षाचर्या करातानि सर्वत्र योज्यमिति । तत्र प्रागिदमुक्तं प्रचुरभक्षणात्म्वपतः Page #52 -------------------------------------------------------------------------- ________________ मूलं-१४१ सूत्रार्थपरिहानिर्भवति, अथ न स्वपिति ततः को दोष ? इत्यत आह. मू. (१४२) अह जग्गइगेलन्नं अस्संजयकरणनीववाघाओ। ___इच्छमनिच्छे मरणं गुरुआणा छड्डणे काया॥ द. अथ स्निग्ध आहारे भक्षिते जागरणं करोति, सूत्रार्थपौरुषी करोतीत्यर्थः, ततश्च को दोष ? इत्यत आह-'गेलन्नं ग्लानत्वं भवति. ग्लानत्वेसति तस्यसाधोर्यद्यसंयतःप्रतिजागरणंकरोतिइच्छतिचततःको दोषस्तदेत्यत आह असंयतकरणे जीवव्याघातो भवति इच्छतः, अथ नेच्छति असंयतेन क्रिया क्रियमाणां ततः 'अनिच्छेमरणं' अनिच्छतोमरणंभवति, नकेवलमयमेव दोषः, 'गुरुआणाछड्डणेकाया'गुरोराज्ञालोपः कृतो भवति, मृतस्य च छड्डुणे-परित्यागे गृहस्थाः षट्काय-व्यापादनं कुर्वन्ति । यदा तु पुनस्तेषु व्रजादिषु तक्रौदनादिग्रहणं करोति तदा पूर्वोक्ता दोषाः परिहता भवन्ति । एतदेव प्रतिपादयन्नाह. मू. (१४३) तक्कोयणाण गहणे गिलाण आणाझ्या जढा होति। अप्पत्तं च पडिच्छे सोच्या अहवा सयं नाउं॥ वृ.तक्रौदनानां ग्रहणेसतिग्लानत्वदोषआज्ञाभङ्गदोषश्च.आदिशब्दात्पथिपलिमन्थदोषध, एते जढा इति-त्यक्ता भवन्ति । इदानीं प्रतिषिद्धस्यापि कारणान्तरेणानुज्ञां दर्शयन्नाह- 'अप्राप्तां' च पडिच्छे' अप्राप्तामपिवेलांप्रतिपालयति, किमर्थ?, वक्ष्यमाणान्दोषान् श्रुत्वापथिकादेःसकाशात, 'अहवासयंनाउं' स्वयमेव ज्ञात्वा, कान् ?-दूरव्युवस्थितग्रामादिदोषान्, अप्राप्तामपि वेलांप्रतीक्षत इति। इदानी तानेव दोषान् प्रतिपादयन्नाह. मू. (१४४) दूरुट्ठिअखुड्डलए लवभड अगनी अपंत पडिनीए। - अप्पत्तपडिच्छणपुच्छ बाहिं अंतो पविसिअव्वं ।। वृ. कदाचिदसौ ग्रामो दूरे भवति ततोऽप्राप्तामपि वेलां प्रतिपालयति, 'उहिउत्ति कदाचिदसौ ग्राम उत्थितः-उद्धसितो भवति, कदाचिच्च 'खुडलयत्ति स्वल्पकुटीरकः, कदाचित् 'नव' इति अभिनववासितो भवति,तत्रपृथिवीकायःसचित्तोभवति, कदाचिच्चभटाक्रान्तोऽसौभवति,कदाचित् 'अगनीय'त्तिअग्रिना दग्धो भवति, कदाचिच्च प्रान्तः-दरिद्रप्रायो भवति, कदाचिच्च प्रत्यनीकाक्रान्तो भवति, अत एभिः कारणैः 'अप्पत्तपडिच्छण'त्ति अप्राप्तामपि वेला प्रतिपालयति, तेन च साधुना सज्ञिकुलं प्रविशता विधिपृच्छा पूर्ववत्कर्त्तव्या. एतदेवाह-'पुच्छत्ति, विधिपृच्छा पूर्ववत। वाहिं तिचोदकएवमाह-बहिरेवससाधुस्तिष्ठति यावत्सज्ञिकले वेला भवतीति, आचार्यस्त्वाह-'अंती पवि-सियव्वं' इमं च गाथाऽवयवं भाष्यकारो व्याख्यानयिष्यतीति!इदानींतत्रसज्ञिकुलेषुप्रविष्टःसाधुःकारणमाश्रित्यदीर्घामपिभिक्षाचयाँ' यथाकरोति तथा प्रतिपादयन्नाहम. (१४५) कक्खडखेत्तचुओ वा दुब्बल उद्धाणपविसमाणो वा। ___ खीराइगहण दीहं बहुं च उवमा अयकडिल्ले ।। दृ. कक्खडं' रूक्षादिगुणसमन्वितं यत्क्षेत्रं तस्माच्च्युतः-आयातः सन्, तथा दुर्बलो यदि भवतिवाध्यादिरोगाक्रान्तः, तथा पुरस्ताहीमध्वानं प्रवेक्ष्यति यदि, तत एभिःकारणैः क्षीरादिग्रहणनिमित्तं दीर्घा भिक्षाचर्यां करोति, बहु च क्षीरादि गृह्णाति येनास्य कार्यस्य समर्थो भवति । आहबहुभक्षणात्कथं विसूचिकादिदोषो न भवति ? उच्यते, 'उवमा अयकडिल्ले उपमा-उपमानं अयो-लोहं तन्मयं तत्कडिल्लं तेनउपमा, एतदुक्तं भवति यथातप्तलोहकडिल्ले तोयादिक्षयमुपयातिएवमस्मिनसाधौख्क्षस्वभावेवह्वपि 12614 Page #53 -------------------------------------------------------------------------- ________________ ५० आधनियुक्तिः मूलसूत्रं घृतादिक्षयंयातीति।इदानींयएव प्राग्व्यावर्णितादोषास्तानेव कारणान्तरमुद्दिश्यगुणवत्तयास्थापयन्नाहम. (१४६) जे चेव पडिच्छणदीहखद्धसुवणेसु बनिआ दोसा। - तेचेव सपडिवक्खा होति इह कारणज्जाए। वृ. यावदोषा पडिच्छणे तिप्रतिपालने दीहतिदीर्घायांभिक्षाचर्यायां खद्ध'त्तिप्रचुरभक्षणे सुवण'त्ति स्वापे, एतेषु स्थानान्तरेषु वर्णिताः' कथिता ये दोषास्तएव सप्रतिपक्षाः सविपर्ययाः गुणा इत्यर्थः भवन्ति. 'इह'अस्मिन् कारणजातेकारणमाश्रित्य।इदानीयदुक्तं नियुक्ति कृता-“पृच्छबाहिं अतोपविसिअब्ब"ति, एतद्व्याख्यानयनभाष्यकारआहमू. (१४७) विहिपुच्छाए सन्नी सोउंपविसे न बाहि संचिक्खे। उग्गमदासभएणं चोयगवयणं बहिं ठाउ॥ ___ [भा. ५०] वृ. विधिपृच्छया' पूर्वाभिहितया सञ्झिनं श्रावकं श्रुत्वा ततः प्रविशेत. क्व?-श्रावकगृहे, न च बहि: संतिष्ठेत. किंकारणम?-उदगमदोषभयात्.माभूत्तं साधुमुद्दिश्य कश्चिदाहारं कुर्याद असा सज्ञी। एवमुक्ते सत्याह चोदकः, किं तद् ?, इत्याह- 'बहिं ठाउ' बहिरेवासौ साधुर्भिक्षावेला प्रतिपालयतु, भाभूत प्राघूर्णक इतिकृत्वा शावक आहारपाकं करिष्यतीति। एवमुक्ते सत्याचार्य आहमू. (१४८) सोच्चा दणं वा बाहिठिअं अग्गमेगयर कुना। अप्पत्तपविठ्ठो पुण चोयग ! दटुं निवारेजा। [भा.५१] वृ.श्रुत्वातंसाधुंबहिर्वर्त्तिनमन्यस्मात्पुरुषादेःस्वयंवा दृष्ट्वा उद्गमादीनांदोषाणाकेमकतरं-अन्यतमं कुर्यात् । 'अप्पत्त'-त्ति अपयाप्तायां वेलायामेतच्छावकः कुर्यात, एष बहिस्तिष्टतो दोषः, पविट्टो पुन चोयग! दटुंनिवारेज्ना' प्रविष्टः पुनरसौ साधुःसज्ञिकुलंहे चोयग! ददृ'तिदृष्टा उद्गमादिदोष निवारयेत।किच. मू. (१४९) उग्गमदोसाईणं कहणा उप्पायणेसणाणं च। तत्थ उ नत्थी सुन्ने बाहिं सागार कालदुवे ॥ वृ. उद्गमदोषादीनां कथनं करोति उत्पादनादोषाणां एषणादोषाणां च कथनं करोति,ततश्च यदिशुद्ध भक्तं ततस्तत्रैव सजिगृहेभोक्तव्यम्, अथतत्रनास्तिततोऽन्यत्रगन्तव्यम्।एतदेवाह 'तत्थउत्तितत्रैव. श्रावकगृहेभुङ्क्ते, नत्थि'त्तिअथतत्रनास्तिभोजनस्थानंततः 'सुन्न'त्ति शून्यगृहेशून्यगृहेयाति. 'बाहिति अथ शून्यगृहे सागारिकै क्तुं न शक्यते ततो बाह्यतो व्रजति. अथ तत्रापि 'सागार'ति सागारिकाः ततः 'कालवे 'त्तिकालद्वितयं ज्ञातव्यं, किं?,स्वल्पो दिवस आस्तेआहो-श्वित्महान् ?.यदि महांस्ततो दूरमपि स्थण्डिले गत्वा समद्दिशति, अथ स्वल्पो दिवसस्ततोऽस्थण्डिल एव यतनया समुद्दिशतीति । इयं तावनियुक्ति गाथा. एतामेव भाष्यकारः प्रतिपदं व्याख्यानयति. तत्र चोदकाक्षेपपरिहारद्वारेण प्रवंशविधिरुक्तः इदानीं बहिस्तिष्ठतोऽधिकतरदोषप्रतिपादनायाहमू. (१५०) फेडेज्ज व सइ कालं संखडि घेत्तूप वा पर गच्छे। सुन्नघराइपलोअण चेअ आलोयणाऽबाहं॥ वृ.स हि तत्र बहिर्व्यवस्थितः किं कुर्यादत आह. फड़ेज वसइ कालं' अपनयेत 'सतित्ति विद्य-मानं भिक्षाकालम, एतदक्तं भवनि-ग्रामे प्रहरमात्र एव भिक्षावेला भवति, तत्र च व्यवस्थितः साधुस्तां भिक्षावेलामपनयति. 'संखडि'त्ति कदाचित्तवान्यस्मिन् दिवसे सङ्घडिरासीत, तद्धरित च पर्युषितभक्तं प्रत्यूपरयेव भक्षितं गृहस्थैरतोऽसौ साधुर्बहिर्व्यवस्थितस्तस्य भ्रष्ट इति, ‘घेत्तृण वा पए गच्छे'त्ति गृही-त्वा [भा.५२ Page #54 -------------------------------------------------------------------------- ________________ मुलं- १५० ५१ वायत्तत्रराद्धंपव्वं वातत्प्रागेव श्रावको गृहीत्वाग्रामान्तरं गतः, ततश्रासौसाधुस्तस्य भ्रष्टइति, अत एतद्दोषभयात्प्रवेष्टव्यम् । प्रविशतश्च को विधिरित्यत आह- 'सुत्रधरादिपलोयण' प्रविशश्चासौ साधुः शून्यगृहादिप्रलोकनं करोति, कदाचित्तत्र भुजिक्रियां करोति. प्रविष्टश्च श्रावकगृहे 'चेइय'त्ति चैत्यवन्दनं करोति 'आलोयण' त्ति आलोचनां पृच्छति। तत्र च प्रविष्टो भिक्षादोषान् कथयन्नाह - मू. (१५१) उम्गम एसणकहणं न किंचि करणिज्जं अम्ह विहिदानं । कस्सा आरंभी तुज्झेसो ? पाहुणा डिंभा ॥ [भा. ५३ ] वृ. उद्गमदोषाणाम्-आधाकर्मादिदोषाणां कथनं एषणादोषाणां च कथनं, ततश्र आरम्भं दृष्ट्वा एतच्च ब्रवीति नास्मदर्थे किञ्चत्कर्त्तव्य आहारविधिः, किन्त्वस्माकं विधिदानं क्रियते, तथा चोक्तं - "विहिगहिअं विहिदिन्नं दोण्हपि बहुप्फलं जहा होति । अथ कदाचिच्छ्रावको न कथयति तदा डिम्भरूपाणि पृच्छति, तानि ह्यज्ञत्वाद्यथाव्यवस्थितं कथयन्ति । किं पृच्छति ? 'कस्सड्डा आरंभो' कस्य निमित्तमयमारम्भः ? इत्येवं साधुना पृष्टे सति डिम्भरूपाण्यपि कथयन्ति 'तुज्झेसो 'त्ति त्वदर्थ भयमारम्भः यतः 'पाहुण' त्ति प्राघूर्णका यूयमिति, अथवा 'पाहुण' त्तिप्राघूर्णकानामर्थेऽयमारम्भो नतव, एवं 'डिंभ' त्ति अर्भकरूपाणि कथयन्ति । अथ तत्रार्मकरूपाणि न सन्ति यानि पृच्छ्यन्ते ततः स्वयमेव केनञिद्व्याजेन रसवती यतो याति एतदेवाहमू. (१५२) रसवपविसण पासण मिअममिअमुवक्खडे तहा गहणं । पज्जत्ते तत्थेव उ उभएगयरे य ओयविए । [भा. ५४ ] वृ. रसवती - सूपकारशाला तस्यां प्रवेशनं करोति, प्रविष्टश्च पश्यत्तां दर्शनं करोति, तत्रच 'मित-ममितं उवक्खडे' त्ति कदाचिन्मितमुपस्क्रियते स्वल्पं, कदाचिदमितं उपस्क्रियते बहु, 'तहा गहणं' ति तत्र यदि मितं राब्द्धं ततः स्वल्प गृह्णाति, अथ प्रचुरं राद्धं ततस्तदनुरूपमेव गृह्णाति । तत्र नियुक्ति कारगाथायां संबन्धि पूर्वार्द्धं व्याख्यातं, कतमत् ? "उग्गमदोसाईणं कहणं उप्पायणेसणाणं च" इति इदानीं मूलनिर्युक्ति कारगाथायां तस्यामेव यदुपन्यस्तं "तत्थ उ"त्ति तद्व्याख्यानयन्नाह, 'पज्जत्ते तत्थेव उ' यदि पर्याप्तं भक्तं लब्धं ततस्तस्मिन्नेव गृहेभुङ्क्त इति । 'उभएगयरेच ओय- विए'त्तिउभयं श्रावकः श्राविकाच 'ओयविअं' खेदजं उभयं यदि भवति 'एगतरं च ओयविअं' अल्प- सागारिकः - श्रावक इत्यर्थः, श्राविका वा ओयविआअल्पसागारिकेत्यर्थः, ततो भुङ्क्त इति । 'तत्थ उ' त्ति अयमवयवो व्याख्यातः इदानीं 'नत्थि 'त्ति अवयवो व्याख्यायतेमू. (१५३) अस अपज्जते वा सुनघराईण बाहि संसद्दे । लट्टी दारघट्टण पविसण उस्सग्ग आसत्थे ॥ [भा. ५५ ] वृ. असति तस्मिन्नुभयं यदा श्रावकोऽल्पसागारिको नास्ति, नापि श्राविकाऽल्पसागारिका, श्राचिकश्राविकयोरन्यतरो वा यदाऽल्पसागारिको नास्ति तदा अभावे अति 'अपज्जत्ते व 'त्ति यदा पर्याप्तं तस्मिन् श्रावकगृहेभक्तं नभवतिलब्धंतदाऽन्यत्रापिभिक्षाटनं कृत्वा 'सुन्नघराई' ति शून्यगृहादिषुगम्यतेभोजनार्थम्, आदिशब्दादेवकुलादिषु वा, तेषां च शून्यगृहादीनां बहिरेव व्यवस्थितः संशब्द - काशितादिरूपं करोति, कदाचित्तत्रकचित्सागारिको दुधरित्री भवेत् स च तेन शब्देन निर्गच्छति, अथैवमपि शब्दे कृते न निर्गच्छति ततो यष्ट्या द्वारे घट्टनं आहननं क्रियते, ततः प्रविशति प्रविष्टश्च यदि कञ्चिन्न पश्यति ततः 'उस्सग्गं' ति ईयपथनिमित्तं पञ्चविंशत्युच्छ्वासप्रमाणं कायोत्सर्गं करोति, तथा च 'आसत्थे 'त्ति मनागाश्वासितः सन् । ततश्व Page #55 -------------------------------------------------------------------------- ________________ ५२ ओघनियुक्तिः मूलसूत्र म. (१५४) आलोअणमालोवो अदिटुंमिवि तहेव आलावो। किं उल्लावं नदेसी? अदिट्ट निस्संकिअंभुजे॥ [भा.५६] व.'आलोकन' निरूपणंतत करोति, अथनिरूपिते (कश्चिदृष्टः) 'आलावो'त्ति, यदि कश्चिदृष्टस्तत आलपनं करोति,किमिहभवानागतः? इति। 'अदिवमिवितहेवआलाबो'त्तिअदृष्टेऽपिसागारिकेत्तथैवालपनं करोति, किमिह भवानायातः इति । अथैवमप्युक्तो न कश्चित्तत्रोत्तरं ददाति तत इदमुच्यते-'किमुल्लावं न देसीति ?,' तस्मादुल्लापं प्रतिवचनं प्रयच्छेति । अथैवमपि न कश्चित्त-त्रोपलब्धस्ततः 'अदिट्टे'त्ति सर्वथा सागारिकेऽनुपलब्धेसतिनिःशङ्कितंभुमत इति।अथएभिरप्यु-पायैर्नप्रकटीभूतःसागारिक पश्चात्तुप्रकटीभूतो भुनतः सतस्ततः, मू. (१५५) दिट्ट असंभम पिंडो तुज्झवि य इमोत्ति साह वेउव्वी। सोवि अगारो दोच्चा नीड़ पिसाउत्ति काऊणं ॥ (भा.५७] वृ. दृष्टे सागारिके सति असंभम त्ति असम्भ्रमो-नभयं कर्त्तव्यम, असम्भ्रान्तेनचतेन साधुना पिण्डो तुम्झवि अइमो'त्ति स्वाहा' भिक्षापिण्डं गृहीत्वा एवं करोति-अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तुज्झवि अइमोत्ति स्वाहा तवाप्ययं पिण्डः स्वाहा वेउब्बित्तिविकृतं शरीरं करोति पिशाचगृहीत इव, एवंविधं साधं दृष्ट्वा सोऽप्यगारी 'दोच्चा' इति भयेन 'नीति' निर्गच्छति, 'मुनि (पिसा) ऊ त्ति कारुणं' पिशाचोऽयमितिकृत्वा। एवं तावदभ्यन्तर-स्थसागारिकदर्शन भुञानस्य विधिरक्तः, यदा तु पुनर्बहिर्व्यवस्थित एव एभिः स्थानान्तरं पश्यति तदा को विधिः? इत्यत आहम. (१५६) तिब्वेण व मालेन व वाउपवेसेण असव सढयाए। गमनंचकहणआगम दरभासे विही इणमो॥ [भा. ५८] वृ.यदातुसागारिकोबहिर्व्यवस्थितएवसाधुतीव्रण छिद्रेणकुटिकापवड्डकेनकटकेनपश्यति, मालेण वत्ति माले-उपरितलव्यवस्थितो यदा कदाचिच्छठतया पश्यति, 'वाउपवेसण'त्ति, अथवा वायुप्रवेशेन' गवाक्षेण शठतया पश्यति, अथवेति विकल्पार्थः, एतेनान्येन वा प्रदेशेन शठतया' धूर्ततया पश्यति, दृष्ट्वाच गमनं च करोति स सागारिकः, 'कहणं'- ति गत्वा चान्येभ्यः कथयति-यदतागच्छत पश्यत पत्रके भुञ्जानः साधुर्दृष्ट इति, तत्र ‘आगम'त्ति तेऽप्यागच्छन्ति, पश्यामः किमेतत्सत्यं न वेति, 'दूरभासे विही इणमो' दूरादागच्छता अभ्यासाद्वाऽऽगच्छता विही इणमो' विधिः 'अयं वक्ष्यमाणलक्षणो भवति। . कश्चासौ विधिरित्यत आहमू. (१५७) . थोव भुजइ बहुअंविगिंचई पउमपत्तपरिगुणणं। - पत्तेसु कहिं भिक्खं दिट्ठमदिट्टे विभासा उ॥ [भा. ५९] वृ. यदितावद्दूरसागारिकास्ततःससाधुः थोवंभुजति स्तोकंभुङ्क्ते , बहुभक्तं विगिचति' त्यजति गदिौ-अल्पसागारिकं करोति धूलिना वा आच्छादयति, अथाभ्यास एव सागारिकास्ततः ‘थोवं भुंज'त्यन्यथा व्याख्यायते-स्तोकं भुङ्क्ते यावन्मानं मुखस्यान्तस्तिष्ठति तावन्मात्रमेव भुङ्क्ते , शेष परित्यजतीतिप्राग्वत्, 'पउमपत्त'त्ति पद्मपत्रसदृशं निलेपनं पात्रे करोति 'परिगुणण'त्ति स्वाध्यायं कुर्वस्तिष्ठतीति । एवं च व्यवस्थितस्य साधोस्ते सागारिकाः प्राप्ताः, ते च प्राप्ताः सन्त इदं पृच्छन्ति 'कहिं भिक्खं तिक्त्वया भिक्षाकृतेति। तत्र दिट्टमदिटेविभासाउ' दृष्टेऽदृष्टे च विभाषा' विक-ल्पना कार्या, यदि दृष्टो भिक्षामटन तत इदं वक्ति -तत्रैव श्रावकादिगृहे भक्षयित्वा इहागत इति। अथ न दृष्टो भिक्षामटस्ततः Page #56 -------------------------------------------------------------------------- ________________ मूल-१५८ मू. (१५८) अद्दिष्टे किं वेला तेसि निबंधमि दायणे खिंसा। ओहामिओ उ बडुओ वन्नो अपहाविओ तहिअं॥ भा.६०] वृ.अदृष्टे सतीदं वक्तव्यं-किंवेला वर्तत भिक्षाटनस्य?, अथैवमप्युक्तानां पत्रकदर्शन निर्बन्धः ततो 'दान'त्ति दर्शयति पत्रकं, दृष्टे च पत्रके सति 'खिसति' ते सागारिकास्तं बटुकं जुगुप्सन्ते-धिक त्वामसमीक्षितभाषिणमिति।ततःकिंजातम? 'ओहामिओउबड़ओ' अपभ्राजितोक्ट्रकस्तिरस्कृत इत्यर्थी वर्णश्च-यशः प्रख्यापितं तत्रेति-तस्मिन् भोजनविधौ । ‘सुन्न' इत्ययमवयवो व्याख्यातः, इदानीं वहिंसागार'त्तिअमुमवयवव्याख्यानयन्नाह, (भू. १५९) सुन्नधरासइ बाहिं देवकुलाईसु होइ जयणा । तेगिच्छिधाउखोभो मरणं अनुकंपपडिअरणं ।। · [भा. ६१] वृ. शून्यगृहस्यासति अभावे बाहिं देवकुलाईसु होति जयणा उ' ततो बहिर्देवकुनादौ व्रजति, तत्रापि देवकुलादावनगह्वरादी इयमेवयतनाकर्तव्या वाहिं संसद्द लट्टीएदारदारघट्टण' इत्येवमादिसर्वंकर्तव्यम । अथ कथं बहिः सागारिकसम्भवः ?, अत आह, 'तेगिच्छित्ति चिकित्सकः' वैद्यः स कदाचित्तस्य साधोभिक्षामटतः धातुखोभे'त्तिधातुवैषभ्यं दृष्ट्राइदंचिन्तयति यद्यस्यामवस्थायामयंसाधुर्भक्षणंकरोति ततः 'मरणं ति अवश्यमेव सियते, स वैद्यः 'अनुकंपत्ति अनुकम्पया 'पडियरण ति साधोरनुमार्गेण गत्वा निरूपणं करोति, यद्ययमिदानीमेव भक्षयिष्यति ततो निवारयिष्यामि वैद्यक शास्त्रपरीक्षणं वा कृतं भवति, एवमसौ वैद्यस्तस्य साधोरनुमार्गेण गत्वा लीनस्तिष्ठति साधुरपि,मू. (१६०) इरियाइ पडिकतो परिगुणणं संधिआ भि का गुणिआ? . अम्हं एसुवएसो धम्मकहा दुविहपडिवत्ती॥ भा. ६२] वृ. ईर्यापथिकाप्रतिक्रान्तः सन् ‘परिगुणण'त्ति कियन्मात्रकमपि स्वाध्यायं करोति, अस्मिंश्च प्रस्तावे साधुःसमधातुरेवसंजातः, ततश्चवैद्योऽपितंसाधुंसमधातुंदृष्ट्राइदंवक्ति 'संहिताभेकागुणिया संहिताचरकसुश्रुतरूपाकागुणिता?-अधीता,तेनभवताऽऽगमनमात्रेणेवनभुङ्क्तं ।साधुरप्याह 'अम्हएसुवएसो' अस्माकमयं सर्वज्ञोपदेशः, यदुत-स्वाध्यायं कृत्वा भुज्यत इति । 'धम्मकहा दुविहपडिवत्ती' ततश्चासौ साधुधर्मकथां करोति, पश्चात्तस्य वैद्यस्य 'दुविहपडिवत्ति'त्ति कदाचित्संयतो भवेत् कदाचिच्छावक इति । इदानीं बहिर्देवकलादौ भानस्य विधिरुक्तः, यदा त पनर्देवकलाद्यपि सागारिकैव्याप्तं भवति तदाऽनुकूलमार्गव्यवस्थितं स्थण्डिलं प्रति प्रयातिमू. (१६१) थंडिल्लासइ चीरं निवायसंरक्खणाइ पंचेव। . सेसंजा थंडिल्लं असईए अन्नगामंमि॥ । [भा. ६३] वृ. 'थंडिल्ल'त्ति स्थण्डिले गत्वा भुङ्क्ते, 'असति'त्ति अथ स्थण्डिलं नास्ति क्षुधा च पीड्यते तताऽस्थण्डिलएव चीर'न्ति चीरमास्तीर्यपादयोरधस्ततश्चभुझते , किमर्थपुनस्तच्चीरमास्तीयते? अत आह-निपातसंरक्षणाय' परिशाटिनिपातसंरक्षणार्थ, तया हि परिशाठ्या निपतन्त्या पृथिवीकायादि विध्वस्यते इति। पंचेव'त्ति तत्र चीरोपरि अस्थण्डिलस्थः कियद्भक्षयति?,त्रीन पञ्च वा कवलान्। सेसं जाथंडिल्लं'शेष-अपरंभक्तं तावन्नयतियावत्स्थण्डिलंप्राप्तम्। असईए'त्तिअपान्तरालेस्थण्डिलस्यासति 'अन्नगामंमित्ति अन्यभामं प्रयाति, तत्र चस्थण्डिले भुझत इति। इदानीं यदुक्तं 'कालदुवे'त्ति नियुक्ति कृता तद्भाध्यकृद व्याख्यानयन्नाह. Page #57 -------------------------------------------------------------------------- ________________ ५४ आघनियुक्तिः मूलसूत्रं मू. (१६२) अपहुप्पंत कालेतं चेव दुगाउयं नइक्कामे। गोमुत्तिअदड्डाइसुभुंजइअहवा पएसेसुं॥ भा.६४] वृ. अथ तस्य भिक्षोर्गच्छतो योऽसावभिप्रेतो ग्रामः सक्रोशत्रये संजातः, तत्र च यदि कालः पर्याप्यते ततस्तद्भक्तं पूर्वगृहीतंपरित्यज्यान्यद्भह्णाति, अथास्तमयकालआसन्नस्ततः तं चेव'त्तितदेवपूर्वगृहीतं भक्तं क्षेत्रातिक्रान्तमपि भुक्ते, 'दुगाउअंनइक्कामे ति यदा तु कालः पर्याप्यते तदा तत्पूर्वगृहीतं भक्तं द्विगव्यतात्परतो नातिकामयति-न नयति, गव्यूतद्वय एव तत्परित्यज्य याति. तत्र च गतः काले पर्याप्यमाणेऽन्यद् ग्रहीष्यतीति, यदा पुनस्तस्य साधोजतः कोशद्वयव्यवस्थितग्रामस्यारत आदित्योऽस्तमुपयातिनचान्तरालेस्थण्डिलमस्तितदा'गोमुत्तिगदड्डादिसुभुसे गोमूत्रदग्धेषु देशेषभुञ्जीत, आदिशब्दात्सूकरोत्कीर्णभूप्रदेशादा भुङ्क्त इति, 'अहवा पएसेसुत्ति यदि गोमूत्रदग्धादिस्थानं न भवति ततो धर्माधर्माकाशास्तिकायकल्पना तस्मिन स्थाने कृत्वा भुङ्क्ते, एतदक्तं भवतिधर्माधर्माकाशास्तिकार्यस्तिरोहितायां भुवि ऊवव्यवस्थितः, ततश्चानया यतनया सशूकता दर्शिता भवति । उक्तं सजिद्वारम, इदानीं साधर्मिकद्वारप्रतिपादनायाहमू. (१६३) - दिट्टमदिट्ठा दुविहा नायगुणा चेव हुँति अन्नाया। अद्दिट्टावि अविहा सुअमसुअपसत्थमपसत्था॥ वृ.साधर्मिका द्विविद्याः दृष्टाअदृष्टाश्च, नायगुणातहयचेवअन्नाया' येतेदृष्टाःसाध-मिकास्तेद्विविद्याःकदाचिज्ज्ञातगुणाभवन्तिकदाचिदज्ञातगुणाः, अदिवाविअदुविहा' येऽप्यदृष्टाःसाधर्मिकास्तेऽपिद्विविद्याः'सुय असुय'त्ति श्रुतगुणा अश्रुतगुणाश्च। पसत्थापसत्य'त्तियेतेज्ञात-गुणास्ते द्विविद्याः-प्रशस्तज्ञातगुणा अप्रशस्तज्ञातगुणाश्च,येऽपितेऽज्ञातगुणास्तेऽपिद्विविधाः-प्रशस्ताज्ञातगुणाअप्रशस्ताज्ञातगुणाश्चेति.येऽपि ते श्रुतगुणास्तेऽपि द्विविधाः-प्रशस्तश्रुतगुणा अप्रशस्तश्रुतगुणाच, येऽपि तेऽश्रुतगुणास्तेऽपि द्विविद्या:प्रशस्ताश्रुतगुणा अप्रशस्ताश्रुतगुणाथ। आह-ये दृष्टास्ते कथमज्ञातगुणा भवन्तीत्यत आहमू. (१६४) दिट्ठा व समोसरणे नयनायगुणा हवेज्जतेसमणा। सुअगुण पसत्थ इयरे समपुन्निअरे य सव्वेवि॥ वृ.'दृष्टाः' उपलब्धाःसामान्यतोझटितिक्क? -'समवसरणे' सात्रादी, नचज्ञातगुणास्तभवेयुःश्रमणाः, सुयगुणपसत्थडयरे'त्तिडतरे इतिअदृष्टानांपरामर्शः ते अदृष्टाःसुयगुणेति-श्रुतगणाअपिसन्तःपसत्थत्तिप्रशस्तश्रुतगुणा गृह्यन्ते, तदनेन सुयगुन पसत्यत्ति भावित, इयरेत्ति-इतरे इत्यदृष्टानां परामर्शः ते अदृष्टाः श्रुतगुणाइत्ययमनन्तरगाथापन्यस्तभङ्गकः एकःसूचितइति समणुन्नियरेयसव्वेऽवि' सर्वेऽपिचत श्रुतादिगुणभेदभिन्नाः साधवः समनाज्ञाः इयर च असमनोज्ञा इति च, साम्भो-गिका असाम्भोगिकाश्रेत्यर्थः । इदानीमषां श्रमणानां सर्वेषां मध्ये येशुद्धास्तष्वेव संवसनं करोति नेतरेष्विति, अमुमेवार्थप्रतिपादयन्नाहम. (१६५) जइ सुद्धा संवासो होइ असुद्धाण विह पडिलेहा।। अभिंतरबाहिरिआ विहा दव्वे अभावे अ॥ वृ.यदिशुद्धाः-संवासशुद्धा केअभिधीयन्ते?.प्रशस्तश्रुतगणास्तथाप्रशस्तज्ञातगुणाच ते-श्ववंविधष संवासं संवसनं करोति। होइ असुद्धाण दुविह पडिलेहा' भवत्यशुद्धानां द्विविधा प्रत्यु-पक्षणा. तत्राशुद्धा अप्रशस्तश्रुतगुणास्तथाऽप्रशस्तज्ञातगुणाअशुद्धा अभिधीयन्त, तद्वियं द्विविधप्रत्युपेक्षणंभवति. कथम्?. 'अभितरवाहिरिआ' एकाअभ्यन्तरप्रत्युपेक्षपाऽभ्यन्तरेत्यर्थः, अपराबाह्यप्रत्युपेक्षणा, दविहा दव्यभावे Page #58 -------------------------------------------------------------------------- ________________ मूलं - १६५ '५५ य’कैका च प्रत्युपेक्षणा द्विविधा. 'दव्वे य भावे य' याणसौ अभ्यन्तरा प्रत्युपेक्षणा सा द्रव्यतो भावतश्च भवति, याऽपिवाह्याप्रत्युपेक्षणासाऽपि द्रव्यतोभाव-तश्चेतिद्विविधैव । इदानीं बाह्यांप्रत्युपेक्षणां द्रव्यतः प्रतिपादयन्नाहमू. (१६६) घट्टाइतलिअदंडग पाउय संलग्गिरी अनुवओगो । दिसि पवणगामसरिज वितहं उच्छोलणा देव्वे ॥ वृ. 'घट्टादि' तिघृष्टाजङ्गासुदत्तफेनका, आदिशब्दात्तुमा तुप्पोद्वादयोगृह्यन्ते, 'तलिंग' त्तिसोपानत्काःउपानद्गृढपादाः ‘दंडग' त्तिचित्रलतादण्डकैर्गृहीतः 'पाउय' मिति प्रावृत्तं यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं 'संलग्गिरि' त्ति परस्परं हस्तावलगिकया व्रजन्ति, अथवा संलग्गिरीति युगलिता व्रजन्ति, 'अनुवगोओ'त्ति अनुपयुक्ता व्रजन्ति, 'ईर्यायामनुपयुक्ताः, एवं वहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः, इदानी सञ्ज्ञाभूमीप्राप्तान् संयतान प३त्युपेक्षते- दिसि' त्तिआगमोक्त दिग्विपर्यासेनोपविशन्ति, 'पवण' त्तिपवनस्य प्रतिकूलमुपवेटषव्यं ते तु आनुकूल्येन पवनस्योपविशन्ति, 'गाम' त्ति ग्रामस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठ दत्त्वोपविशन्ति सूरियत्ति सूर्यस्याभिमुखेनोप-वेष्टव्यं ते तु पृष्ठं दत्त्वापविशन्ति । एवमुक्ते न प्रकारेण वितथं कुर्वन्ति, 'उच्छोलण' ति पुरीषमुत्सृज्य प्रभूतेन पयसा क्षालनं कुर्वन्ति, 'दब्वे 'त्ति द्वारपरामर्शः, इयं तावद्बाह्या द्रव्यतः प्रत्युपेक्षणा। आह- अनन्तरगाथायां अभ्यन्तरयाः प्रत्युपेक्षणायाः प्रथममुपन्यासः कृतः, ततस्तामेव व्याख्यातुं युक्तं न बाह्यामिति, उच्यते, प्रथमं ताद्बाह्यैव प्रत्युपेक्षणा भवति पश्चादाभ्यन्तरा. अतों बाह्यैव व्याख्यायते, आह- किमितीत्थमेव नोपन्यासः कृतः ? उच्यते, अभ्यन्तरप्रत्युपेक्षणायाः 'प्राधान्यख्यापनार्थमादावु-पन्यासः कृतः । एवंतावद्वाह्याप्रत्युपेक्षणाद्रव्यतोऽमिहिता, इदानीं बाह्यां प्रत्युपेक्षणां भावतः प्रतिपादयन्नाह मू. (१६७) विकहा हरिउग्गाइय भिन्नकहाचक्रवालछलिअकहा । मानुसतिरिआवाए दायणआवरणया भावे ।। वृ. विकथा' विरूपा कथा - अथवा 'विकथा' स्त्रीभक्त चौरजनपदकथा तां कुर्वन्तो व्रजन्ति, तथा हसन्त उद्गायन्तश्च व्रजन्ति, 'भिन्नकह' त्ति मैथुन संबद्धा रामसिका कथा तां कुर्वन्तो व्रजन्ति, 'चक्कवाल 'त्ति मण्डलबन्धेनस्थिताव्रजन्ति, 'छलिअकह त्तिषटपप्रज्ञकगाथाः पठन्तोगच्छन्ति, तथा 'मानुसतिरिआवाए' नि मानुपापातंतिर्यगापातेसञ्ज्ञांव्युत्सृजन्ति, 'दायण'त्ति (दर्शनता) परस्परस्याङ्गुल्याकिमपिदर्शयन्ति इयमेव आचरणता दर्शनतातऽऽचरणता. 'भावे 'ति द्वारपरामर्शः. इयं बाह्यमावमङ्गीकृत्य प्रत्युपेक्षणा. एवं बाह्यप्रत्युपेक्षणाऽशुद्धानपि साधून दृष्टवा प्रविशति, कदाचित्ते गुरोरनादेशेनैव वं कुर्वन्ति । एतदेव प्रतिपादायन्नाह मू. (१६८) sa असुद्धा हावि गंतृण गुरूपरिक्खा उ । अहव विसुद्धा तहवि उ अंतोदुविहा उ पडिलंहा ।। वृ. बाह्यप्रत्युपेक्षणामाङ्गीकृत्य यद्यप्यशुद्धास्तथाऽपि प्रविश्य गुरो: परीक्षा कर्त्तव्या, अथवा बाह्यप्रत्युपेक्षणा विशुद्धा एव भवंति तथाऽपि त्वन्तः - अभ्यन्तरतः अभ्यन्तरां प्रत्युपेक्षणामाश्रित्य द्विविधैव प्रत्युपेक्षणाभवति कर्त्तव्या द्रव्यताभावत च । इदानीमसी अभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्यद्रव्यतः परीक्षां करोति साधर्मिकासन्नेषु कुलेषु भिक्षाचर्यायां प्रविष्टः सन् मू. (१६९) पविसंतिनिमित्तमनेसणं व साहइ न एरिसा समणा । अम्हंपि ते कहंती कुक्कुखरियाडटाणं च ॥ Page #59 -------------------------------------------------------------------------- ________________ ५६ ओघनियुक्तिः मूलसूत्रं वृ.प्रविशन्भिक्षार्थनिमित्तंपृच्छयतेगृहस्थैस्ततश्चनकथयति, अनेसणं तेअनेषणांगृहस्थेनक्रियमाणां निवारयति, नएरिसासमणा' नास्मदीयाएवंविधाः श्रमणाः, अस्माकंहितेनिमित्तकथयन्तिअनेषणीयमपि गृह्यन्तिएवमभिधीयते गृहस्थेन, कुक्कुड'त्तिकुक्कुडप्रायोऽयमिति।एवंतावद्भिक्षामटताप्रत्युपेक्षणआकृता, इदानीं दूरस्थ एवोपाश्रयप्रत्युपेक्षणां करोति खरिआदिवाणं ति खरिया-द्वयक्षरिका तत्समीपे स्थानं. उपाश्रयः आदिशब्दाच्चरिकादिसमीपे वा। इयं तावद्वसतिवाह्या प्रत्युपेक्षणा कृता, इदानीमुपाश्रयाभ्यन्तरे द्रव्यप्रत्युपेक्षणां कुर्वन्नाहमू. (१७०) दवमि ठाणफलए सेज्जासंथारकायउच्चारे। कंदप्पगीयविकहा वग्गहिकिड्डा यभावंमि॥ वृ. द्रव्यमित्ति द्वारपरामर्शः, 'ठाणफए'त्ति स्थानं अवस्थितिः. फलकानामवस्थितिं पश्यति, तानि हि वर्षाकाल एव गृह्यन्ते न रोपकाले. स तु प्रविष्टः रोपकालेऽपि फलकानि गृहीतानि पस्यति, 'सेज्जा इति शेरतेऽस्यामिति शय्या-आस्तरणं तदास्तृतमेवास्ते. संस्तारकाः-तृणमयाः, प्रकीर्यन्तेऽधस्तृणानि स्वपद्भिस्तं संस्सारकं पश्यति, 'काय'त्ति कायिकाभूमि गृहस्थसंवद्वां पश्यति. 'उच्चार'त्ति गृहस्थैः सह पुरीषव्युत्सर्ग कुर्वन्ति, अथवा उच्चारं त्ति श्लेष्मणः परिष्ठापनमङ्गणे कुर्वन्ति, एवं स साधुः प्रविशति। इयमभ्यन्तरा। द्रव्यप्रत्युपेक्षणा, इदानीमभ्यन्तरां भावप्रत्युपेक्षणां प्रतिपादयन्नाह-कन्दर्पगीत-विकथाः कुर्वन्ति, तथा चुम्गह'त्तिविग्रहःकलहस्तंकुर्वन्ति, किड्ड'त्तिपाशककपर्दकै क्रीडन्ति, 'भावमि,'भावविषया प्रत्युपेक्षणा। उक्ता अभ्यन्तराभावप्रत्युपेक्षणा, इदानीमेतद्दोषवर्जितेषु संयतेषु प्रविशति, एतदेवाहमू. (१७१) संविग्गेसुपवेसो संविगंऽमणुन बाहि किइकम्म। ठवणफुलापुच्छणया एत्तोच्चिअगच्छ गविसणया। वृ. संविनाः मोक्षमिलाषिणस्तेषु प्रवेशः कर्तव्यः समनोज्ञेषु । अथ समनोज्ञा न सन्ति ततः 'संविग्गऽमुणुन्नत्ति संविशेषु अमनोज्ञेषु प्रवेशः, तत्र च 'बाहित्ति वहिरेव प्रविशन्नुपकरणमेकस्मिनप्रदेशेमञ्चति, ततः कितिकम्मति तदत्तरकालं वंदनं करोति, ततः 'ठवणकुलापुच्छणया' स्थापनाकुलानि पृच्छति भिक्षार्थ, ततस्ते कथयन्ति-अमुकत्रामुकानि। एत्तोश्चिअगच्छत्ति अस्या एव भिक्षाटनभूमेर्गमिध्यामि, इत्येवं ब्रवीति । 'गवेसणय'त्ति तं तस्माद्भामादेर्निर्गतं न निर्गतमिति वा वं गवेषणं कुर्वन्ति।। उक्तं साधर्मिकद्वारम. इदानीं वसतिद्वारमभिधीयते. स च साधुर्गच्छन अस्तमनसमये वसति निरूपयति, सा च एषु स्थानेषु निरूपणीया. मू. (१७२) संविग्गसंनिभद्दग सुन्ने निइयाह मात्तुऽहाच्छंदे। वच्चंतस्सेतेसुंवसहीए मग्गणा हाइ॥ ३. संविग्गेसु वसतिमग्गमा होइ' संविग्रेषु वसतिमार्गणा कर्त्तव्या, सञ्जी-श्राद्धः भद्रकःसंविग्नमावितस्तस्मिन्वावसतिमार्गणाकर्त्तव्या, तदभावशून्यगृहादौवसतिमार्गणाकर्तव्या, नितियादित्ति नित्यवासादिषु,आदिशब्दात्यावस्थादयस्त्रयोगृह्यन्ते,तेषुवसतिमार्गणंकर्तव्यं, "मोत्तुऽहाच्छंदे'त्तिमुक्त्वा यथाच्छन्दानस्वच्छन्दानित्यर्थः, तत्रवसर्ति मृग्यते. व्रजतःसाधार-तेष्वनन्तरोदितषुवसतमार्गणा-अन्वेपणं कर्त्तव्यम् । इयं द्वारगाथा वर्तते । इदानीमंतामेव गाथां प्रतिपदं व्याख्यानयन्नाह. मू. (१७३) वसही समणुन्नेसुंनिइयादमणुन्न निवेए। संनिगिहि इत्थिरहिए सहिए वीसु घरकुडीए । Page #60 -------------------------------------------------------------------------- ________________ मूलं-१७३ वृ. वसतिरन्वेषणीया, क्व ?, अत आह- समणुन्नेसु' संविग्नसमनोज्ञेषु आदी वसन्तिरन्वेषणीया, 'नितियादणुन्न अन्नाहि निवेए' अथ तु तत्र नित्यवास्यादयः अमनोज्ञा अन्यसामाचारीप्रतिविद्धावा भवन्ति, आदिशब्दात्पार्श्वस्थादयोगृह्यन्ते, ततश्च तेषु विद्यमानेषुनैतेषां मध्ये निवसितव्यं, किन्तु, 'अन्नहि' अन्यत्र वसतिंकृत्या निवेदे निवेदयित्वाएषामेव-यथाऽमुष्मिन अहंवसिष्यामिप्रतिजागरणीयोभवदिभरिति, कासौ निवसति? किंविशिष्टेवागृहेनिवसति?-सञ्जी-श्रावकः सचयदिमहिलयारहितस्ततस्तदहवसति, अथासा नास्तिततः गिहि'त्तिगहीभद्रकोऽत्रसूचितः,सचस्त्रियारहितस्तत्समीपेवसति,अथभद्रकोऽपिस्त्रीरहितो नास्तिकिन्तुसहितः स्त्रिया,ततःसहिते-स्त्रीयुक्ते सति वीसुतिपृथग्निवसति, क्व ? 'घरकुटीए'तस्यैव गृहस्थस्यबहिरवस्थितंधनकादि, अथवा तत्फलहिकान्तर्गतुकुठ्यांवा निवसति।अथभद्रकादिगृहं नास्ति ततः शून्यगृहे निवसति । किंविशिष्टे ?, अत आह. मू. (९७४) अहनुव्वासिअ सकवाड निब्बिल निच्चले वसइ सन्नो। अनिवइएयरेसिंगेलन्ने नएस अहति॥ वृ. 'अहुनुब्वासिय'त्तिअधुना यदुद्वसितंतदपिसकपाटयदिभवति तदपि निर्बिल भवति निर्बि-लमपि यदि निश्चलं भवतिनपतनमयं यत्र वसितव्यं चैते गाथोपन्यस्तानां चतुर्णा पदानां षोडशभङ्गका निष्पद्यन्ते. स चैवविध गृहे वसतिं कथयित्वा नित्यवास्यादीनां यथाऽहमत्रोषितो भवद्भिर्भलनीयो, यदा पुनः 'अनिवेदितेतरेसि'तियदातुनित्यवास्यादीनामनिवेद्यवसति,तत्रचडषितःसन्दैवयोगाद्ग्लानःसंजातस्ततो ग्लानत्वे सति नित्यवास्यादीनां स गृहस्थं आगत्य कथयति- यदुत प्रव्रजितऽपट्टः संजातः, ते नित्यवास्यादयोऽस्माकंन कतितमितिकृत्वा एवं ब्रुवते-नएस अम्हं' तिन एषोऽस्माकं नायमस्मभोचरे यदा, तु पुनः पूर्वोक्तानां सर्वेपावेवाभावः संजातः, किन्तु तस्मिन् क्षेत्रे नित्यवास्यादयः सन्ति ततस्तेष्वेव वसितव्यम्, एतदेवाह. मू. (१७५) नीयाइअपरिभुत्ते सहिएयर पक्खिए व सन्झाए। कालो सेसमकालो वासो पुन कालचारीसु॥ वृ.नित्यवास्यादौ वसति, आदिशब्दादमनोज्ञेषु वसति, कथमित्याह- अपरिभुत्ते'त्ति तैर्नित्यवास्या. दिभिर्य प्रदेशस्तस्यावसते परिभुक्तः अनाक्रान्तस्तमिरमनप्रदेशेअपरिभुक्ते चसतिवसति, सहितेततर' त्तितेच नित्यवास्यादयः सहितेतरे संहिताः संयतीभिर्युक्ताः केचननित्यावास्यादयोभवन्ति.इतरेडत्यपरे संयतीरहिता भवन्ति: ते, च निवसति । ये ते संयतीभिर्युक्तारते द्विविधाः एके कालचारिणीभिः संयतीभियुक्ताः, तत्रनिवसत्येव.परे अकालचारिणीभिःसंयतीभिर्युक्ताः कश्चकालः? पक्खिएवसाए'त्ति ता: संयत्यः पाक्षिकक्षामणार्थमागच्छन्ति स्वाध्यायार्थ, वा अयं कालः, शंषस्तु अकालः, तत्र वासो पुन कालचारीसु'वासस्तुतस्यसाधाःकालचारिश्रमणीयुक्तषुभवर्तीति।अथकालचारिसंयतीयुक्ताः साधवो नसन्ति ततःमू. (१७६) तेन परंपासत्थाइएसुनय बसइऽकालचारसु। गहिआवासगकरणं ठाणं गहिएणऽगहिएणं ।। वृ. ततः पार्थस्थादिषु वसति, न च वसत्यकालचारिसंयतीयुक्तेषु, तेषु च पार्श्वस्थादिषु को विधिरित्येतदाह- 'गहिआवासगकरणं तिकेन?-उपधिना, अनिक्षिनेत्यर्थः आवश्यकं प्रतिक्रमणंकरोति, ततश्च प्रतिक्रान्ते सति तत्रैव 'ठाण'ति कायोत्सर्ग करोति । 'गहिएण गहिएण'ति यदि शक्नोति ततो Page #61 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलमूत्र गृहीतेनोपकरणेनकायोत्सर्गकरोति. अथनशक्नोतिततः 'अगहिएणं तिअगृहीतनोप करणेनकायोत्सर्ग करोति। अथ कायोत्सर्ग कत्तुनशक्नोति श्रान्तःसन तत:मू. (१७७) निसिअ तुयट्टण जग्गण विराधनभएण पासि निकिरववइ। पासत्थाईणेवं निइव नवरं अपरिभुत्ते॥ वृ. वृततो निषन्नः- उपविष्टः गृहीतेनापकरणेनास्तं तुअदृणं ति त्वग्वतनं-निमज्जनं करोति. गृहीतेनोपकरणेन करोति यदि शक्नोति. 'जग्गण'त्ति यदिवा गृहीतेनवोपकरणेन जाग्रदास्ते. न स्वपिति. अथ जागरणमपि कर्तुं न शक्नोति ततः विराधनभएणं ति विराधनाभयेन-पात्रकभङ्गभयेनोपकरणं पार्थे निक्षिपति, ततः स्वपिति निक्षिप्तोपकरणः सन. पासत्थादीनेव'पार्श्वस्थादीनां संबन्धिन्यां वसतौ एवंविधो विधिः उक्त लक्षणो दृष्टव्यः। निइए नवरं अपरिमत्ते' नियतवासिना वसतो अयं विधिज्ञेयः, यदत. "गहिआवासयकरण मित्यादि. यदि घरं अपरिभक्ते प्रदेश पात्राथुपकरणं स्थापयित्वा स्वपितीति । यथा पार्श्वस्थादिषु वसतो विधिसक्तः, एवं अहाच्छेदेऽपि विधिरिति, अत आहमू. (१७८) एमेव अहाच्छदे पडिहनना झाणअज्झयण कन्ना। ठाणट्टिओ निसामे सुवणाहरणा य गहिएणं ।। वृ. यः पार्थास्थादौ वसता विधिः प्रतिपादितः एवमेव अहाच्छन्देऽपि विधिद्रष्टव्यः केवलमयं विशेष:'पडिहणण'त्ति तस्य अहाच्छन्दस्य धर्मकथा कुर्वतोऽसन्मार्गप्ररूपिकां तेन साधुना 'प्रतिहनन' व्याघातः कर्तव्यः, यथैतदेवं न भवति, 'ज्ञाणित्ति अथ तदभर्मकथावाः प्रतिघातं कर्तुंनशक्नोति ततोध्यानं करोति. ध्यायन्नास्ते धर्मध्यानं, अथ तताऽपि धर्मकथां करोति ततः 'अज्झयण'त्ति धर्मकथा व्याघातार्थमध्ययन करोति, अथ तथाऽपिन तिष्ठति ततः कर्णो स्थगयति धर्मकथाव्याघातर्थमिति।अथवा 'सुवणाहरणाय'त्ति सुप्तः सन् आहरणा-धोरयति घोरणं करोति महत्ता शब्देन सोऽपि निर्विन्नः सन उपसंहरतिधर्मकथामिति। उक्तं वसतिद्वार, षष्ठेद्वारे स्थानस्थितीभवति इदमुक्त,सचएभिःकारण:मू. १९७९) असिवे ओमोयरिए रायट्ट भए नदुट्ठाणे। फिडिअगिनाने कालगवासे ठाणट्टिओ होइ॥ वृ. 'असिव' देवताजनितोपद्रवे सतितस्मिन्यत्राभिप्रेतं गमनंकदाचिदपान्तराल वाभवति तत-शानेन कारणेनस्थानस्थितो भवति. 'ओमोयरिए'त्ति दुर्भिक्षं विवक्षिते दशेजातमपान्तराले वाततश्चस्थानस्थितो भवति, रायट्टे'त्ति राजद्रिष्टंकदाचित्तत्रभवत्याभिप्रेतदेशेअन्तराले वातेनैव कारणेनस्थानस्थिताभवति. 'भए तिम्लछादिभयं विवक्षित दश अपान्तराले वा तेन कारणन स्थानस्थिता भवति, नइ'त्ति कदाचिन्नदी विवक्षित दशोऽपान्तराल वा भवति तेन प्रतिबन्धन स्थानस्थितो भवति ( उहिए'त्ति कदाचित्तत्रापान्तराल वा उसितं जातं तेन कारणेन स्थानस्थिता भवति) 'फिडियंत्ति कादाचिदसावाचार्यः तस्मात क्षेत्रात च्युतः अपगतो भवति ततश्च तावदास्ते यावद्वार्ता भवति. अनेन कारणेन स्थानस्थिनोभवति। गिलाने'त्तिग्लानः कदाचिन्मनाग भवति स्वयं कदाचिदन्यः कश्चिद ग्लाना भवति तेन प्रतिबन्धेन स्थानस्थितो भवति । 'कालगय'त्ति कदाचिदसावाचार्यः कालगता-मृतो वा भवति. यावत्तन्निश्रयो भवति तावत्स्थान बजतः साधारतेष्वनन्तरोदितेषुवसतमार्गणा-अन्वेषणकर्त्तव्यम्।इयंद्वारगाथावर्तते।इदानीमंतामेवगाथांप्रतिपदं व्याख्यानयन्नाह- स्थितो भवति। वासंतिवर्षाकालःसंजातस्ततस्तत्प्रतिबन्धात्स्थानस्थितोभवति-तत्रैव ग्रामादावास्ते। इयं द्वार-गाथा, इदानीं नियुक्ति कार एव कानिचिद्वाराणि व्याख्यानयन्नाह Page #62 -------------------------------------------------------------------------- ________________ मूलं- १८० मू. (१८० ) तत्येव तरा वा असिवादी सोड परिस्यस्सऽसई । संचिक्खे जाव सिवं अहवावी ते तओ फिडिआ ।। वृ. 'तत्रे'ति योऽसौ विवक्षितोः देशः 'अन्तरा' अन्तराले वा असिवादयों जाता इति 'श्रुत्वा' आकर्ण्य, आदिग्रहणादवमोदरिकाराजद्विष्टमयानि परिगृह्यन्ते 'परिरयस्सऽसङ' त्ति भमाडयस्स 'असति' अभावे तिष्ठति एतदुक्तं भवति यदि गन्तुं शक्नोति भ्रमिणा ततोऽपान्तरालं परिहत्या- मिलषितं स्थानं गच्छति । अथ न शक्यते गन्तुं ततः 'संचिक्खे'त्ति संतिष्ठेत्, कियन्तं कालं यावदत आह- 'जाव सिव' 'यावच्छिवं' निरुपद्रवं जातमिति । 'अह्वावी ते ततो फिडिआ' अथवा 'ते' आचार्यादयः 'तस्मात्' क्षेत्रात 'अपगताः ' भ्रष्टा इति, ततश्च वार्त्तोपलम्भं यावत्तिष्ठति । इदानीं भाष्यकृच्छेपद्वाराणि व्याख्यानयन्नाह - मू. (१८१) पुन्ना व नई चउमासवाहिणी नवि अ कोइ उत्तारे । तत्यंतरा व देसो व उडिओ न य लम्भड़ पवती ॥ [भा. ६५ ] वृ. "पूर्णा" भृता का? नदी, किंविशिष्टा ?- चतुर्मासवाहिनी, न कथिदुत्तास्यति, ततोऽपान्तराल एव तिष्ठति । 'तत्र' अन्तराले वा देश: 'उत्थितः उहसितः न च प्रवृत्तिः' वार्ता लभ्यते अतस्तिश्रुति तावत् मू. (१८२) फिडिएस जा पवित्ती सयं गिलाणां परं व पडियर । कालगया व पवती संसकिए जाव निस्संकं । ५९ [ भा. ६६ ] वृ. तस्मात्क्षेत्रादपगतेषु सत्सु 'जा पवत्ती' यावद्वात्तां भवति तावत्तिष्ठति, तथा 'सयं गिलाणो' स्वयमेव ग्लानो आतस्ततस्तिष्ठति, परं व पडियरह' अन्यं वा ग्लानं सन्तं प्रतिचरति । द्वारम् । 'कालगया व पवत्ती' अथवा कालगतास्त आचार्य इत्वेवंभूताः प्रवृत्तिः श्रुता - अतः 'ससंकिते जाव नीसंक' सराङ्कायां वार्त्तायामनिश्वितायां तावदास्ते यावत्रिःशङ्क संजातमिति । मू. (१८३) वासासु उब्भिन्ना बीयाई तेन अंतरा चिट्टे । तेगिच्छिभोइसारक्खणहठ्ठेठाणमिच्छति ॥ वृ. वर्षासु उद्भिन्ना बीजादयः, आदिशब्दादनन्तकायः, तेन कारणेनापान्तराल एव तिष्ठति, तत्र च वर्षाकालप्रतिबन्धाद्धामादौ तिष्ठन् किं करोति ? - 'तेगिच्छि' चिकित्सकः वैद्यस्तमापृच्छति यथा त्वया ममह तिष्ठतोमन्दयभलनीयम् 'भोड' त्ति' भोगिकं ' ग्रामस्वामिनंपृच्छति किमर्थं पुनर्वेद्य-भोगिकयोः प्रच्छनं करोत्यत आह- 'सारकखणडे वैद्यं पृच्छति मन्दतायां सत्यां द्दढीकरणार्थ. भोगिक पृच्छति संरक्षणार्थे परिभवादेः, ततः स्थानं वसनमिच्छन्ति, केष्वित्यत आह मू. (१८४) संविग्गसंनिभदग अहप्पहाणेसु भाइयधरे वा । दवणा आयरियस्सा सामयारी पउंजणया ।। वृ. वैद्यभागिकयोः कथयित्वा संविग्रेषु मोक्षामिलाषिषु तिष्ठति सन्नि त्ति सञ्ज्ञी - श्रावकस्तद्रहे भद्रकः, साधूनां तद्गृहे वा निवासं करोति । 'अहप्पहाणंसु' त्ति यथाप्रधानेष्विति यो यत्र ग्रामादी प्रधानः तेषु यथाप्रधानेष्वेव प्रधानतः तिष्ठति । एतेषामभावे 'भाइवघरेव त्ति "भोगिकगृहे वा' ग्रामस्वामिनो गृहवा तिष्ठति तत्र च तिएन किं करोतीत्यत आह- 'टवणा आयरियस्सा' दण्डकादिकमाचार्यं कल्पयति निराबाधे प्रदेश, अयंममाचार्यइति, तस्यचाग्रतः सकलां चक्रवालसामाचारींप्रयुङ्क्ते निवेद्यकरोतीत्यर्थः । एषएकः कारणिकः. एतच्च कारणिकद्वारं, Page #63 -------------------------------------------------------------------------- ________________ ओघनियुक्तिः मूलसूत्रं मू. (१८५) एवं ता कारणिओ टुइज्जइ जुत्त अप्पमारणं। निक्कारणिअं एत्तो चइओ आहिंडिओ चेव। वृ.एवंतावत्कारणिको दूइज्जइ विहरति,कथंविहरति? -जुत्तोअप्यमाएणं प्रप्रमादेनयुक्त प्रयत्नपर इत्यर्थः निष्कारणिकः इतः अतमुच्यते, स द्विविधः-चइओ-त्याजितःसारणावारणादि-भित्स्याजितः, आहिण्डकः-अगीतार्थःस्तूपादि दर्शनप्रवृत्तः। तत्र तावत्याजित उच्यते. मू. (१८६) जह सागरंमि मीणा संखोहं सागररस्स असहता। निति तओ सुहकामी निग्गयमित्ता निवस्संति॥ वृ. यथा सागर' समुद्रे 'मीना': मस्त्याः संक्षोमं सागरस्य असहमाना निर्गच्छन्ति ततः समुद्रात् 'सुखकामिनः' सुखाभिलाषिणो, निर्गमात्राश्च निवश्यन्ति॥ मू. (१८७) एवं गच्छसमुहे सारणवीईहिं चोइय संता। निति तओ सुहकामी मीणा व जहा विनस्संति॥ वृ. एवं गच्छसमुद्रे सारणावारणाएववीचयस्ताभिस्त्याजिताः सन्तो निर्गच्छन्तिततोगच्छसमुद्रासुखाभिलाषिणो मीना इव-मीना यथा तथा विनश्यन्ति। उक्तं त्याजितद्वारम्, इदानीमाहिण्डक उच्यतेमू. (१८८) उवएसं अनुवएसा दुविहा आहिंडआ समासेणं। उवएस देवदंसणाअनुवएसा इमे होति॥ वृ. उपदेशहिण्डका अनुपदेशहिण्डकाच, एवं द्विविद्या हिण्डकाः 'समासतः सङ्क्षपेण । 'उवएसति उपदेशहिण्डको यो देशदर्शनार्थ सूत्रार्थोमयनिष्पन्नो हिण्डते विहरति। वअणुवदेस'त्ति अनुपदेशाहिण्डका इमे भवन्ति वक्ष्यमाणकाःमू. (१८९) चक्के थूमे पडिमा जम्मण निक्खमण नाण विव्वाणे। संखडि विहार आहार उवहि तह दसणट्टाए। वृ. 'चक्र'धर्मचक्र स्तूपो' मथुरायां प्रतिमा' जीवन्तस्वामिसंवन्धिनीपुरिकायांपश्यति, जम्मण'त्ति जन्म-यत्रार्हतांसारिकापुरादौव्रजति।निष्क्रमणभुवं उज्जयन्नादिंद्रष्टुंप्रयातिज्ञानंयत्रैवोत्पन्नतत्प्रदशदर्शनार्थ प्रयाति निर्वाणभूमि दर्शनार्थप्रयाति।संखडिप्रकरणं तदर्थव्रजति, विहारे ति विहारार्थ व्रजति, स्थानाजीर्ण ममात्रेति.'आहार'त्तियस्मिनविषयेस्वभावेनैवचाहारःशोभनस्तत्रप्रयाति उवहित्तिअभकत्रविषयेउपधिः शोभनो लभ्यत इत्यतः प्रयाति तह दंसणट्टाए' तथा रम्यदेशदर्शनार्थ व्रजति। मू. (१९०) पते अकारणा संजयस्स असमत्त तदभयस्स भवे। ते चेव कारणा पुन गीयत्थविहारिणो भणिआ॥ . वृ. एतान्यकारणानिसंयतस्य, किंविशिष्टस्य? 'असमत्ततद्भयस्य' असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणानीति। तचेव'त्ति नान्येवधर्मचक्रादीनि कारणानि भवन्ति. कस्य? - गीयत्थविहारिणो' गीतार्थविहारिणः सूत्रार्थोभयनिष्पन्नस्य दर्शनादिस्थिरीकरणार्थे विहरत इति। तथा चाहम. (१९१) गीयत्थो च विहारो विइओ गीयत्थर्मासिओ भणिओ। एतो तड़अविहारो नाणन्नाओ जिनवरेहिं॥ वृ. 'गीयत्यो गीतार्थानां विहारः' विहरणमुक्तम्। 'बिइतो गीयत्थर्मासिओ' द्वितीयो विहारः द्वितीयं विहरणंगीतार्थमिश्र-गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातो नोक्तो जिनवरः किमर्थमित्यत आह Page #64 -------------------------------------------------------------------------- ________________ मूलं-१९२ म. (१९२) संजमआय विराधन नाणे तह दंसणे चरिते अ। आणालोव जिनानं कुव्वइ दीहं तुं संसारं। वृ. जातस्ततस्तिष्ठति, परंवपडियरइ' अन्यं वा ग्लानं सन्तं प्रतिचरति। 'कालगया व पवत्ती' अथवा कालगतास्तआचार्याइत्येवंभूताःप्रवृत्तिश्रुताः-अतः ससंकितेजावनीसंकं सराङ्कायांवातयामनिश्चितायां तावदास्त यावन्निःशङ्क संजातमिति। संयमविराधना आत्मविराधना तथा ज्ञानदर्शनचारित्राणां विराधना आज्ञालोपश्चजिनानां कृतो भवति, तथा अगीतार्थ एकाकी हिण्डन् करोति दीर्घ च संसारमिति । इदानीमेनामेवगाथाभाष्यकारो व्याख्यानपन्नाहमू. (१९३) संजमओ छक्काया आयाकंटऽट्ठिऽजीरगेलन्ने । नाणे नाणायारो दंसण चरगाइदुग्गाहे॥ [भा,६७] वृ. 'संजमतोछक्काया' संयमविराधनामङ्कीकृत्यषट्कायविराधनासंभवति। आय'त्तिआत्मविराधना संभवति,कथं?, कंटऽट्टिारगेलन्ने कण्टकेभ्यः अस्थिशकलेभ्यःहारस्यानरणेनतथाग्लानत्वेन। 'नाणे' ज्ञानविराधना भवति, कथं? सहिण्डन ज्ञानाचारं न करोति. 'दसणचरगाइ-उम्गाहे दर्शनविराधना, कथं संभवति?,सह्यगीतार्थश्चरकादिभियुद्भाह्यते. ततश्चापतिदर्शनम्, किंपुनःकारणंचारित्रंनव्याख्यातम् ?, उच्यते, ज्ञानदर्शनभावे चारित्रस्याप्यभाव एव द्रष्टव्यः। एवं तावदेकः कारणिको 'निक्कारणिओ य सोवि ठाणट्टिओ दूतिज्नंतओ यभणिओ' इदानीमनेकान् प्रत्यपेक्षकान् प्रतिपादयन्नाहमू. (१९४) नेगावि होति दुविहा कारणनिक्कारणे दुविहभेओ। जं एत्थं नाणत्तं तमहं वोच्छंसमासेण॥ वृ. अनकेऽपि द्विविधा भवन्ति, कतमेन द्वैविध्येन?, अत आह-'कारणनिक्कारणित्ति कारणमकीकृत्य अकारणं चाङ्कीकृत्य द्विविधाः, 'दुविह भेद'त्ति पुनर्द्विविधो भेदः, ये ते कारणिकास्ते स्थानस्थिता दूइज्जमानाथ, येऽपि ते निष्कारणिकास्तेऽपि स्थानस्थिता दूइज्जमानाश्च। तत्थ जे कारणिआ दूतिज्जतगा ठाणहिआ अ ते तहेव असिवादीकारणोहिं जहापुर्व एगस्त गमनविहिं वक्खाणतेण भणिअं, जेवि विक्कारणिआ दूइज्जता ठाणट्ठिा य तेऽवि तह चेव थूमाइहिं, 'जं एत्थ नाणतं' यदत्र नानात्वं-यो विशेषस्तमहं वक्ष्ये समासतः। मू. (१९५). जयमाणा खलु । एवे तिविहा उ समासआ समकखाया। विहरता द्रुविहा गच्छगया निग्गया चव ।। [प्र.५} जयमाणा विहरंता ओहाणाहिंडगा चउद्धा उ। जयमाणातत्व तिहा नाणट्ठा दंसणचरित्ते। . वृ. 'यती प्रयत्ने' 'यतमानाः' प्रयत्नपराः 'विरहन्तः' विहरमाणा मासकल्पेन पर्यटन्तः 'ओहाणः -त्ति अवधावमानाः, प्रव्रज्यातोऽवसर्पन्त इत्यर्थः, तथा आहिण्डकाः' भ्रमणशीलाः, एवमेते चतुर्विद्याः, इदानीं “यथोद्देशं निर्देशः" इति न्यायाधतमाना उच्यन्ते-"जयमाणा तत्थ तिहा यतमानास्त्रिप्रकाराः, कथं ?, 'नाणदसणचरिते' तत्थणाणाट्टाकथंजयन्ति?,जदिआयरिआणजंसुअत्थोवा पग्गहिअ अन्नायसेसत्ती अत्थि धेत्तुं धारेउवा ताहे विसज्जावेत्ता अत्ताणं अन्नओ वच्चंति, एवं चेव दंसणपभावगाणं सत्थाणं अट्टाए बच्चंति, तत्त्वार्थादीनां, तथा चरित्तट्टाए देसंतरं गयाणं केणइ कारणेणं. तत्थ जदि पुढविकाइयाइपउरं ततो न वरित सु झइ ताहे निग्गच्छन्ति, एसा चरित्तजयणा खलु, एवं तिविहा समासता समक्ख्या । इदानीं Page #65 -------------------------------------------------------------------------- ________________ દુર ओघनियुक्तिः मूलसूत्र विहरमाणका उच्यन्ते, अत आह- "विहरंतावि अदुविहा' विहरमाणका छिप्रकारा, गच्छगता निग्गया चेव. एतदेव व्याख्यानयन्नाह मू. (१९७) पत्तयेबुद्ध जिनकप्पिया य पडिमासु चेव विहरंता । आयरिअथेरवसमा भिक्खू खुड्डा य गच्छामि ॥ वृ. प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाश्च `मासाई संत्तता' इत्येवमादि एते गच्छनियंता विहरमाणकाः । इदानीं गच्छप्रविष्टा उच्यन्ते- 'आयरिअ' आचार्य:- प्रसिद्धः स्थविरो- यः सीदन्तं ज्ञानादी स्थिरीकरोति, वृषभौ - वैयावृत्त्यकरणसमर्थः भिक्षवः- एतद्व्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः, 'एते गच्छागता-गच्छनिर्गताश्र' इत्थमुपन्यासः प्राक् कृतः, तस्कमाजिन्नकल्पिकादयो गच्छनिर्गता आदी व्याख्याताः ? उच्यते, जिनकल्पिकादीनां प्राधान्यख्यापनार्थम्, आह- प्रथममेव कस्मादित्थं नोपन्यासः कृतः ? उच्यते, तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आह- प्रत्येकबुद्धा न गच्छनिर्गताः, न, तेषामपि जन्मान्तरे तन्निर्गत्वसभावात. यतस्तेषां नव पूर्वाणि पूर्वा-धीतानि विद्यन्ते । इदानीमवधावतः प्रतिपादयन्नाह - मू. ( १९८) ओहावंता दुविहा लिंगविहारे य होंति नायव्वा । लिंगेनऽगारवासं नियया ओहावण विहारे || वृ. "अवधावन्तः प्रव्रज्यादेरपसर्पन्तः 'द्विविधाः' द्विप्रकाराः 'लिंगविहारे य'त्ति लिङ्गादवधावन्तेअवसर्पन्तिगृहस्थतांप्रतिपद्यन्त इत्यर्थः, 'बिहारेय' त्तिउद्यतविहाराद्येऽवधावन्ति- अपसर्पन्तिपार्श्वस्थादयो भवन्ति, एवमेते विज्ञेया भवन्त्य वधावमानाः । एतदेव व्याख्यानयन्नाह - "लिंगेनऽगारवास' लिङ्गेनावधावन् गृहवासं प्रतिपद्यते, 'नितिया आहावण विहारे' विहारादवधावन्नित्यादिषु वासं करोति । इदानींमाहिण्डकान् प्रतिपादयन्नाह - मू. (१९९) उवएस अनुवएसा दुविहा आहिंडआ मुणेयव्वा । उवएसदेसदंसण थ्रुभाई हुति नुवएसा ॥ वृ. तत्र एके उपदेशाहिण्डकाः अपरेऽनुपदेशाहिण्डकाः एवमेते द्विविधा आहिण्डका मुणितव्याः । तत्र 'उवएस' त्ति द्वारपरामर्श: 'देसदंसणि' त्ति देशदर्शनार्थ द्वादश वर्षाणि ये पर्यटन्ति सूत्रार्थो गृहीत्वा एते उपदेशाहिण्डकाः । अनुपदेशे त्वमी भवन्ति 'धूमादी होंतिऽनुवएसा' स्तूपादिगमनशी अनुपदेशाहिण्डकाः । उक्ता आहिण्डकाः द्वारम् । अधुना ये ते गच्छता विहरमाणक्रास्तेपामेव विधिं प्रतिपादयन्नाहपुन्नमि मासकप्पे वासावासासु जयणसंकमणा । आमंतणा य भावे सुत्तत्थ न हायई जन्थ ॥ मू. (२००) वृ. "मासकल्पे' मासावस्थाने पूर्णे सति तथा 'वासावासासु' त्ति वर्षायां वासो वर्षावासः तस्मिन् वा यो वासकल्पस्तस्मिन् पूर्णे सति । पुनश्च यतनया- संक्रामणया क्षेत्रसंक्रान्तिः कर्तव्या । किं कृत्वा ? 'आमंतणा य'त्ति आमन्त्रणं आचार्यः शिष्यानामन्त्रयति - पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले, चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु क्षेत्र गमने वा 'भावे' त्ति आगतेषु क्षेत्रप्रत्युपेक्षकेषु भावं प्रतीक्षते, कस्य किं क्षेत्र रोचते ?, तत्र सर्वेषामतं गृहीत्वा यंत्रसूत्रार्थहानिर्न भवति तत्रगमनं करिष्यत्याचार्यः ॥ इदानीमेना- मेवगाथांव्याख्यानयति, अत्र यदुपन्यस्तं 'जयणसंकमण’'त्ति तद् व्याख्यानयन्नाह Page #66 -------------------------------------------------------------------------- ________________ मूलं-२०१ म. (२०१) अप्पडिलेहिअदोसरा वसही भिक्खं च दल्लह होना। बालाइगिलाणाण व पाउग्गं अहव सज्झाओ॥ वृ. अप्रत्युपेक्षणे दोषाभवन्ति ने चामी- 'वसहि'त्तिकदाचिरसतिदुर्लभा भवेत्. तथा भिक्षा वा दुर्लभा भवेत् तथा बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत। अथवा स्वाध्यायो दुर्लभः, मांसाद्याकीर्णत्वात तस्मात किम?. मू. (२०२) तम्हा पुन्वं पडिलेहिभण पच्छा विहीए संकमणं। . पेसेइजइ अनापुच्छिउंगणं तत्थिमे दोसा। वृ.तस्मात्पूर्वमेव प्रत्युपेक्ष्य निरूप्यपश्चाद् विधिना' यतनयासंक्रमणकर्त्तव्यमाइदानीं यदपन्यस्तं 'आमंतणाये' त्त्ववयवनतंव्याख्यानयन्नाह- 'पेसेतिजइ अणापुच्छिउंगणं प्रेषयतिक्षेत्रप्रत्युपेक्षकान् यदि गणमनापच्छय तंत्र में दोषाः' वक्ष्यमाणलक्षणाः. म. (२०३) अरेगोविहिपडितहणाए कत्थवि गयत्ति तो पुच्छे। खेत्ते पडिलेहउँ अमुगत्थ गयत्ति तं दई॥ व. यदा क्षेत्रप्रत्युपेक्षकाः शेषप्रवजिताननापृच्छय गतास्तदा कथं ज्ञायन्ते ? अत आह. अतिरिक्तोपधिप्रत्युपेक्षणावां सत्यां ते पृच्छन्ति-कुत्र गतास्त इत्येवं पृच्छन्ति । आचार्योऽप्याह-क्षेत्रं . प्रत्युपेक्षितुममुकत्र क्षेत्रगता इति, तेऽप्याहू:- 'तंदट्ठति, 'तत्' क्षेत्रं न शोभनं, यतस्तत्र गच्छता,म. (२०४) तेना सावय मसगा ओमऽसिवे सेह इत्थिपडिनीए। थंडिल्लअगनि उट्ठाण एवमाई भवे दोसा॥ व.स्तेनाःअर्द्धपथेस्वापदानि-व्याघ्रादीनिमशकावाऽतिदष्टाःओम-दर्भिक्ष असिव' देवताकतउपद्रवो यदिवा सेह' त्ति अभिनवपव्रजितस्य स्वजना विद्यन्ते, ते चोत्प्रव्राजयन्ति, इस्थिति स्त्रियो वा मोहप्रचुराः, 'पडिनीए'त्ति प्रयत्नापद्रवश्र, 'थंडिल्ल'त्ति स्थण्डिलानि वा न तत्र विद्यन्ते. 'अगनि'त्ति अग्निना वा दग्ध स देशः, उट्ठाणे'त्ति उत्थितः उद्धसित्तःप्रदेशोवाऽपान्तरालेइत्येवमादयोदोषाभवन्ति, तत्रापिप्राप्तस्यैतेदोषाःमू. (२०५) पच्चंति तावसीओ सावयदभिक्त खतेणपउराई। नियमपदुट्टाणे फेडणहरियाइ (हरिहरिय) णपत्नीए॥ वृ. स हि प्रतन्यन्तदेशः म्लेच्छाद्यपद्रवोपेतः 'तापस्यः' तापसप्रव्राजिकाः ताश्च प्रचुरमोहाः संयमादभ्रंशयन्तिश्वापदभयदुर्भिक्षभयस्तेनप्रचुराणिवाक्षेत्राणि नियगतिअभिनवप्रव्रजितस्यनिजः स्वजनादिः सचोत्प्रव्राजयति पदुट्टत्तिप्रद्विष्टोवातत्रकश्चित उठाणे तिउत्थितः- उद्धसितःसकदाचिद्देशोभवेत् फेडणत्ति प्राक्तत्रवसतिरासीत् इदानी तुकदाचिदपनीताभवत्।(हरि) हरित-पन्नीय'त्तिहरितंतत्रशाकादिबाहुल्येन भध्यते.तच्च साधूनांनकल्पते दर्भिक्षप्रायंवा हरितपर्णी तितत्रदशेकषचिहष राज्ञो दण्डंदत्त्वा देवताय बल्यर्थं पुरुषो मार्यत, सच प्रजितादिर्भिक्षार्थ प्रविष्टः सन्, तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिह्नं क्रियते. तच्च गृहीतसङ्कतो दूरन एव परिहरति, अगृहीतसङ्केतश्च विनश्यति. तस्माद्भणं पृष्टा गन्तव्यमिति । अथवाऽन्यकर्तृकीयं गाथा, ततश्र न पुनरुक्त दोषः । इदानीं स आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन सर्व गणमालोचयति. अथ तु विशेष्यं कश्चिदेकमालोचयति शिष्यादिकं ततश्रेत दोषा भवन्तिम. (२०६) सीसे जइ आमंतइ पडिच्छगा तेनबाहिरं भावं! जइ इयरा तो सीसा तेवि समत्तंमि गच्छति॥ Page #67 -------------------------------------------------------------------------- ________________ ओघनियुक्तिः मूलसूत्र वृ.शिध्यानविशिष्टकेवलान्यद्यामन्त्रयतिततश्वकोदोषः?, पडिच्छगतिसूत्रार्थग्रहणाईये आयाताः साधवस्ते प्रतीच्छकाः तेनत्ति तेन अनालोचनेन 'बाहिरं भाव'ति बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र। अथेतरान्-प्रतीच्छकानालोचयतिततःशिष्याबहिर्भावमन्यस्ते,प्रतीच्छकाश्चसूत्रा-र्थग्रहणसमाप्तौगच्छन्ति ततश्चाचार्य एकाकी संजायत इत्येवं दोषस्तावत् । अथ वृद्धान् पृच्छति ततःमू. (२०७) तरुणा बाहिरभावं न य पडिलेहोवहीन किड़कम्म। मलयपत्तसरिसया परिभूया बच्चिमो थेरा॥ वृ.वृद्धानालोचयतितरुणाबहिर्भावमन्यन्ते, ततश्चतेतरुणाः किं कुर्वन्त्यत आह 'नयपडिलेहोवही' उपधेःप्रत्युपेक्षणानकुर्वन्ति,नचकृतिकर्म-पादप्रक्षालनादिकुर्वन्ति।अथतरुणानेवपृच्छतिततःको दोष ?, वृद्धा एवं चिन्तयंति- 'मूलयपत्तसरिसया' मूलं आद्य यत्पर्ण निस्सारंपरिप-क्वप्रायं तत्तुल्या वयमत्त एव च परिभूतास्ततश्चद्रनाम इत्येवंस्थविराश्चिन्तयन्ति यदिवा मूलयपत्तसरिसया' मूलकपत्रतुल्याःशाकपत्रप्राया वयम, अथ मतं स्थविरा न प्रष्टच्या एव. तत्तु न. यत आहमू. (२०८) जुन्नमएहिं विहणं जं जूहं होइ सुट्ठवि महल्नं ! तं तरुणरहसपोइयमयगुम्मइअंसुहं हंतुं ॥ वृ.जीर्णमृगैविहीनयद्यूथंभवतिसुष्ट्वपि महत्तधूथतरुणरभसे-रोगेपोतितं-निमग्रंमदेन गुल्मयितंमूढं सुखं हन्तुं' विनाशयितुं-सुखेन तदव्यापाद्यते । यस्मादेतदेवं तस्मात्सर्व एव मिलिताः सन्तः प्रष्टव्याः, कथम्?. मू. (२०९) थुझ्मंगलमामंतण नागच्छइजो य पुच्छिओन कहे। तस्सुवरि ते दोसा तम्हा मिलिएसुपुच्छेज्ना॥ वृ.स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्र्यं पठित्वाततधामन्त्रयति,आकारितेचदस्थोयदि नागच्छति कश्चिद्यो वा पृष्टः सन्न कथयति ततस्तस्योपरिते दोषाः, तस्मान्मिलितेषु प्रच्छनीयमेकत्रीभूतेषु। मू. (२१०) केई भणंति पुव्वं पडिलेहिअ एवमेव गंतव्वं। तंचन जुज्जइ वसही फेडण आगंतु पडिनीए॥ वृ. केचनाचार्या एवं ब्रुवते-प्राक्प्रत्युपेक्षितेयस्मिन् क्षेत्रे प्रागपि स्थिताआसन्तस्मिन् पुनरप्रत्युपेक्ष्य गम्यते. तच्चन युज्यते. यस्मात्तत्र कदाचित् 'वसही फेडणत्तिसाप्राक्तनी वसतिरपनीता, आगन्तुको वा . प्रत्यनीकः संजातः, अत एव दोषभयात्पूर्वदृष्टाऽपि वसतिः प्रत्युपेक्षणीया। इदं च ते प्रष्टव्या:. (२११) कयरी दिसा पसत्था? अमुई सब्वेसि अनुभई गमनं। चउदिसि तिद् एगं वा सत्तग पनगं तिग जहन्न। वृ. कतरा दिक् ‘प्रशस्ता' शोभना ?. सुक्षेमपथेत्यर्थः तेऽप्याहुः 'अमुई' अमुका दिक् सुक्षेमेति । एवं सर्वेषां यदा'अनुमताअभिरुचिताभवति, पथे (पन्थाइ)त्यर्थः तदा गमनं कर्त्तव्यमातत्र चतसृष्वपिदिक्षु' पूर्वदक्षिणपश्चिमोत्तरासुप्रत्युपेक्षका प्रयान्ति,अथवाचतसृणां दिशामुपद्रवादिसम्भवेतिसृषुयान्ति, तदभावे द्वयोर्दिशोर्यान्ति,तदभावेऽप्येकस्यां दिशिातासुचदिक्षुव्रजन्तःकियन्तोव्रजन्त्यत आह-'सत्तगयनगंतिग जहन्न' एकैकस्यां दिशि उत्कृष्टतः सप्त सप्त प्रयान्ति, सप्तानामभावे पञ्चपञ्चव्रजन्ति, पञ्चानामभावे जघन्येन त्यस्त्रयः प्रयान्तीति । अत्र च ये आभिग्रहिकास्ते आहेतव्याः तेषां त्वभावे मू. (२१२) अनभिग्गहिए वावारणा उतत्थ उ इमे न वावारे। Page #68 -------------------------------------------------------------------------- ________________ मुलं- २१२ बामगी जोगिं वसहं तहा खमगं ॥ वृ. 'अनभिग्यहिए 'त्ति यरभिग्रहां न गृहीतस्तान व्यापारयेद्-गमनाय चाट्यदित्यर्थः । तत्र तु बालं वृद्धं अगीतार्थं योगिनं 'वृषभं' वैयावृत्त्यकरं तथा क्षपकं' मासक्षपकादिकम. एतान्न व्यापारयेद्भमनाय । इदानीमेतामवगाथा भाष्यकृद व्याख्यानयन्नाह मू. (२१३) होलज्ज व खलेग्ज व कज्नाकज्जं न याणई बाली । सो वाऽनुकंपणजी न दिति वा किंचि बालस्य ।। [ मा. ६८ ] वृ. बाले प्रष्यमाणेऽयं दोषी - हियते म्लेच्छादिना क्रीडत वा बालस्वभावत्वात कार्याकार्य च कर्त्तव्याकर्तव्यंवानजानातिबालः सचबोलः क्षेत्रप्रत्युपेक्षणार्थं प्रहितः सन अनुकम्पया सर्व नभते, आगत्य चाचार्याय कथयतियद्भुतसर्वत्लभ्यते,गतव्धतत्र गच्छीयावन्नकिञ्चिल्लभते. चेल्लक- स्वानुकम्पयासलाभ आसीत अथवा न ददाति वा किश्रिद्यालाय परिभवनातस्तं न व्यापारर्यंत । वृद्धोऽपि न प्रेषणीयो. ततस्तत्रत दोषाःमृ. (२९४) बुढनुकंपणिनो चिरन न य मग्गडले पह । अवावि बालवृड्डा असमत्था गोयरति अस्स || [भा. ६५ ] वृ. वृद्धाऽनुकम्पनीयस्ततश्रासावेवन्नभते, नान्यः, तथा चिंरण ति चिरण' प्रभृतनकालनगमनं आगमनं च करोति, न च 'मार्ग' पन्थानं प्रत्युपेक्षितुं समर्थः नापि स्थण्डिलानि प्रत्युपक्षितुं समर्थः, इदानीं तु इयारपि बालवृद्धयोस्तुल्यदोषादद्भावनार्थमाह- अथवा बाला वृद्धाथ 'असमर्थाः' अशक्ता: गोचरत्रिकस्य' त्रिकालभिक्षाटनस्येत्यर्थः । दारं । अगीतार्थेऽपि प्रेष्यमाणे एते दोषाः मू. (२१५) पथं च मासवास उवस्मयं एच्चिरेण कालेणं । एहामोत्ति न याणइ चउव्विहमणुन्न ठाणं च ।। - [ भा. १०] वृ. ' पन्थानं' मार्ग नजानाति वक्ष्यमाणं 'मास' तिमासकल्पं न जानाति वास' ति वर्षाकल्पं न जानाति, तथा उपाश्रयं' वसतिं परीक्षितुंनजानाति, तथाशय्यातंरणपृष्टः कदा आगमिष्यथ ?, ततश्रब्रवीति एवंरण एहामी 'त्ति इयता कालेन अर्द्धमासादिना एष्याम इत्येवं वदतो यो दोषः अविधिभाषणजनितस्तं न जानाति, यतः कदाचिदन्या दिक शोभनतरा शुद्धा भवति तत्र गम्यते, अतो नैवं वक्त व्यम् - एतावता कालेनेष्यामः । तथा 'चडव्विह मणुन ति तत्रापाश्रये शय्यातरश्चतुर्विधमनुज्ञाप्यंत द्रव्यतः क्षेत्रतः कालती भावतश्चेति तत्र द्रव्यतस्तणडगलादि अनुज्ञाप्यते क्षेत्रतः पात्रकप्रक्षालनभूमिरनुज्ञाप्यते. कालतो दिवा रात्रौ वानिस्सरणमनुज्ञाप्यते.भावताग्लानस्यकस्य चिदभावप्रणिधानार्थकायिकासञ्जादिनिरूप्यंतं. एतां चतुर्विधामनुज्ञामनुजापयितुं न जानाति । ठाणंच' तिक्यतिः कीदृशे प्रशस्त स्थान भवतीत्यंत न जानाति । योगिनमपिनप्रपयंत. कस्मात ? मू. (२१६) तुरंती अन पंह पंथ पादट्टिओ न चिर हिंद विगई पडिसेंes तम्हा जोगिन पसज्जा ॥ 26:5 ६५ [ भा. ७१] वृ. त्वरमाणः सन्न प्रत्युपेक्षते पन्थानं, तथा पाठार्थी सन्न चिरं भिक्षां हिण्डत, तथा लभ्यमाना विकृती:दध्यादिकाः प्रतिषेधयति, तस्माद्योगिनं न प्रेषयेत् । वृषभाजप न प्रेषणीयो यत एते दोषा भवन्तिठवणकुलाणि न साहे सिद्धाणि न देति जा विराधनया | मू. (२१७) परितावण अनुकंपण तिह समत्था भव स्वमगो || [भा. ७२ ] वृ. वृषभा हि प्रेष्यमाणः कदाचिडुषा स्थापनाकुलानि नसाह ' तिनकथयति, अथवा सिट्टाणिनंदेति त्ति Page #69 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मृलसूत्र कथियान्यपि नानि स्थापनाकुनानि न ददनि अन्यस्य.तस्येव तानि परिचितानि, 'जा विराधनयत्ति ननश्च स्थापनाकुलेष अलभ्यमानष या विराधना ग्नानादीनां सा सा आचार्यस्य दोषण कृता भवति । अथ क्षपकाऽपिनप्रेष्यते.यतःपरितापना-दुःग्यासिका आतपादिनाभवतिक्षपकम्य. अनुकंपण'त्ति अनुकम्पया चालाकःक्षपकस्यैवददाति नान्यस्य तथा तिण्हऽसमत्थो त्रयोवारादिभक्षाटनंतस्य वारत्रयाटनस्यासमर्थः क्षपकः। यदा तु पुनः प्रषणाहां न भवन्तिमू. (२१८) पाचव हबज्जा पडिलामण तुपसए बिहिना। अविही पसिजत तव तर्हि तु पडिलाभं ।। वृ. एत एव बालादयो भवेयुस्तदा किं कर्तव्यमित्याह पडिलामण तु पेसए विहिणा' अनुलोमःउत्सर्गस्तद्विपरीतःप्रतिलाभः अपवादस्तंप्रतिलाम-अपवादमझीकृत्यएतानेवबालादानप्रषयत,कथम?. विधिनायतनवा-वक्ष्यमाणया ।यदा पनस्त व बालादयोऽविधिना प्रष्यन्त तदाऽविधिना प्रष्यमाणेषत एव दापाः.क?. नहिं तु नग्मिन क्षेत्र प्रष्यमाणाना.कथम?-पहिलामति प्रतिनाम अपवादमाकत्य। अथवा विधिनाप्रेष्यमाणषु त एव दोषाः तत्र पडिलाम ति अविधिप्रतिलामा विधिस्तन-प्रतिलोमविधिना प्रषयत। इदानीं बालादाना प्रषणाहस्व प्राप्त यतना प्रतिपाद्यते-तत्र च गणावच्छेदकः प्रध्यते. तदभावेऽन्या गीतार्थः तदभावऽगीतार्थाऽपि प्रेष्यते. तस्य को विधिः?. मू. (२१९) सामायारिमगीए जोगमनागाढ खवगपारावे। वयावच्च दायणजुयलसमत्थं व सहिअंवा ।। वृ.अगीतार्थस्य सामाचारी कथ्यंत. ततः प्रेष्यते, नदभावे यागी पेष्यते, किंविशिष्टः १ . अनागाढ'त्ति अनागाढयोगी-बाह्ययोगी योगनिक्षिप्य पारयित्वा भोजयित्वाप्रेष्यत, ततस्तदभावक्षपक प्रष्यत कथं? पाराव निभोजयित्वा तदभाव वयावृत्त्यकरः एतंढवाह-वयावच्च तिवया-वृत्त्यकर: प्रेष्यत. 'दायण'त्ति सर्वयावृत्त्यकर:कुत्लानिदर्शयति,तदभाव नुअल'त्तियुगलप्रध्यन-वृद्धस्तरुणसहितःबालस्तरुणसहिता वा, समत्थं व सहि वत्ति समर्थ वृषभ प्रष्यमाण तरुणन सह वृद्धन वा सह. द्वितीया वकार; पादपूरतः । आह-प्रथमंबालादयउपन्यस्ता तत्कस्मात्तषामेवप्रेषण-विधि प्रतिपादितःप्रथमं?.उच्यते,अयमेवप्रषणक्रमः यदुत प्रथममगातार्थः प्रष्यत पश्चाद्योगिप्रभृतय इति. आह-इत्थमवापन्यासः कस्मान्न कृतः?. उच्यत. अप्रषणार्हत्व सर्वेषां तल्यं वर्तत. नतश्च याऽस्त मोऽस्त प्रथममिति न कश्चिद्दोषः। इदानीं तेषां गमनविधिं प्रतिपादयन्नाह. मू. (२२०) पथुच्चार उदए ठाण भिक्खनराय वमहाआ। तेना सावयवाला पच्चाबाया य नानविहीं ।। वृ. 'पंथ'त्ति पन्थानं मागं चतुर्विधया प्रत्युपक्षणया निरूपयन्ता गच्छन्ति. उच्चार'त्ति उच्चारण प्रश्रवणभूमि निरन्पयन्ता वनन्ति. 'उदए नि पानकस्थानानि निस्पन्ति यन बालादीनां पानीय मानाय दीयन. ठाण ति विश्वामस्थानं गच्छस्य निरूपयन्ता व्रजन्ति भिक्ग्यं ति भिक्षां निरूपयन्ति यषु प्रदोष लभ्यत यषु वा नलभ्यत इनि. "अंनग य वयहाउनि अन्तगाल वसताच निम्पयन्ता गच्छन्ति यत्र गच्छ: गुम्बन वसित याति ननाश्च यत्र न सन्नि, यत्र च्याला तथा स्वापदान सन्ति-श्वापदभुजगादया न सन्ति. 'पच्चावाय नि एकग्मिन पथि गच्छता दिवा प्रत्यपायः. अन्यत्र गत्रां प्रत्यपाय: तता निरूप्य गन्तव्यम। ‘जानविहित्ति अयं गमनविधिः । इदानीं भाष्यकार एनामव नियंक्ति गाथा प्रतिपट व्याख्यानयन्नाह Page #70 -------------------------------------------------------------------------- ________________ मल- 3 मू. (२२१) याचं निग्गमन विहीं उजावनिओ उपगम्म। . ___दव्य स्वत्त कालभाव पंथं तु पडिलेह॥ (भा. ७३ वृ.सएव विधियंएकस्यनिगमनउक्तः 'विसज्जणापआसे' इत्यवमादिका विधिरुक्तः इदानींपथि व्रजता विधिरुच्यनस चाय-'ढव्य वत्त काले भाव पंथं तुपडिलेह त्तिद्रव्यतः क्षेत्रतःकालता भावतश्च मार्ग प्रत्युपक्षत। इदानीमतानव द्रव्यादीन व्याख्यानयन्नाह. म. (२२२) कंटगतणावाला पडिनीया सावया य दवमि। समविसमाउदयथंडिल मिक्खायरि अंतरा खेत्ते॥ [भा. ७४ वृ.तत्रकण्टका स्तेनाव्यानाः प्रत्यनीकाःश्वापदा:एतेषांपथियत्प्रत्युपेक्षणंसा दव्यविषयाप्रत्युपेक्षणा भवानि।तथासमविषम उद्धकस्थण्डिनभिक्षाचर्दािनांया अन्न पथि प्रत्यपक्षणासाक्षेत्रतःप्रत्युपक्षणा। हारम । इदानी कालप्रत्युपक्षणां प्रतिपादयन्नाह. म. (२२३) दियगतपच्चयाप य जाणई सुगमदनगम काल। भाव सपकवापरपक्रवपेल्नणा निण्हगाईया ॥ भा. वृ.दिवाप्रत्यपाया रात्रीवाप्रत्यपायानवाप्रत्यपायइत्यतज्जानाति. तथादिवाऽयंपन्थाःसुगमा दर्गमा वाराना वासुगमा दर्गमावा एवं यत्परिज्ञानं साकालतः प्रत्युपक्षणा|भावतःप्रत्युपक्षणा इयं. यद्तसविषयः स्वपक्षण परपक्षण वाऽऽक्रान्ता-व्याप्तः, कथासौ स्वपक्षः परपक्षधात आह-'निहगाईया' निवकादि: स्वपक्षः, आदिग्रहणाच्चरकपरिव्राजकादिः परपक्षः एभिरनवरतं प्राय॑मानोलोको नकिश्चित दातुमिच्छति इत्यवं या निरूपणा सा भावप्रत्युपक्षणा। कथं पुनस्त व्रजन्तीत्याहमू. (२२४) सुत्तत्थं अकरिता भिक्खं कारं अइंति अवरहे। बिइयदिणे सज्झाआ पोरिसिअद्धाइ संघाडो॥ वृ.सूत्रपामर्षी अर्थपासपींचाकुर्वन्तीव्रजन्तितावद्यावदभिमतक्षेत्रप्राप्ताभवन्ति.पुनश्चतकिंकुर्वन्तीत्यन आह-भिक्खंकार अइंति अवरणह' भिक्षांकृत्वा-तदासनग्रामेतदहिभिक्षयित्वापुनथापराह्न प्रविशन्ति. ततोवसतिमन्वषयन्ति, लब्धायांचवसताकालंगहीत्वाद्वितीयदिवसेकिश्चिन्न्यूनपासीमानंकास्वाध्याय कुर्वन्ति । पुनश्च पारिसिअाइ संघाडा' पाममिअन्द्राए पौरुषीकाले सङ्घाटकं कृत्वा भिक्षार्थ प्रविशन्ति. अथवा स्वाध्यायं कियन्तमपिकालं कन्वा मसि- अन्दाए' अपारुष्यामित्यर्थः सल्लाटकं कत्वा प्रविश ताति। इदानीं त सवाटकन प्रविष्टास्तक्षेत्रं त्रिधा विभजयन्ति एतंदवाह. मू. (२२५) वत्तं तिहा करता दार्माण नणिअंमि अवयंनि । अन्ना लन्द्रा बहुआ थावं दे मा य कंगना॥ वृ. क्षेत्रं त्रिधा कृत्वा विभिभांगविभज्यएको विभागःप्रत्युपश्यहिण्ड्यन. अपरामध्या हिण्ड्यंत. अपराऽपगलं. एवं ते भिक्षामटन्ति । 'दामीण नीनियमि उ. वदति' दार्माण पषित आहार नियारित सति वदन्ति- अन्नो लदा बहआ अन्य आहाग लब्धः प्रचुरः ततश्च यावंदनि स्ताकं ददरव' स्वल्प प्रयच्छ. मा य म्यन्जनि मा वा गप ग्रहीष्ययनादरजनितम. एतच्चामा पगमार्थ कगेनि. किमयं लाका दानशीलो ? नवति। मू. (२२६) अहव ण दासीणं चिअ जायामो देहि दहि घयं वारं । बार घयगलपना थावं थावं च सव्वत्थ ।। Page #71 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्रं वृ. अथवा एतदया माधुर्ब्रवीति-न वयं दार्माण चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीर जाचयामः तथा क्षीरेलब्ध सति गुडघतंपयां ददस्व सर्वत्र' सर्वेष कलषुस्ताक र गृह्णन्तित साधवः एवं तावत्प्रत्युषसि भिक्षाटनं कुर्वन्ति। अधुना मध्याहाटनविधिरुच्यतेमू. (२२७) मज्झण्हि पउरभिक्खं परिताविअपिज्जजसपयकढिअं। आभट्ठमनाभट्टलब्भइ ज जत्थ पाङग्ग।। वृ. मध्याह्न प्रचुग भिक्षा लभ्यते परिताविय'त्ति परितलितं सुकुमारिकादि, तथा पेया लभ्यते. जुषः पाटलादः, तथा पयः कथितं आहट्ठमणाभद्रं लब्भति' प्रार्थितमप्रार्थितं वा लभ्यते 'जंजत्थ' 'यद' यद्रस्तु 'यत्र क्षेत्रे प्रायोग्य' इष्टं तदित्थंभृतं क्षेत्र प्रधानमिति। इदानीमपरा भिक्षावेला प्रतिपादयन्नाहमू. (२२८) चरिम परितावियपज्जजूस आण्य अतरणट्टाए। एकवगतं भनटुंएक्कमक्कस्य॥ वृ. चरिम चरमयारुण्यामटन्ति.तबचपरितलिनानिफ्यावृषश्चयदिलभ्यतेततः आएसतिप्रार्णकः 'अनरण तिग्लानस्तंदषामायभवति ततश्चतत्प्रधानम।एवंतऽटित्या भत्तटुंति उदरपूरणमकस्यानयन्ति. कथम? - एक्कक्कगसंजुत्तं एक साधुरकेनसंयुक्तोयस्मिन्नानयनतकक-संयुक्तमानयन्ति, एक्कमक्कस्म'त्ति परस्परस्य आनयन्ति. एदुक्तं भवति ही साध अटनः एक आस्ते प्रत्युषसि पुनर्द्वितीयवेलायां तयोर्द्वयोर्मध्यादेकआस्ते अपर प्रयातिप्रथमव्यवस्थितंगृहीत्वा.तृतीयवेलायांचयोद्वितीयवेलायांरक्षपाल: स्थितःसप्रथमस्थितरक्षपालनसहव्रजति, इतरस्तुयेनवाराव्यमटितंसतिष्ठति.एवमेवएषांत्रयाणामेकैकस्य सङ्घाटककल्पनया पर्यटनं द्वयोर्योजनीयम् । एवम. म. (२२९) ओसह सज्जाणि अकालंचकुले यदानमाईणि। सम्गामपहिता पेहति नतोपरग्गामे॥ वृ. एवं औषधं-हरितक्यादि,भेषजं पेयादि, एतच्चप्रार्थनाधारणप्रत्युपेक्षते, कालंच'त्तिकालंप्रत्युपेक्षते. 'कुलेयदाणमाईणि' कुलानिचदानथाल्नकार्दानि, दाण अहिगमसद्धे" एवमादि, एतानिकुनानिप्रत्युपेक्षते । एतानिचस्वग्रामे पेहेत्ता प्रत्युपक्ष्यनतःपरग्रामेप्रत्युपेक्षन्ते।। मू. (२३०) चायगवयण दाहं पनीयगहणे यननुभवे दासा। . जज्जड तं गुरूपाहणगिलाणगट्टान दप्पट्रां॥ वृ. चादकवचनं, किमिन्यतआह-दीहं दीर्घभिक्षाटनं कुर्वन्तित एर्णायगहण त्तिस्नहबद्रव्य-ग्रहण चननु भवन्ति दोषाः । आचार्यस्त्वाह- जुजनित युज्यत तत्सर्वं दीर्घ भिक्षाटनं यत प्रणीतग्रहणं च. यतः ‘गुरुपाहुणगिलाणगट्ठा' गुरुप्राधूर्णकग्नानार्थमा प्रत्युपक्षते न दार्थ, न चात्मार्थ प्रणीतादर्ग्रहणमिति। मू. (२३१) जई पुन वद्धपनीए अकारण एकसिपि गिण्हज्जा। . तहिअंदासानन उ अकारण खनिदई। वृ.यदिपुनःखद्धं प्रचुरप्रणीनं स्निग्धंएतानि अकारणसकृदपिगृह्णीयात् नहिअंदोगा' नतस्तस्मिन ग्रहणाषाभवेयुः किंकारणम? यतः तनतन साधना अकारणवद्भनिन्द्राई अकारण कारणमन्तंग्णव खद्धाइं-भक्षितानि स्निग्धानि-नेहवन्ति द्रव्याणि अथवा अकारण 'खद्धनिलाई प्रचरस्निग्धानि तेनासेवितानीति। भू. (२३२) एवं-सइए थंडिल वसही दडनिअसुन्नगहमाईणि। Page #72 -------------------------------------------------------------------------- ________________ मूल- २३२ पा आगमणुनवणा विद्यात्तणं तस्य परिकहणा ।। वृ. ' एवं ' उक्तं नप्रकारण रुचिए 'ति' रुचित' अभीष्टक्षेत्र सति 'थंडिल' त्तित्ततःस्थण्डिलानिप्रत्युपेक्षन्तं. येषु मृतः परिष्ठकाप्यतं महास्थण्डिलं 'वसहि' त्ति वसतिं निरूपयन्ति किं प्रशस्ते प्रदर्श आहाश्विदप्रशस्तंसिंगखाडादियुक्त इति, पत्तनमध्ये शालादि, तदभावे 'देउलिआ ' देवकुलं शून्यं प्रत्युपक्ष्यते ' सुन्नगेहमादीणि' शून्यगृहादानि आदिशब्दन सभागृह्यंत. तांचवसतिं लब्ध्वा किंकर्त्तव्यं ? - पाउग्गमणुत्त्रवणा' प्रायोग्यानां - तृणडगलकादीनां शय्यातरोऽनुज्ञापनां कार्यत यथा उत्स- कन्नय एतानि वस्तुनि । अथासी प्रायोग्यानि न जानाति विद्यालणं' त्तिविचारयति, प्रायाग्यं किमभिधीयते ? इति एवंविध विचार तस्य शय्यातरस्य कथ्यते 'परिकहणा' यथाऽस्माकं तृण-रक्षारडगलादिउत्संकलयेत् । एतां नियुक्ति गाथां भाष्यकारो व्याख्यानयति. नत्र रुचित क्षेत्र स्थण्डिल परीक्ष्यत तच्च ब्रह्वक्त व्यत्वादपरिष्टाद्रक्ष्यति, वसतिस्तु कीदृशे स्थाने कर्त्तव्या कीदृशे च न कर्त्तव्येति व्याख्यानयन्नाह मू. (२३३) मू. (२३८) [भा. ७६ ] मू. (२३४) [भा. ७७] वृ. तत्रवामपार्श्वोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्रंबुद्ध्या कल्पयित्वा ततइदमुच्यते- 'शृङ्गस्खोड' श्रृङ्गप्रदेशे यदि वसतिं करोति ततः कलहो भवतीति क्रिया वक्ष्यति, 'स्थानं' अवस्थितिर्नास्ति 'चरणेषु' पादप्रदेशेषु, 'अधिष्ठाने ' अपनप्रदेशे वसतौ क्रियमाणायामुदररोगों भवतीति क्रिया सर्वत्र योजनीया । 'पुच्छे' पुच्छप्रदेशे ‘फेडणं' अपनयनंभवतिवसत्याः । मुखमूलं चारीभवति, शिरसि श्रृङ्गया-मध्येककुदेचपूजासत्कारो भवति, स्कन्धे पृष्ठे च भारो भवति, साधुभिरागच्छद्विभराकुना भवति, उदरप्रदेशे तु नित्यं तृप्त एव भवति क्षेत्रवृषभः, । वसतिर्व्याख्याता, तद्व्याख्यानाच्च देवकुल- शून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् । इयं च वृषभपरिकल्पना यावन्मात्रं वसतिनाऽऽक्रान्तं तस्मिन् नोपरिष्टात्, उपरिष्टात्तु तदनुसारेण कर्त्तव्या वसतिः । अधुना 'पाउग्गअणुन्नवण'त्यमुमेवावयवं व्याख्यानयन्नाह तत्र प्रायोग्यानामनुज्ञापना कर्तव्याद्रव्यतः क्षेत्रतः कालती भावतच, तत्र द्रव्यतःम. (२३५) मू. (२३६) मू. (२३७) मू. (२३९) मू. (२४० ) सिंगक्खांडे कन्नही ठाणं पुन नेव होड़ चलणसं । अहिठाणि पाट्टरांगां पुच्छमि अफडणं जाण ॥ मुहमूलंमि अ चारी सिंर य कउंह य पृयसक्कारो । स्वधे पट्टीए भरो पोट्टमि य धायओ बसही ॥ ६५ उद्देसनुपुर्व्वीए रुद्यत्थं पहमाणिणां दोसा । जे गुणा पढमाए ने वाघायंमि संसासु ॥ पडरन्न पान पढमाए बीयाग भपान न लर्हति । तझ्या उबगरणहरी नत्थि चउत्थीए सन्झाओ ।। पंचमिआए संखडि छडीए गणस्स भयाणं जाण । सत्तमि आगलन्नं मरणं पुन अट्टमी बिंति ॥ बुद्धिए पुच्वमुहं वसहमिओ गंतु उत्तर पासे । एवं पुनरओ वसहिं गिण्हिज्ज निहासं ॥ रुइए महथं उल्लं पहिज्जा चोयगो भणड एवं । ठायंतच्चि च तुज्झ य अमंगलं कुव्वहा भंत ॥ आहायरिओ लीए नगर निवसंमि पढम चत्युंमि । [प्र. ५ ] [प्र.६ ] [प्र.७ ] [प्र. ८ ] [प्र. ९ ] Page #73 -------------------------------------------------------------------------- ________________ आनियुक्तिः मानसूत्र मीयाण पहिजहन यदिटुं ने अमंगलयं ॥ [प्र.01 मू. (२४१) दिमा अवदिक्षणा दक्षिणाअवरायदक्विणपत्वा। अवसुत्तरायपुवा उत्तरपुबुतरा चव।।। (प्र. ११] मू. (२४२) रदिनु कमेणासिं पढमंपिलहिंदऊणबाधाए। बीय पडिलहिना एवं उद्दमझाऽहानी ।। (प्र.१२ म्. (२४३) दवे तणाङगलाई अच्छणभाणाइधावणा खेत। काले उच्चाराई भावन गिलाणकूरुवमा॥ [भा, ७८] वृ. 'द्रव्यतः द्रव्यमङ्गीकृत्यतृणानां संस्तारका) डगलानां च-अधिष्ठानप्राञ्छनार्थ लेष्ट्रनामनुज्ञापना क्रियत । क्षत्रे' क्षत्रविषयाऽनुज्ञापना अच्छण ति आस्था यत्रास्यते यथासुखन स्वाध्यायपूवरक 'भाणादिधावणा भाजनादिधावन-क्षालनंपात्रकादेयंत्रक्रियतसाक्षत्रानजा। कालविषयाऽनुज्ञा दिवा रात्री वा उच्चारादिव्यत्सर्जनमाभावविषयाउनकापना ग्लानाद गाम्यकरगार्थ निवातप्रदेशाद्यनुज्ञापना क्रियते। इदानी वियानणतस्यपरिकहण तिअममक्यवंव्याख्यानयनाह. कुरुवमा यदाशय्यातर एवं ब्रूत-डयति प्रदशे मयाऽवस्थानमनुज्ञानं भवतां नोपरिष्यात. तदा तस्य परिकथना क्रियते करदृष्टान्तन. योहि भोजनं कस्यचिद्ददाति सनियमनवभाजनादकासेचनाद्यपिददात्यनुक्नमपिसामांक्षिप्तम. एवंवसतिप्रयच्छता उच्चारप्रश्रवणभूम्यादि मामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति, अथवा इदमसौ शय्यतारा विचारयति-कियन्त कलमत्र स्थास्यन्तिभवन्तः?, अस्मिन् विचारे तस्सपरिकहणामू. (२४४) जाव गुरूण यतुज्झय केवड्या तत्थसागरेनुवमा। कवइकालेनेहिह?मागार ठवंति अन्नवि।। वृ. यावद गुरूणां ते-तव च प्रतिभाति ताक्दवस्थानं करिष्यामः, अथैवमसा विचारयति-विया-लणा. यद्त केवइआ' कियन्त इहावस्थास्यन्त १. नस्य परिकहणा क्रियत, सदागरणापमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलोभवतिचिन्पुनमर्यादावस्थण्वभवति.एवंगच्ऽपिकादाचिद्वहुप्रजिताभवति कदाचित्स्वल्पप्रव्रजितइति। अथासांपुनरपि विआलणं निविचारयति-यथा केवइकालणेहिह'त्तिकियता कालनागमिष्यथ?, एवमुक्तासन्तःसाधवःतब सागारटर्विति सविकल्पकुर्वन्तीत्यर्थः कथंकुर्वन्ति? 'अन्नवि' अन्यऽपि साधवः क्षेत्रप्रत्यपेक्षणार्थं गता एव.ननशतदालोचनेनागमिष्याम इति॥ मू. (२४५) पुबहिटइच्छड़ अहवणिजाहवतुण्वइया। नत्थन कप्पड़वासो असई खेत्ताणतणनाओ। वृ. यदा त्वगी पूनरदृष्टानवच्छति यः प्रागमायकल्पः कृत आसीत, स्वभावनालः स दृप्रत्यया. निच्छति. नान्यान. नत्रन कल्पत वामः। अथवा भणदसा-एतावनतम्वात्रतिष्ठन्तु. तत्र न कल्पत वासः' नयुज्यतऽवग्थानं.यतःसाधवः कदाचिस्ताकाः कदाचिदहबोभवन्ति। अथान्यानिक्षत्राणिन सन्ति तदा 'असति क्षेत्राणामन्याममावे अणुन्नाति तस्यामव दसतावनुज्ञाता वासः । शवक्षेत्राभाव राति तत्र च नियतपरिमितायां वसती यदि प्रार्णका आगच्छन्ति नतः को विधिः? मू.(२४६) सकारो सम्माणो भिवम्बम्गहणं चहाह पाहणए। जइ जाणवसइ नहिंसाहम्मिअवच्छलाडणाई।। वृ. सत्कार: वन्दनाभ्युत्थानादिकः सन्मानः पादप्रक्षालनादिकः भिवाग्रहण भिक्षानयनं च. Page #74 -------------------------------------------------------------------------- ________________ मलं.२४६ एनन्प्राघूर्णक आगत यति क्रियत। पुनधनग्य प्राघूर्णकम्य वसनिम्बरूपं कथ्यंत ग्रथा-परिमितविषालब्धा, नान्यस्यावकाशः ततश्चत्वयाऽन्यत्र वर्मातव्यम। यदि जागउवसइनहिति एवमसावक्ताजोऽपि सन-यदि जानन्नपि तत्र वसति ततः का दोषाहते आह याहम्मिअवच्छन्नाऽऽणाई' साधर्मिक-वात्सल्यं न कृतं भवति. यतोऽसा शय्यातग रुष्टस्तानपि निदाटयति. आज्ञाभङ्गश्च कृतः आजालोपश्चैवं कृता भवति सत्रस्य. आदिशब्दात्तद्रव्यान्यद्रव्यन्यच्छदः। इदानी नक्षत्रप्रन्यपक्षका आचार्यगापमागच्छन्तः किंवान्यन आह. मू. (२४७) जइ तिन्नि सव्वगमन पस न एसनि दासुवि अ दासा। अन्नपहणऽगुणता निययावासाऽहमा गुरुणा॥ वृ. यदि ते क्षेत्रप्रत्युपक्षकात्रय एव ततः सर्व एव गमनं कुर्वन्ति. अथ सप्त पथवा ततः सङ्घा-टकमकं मुक्त्वा ब्रजन्ति । एस न एसनि शय्यातंरण पृष्टाः सन्तत नवं वदन्ति एव्यामीन वा एष्याम इति. यत एवं भणन दोषः किं कारण? यवं भणन्ति यदत आगमिष्यामः, ततश्च शोभनतंर क्षेत्र लब्ध मति नागच्छन्नि नतश्चान्तदोषः अथभणन्ति- नागमिष्यामः ततश्चकदाचिदन्यन्त्रनपरिशद्रयतिननचपनग्नत्रागच्छना दापोऽननजनितः। अन्नपहणं ति ते हि क्षेत्रप्रत्यपेक्षका गुरुसमीपमागच्छन्ताजन्यन मागणागच्छन्ति, कदाचित्स शोभनतरां भवेत. अगणंत त्ति पत्रपौरुषर्षामकुर्वन्तः प्रयान्ति. मा भून्नित्यवासी गुरारिति. किं कारण?, यतस्तेषां विश्रब्धमागच्छता मासकल्पोऽधिको भवति. ततश्च नित्यवासो गुरोरिति ।। मू. (२४८) गंतृण गरयाव आलापत्ता कहति खत्तगुणा। नय संसकहण मा होज्ज संखडं रत्ति साहेति॥ वृ.गत्वागुरुसमीपंआलाचयित्वाईयोपथिकातिचारंकथयन्त्याचार्यायक्षेत्रगुणान्। 'नयमसकहणीति नच शेषसाधुभ्यः क्षेत्रगुणान कथयन्ति। किं कारणम?-'मा होज्ज संखड' मा भवेत स्वक्षेत्रपक्षपातननिता राटिरिति, तस्मात गति साहति'नि रात्री मिलितानां सर्वेषां साधनां क्षेत्रगुणान कथयन्ति । ते घ गत्वा एतत्कथयन्तिमू. (२४९) पढमाए नत्थि पढमा तत्थ उघयवीरकरदहिलंभो। बिड्याप बिइ तझ्याह दोविलेमिं च धवनभो॥ मू. (२५०) आहाग्विअधुवलंभो पाउग्गाणं चउत्थिए नियमा। दुहरावि जहिच्छा! तिकालजोगं च पञ्चसिं॥ वृ. 'प्रथमायां पूर्वयां दिशि नास्ति प्रथमा-नास्ति सूत्रपारधीत्यर्थः, किन्न नत्र घृतारकर. दधिनाभाऽस्ति. अन्यन्वन्यस्यांशिकथयन्ति हिनायायांदिशिनानिदिनीयानास्त्यर्थपाझपा. यनरतत्र द्वितीयायां पासष्यामव भाननं, ताम्बिस्तु लभ्यन ण्व. तनिआए दावि 'त्ति तृतीयायां दिशि द अपि यत्राथपामष्या विद्यत तसिं च ध्रुव लभाति तपा घनादीनां निश्चितं लाभः ।। आभागि अवलंभा ति प्रार्थितन्यध्रुवालाभः कपा? -प्रायोग्यानांवृतार्दानाम'चाग चतुथ्यादिशि नियमात अवश्यं हवि नि अप्रार्थितेऽपि यदृच्छया त्रिकालयोग्यं प्रातमध्याह्नमायाले त्रिकालमपि सव्वसिति सर्वषा' यानादीना योग्यं प्राप्यत इति एवं नः सर्वैः क्षेत्रप्रत्यपक्षकगरज्यान मन्याचार्यः किं करातात्याह. मू. (२५१) मबगहण आर्यारा कन्थ वयामा नि ? तत्थ आरिआ। खभिआ भणति पढमन चिज अनओगतत्तिन्ना।। वृ. मतग्रहण अभिपायग्रहणं आचार्यःमिष्याणां कनि. यढ़तभा आयुष्मन्तः तत्तवनामः ? कया Page #75 -------------------------------------------------------------------------- ________________ आपनियुक्तिः मृत्नसूत्रं दिशागच्छामः तत्रबमामन्त्रितशिष्यगण आचार्यणतन्त्र आदरिका उदरभरणकचित्ताः क्षुभिताः आकुल्ला भणन्ति-यद्त पढमतिप्रथमांदिशंव्रजामः, यत्रप्रथमपासष्यांभज्यते, तंचियत्तितामवदिशं अनुआगतत्तिजना व्याख्यानार्थिन इच्छन्ति. यतस्ते सूत्रग्रहणनिरपक्षाः केवलमर्थग्रहणार्थिनः ते चार्थग्रहणप्रपञ्ची द्वितीयायां पारुष्यां भवतीत्यतस्तामवच्छन्तीति॥ मू. (२५२) बिडयं सुत्तग्गाही उभयग्गाही अतड्ययं ग्वतं। आयरिआ अचउत्थं सा उपमाण हबइ तत्थ।। वृ.द्वितीयांचदिशंसूत्रग्राहिण इच्छन्ति.यतःप्रथमपारुष्यामवम्वाध्यायां भवति.सचतेषा-मस्ति. 'उभयग्राहिणश्च' सूत्रार्थग्राहिणस्तृतीयं क्षेत्रमिच्छन्ति. आचायंग्न चतुर्थं क्षेत्रमिच्छन्ति. यतस्तत्र चतुथ्यांमपिपासण्यांप्रार्णकांदःप्रायोग्यलभ्यतइनि. 'मएवप्रमाणं आचावण्वसर्वषांप्रमाणंभवति नत्थति नत्र शिष्यगणमध्ये किं पुनः कारण आचायश्चितुर्थमेव क्षेत्रमिच्छन्नि? अन आहमू. (२५३) माहन्भवा उबलिए दब्बानंदहा न साहा जाए। तामझवला साह ट्ठऽरसनथ दिद्वता ॥ वृ.प्रथमद्वितीयया क्षेत्रयोःप्रचुरभक्त पानकभ्यः सकाशाद्रलवानभवति.बलिनश्चमाहोद्भवोभवतिकामादभवो भवतीत्यर्थः । आह-एवं तर्हि यत्र भिक्षानलभ्यत तत्रप्रयान्तु.उच्यते, 'दर्बलदेहः' कशशरीरान साधयति-नाराधयति योगान व्यापारान यतस्तनी मध्यमबलाः साधव इध्यन्ते । दृष्टाश्वेन चात्र दृष्टान्तः, दुष्टाश्वो गर्दभ उच्यते. स यथा प्रचुरभक्षणाद्दर्पिष्टः सन कुम्भकारारोपितभाण्डकानि भनक्ति दपोत्सेका. दप्लुत्य. पुनस्तेनैव कुम्भकारण निरुदाहारः सन्नतिदर्बलत्वात्प्रस्खलितः सन भनक्ति .स एव च गर्दभा मध्यमाहारक्रियया सम्यग भाण्डानि वहति. एवं साधवाऽपि संयमक्रियांमध्यमबला वहन्ति। मू. (२५४) पणपन्नगस्स हानी आरणं जन तेन वा धरइ। जइ तरुणानीगंगावच्चंति चउत्थगताह ।। वृ. अथ तम्मिन गच्छे पचपश्चाशद्वर्षदशीयाःत्रिंशद्वर्षाः चत्वारिंशद्वर्षा वाभवन्ति, ततो गम्बत चतुर्थ क्षनं यतस्तयनकनचिद्रियन्त-यापयन्ति प्यन्त)।तथायुदचतरुणानीरोगाः शक्ताभवन्तिनतश्चतुर्थमेव क्षेत्रं व्रजन्ति। म्, (२५५) अह पण जन्ना थेरा रोगविमुक्का य असहणो तमणा। त अनुकूलं खत्तं पसंति न यावि खग्गूड।। वृ. अथ पनजणां(जीवाः) स्थविरा भवन्ति रांगण च चदिना मुक्त मात्रास्तरुणाः, नाद्यापि येषां माम्यं भवतिशरीरस्य ततस्नाननुकूलं क्षेत्रप्रेषयन्त्याचार्याः। नयाविग्बग्गड त्ति खगगृडा अलमानिद्रमप्रायान्तान्नप्रषयन्ति कियतापुनःकालनवृद्धादय आप्याव्यन्त ? उच्यते.पश्रमात्रर्दिवसः यत उक्त वैद्यकमू. (२५६) एगपणअलमासं सट्टी युणमनुयगाणहाण। राइंटिएण उबलं पनगं तो एक टो तिन्नि ।। वृ. एकन गनिन्दिवन शना बलं भवति, पथभिनिर्मनुजग्य बलं भवति. अन्दमागन बनीवर्दस्य. पटिभिर्दिनहस्तिनाबलभवति. वमनद्यथासङ्ग्यांजायम। पणगंतो एक्कदा तिन्नि एवममा तम्मिनक्षेत्र पञ्चकमकं धार्यत,अथ तथापि बननगमातिापत्रकाधार्यत.त्रीनवापञ्चकानधार्यत.पुनरानीयत इति । एवं न आनाचिनशिष्यगणा आचार्याः शयातग्मापच्छच क्षेत्रान्तरं संक्रान्ति । अथ नपृच्छन्ति तनो दोष Page #76 -------------------------------------------------------------------------- ________________ मूलं- २५६ उपजायते । एतदेवाह मू. (२५७) म. (२६० ) सागर अपुच्छगमन बाहिरा मिच्छ छेय कयनासी । गिहि साहू अभिधारण ते नगसंकाड़ जं चडनं ॥ वृ. ' सागरिक' शय्यातरं अनापृच्छ्त्र यदि गमनं क्रियते ततो बाहिर'त्ति बाहया लोकधर्मस्यते भिक्षवः इत्येवंबक्ति शय्यातरः . येच धर्मलोकधर्मन जानन्ति दृष्टंत कथमदृष्टं जानन्ति ? इत्यतः मिच्छ' तिमिथ्यात्वं प्रतिपद्यते, 'छेट' ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा वसतिं न लभन्ते, 'कतनामि ति अकृतज्ञा होते प्रव्रजिता इत्यवं मन्यते, गिहिसाधू अभिधारण' त्ति गृही कश्चिच्छ्रावकस्तमाचार्यमभिधार्य-संचिन्त्यायातः प्रव्रज्यार्थ, नेनाप्यागत्य शय्यातरः पृष्टः- क्काचार्यः ?. सोऽपि रुष्टः सन्नाह-यः कथयित्वा व्रजति स जायते तं तु की जानाति ?. तमाकर्ण्य स श्रावकः कदाचिद्दर्शनमप्युज्झति लोकजानमप्येषां नास्ति कुतः परलोकज्ञानमित? कदाचित्साधुः कश्चित्तमाचार्य अभिधार्य मनसि कृत्वा उपसंपदादानार्थमायाति सोऽपि शय्यात्तरं पृच्छति शय्यातरोऽप्याह- नजानेक्क गत इति ततः ससाधुः अनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः सोऽपि निर्जराया आचार्योऽनाभागी जात इड़त । 'तनग' त्ति कदाचित्तद्गृहं कनचित्तस्मिन्नव दिवस मुष्टं भवत्तत एवंविधा बुद्धिर्भवत्यद्भुतस्तेनास्तं इत्येवं शङ्कां करोति. आदिशब्दाद्याषित केन केचित्सह गता तता गृहात तेऽप्यानाख्याय गताः ततश्र शङ्कापपजायते. 'जं चऽन्नं 'ति यच्चान्यत शङ्कादि जातं पत्तनगतं तत्सर्वमुपजायत इति गच्छद्भिश्च शय्यातर आपृच्छनीयः ॥ स च विधिना. यतोऽविधिना पृच्छत एते दोषाःमू. (२५८) अविहीपुच्छा उग्गाहिएण सिज्जातरी उ रोएज्जा । सागारियस संका कलहे य सएज्जिआ खिसे ।। वृ. अविधिपुच्छाइयंवर्त्तत, यदुत- 'उम्गाहितन' उत्क्षिप्तेन उपकरणनपृच्छति, तत्र सेज्जातरी उरोएज्जा' तेनाकस्मिकन गमनेन शय्यातय रोदनं कुर्युः ततश्र 'सागारिकस्य' शय्यातरस्य शृङ्गोपजायत. कलहे च सति सइज्जि आए सहसस्विक्रियया प्रिंस तियथा न शोभना त्वं येन त्वया तत्रकाले भिक्षोर्गच्छता रुदितं. किंच-तंसर्पिताभवति?यनरोदिषति । अथानागतमेवकथयन्ति अमुकदिवसंगमिष्यामः तत्राप्येते दोषाःमू. (२५९) बसहीए वोच्छेओ अभिसंधारितयाण साहणं । पुनरावर्ती होज्ज व पवज्जा उज्जअमईगं ॥ [प्र. १३ | हरि अच्छेयण छप्पय घच्चणं किच्चणं च पोत्ताणं । छन्नयरं च परावं इच्छममिच्छे य ठोसा उ ॥ ५३ वृ. तद्धि शय्यानरकुटुम्वं साधवी यास्यन्तीति विमुक्त शेषव्यापारं सत गृह एवं तिष्ठति कृष्यादिप्रतिजागरणं न करोति ततश्च क्षणिकं सत स्वगृहजानहरितच्छंढं करोति । तथा निर्व्यापारत्वादेव च ता खण्ड: पटपदीनां परस्परनिरूपणं नोपमदं कुर्वन्ति । किच्चणं च पत्ताणं 'ति तत्र दिवस अणिका विमुक्त कृषिलवनव्यापारा वस्त्राणि शोधयन्ति । 'छन्नेयरं च परायं' प्राकृतं भोजनं छन्नं कुर्वन्ति अग्रगटमित्यर्थः, इतरंव निप्रकटमेव भोजनं संयतार्थ कुर्वन्ति तत्रचच्छतामनिच्छतां च दोषाभवन्ति कथं?. यदि भोजनं गृह्णाति ततस्तदकल्पनीयम. अथन गृह्णन्नितता गयभाव कडा चिप्रतिपद्यते । एते दोषा अनागतकथनं ततश्च कः पृच्छाविधिरित्याह मू. (२६१) जहआ चेव उतं गया उ पडिलेहगा लओ पाए । सागारिस भावं तनुमन गुरु इमेहिं तु ॥ Page #77 -------------------------------------------------------------------------- ________________ ५४ आनियंक्तिः मूलमंत्र वृ.यंदवक्षत्रंगताःप्रत्युपक्षकाः नतामा निननःप्रभृति यागारिकरय शय्यानग्ग्य भाव नहप्रतिबन्ध तनकुर्वन्ति के ?- गुरवः एभिः' वध्यमाणगांथाझ्यापन्यस्तवचनरितिमू. (२६२) उच्छवानिति बदं तु आ जायपुत्तभंडाय। वसभा जायत्थामा गामा पब्वायचिखल्ला || मू. (२६३) अप्पांदगा यमग्गा वमहावि अ पक्कमट्टिआ जाया। अन्नकंता पथा रसाहाणं विहरिउकालो॥ वृ. एतद्गाथाश्यं श्रृण्वतः शय्यातरस्य पठन्ति, ततः सोऽपि श्रुत्वा भणति-किं यूयं गमनात्सुकाः?. आचार्योऽप्याहमू. (२६४) समणाणं गणाण भमरकुलाणं च गाउलाणं च। अनिवाआ वसही आ माग्झ्याणं च महाण ॥ वृ. सुगमा | ननश्चता गाथा पठित्वा इठमाचरन्निमू. (२६५) आवरसगकयनियमा कल्लं गच्छाम ता उ आयरिआ। ___ पपरिजनं सागारिअ वाहिरिउंदिति अनुसिटिं वृ. 'आवश्यककृतनियमाः कृतप्रतिक्रमणा इत्यर्थः विकालवेलायांकृतावश्यकाइदंभणन्ति यदत कान्ल गच्छामः पुनश्चततआचार्य:सपरिजन सागारिक' शय्यातरआय अनुशास्तिददति'धर्मकथांकुर्वन्नीत्यर्थः। मू. (२६६) पव्वज सावओ वा दसण भद्दा जहन्नयं वसहि । जोगंभि वट्टमाणे अमुगवलं गमिस्मामो॥ वृ.साऽपिसागारिकाधर्मकथांश्रुत्वाएवंविधाभवति-प्रव्रज्यांप्रतिपद्यते श्रावको वाभवति दर्शन-धरो वा भवति भद्रका वा भवति. सर्वथा जघन्यता वसतिमात्रमवश्यं ददाति। पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं अबुत-यद्त याग वर्तमान याऽसौ योगा गमनाय मा प्ररयति तस्मिन वर्तमान-भवति सति अमुकबनाया गमिष्याम इति । इदानी त विकालवेलायां कथयित्वा पन्युसिव्रजन्ति, किं कृत्वेत्यत आह. ___ मू. (२६७) तदुभय सुतं पडिलहणा य उम्गयमनुग्गए वादि। पडिछाहिगरणतन नट्ट खग्गृड संगारी।। व. तभय सत्रपामामर्थपामांचकन्चावनन्ति सननिस्त्रपारुषवाकत्वाब्रजन्ति अथटरनर क्षेत्रभवनिननः पादानप्रहरावधानप्रतिनग्वनामकृत्वाव्रजन्ति. उग्गनि उद्धगतमात्रग्ववासूर्यगच्छन्ति. 'अनुग्गयत्ति अनुदगतवासूर्यगनांदवगच्छन्ति, पडिच्छतितसाधवस्त स्मादिनिर्गनाः परम्परंप्रतीक्षन्त. 'अधिकरण नि अर्थते माधवान प्रतीक्षन्ततामागंमजानानाः परस्परतःपत्कुर्वन्ति तनच पत्कृतनलाका विबुध्यत. ततथाधिकरणं भवति. तनति स्तनका वा विबद्धाः सन्ता माषणार्थ पश्चादवजन्नि नत्ति कढाचित्कचिन्नश्यति. नतश्च प्रताप एव यहार: क्रियन, अमकत्र विश्रमणं भिक्षाममुकत्र वसतिमिति, ततश्च रात्री गच्छदिभः सङ्कनः क्रियते । वग्गूड'त्ति कश्चित खगृडप्राया भवति, सइदं ब्रूत-यदुत साधूनांगतान ययन व गन्त. पुनः स आग्ने. ततश्च संगागे ति संइत खग्गाय प्रयच्छन्ति. यदत न्वया' मकत्र देश आगन्तव्यमिति । इदान मस्या एव गाथाया भाष्यकृत काश्रिदयवयवान व्याख्या नयति. तत्र प्रथमावयवं व्याख्यानयन्नाह मू. (२६८) पडिलहतच्चिोंबंटियाउकाण पारिसि करिति । Page #78 -------------------------------------------------------------------------- ________________ मूलं- २६८ चरिमा रग्गाहेडं सोचा मज्झण्डि बच्चेति ॥ (भा. ५९ ] वृ. ते हि साधवः प्रभातमात्र एवप्रतिलेस्वयित्वा उपधिका पुनर्थ वेण्टलिकां कुर्वन्ति-संवर्त्तयन्ती त्यर्थः, ततश्रानिक्षिप्तोपधय एव पारिसिं करेंति' सूत्रपारुषी कुर्वन्ति चरिमा उग्गाहेउ' त्ति चरिम-वेलायां पादानपीरुष्यां पात्रकाणि उद्ग्राह्य संयन्त्रयित्वा पुनश्रानिक्षिमैरव पावकः 'सांच्च 'ति श्रुत्वा अर्थपारुषी कृत्वेत्यर्थः ततो मध्याह्ने व्रजन्तीति । ते च शोभन एवाह्नि व्रजन्तीति । अत एवाहतिहिकरणमि पसत्यं नक्खत्तं अहिवइस्स अनुकूलं । मू. (२६९) घेण निंति वसभा अक्ख सउणं परिवखता ॥ [ भा. ८० ] वृ. 'तिथा' प्रशस्तायां ' करणे' चबवादिकेप्रशस्ते नक्षतवा 'अधिपतेः' आचार्यस्य अनुकूल सतिगृहीत्वा असानप्राग वृषभा निर्गच्छन्ति, किंकुर्वाणा अत आह- सउगे परिववता 'शकुनान' प्रशस्तान परीक्षमाणाः सन्ता वृषभा निर्गच्छन्तीति पथादाचार्याः । किं पुनः कारण पश्रादाचार्या निर्गच्छन्ति ? तत्र कारणमाहमू. (२७०) वायरस य आगमन अवसणं पडिआ निवर्त्तति । भावणा पवयण आयरिआ मग्गओ तम्हा || (भा. ८१] वृ. वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति, अपशकुन वा दृष्टं प्रस्थिता अपि निवर्त्तन्तं वृषभाः यदि पुनराचार्या एव प्राग् निर्गच्छन्ति ततोऽपशकुनदर्शन वृष्टी च निवर्त्तमानस्य सतः किं भवति ?. अत आह'ओहावणा पवयणे' प्रवचने हीलना भवति यदुत यदपि ज्योतिषिकाणां विज्ञानं तदप्येतेषां नास्तीति 'आयरिया मग्गओ' त्ति अत आचार्या 'मार्गतः पृष्ठतो निर्गच्छन्तीति । गच्छदिभ शकुना अपशकुना वा निरूपणीयाः, तत्रापशकुनं प्रतिपादयन्नाह मू. (२७१) मडल कुचेले अब्भंगिएल्लए साण खुज्जवडभे या। एए उ अप्पसत्था हवंति खित्ताउ निंताणं ।। नारी पीवरगब्भा वहुकुमारी य कट्टभारी अ । कासायवत्थ कुच्चंधरा य कज्जं न साहति ॥ मू. (२७२) [ भा. ८३ ] वृ. मलिनः शरीरकर्पटेः कुचेलो - जीर्णकर्पटः अब्भंगिएल्लय'त्ति स्नेहाभ्यक्त शरीरः श्वा यदि वामपार्श्वदक्षिणपार्श्वं प्रयाति कुब्जो - वक्रः चडभां - वामनः एतेऽप्रशस्ताः- पीवरगन्धा' आसन्नप्रसवकाला | शेष सुगमम मू. (२७३) मू. (२७४) चक्कयरंभि भमाडा मुक्खामारी य पंडुरंगमि । तच्चन्वि रूहिरपडणं बोडियमसिप धुवं मरणं ।। जब अचारामऊर भारहाए तहेव नउ अ । दंसणमेव पसत्यं पयाहिंगं सव्वसंपत्ती ॥ नंदी तुरं पुन्नस्स दंसणं संखपइहसहोय । भिंगारछत्तचामर ध्यप्प डागा पसन्थाई ॥ मू. (२७५) वृ. सुगमम. नवरं पूर्णकलशदर्शनं, ध्वज एवं पताका ध्वजपताका । पू. (२७६) समणं संजय दतं सुमन मायगा दहिं । भीणं घंट पहागं च सिद्धमत्थं विआगरे । ७५ [भा. ८२ | [भा. ८६ ] वृ. श्रमणः लिङ्गमात्रधारी संयतः सम्यक संयमानुष्ठानं यतः यत्नपरः 'द्वान्तः' इन्द्रियनांइन्द्रियः [प्र. १४ ] [भा. ८४ } (भा. ८५ | Page #79 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्र 'सुमनसः पुष्पाणि शषं सुगमम । गच्छंथामा___ मू. (२७७) संज्जातरऽनुभासड आयरिओ सेसगाचिलिमिलीए। अंता गिण्हन्तुवहिं सारविअपडिस्सया पुब्बिं । [भा. ८७] वृ. व्रजनसमय शय्यातराननुभाषत-व्रजाम इत्येवमादि आचार्यः। संसगा चिलिमिलीए अंतो' शेषाः साधवः लिमिलिण्याः जवनिकाया 'अन्तः अभ्यन्तर किम?-अपधिं गृह्णन्ति' संयन्त्रयन्तीत्यर्थः । 'मारविअपहिस्सया व्यितिकिंविशिष्टाःसन्तस्त साधव उपधिंगृह्णन्ति?-संमार्जितः-उपलिप्तःप्रतिश्रयो यस्त समार्जितप्रतिश्रयाः पुचि प्रागेव. प्रथममेवेत्यर्थः । इदानी का कियदपकरणं ग्रह्मातील्याहमू. (२७८) बालाई उवगरणं जावइयं तरति तत्तिअंगिण्हे। जहन्नण जहाजायं ससंतरुणा विरिंचिंति॥ भा. ८८ वृ. बालादयः आदिशब्दान्द्रागृह्यन्त तापकरणंयावन्मात्रं तरन्नि शुक्रवन्नितावन्मात्रंगृह्णन्ति. तश्च बालादिभिः 'जधन्यन जघन्यतः 'जहाजायंति जोहरणं चालपट्टकच. एतदशकभिरपि ग्राह्य. शंष उपगरणं तमणाः आभिग्रहिकाः विरिच्चन्ति' विभजन्ति बालादिसत्कम । यदा तु पनराभिग्रहिका न सन्ति तटामू. (२७९) आयरिआवहि बालाइयाणगिण्हंति संघयणजुत्ता। दो सोत्ति उन्निसंथारए य गहणेक्कपासेणं॥ [भा. ८९} वृ. आचार्योपधि बालाइयाणं तिबालादीनांचसंबन्धिनमुपधिंगृह्णन्ति के? - 'संघयणजुत्ता' येऽन्ये शंषाअनाभिग्रहिकाःसंहननापतास्तेगृह्णन्ति,कथंपुनर्गन्तिते उपधिं?'दासुत्तिरतिद्वासोत्रिकाकल्पा एक आर्णिका कल्पःसंस्तारकश्चशब्दादत्तरपट्टकच.एषां ग्रहण एक्कपासेणं तिग्रहणंएकस्मिनपाचे एकत्र स्कन्धे ग्रहणं करोति, द्वितीये तु 'पार्थे' स्कन्धे पात्रकाणिगृह्णन्ति. आत्मीयां तृपधिं विण्टलिकां कृत्वा यत्र स्कन्ध उपधिः कृतस्तयव दिशा कक्षायां करोति। इदानीं अधिकरणतण त्ति अमुमवयवं व्याख्यानयन्नाहमू. (२८०) आउनावण वणिए अगनिकुडुबी कुकम्म कम्मरिए। तेने मालागार उभामगपंथिए जंते॥ भा.१०] व.तेहियदिसशब्दवनन्तिततथलोको विबुध्यत विबुद्धशसन आउज्जावण'त्तिअप्काय-यन्त्राणि योत्रिज्यन्त वहनाय सज्जीक्रियन्त । अथवा आउत्ति अप्कायाय योषितो विबन्दा व्रजन्ति जोवणं'ति धान्यप्रकर: तदर्थं लोको याति. प्रकरो मर्दनं धान्यस्य लाटविषय जोवणं धन्नपडणं भन्नइ'. वणिय"त्ति वणिना वालकाविभातमितिकृत्वाव्रजन्ति। अनि तिलाहकारशालादिषु अग्निःप्रवान्यत कुइंबित्ति कुम्बिनः स्वकर्मणि लगन्ति कम्मनि कृत्सितं कर्म येषां ते कुकर्माणः मात्स्यिकादयः कृत्सिता मारा: कुमारा:- सारिका. प्रषां बांधा भवति रात्री पत्कारयता. 'तण निस्तनकानां च. 'मालाकार तिमालिका विबुध्यन्त उभामगति पाग्दारिका विबुध्यन्त पंथिए लिपथिका विबुध्यन्त जंतति यान्त्रिकाः विबुद्धाः सन्तो यन्त्राणि वाहयन्ति चाकिकादयः। तत्र यदुक्तं प्राक नवग्गृडसिंगारा तत्रेदमुक्त नियुक्ति कृता मारकरणमात्रम इह पुनःसण्वनियुक्ति कार:समकारकयायतनयाकर्तव्यः कस्यांचवलायांकत्र्तव्यः? इत्येतदाहमू. (२८१) संगार बाय बसहीं नडाए सन्नी चउत्थ साहम्मी। पंचममि अवसही छट्ट टाट्टिा हाति।। Page #80 -------------------------------------------------------------------------- ________________ मृलं.२८१ वृ. 'संगार'त्ति यताऽभिधीयते. तदिधिर्वक्तव्यः 'वितिभ वहिनि द्वितीय द्वार वतिः कर्नव्या, पूर्वप्रत्युपक्षिता तस्या व्याघात वा वसतर्ग्रहणविधिर्वक्तव्यः, 'ततिए सन्निति तृतीय द्वार सी श्रावका वक्त व्यः. चढत्थ माहम्मिति चतुर्थ द्वार साधर्मिका वक्त व्याः, 'पंचमगंमि अ वसहि'त्ति पञ्चमं द्वार वसतिर्वक्तव्या-'विच्छिन्ना खुइलिआ' इत्येवमादि. छठे ठाणदिओ होति' षष्ठे द्वारे स्थानस्थितो भवति । इदानी नियुक्ति कृतोपन्यस्नं सङ्गारद्वयं भाष्यकृद व्याख्यानयन्नाह. मू. (२८२) आआस संगारी अमुई वेलाएँ निग्गए ठाणं। अमुगत्य वसहिभिक्खं बीआ खग्गूडसंगारा॥ [भा.९१] वृ. 'आओसेति प्रदोष संगारो'त्ति सङ्केतः आचार्येण कर्त्तव्यः, कथम? 'अमुई वेलाए'त्ति अमुकया वनयायास्यामः पुनथ निग्गाठाणं अमगत्य निर्गतानांसताम अमुकत्रस्थान-विश्रामयंस्थानं करिष्यामः. 'वसहित्ति अमुकत्रवसतिभविष्यति वासको भविष्यतीत्यर्थः भिक्ख तिअमकत्र ग्राम भिक्षाटनं कर्तव्यम. एकस्तावदयं सङ्गार: सङ्गतः। बितिआखग्गडसंगारा तिदिनायःसंतः ग्वग्गास्यायत। स चवमा. मू. (२८३) रत्तिं न चैव कप्पइनीयद्वार विराधना दविहा। पन्नवण बहुतरगुण अनिच्छ बीउच्च उवही ना॥ वृ. रत्तिनचेवकप्पति तिरात्री साधूनांगमननकल्पयति.द्विविधविराधनासंभवात.यतउक्तं दिवापि तावत् - 'नीयद्वारे विराधना दुविह'त्ति, दिवाऽपि तावदयं दोषः, "नीयदुवारं तमसं, कोट्टगं परिवजए" इतिवचनात. नीचद्वार द्विविधा विराधनासतमस्कत्वादआस्तांतावद्रात्री, एष चधर्मश्रद्भयान निर्गच्छति। 'पन्नवणबहुतरगुण त्तिपुनश्चतस्यप्रज्ञापना-प्ररूपणाकियते.तत्ररात्रिगमनेवहवोगुणादृश्यन्ते, बालवृद्धादयः सुखेन गच्छन्ति रात्रौ.न तृषा बाध्यन्त इति, 'अनिच्छत्ति अथ तथाऽपि नेच्छतिगमनम बितिओ व ति द्वितीयस्तस्य दीयतेतदर्थ मुच्यत इति । 'अवहीं वत्ति उपधिस्तस्य दीयत जीणा, तीयश्च शोभनो गृह्यत इति, मा भूत्तत्पाईं स्थितमुपधिं स्तनका आच्छत्स्यन्ति । इदानीमसावकाकी यदि स्वपितितता दोषः प्रमादजनितस्ततश्वोपधिरुपहन्यते. उपहतश्चाकल्प्यो भवति, एतदेवाहमू. (२८४) सुवण वीसुवधातो पडिबज्झता अ जो उन मिलेजा। जग्गण अप्पडिबन्झण जइवि चिरणं न उवहम्मे भा.१३] व. स्वाप वास' एकाकिनो निद्रावशे सति, को दोषः १ -उवघाउ'त्ति तस्यकाकिनः समस्य उपधिपहन्यते. स येकाकी स्वपन प्रमादवान भवति याद्यभियोगसंभवात. ततश्च निद्रावणं प्राप्तस्य उपधिरुपहन्यत. अकल्पनीयां भवतिपरिठापनीयवासा गच्छेतुस्वपताऽपिनोपहन्यत. किंकारणम?, यतस्तत्र कचित्सनपामपाकुर्वन्ति, अन्य द्वितीय प्रहरथानचिन्तनं कुर्वन्ति ततीयताहरे आचार्य उत्तिष्ठनि ध्यानाद्यर्थ, चतुर्थ तु प्रहर सर्वएव भिक्षवउत्तिष्ठन्ति.ततधरानकोऽपिप्रहर:शून्यःतता नापहन्यत अधिः, एकाकिनन्तु जागरण नास्त्यत उपघानः। पडिबझने व नो उन मिलन-ति प्रतिबध्यमाना वा प्रनादिषु रियाचनच्छया प्रतिबध्यमाना या न मिलत नस्याप्युपहन्यंत उपधिः। किं कारणम?. एकाकिनः पर्यटनं नाक्त म? एकाकी चपर्यटनप्रमादभागभवति अताव्रजादिप्रतिबन्धप्युपधिमपहन्यत । यस्तुपन गति तस्मिन दिवस मुक्तोनबनादिषुप्रतिबध्यतमम्वविधस्तम्मिन दिवसे मिलन्नपिनापधिमुपहन्तिजडवि चिरेणं तिकिंबहुना? नाग्रनिशिगोकुलादिषवाऽप्रतिबध्यमानायद्यपिचिरेणमिलति बहुभिर्दिवसैस्तथा:प्युपधिरतस्य नापहन्यत. अप्रमादपरत्वात्तस्यति । इदानीं गच्छप्य गमनविधि प्रतिपादयन्नाह. Page #81 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्र मू. (२८५) पुर आ मझतह मग्गा य ठायनि जिनपडिलहा। दाइंतुच्चाराइ भावासन्नाइस्वखट्टा।। वृ.क्षेत्रप्रत्युपक्षका एषुविभागषु भवन्ति-कंचन पुरतः' अग्रना गच्छस्य केचनमध्ये गच्छस्य नहि मार्गानभिज्ञाः ‘मार्गतध' पृष्ठतश्च तिष्ठन्ति क्षेत्रप्रत्युपेक्षकाः। किमर्थं पुरत एव तिष्ठन्ति?. 'दाइंतुच्चाराई' उच्चारप्रश्रवणस्थानानिदर्शयन्तिगच्छस्य,गच्छस्य भावासन्नादिरक्खठंतिभावासन्ना-अनहियासआ. तद्रक्षणार्थम. एतदक्नं भवति उच्चारादिना बाध्यमानम्य ते मार्गज्ञाः स्थण्डिलानि दर्शयन्ति। मू. (२८६) डहरे भिक्श्वग्गाम अंतरगाममि ठावए तरुणे। अवगरणगहण असह व ठावए जाणगंचगं॥ व. डहर भिक्खग्गामति यत्रग्रामे वासकाऽभिप्रतः भिक्षाच अटितमभिप्रतातस्मिन डहर' अल्लक ग्रामसतिकिंकर्तव्यमत आह. अंतरगामि अपान्तरालवयाग्रामस्तम्मिन भिक्षार्थतरुणानस्थापयत. 'उवगरणगहणं तितीयमपकरणमन्यभिक्षागृह्णन्नि, असहवठावर तिअर्थतंतस्थापिततरभिक्षसत्क मुपकरणंग्रहीतनशक्नुवन्तिनतोऽसहिष्णवण्वतत्रान्तरग्रामभिक्षार्थस्थाप्यन्त जाणगंग'निशंकमार्गश चकं तेषां मध्य स्थापयत् यन मुखेनवागच्छन्ति मू. (२८७) मट्टिअ खुट्टालए नव भड अगणी यपंत पडिनीए। संघाडेगो धक्कम्मिओ व सुन्ने नवरिरिक्खा।। वृ.अथवाऽसावासकमिक्षार्थमभिप्रेतो ग्रामादरे स्थितःस्याद उत्थितोवा-उद्भसित्तःक्षुल्लको वाप्राक संपूर्णा दृष्टाः इदानीमर्जर्द्धमुद्रसितमतः क्षुल्लकः, नवः' प्राग यस्मिन् स्थाने दृष्टस्ततः स्थाना-दन्यत्र प्रदेशे जातः भडत्तिभटाक्रान्तोजातः अगनि'त्तिअग्निनावाडदानींदग्धः प्रान्तः'प्राकशोभनोदृष्टइदानींप्रान्तीभृता विरूपोजातः पडिनाए तिप्रत्यनीकाक्रान्तइदानीजातः, प्राकप्रति-लेखनाकालेप्रत्यनाकस्तत्रनासीतइदानी तु आयातः पूर्वप्रतिलखित ग्राम एवंविध जात सति दरोत्थितादिदोषाभिभूत सति किं कर्त्तव्यं? संघाडत्ति तत्र सङ्घाटकः स्थाप्यत, पाश्रात्यप्रवजितमीलनार्थम एगोविनि सवाटकाभाव एकः स्थाप्यते साधुः 'धुवकम्मिओति ध्रुव-कर्मिको-लाहकारदिस्तस्य कथ्यते-यथा वयमन्यत्र ग्राम यास्यामः. त्वया पाश्चात्यसाधुभ्यः कथनीयं-यथाऽनन मार्गणागन्तव्यमिति. एवं तावत वसति ग्राम एस विहीं। सुन्ने नवरि रिक्व नियदात्वाशन्या ग्रामस्तदाकिंकर्तव्य? - 'नवरिरिक्व'त्तिवर्त्मनि-अनभिप्रततिरीनरेखाद्वयं पात्यतयनतवमना गतास्तत्र दीर्धारखां कुर्वन्ति। यदानपुनरभिरूक्त दोषयुक्तांनभवति सग्रामस्तदा तंत्रवयावसतिस्तस्यांप्रविशति।ततश्चयभिक्षार्थमन्तरालग्रामस्थिताआसनतेषांमध्ययदिवतिमागंज्ञा भवति ततस्तग्यामव वसता आगच्छन्ति न कश्चित्प्रतिपालयति। एतंढवाह... मू. (२८८) नाणंतठिए ना एउ बगहए नत्थि कोइ पडियरइ। ___ अन्नाए जाणतेय वावि संघाड धुवकमा॥ वृ. 'जाणतट्टिा' मागांभिज स्थित तल्या वयतावागच्छन्ति नत्थि कोइ पडियरइति न कश्चितान प्रतिपालयनि बहिः स्थितः, अन्नाए नि यदा नम्याः पूर्वप्रत्यपक्षिताया वसंतव्याघात: संजातः किन्त्वन्या. तस्यामन्यस्यां वसता जानायां अनाणनसु बावि. अथवा येते भिक्षानिमित्तं स्थिताः पश्रादामिष्यन्ति तेषु अजानत्य संघाडधवकम्मि त्ति वसतिपरिज्ञानार्थ सहाटका बहिः स्थाप्यत. ध्रुवकर्मका-लाहकारस्नस्य कथ्यत. यदत-साधव आगमिष्यन्तितषामियं वसतिदर्शनीया कथनीयावति। इदानीयतभिक्षार्थपश्चादग्राम Page #82 -------------------------------------------------------------------------- ________________ मूल- २८८ स्थापितास्तः किं कर्तव्यमत आहमू. (२८९ ) ७५ जइ अभास गमनं हरे गंतु दुगाउयं पसं । तवि असंथरमाणा इंती अहवा विसज्जति ॥ वृ. यदि 'अभ्यास' आसन्ने गच्छस्ततस्ते 'गमणं 'ति गच्छसमीपमेव गच्छन्ति दूरे त्ति अथ दूरे गच्छस्ततो गन्तुं द्विगव्वृतं गत्वा क्रांशद्वयं किं ?- पेसे त्ति एवं श्रमणं गच्छसमीप प्रषयन्ति तबि अथरमाणा इंति' 'तेऽपि गच्छगताः साधवः 'असंस्तरमाणाः' अतृप्ताः सन्तः किं कुर्वन्ति ? - पति आगच्छन्ति, क्क? - यत्रते साधवो भिक्षया गृहीतया तिष्ठन्ति अथ च तृप्तास्ततस्तं साधुं विसर्जयन्ति यदुतपर्याप्तमस्माकं यूयं भक्षयित्वाऽऽगच्छत । संगांरति दारं व्याख्यातं तत्प्रसङ्गायातं च व्याख्यातम्. sarai वसतिहारमुच्यते, तत्प्रतिपादनायेदमाहमू. (२९० ) पदमविया गमन गहण पडिहा पवसी । काले संघाडेगांव संथरताण तह चैव ॥ वृ. 'पदम ति तस्यां च वसती गमनं' प्राप्तिः कदाचित्प्रथमपासण्यां भवति कदाचिच्च बिति-याएत्ति द्वितीयपारुभ्यां गमनं' प्राप्तिरित्यर्थः । 'गहणं' तिदंडळयणदास्यचिलिमिलीणं कृत्वाग्रहणंवृषभाः प्रविशन्ति पुनश्च `पडिलेहणा' तां वसति प्रमार्जयन्ति, 'प्रवेसो 'त्ति ततो गच्छः प्रविशति 'काले 'त्तिकदाचिदिभक्षाकाल एव प्राप्तास्ततश्च को विधि: ?, अत आह- सङ्घाटक एको वसतिं प्रमार्जयति, अन्य भिक्षार्थ व्रजन्ति । एगोवत्ति यदा सम्राटको न पर्याप्यते तदा एको गीतार्थो वसतिप्रत्युपेक्षणार्थं प्रेष्यंत. यदा तु पुनरेकोऽपि न पर्याप्यते तदा किम ?- असंथरंताणं' अनुघट्टंताणं अतृप्यन्तः सर्व एवाटन्ति, या तु वसतिः पूर्वलब्धा तां कथमन्विषन्ति ?'तहचवत्तियथाभिक्षामन्विषन्ति एवं वसतिमपिसर्वपूर्वप्रत्युपक्षितामन्विषन्ति, अन्विष्यचतंत्र वप्रविशन्ति। यदा तु पूर्वप्रत्युपेक्षिताया वसतेर्व्याघातो जातस्तदाऽपि तहचेच' तितथा हि भिक्षा मार्गयन्तितथा वसतिमपि लब्धायां च तत्रैव तरस्परं हिण्डन्तः कथयन्ति, 'बसहीए निअट्टिअब्वं'ति । इदानी "पढमबिइयाए "त्ति इदं द्वारं भाष्यकृत व्याख्यानयन्नाहमू. (२९१) पढमबितियाए गमन बाहि ठाणं न चिलिमिणी दारे । वित्तृण इति वसहा वसहि पडिलहिउं पुब्विं ॥ [भा. १४) वृ. प्रथमपारुष्यां गमनं' प्राप्तिर्भवति तत्र क्षेत्रे. कदाचिद्धतीयायां प्राप्तिस्ततः विधिरित्यत आह- 'बाहिं ठाणं च ' बहिरेव तावदवस्थानं कुर्वन्ति, स्थिताश्रात्तरकालं ततश्रिलिमिणी- जवनिकां दवरिकां गृहीत्वा प्रविशन्ति वसता वृषभाः ग्रहणद्वारं व्याख्यातम् । किं कर्तुं ? - वसतिं प्रत्युपक्षितुं वसतिप्रत्युपेक्षणार्थ प्राग वृषभा गृहीतचिलिमलिन्छुपकरणा आगच्छन्ति पडिलेहण' त्ति द्वारं भणितं । एवं तावत्पूर्व प्रत्युपक्षितायां बसत विधिः यदा तु पुनः पूर्वप्रत्युपेक्षिताया व्याघातस्तदा मू. (२९२) वाघाए अन्नं मग्गिऊण चिलिमिणिपमजणा वसहे । पत्ता मिक्स्खवेल संघाड़ेगा परिणओ वा ॥ वृ. पूर्वप्रत्युपेक्षितायावसनेर्व्याघात सनि अन्यां वसतिं मार्गयित्वा ततः किश्रित चिलिमिणि- पमन्नणा संहति ततो वृषभाथिलिमिलिन्यादीनि गृहीत्वा प्रमार्जयन्ति । पत्ताण भिक्खवेलं' यदा तु पुनर्भिक्षावेलायामेव प्राप्तास्तदा किं कर्तव्य ? - कालेति भणितं. 'संघाडे ति सङ्गाटको वसतिपयत्युपेक्षणार्थं प्रष्यत संघाइति भणिअं एगो व' त्ति सङ्घादकभावे एकी वा प्रेष्यत. किंविशिष्टः १- परिणतः ' गीतार्थः, Page #83 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र एगात्ति भणिभं. यदा तु पुनरका नास्ति तदा किम?. मू. (२९३) सव्व वा हिंडता वसहि मग्गतिजह व समयाणं। लन्द्र संकलिअनिवअणं तु तत्थव उ नियट्टे॥ वृ. सर्व वाहिण्डन्ता एववसति मार्गयन्ति' अन्विषन्ति कथं? जहवसमुदान' यथा समुदान भिक्षां 'प्रार्थयन्ति निरूपयन्तिएवं वसतिमपि अन्विषन्ति, तहचेव निअवयवाभणिनः 'लसंक-निअनिवअणं तु भिक्षामटदिभनब्धायां वसती संकलिकया निवेदनं या यथा यं पश्यति म तथा तं वक्ति -यदुत इह वसतिलब्धा इह निवत्तीयं, तस्मात्तस्यामेव च वसता निवर्तत। तत्र च प्रवेश का विधिः?. मू. (२९४) एक्को धरइ भाणं एक्को दोण्हविपवेसए उवहिं। सव्वा उबड़ गच्छो सबालवुहाउला ताह।। वृ. एका धारयति सबट्टयति भाननं पात्रकम एकः' अन्यस्तस्य द्वितीयः वहिर्व्यवस्थितः गच्छात सकाशाद भिक्षामटदभ्यामक्तामुपधिद्वयारपीति आत्मनःसंबन्धिी नय्यचपात्रकसंघट्टयितुःसंबन्धिनामुपधिं प्रवेशयति. नत उत्तरकालं गच्छ उपति' प्रविशति सबालवृद्धत्वादाकुलः तटा' तस्मिन काले। मू. (२९५) चायगपुच्छा दोसा मंडनिबंधमि हाइ आगमनं। संजमआयविराहण वियालगहणे यजे दोसा ।। व.चादकस्यपृच्छाचोदकपृच्छा-चोदकएवमाह-यदतबाह्यतएवभक्त्वाप्रवेशःक्रियते, किंकारणम?. उपधिमानयतःक्षुधार्तस्यतृषितस्यचईपिथमशोधयतःसंयमविराधनाउपधिभारा-क्रान्तस्यकण्टकार्दा. ननिरूपयतआत्मविराधमा.ततश्चबहिवमुक्त्वाविकालेपयविशन्तु,आचार्य-त्वाह-बहिर्भुक्षतांदोषाः, कथं?. मण्डलिबन्ध सति आगमनं भवति सागारिकाणां, तत्र च संयमात्मविराधना भवति वियालगहण'त्ति विकालवनावां च दसतिग्रहण ये दोषा भवन्ति ते वक्ष्यन्त। द्वारगाथेयं । चोटकपृच्छेति व्याख्यानयन्नाह. मू. (२९६) अइभारण उरिअन साहए कंटगाड़ आयाए। भत्तट्टिअयोसिरिआ अइंतु एवजदादासा॥ वृ.चादकएवमाहयढतगच्छसमापादपधिं प्रवेशयन्तदतिभारेणबभक्षयाचपीडितःसन्नीर्या-पथिका नशाधयति यताऽतःसंयमविराधनाभवति.तथा कण्टकार्दानिचनपश्यति बुभुक्षितत्वादव यतोऽत आत्मविगधना भवति.तग्माद भत्तट्रिय'तिबहिरवभक्ताःसन्तः तथा वासिरिय'त्ति उच्चारप्रश्रवणकत्वा ततः 'अइंततिप्रविशन्नु.क्क ?-वमता एवं जढा दास ति एवं क्रियमाण दोषाः-आत्मविराधनाढयः परित्यक्ता भवन्ति। एवमुक्त सत्याहाचार्य:मू. (२९७) आयरिअवयण दासा विहा नियमा उसंजमायाए। बच्चह न तुन्झ सामा असंखडं मंडलीए वा।। वृ. आचार्यस्य वचनं आचार्यवचनं, किं तदित्याह-दामा' बाह्यता भुञ्जना दोषा भवन्तिद्विविधाः 'नियमाद अवश्यतया. संजमिति संयमविराधनादाषः ‘आयाए'त्ति आत्मविराधनादाषः । तत्र संयमविगधनादाष पवं भवति तत्रच भोजनस्थान यागारिका यदि बहवस्तिष्ठन्ति ततस्ते साधवा भिक्षामटित्वा गताःसन्तायद्यवंभणन्नि-यदतवच्चह-हेमागारिकागच्छनास्मात्स्थानात.ततवमुच्यमानेसंयमविराधना भवति। आत्मविगधना चवं भवति यदा त सागारिका उच्यमानानगच्छन्ति, किन्त्येवं भणन्ति- नतुज्झ यामा नास्यप्रदेशस्यभवन्तःस्वामिनः ततच असंबईभवतिःस्वामिनः ततथअसंग्वडंभवति। मंडलाए . Page #84 -------------------------------------------------------------------------- ________________ मूलं-२९७ व'त्ति अथ मण्डल्या जातायां सत्याम्मू. (२९८) कोऊहल आगमनं संवाभणं अकंठगमनाई। तेचव संखडाइं वसहिं वनदंनिज वडन्नं॥ वृ. मण्डलिकायां जातायां कौतुकेनसागारिका आगमनं कुर्वन्ति.ततश्च संखोभेणं ति संक्षोभेण तेषां प्रव्रजितानां अकण्ठगमणादि-कण्ठेन भक्त कवलो नोपक्रामति. ने चेव संखडाईतित एव वा संखडादयो दोषा भवन्ति वसहिं वणदेति एवं चसागारिका मष्टाः सन्तो वसतिं न प्रयच्छन्ति. तत्र ग्रामे जवऽन्नति ग्रहणाकर्षणादि कुर्वन्ति। इदानीं तस्मादभामादन्यत्र ग्रामे भोजनं गृहीत्वा गन्तव्यं,तत्र चैते दोषाःम. (२९९) भारेण वेयणाए न पेहए थाणुकंटआयाए। इरियाइ संजमंमि अपरिगलमानेन छक्काया॥ व. उपधिभिक्षाभारण या वेदना क्षुद्रंदना वा तया न पहइत्ति न पश्यति स्थाणुकण्टकादीन, ततश्चात्मविराधना भवति. 'इरियाइ'त्ति संयमविषया विराधना ईयांदि. तथा परिगलमाने च पानादा घटकायविराधना भवति । तथा चैते चान्यत्र ग्राम गच्छता दोषा भवन्तिमू. (३००) सावयतेणा दुविहा विराधना जा य उवहिणा उ बिना। तणअग्गिगहणसेवण वियालगमने इमे दोसा। १. श्वापदभयं भवति, तथा तेना दुविहा भवन्ति-शरीरापहारिण उपध्यपहारिणश्र, 'विराधना जा य उवहिणा उविना या च उपधिना' संस्तारकादिना विना विराधना भवति, का चासो ?-'तणअग्गिगहणसेवणा' यथासङख्यंतणानांग्रहणेसंयमविराधनाअगेशसेवनेसंयमविराधनेति।एवंताबदबाह्यतोभमानानाभन्यग्रामेचगच्छतांक्षेषाव्याख्याताः, इदानींतुयदुक्त मासीच्योदकेनयदुतविकालेप्रवेष्टुंयुज्यतेतन्निरस्यनाह- वियालगम(ह) णे इमे दोसा' विकालगमने वसतौ एते' वक्ष्यमाणलक्षणा दोषा भवन्ति, ते चामीमू. (३०१) पविसणमग्गणठाण वेसित्थिदुगुंछिए य बोद्धव्वे। सज्झाए संथारे उच्चारे चव पासवणे ॥ वृ. पविसण'त्तितत्रग्रामविकालेप्रविशतांयेदोषास्तान्वक्ष्यामः, मग्गण'त्तिवसतिमार्गणा, अन्वेषणे चविकालवेलायायदोषास्तान्वक्ष्यामः। 'ठाणेवेसित्थिद्गुछिएअ' इत्येतद्वक्ष्यतीतिविकालवेलायां बोद्धव्यं यम। 'सन्झाए'त्ति अप्रत्यपेक्षितायां वसतौ संस्तारकभवं गृह्णतः संयमात्मविराधना दोषः। 'उच्चारे त्ति अप्रत्युपेक्षितायांवसतीस्थण्डिलेष्वनिरूपितेषुव्युत्सृजतांदोषो. धरणऽपिढोषः, पासवणे तिअप्रत्युपेक्षितेषु स्थण्डिलषुव्युत्सृजतो दोषः धारयताऽपि दोष एव । इयं द्वारगाथा इदानीं प्रतिपदं व्याख्यायतमू. (३०२) सावयतना दुविहा विराधना जा य उवहिणा द विणा। गम्मिअगहणाऽऽहनना गोणाईचमढणा चंव। . वृ. विकाल प्रविशतां ग्राम श्वापदभयं भवति । स्तना द्विप्रकाराः-शरीरस्तेना उपधिस्तेनाश्च तद्भयं भवतिविकालप्रविशताम, विराधनायाच उपधिनाविनाभवति अग्नितणयाग्रहणसेक्नादिका साचविकाले प्रवेश दोषः। गुम्मिय'त्ति गुल्म स्थानंतद्रक्षपाला गुल्मिकास्नग्रहणमाहननं च भवति विकालप्रविशतामयं गंषः। 'गोणादिचमढणा' बलीव दिपादप्रहाराठिश्च. एवमयं विकालप्रवेशे दोषः। 'पविसण"त्तिगयं। इदानीं मग्गणे ति व्याख्यायते मू. (३०३) फिडिए अन्नान्नारण तेन य राओ दिया यपंथमि । 126161 Page #85 -------------------------------------------------------------------------- ________________ आनियुक्तिः मृलसूत्र साणाइ वेसकुत्थिअ तवोवणं मृमिआ जं च ॥ व, फिडिए'त्तिविकालवलायांवसतिमार्गण-अन्वषण फिडितः भ्रष्टोभवततत्र अन्याउन्यं परस्परतः 'आरणं संशब्दनं तच्छुत्वा स्तनका रात्री मुषितमभिलषन्ति, दिया य पंथंमित्ति दिवा वा प्रभाते पथि गच्छतस्तान श्रमणान मुष्णन्ति साणादिति रात्री वसतेरन्वेषणे श्वादिर्दशति । 'मग्गणे' -त्ति भणिअं. वसत्थिदगछिपत्ति व्याख्यायतेऽवयवः, तत्राह-वसकुत्थिन तावणं मूसिगा चव' रात्री वसतिलाभ न जानन्ति किमतत्स्थानं वेश्यापाटकासन्नमनासन्नं वा? ते चाजानानास्तस्यां वसता निवसन्ति. तत्र चाय दोषः वश्यासमीप वसतां लोको भणति-अहा तपोवनमिति। कुत्सितछिएकादिस्थानासन्ने लोका ब्रवीतिस्वस्थान भूषिका गताः एतेऽप्येवजातीया एव। वेसित्थिकत्सिते'त्तिगत। मू. (३०४) अप्पडिलहिअर्कटाविलंभि संथारगंमि आयाए। छकायसंजमंमि अचिलिण सेहऽनहाभावा ।। वृ.अप्रत्यपक्षितायांवसताकण्टकाभवन्तिविनवा.तत्रसंस्तारकक्रियमाण आयाए'तिआत्मविराधना भवति छकायत्तिषट्कायस्यापि अप्रत्युपक्षितवसतास्वपतः संजमंमित्तिसंयम-विषयाविराधनाभवति। 'चिलिण'त्ति तथा चिली नं-अशुचिकं, भवति, तस्मिंश्च संहस्य जुगुकवा अश्रुतार्थस्यान्यथाभावः उन्निष्कर्मादिर्भवति। संथारुत्ति गवं, इदानीं 'उच्चारपासवणे"नि व्याख्यायतेमू. (३०५) कंटगथाणुगवालाविलंमि जइ बोसिरन्न आयाए। संजमओ छक्काया गमने पत्ते अईते य॥ वृ.अप्रत्युपेक्षितायांवसतो कण्टकस्थाणुव्यलाविले-समाकुलेप्रदेशव्युत्सृजतआत्मविराधनाभवति, 'संजमओ'त्ति संयमतो विराधना षट्कायोपमर्दे सति रात्री म्वति, 'गमनेत्ति कायिकाव्युत्सृजनार्थ गमने दोषाः ‘पत्त'त्ति कायिकाभुवं प्राप्तस्य व्युत्सृजतः 'अयंते य'त्ति पुनः कविका व्युत्सृज्य वसतिं प्रविशती षट्कायापमदों भवतीति । अथ तु पुनर्निराधं करोति, ततश्चेत दोषा भवन्तिमू. (३०६) मुत्तनिरोहे चक्खू बच्चनिराहण जीवियं चयइ। ___ उडनिराहे कोट्ट गनन्नं वा भवे तिसुवि॥ वृ.सुगमा॥ 'उच्चारपासवणि तिगयं । इदानीमपवाद उच्यतेम. (३०७) जड पुन वियानपत्ता पए वपत्ता उवस्मयं न लभ। सुन्नघरंदउल ववा उज्जाने वा अपरिभागे॥ वृ. यदि पुनर्विकाल एव प्राप्ताः, ततश्च तष विकालवेलायां वसता प्रविशता प्रमादकृता दोषा नभवति. 'पए वपत्तत्ति मागव प्रत्यूषस्यब प्राप्ताः किन्तु उपाश्रयं न लभन्ते ततः क्व समुदिशन्तु ?-शून्यगृह दबकुल वा उद्यान वा अपरिभाग' लोकपरिभागरहित समुद्दिशन्तीति क्रिया स्यति। मू, (३०८) आयरिअचिलिमिाए रन्न वा निभा समृदियणं । सभए पच्छन्नाऽसइ कमढय कुरुया य संतरिआ।। वृ. अथशून्यगृहादा मागारिकाणामापातो भवति तत आपात तिचिलिमिणा यवनिका दीयते. रन्न वनि अथ शून्यगृहादि सागारिकाक्रान्तं ततः अरण्यं निर्भय समुदिशनं क्रियते, सभयेऽरण्ये प्रच्छन्नस्य वा 'असति अभावंततीवसिमसमीपण्वकमढकषशुक्लनलपेनबाह्याभ्यन्तरलिप्तषुभुज्यते. कुरुआय'त्ति कुरुकुचा-पादप्रक्षालनादिका क्रियन संतरित ति सान्तरा: सावकाशा बृहदन्तराला उपविशन्ति । इदानी Page #86 -------------------------------------------------------------------------- ________________ मूलं- ३०८ भुक्त्वावहिः पुनर्विकालवमतिमन्विषन्ति, साचकोटकादिका भवति, तत्रच उब्धायांक्सनाको विधिरित्यत आह मू. (३०९) कांग सभा व पुव्विं काल वियाराभूमिपडिला ! पच्छा अइति रत्तिं पत्ता वा ते भवे रत्तिं ॥ वृ. कोटक:- आवासविशेषः सभा प्रतीता कोकसभा वसतौ लब्धायां प्रावेग 'काले ति कालभूमि प्रत्युपेक्षन्तं यत्र कालो गृह्यते तथा 'विचारभूमिपडिलेहा' देचारभूमिः सञ्ज्ञाकायिका - भूमिस्तस्याध प्रत्युपेक्षणा क्रियते । तत एवं प्रत्युपेक्षितायां विकाले बसता 'पच्छा अतिति रतिं ति पश्चाच्छेषाः साधवां रात्री प्रविशन्ति । पत्ता वा मे भवे रत्तिं ति यदा पुनस्त आगच्छन्त एव कथमपि रात्रावेव प्रप्तास्तदा रात्रावपि प्रविशन्ति ॥ तत्र च प्रविशतां मू. (३१०) गुम्मि असण समणा निष्भय बहिठाण वसहि पडिलेहा । सुन्नघरपुव्वभणिअं कं चुग दारू दंडणं ॥ वृ. गुल्मिका :- स्थानकरक्षपालाः “भेषणं 'ति वदि ते कथञ्चित्रासयन्ति ततश्रेदं वक्त व्यं यदुत श्रमणा वयं न चौरा:, 'निब्भय'त्ति अथ तु स सन्निवेशो निर्भय एव नवेत्तदा 'बहिठाणं ति बहिरेव गच्छस्तावत्तिष्ठति, वृषभास्तु वसतिप्रत्युपेक्षणार्थं व्रजन्ति । किंविशिष्टाऽसौ वसतिरन्विष्यते ?- 'शून्यगृहादि' पूर्वोक्तं, 'कंचुग तह दारुदंडेणं'ति दण्डकपुञ्छनं तद्धि कञ्चुकंपरिधाय सर्पपतनभयाद्दण्डनपुञ्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति, गच्छच प्रविशति, ततः को विधिः स्वापे ? - मू. (३११) ८३ संथारगभूमितिगं आयरियाणं तु सेसगानेगा। रुंदाए पुप्फइन्ना मंडलिआ आवली इयरे ॥ वृ. संस्तारकभूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारकभूमिरन्या प्रवाता अन्या निवातप्रवाता, 'संसगांनंग' त्ति शेषाणां साधूनामेकका संस्तारकभूमिदीयते, 'रुंदाए' ति यद्यसां वसतिर्विस्तीर्णाभवति ततः पुष्पावकीर्णाःस्वपन्तिपुष्पप्रकरवयथायथंस्वपन्तियेनसागारिकावकाशोन भवति, 'मंडलिय 'ति अथासौ वसतिः क्षुल्लिका भवति ततां मध्ये पात्रकाणि कृत्वा मण्डल्या पार्श्वे स्वपन्ति । 'आवलिय'त्ति प्रमाणयुक्तायां वसती 'आवल्या' पक्त्या स्वपन्ति 'इयरे' त्ति क्षुल्लिका प्रमाणयुक्तयोर्वसत्योस्यं विधिः मू. (३१२) संथाररगहणाएं वेंटिअउक्रववणं तु कायव्वं । संथारी धत्तव्वा मायामयविप्पमुक्केणं ॥ वृ. `संथारकग्रहणाय' संस्तारकभूमिग्रहणकाले, एतदुक्तं भवति यदा स्थविरादिः संस्तारकभूमिविभजनं करोति तदा साधुभिः किं कर्तव्यमत आह- 'वेंटिअडकवणं तु कायव्वं 'वे' टिआ उपधिवेण्टलिकास्तासां सर्वव साधुभिरात्मीयान्मीयानामुत्क्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टायां भुवि विभजितुं संस्तारकाः शक्यन्ते। सचसंस्तारकोयोयस्मदीयते साधव सकथंतन ग्राह्य इत्याह ? - 'मायामदविप्रमुक्ते न' तेन न माया कर्त्तव्या. यडुताहं वातार्थी संमेह प्रयच्छ. नापि मदः - अहङ्कारः कार्यो. यदुनाहमस्यापि पूज्यां येन मम शोभना संस्तारकभूर्दतेति ॥ ज रत्तिं आगया ताहे कालं न गण्हंति निज्जुतीओ संगणीओ य सणिअं गुणेति मा बेनित्थिदुगुछिआदउदी साहोर्हिति कायिकां मत्तम्सुलर्हति अच्चारंपिजयणाए। जडपुन कालभूम पडिलहिया Page #87 -------------------------------------------------------------------------- ________________ ८४ आधनियुक्तिः मूलसूत्रं ताहकालं गिण्हनि, यदिगुलाकरतिसन्झाय, अहनमुद्धा नपडिलेहिशावावमहीताहेनिनुत्तीओगुणेति, पढमपोरिसिं काऊणं बहुपडिपुत्राए पारिसाए मुरुसगासं गनूण भणंति-इच्छामि खमासमणो वंदिडं जावणिज्जाए निसीहिआए मत्थएण वंदामि. खमासमणा! बहुपडिपुन्ना पारिसी, अणुजाणह राईसंथारयं. ताहेपढमंकाइआभूमिवच्चंति,ताहेजत्थसंथारगभूमीतत्यवच्चंति,ताहेउवहिमिउवओगंकरेंतापमनंता उवहीए दोरयं उच्छो.ति. ताह संथारगपट्टअंउत्तरपट्टयं चपडिलेहित्ता दोविएगत्थ लाएत्ता ऊरंभिटवेति. ताहे संथारगभूमि पडिलेहंति, ताहे संथारयं अच्छति सदत्तरपट्टं तत्थ यलम्गा मुहपोत्तिआए उवरिल्लं कायं पमनंति, हंडिल्लं स्यहरणणं, कप्पे य वामपासे ठवेति. पुणो संथारए चडतो भणइ जेट्टलाईणं पुरतो चिट्ठताणं-अनुजाणेजला. पुणो सामाइअंतिन्नि वारे कहिऊणंसोबइ, एस ताव कम्मो। म.(३१३) पारिमिआपुच्छणया सामाझ्य उभयकायपडिलह। याहिणि अदवेपट्टपमञ्जभूमि जओपाए। वृ. पासण्यां नियुक्तीगुणयित्वा आपुच्छण'त्ति आचार्यसमीप मुखवस्त्रिका प्रतिलखयित्वा भणति बहुपडिपुन्ना पारिसी संदिशत संस्तारके तिष्ठामीति, सामाझ्य'ति सामायिक वारात्रयमाकृष्य स्वपिति. 'उभयंतियज्ञाकायिकोपयोगंकृत्वा कायपडिलहत्तिसकलंकायंप्रमृज्य साहणिअदुवेपट्टे'त्तिसाहणियएकत्र लाएत्ता दुवे पट्ट-उत्तरपट्टो संथारपट्टो अ, तत ऊर्वोः स्थापयति, पमन भूमि पाओ जओ' त्ति पादौ यतस्तेनभूमिप्रमृज्यततःसोत्तरपट्टसंस्तारकमुश्चति, अस्याश्चसामाचार्यनुक्रमेणगाथायांसंबन्धोनकृतः, किन्तु स्ववुद्धया यथाक्रमेण व्याख्येया। एवमसौ संस्तारकमारोह किंभणतीत्याहमू. (३१४) अनुजाणह संथारं बाहुवहाणेण वामपासेणं। कुक्कुडिपायपसारण अतरंत पमज्जए भूमि॥ वृ.अनुजानीध्वंसंस्तारकं,पुनश्चबाहूपधानेनवामपार्थेनस्वपिति, कुक्कुडिपायपसारणत्तियथाकक्कुटी पादावाकाशे प्रथम प्रसारयति एवं साधुनाऽप्याकाशे पादौ प्रथममशक्रुवता प्रसारणीयौ, अतरंतो'त्ति यदा आकाशव्यवस्थिताभ्यां पादाभ्यां न शक्नोति स्थातुं तदा पमज्जए भूमिन्तिभुवंप्रमृज्य पादा स्थापयति। मू. (३१५) संकोए संडासं उव्वत्तंते य कायपडिनेहा। दव्वाईउवओगंनिस्सासनिसंभणालोयं। वृ. यदा तुपनःसङ्कोचयतिपादौतदा संडासं'तिसंदसं ऊरुसन्धिप्रमृज्यसोचयति उव्वत्तंतेय'त्ति उत्तियंचासौ साधः कायंप्रमार्जयति. एवमस्यस्वपनो विधिमक्तः। यदा पुनःकायि-कार्थमुत्तिष्ठतिसतदा किं करोतीत्याह-दव्वाईउवआगं' द्रव्यतः क्षेत्रतः कालता भावतधोपयोगं ददाति. तत्र द्रव्यतः कोऽहं प्रवजितोऽप्रव्रजिता वा?, क्षेत्रतः किमपरितलेऽन्यत्र वा ?, कालतः किमियं रात्रिदिवसा वा ?, भावतः कायिकादिना पीडितोऽहं न वति, एवमुपयागे दत्तऽपि यदा निद्रयाऽभिमयत तदा निस्मासनिरंभण'त्ति 'निःश्वासंनिरुणद्धि'नासिकांदृढंगृह्णातिनिःश्वासनिरोधार्थ,तताऽपग-तायां निद्राया आलाय'ति आलोक पश्यति द्वारम् । यतःमू. (३१६) दारंजा पडिलेहें तेनभए दोन्निसावा तिन्नि। जइ य चिरंतो दारे अन्नं ठावेत्तु पडिअरड॥ वृ. तदाउमा द्वारं याक्त प्रत्युपेक्षयन प्रमार्जयन ब्रजति. एवमसो निर्गच्छति. तत्र च यदि स्तेनभयं भवनिततः दान्नि'-त्तिद्रासानिर्गच्छतःतयोगकाद्वारतिष्ठति अन्यः कायिकांव्युत्सृजति मावएतिन्नित्ति Page #88 -------------------------------------------------------------------------- ________________ मूलं-३१६ श्वापदभये मति त्रयः माचच उत्तिष्ठन्ति तत्रका द्वार तिप्रति अन्यः कथिका व्युत्सृजत्ति अन्यस्तत्समीपे रक्षपालस्तियति। जति व चिरति यदि चचिरंतस्यव्युत्सृजता जातं ततो योऽसा द्वारे व्यवस्थितः साधुः सोऽन्य द्वार स्थापयित्वा साधुपुनश्रासौ व्युत्सृजन्तं पडिअरति तिप्रतिजापतिमू. (३१७) आगम्मपडिछतो अपेहे जाव चोहसविषुब्बे। परिहानिजा निगाव निदामाओबढी एवं।। वृ.सोऽपिसाधुःकायिकांव्युत्मृन्य आमन्यक्मनी पडिकलो तिईपित्रिका प्रतिक्रान्तःसन अनुपेहे' अनुगुणनं करोति, कियडूरं यावदत आह-'जावचाइसविषवे' यावच्चतुर्दश पूर्वाणि समाप्तानि यश्च साधुः सूक्ष्मानप्राणलब्धिसंपन्नः अथैवं न शक्रोलि ततः परिहामि जातिमाहा' परिहाल्या गुणयति स्तोकं स्तोकतरमिनियावभावात्र्यंजघन्यनयनतद्वापरिमुभयति सोऽपि।स्वंचकृतविधा निन्द्राप्रमादो जढो' परित्यक्तोभवति। मू. (३१८) अतरना व निवज्जे असंघरंना अपाउथ एक । गद्दभदिद्रुतेम दो तिन्नि बह जलसमाही वृ.अथासौ गाथात्रयमपि मुणयितुं न शक्रोतिततः 'जिवजे तितत स्वपित्यवेत्तिा असंथरंतो अत्ति उत्सर्गरस्तावत्प्रावरणरहितःस्वपिति, अथ न शक्रोनि यापयिनमात्मानं नाऽसंस्तरमायः प्रावणोति एकं कल्पं द्रौ त्रीन वा, तथाऽपि यदि शीतेन बाध्यते तदा बाह्यतोऽप्रावृतः कायोत्सर्ग करोति, ततश्च शीतव्याप्तोऽभ्यन्तरं प्रविशति.तत्र च प्रविष्टा निवातमिति मन्यते, तत्राधिस्थातुमशक्नुवन कल्पं गृह्णाति, एवं द्वौ त्रीस्तावद्यावत्समाधानजातम्।अत्रच मर्दमदृष्टान्तः जहा मिच्छमदयो अनुरूवभारेण आरूविएण सोवहिउँनेच्छड,ताहेजोऽविअन्नस्सभारासोविचडाबिज्जइ,अप्पमाविआरोहति जाहेनातिदूरंगयाताहे अप्पणाउत्तरति,ताहेसोजाणति-उत्तरीतोममभारोत्तितुस्थितरपहाविओ.पच्छाअन्नो से अवनीओ,ताहे सो सिग्घयरंपहाविओआएवं साहदिनिवायतरंमन्नतोसुहण अच्छति, जाहरत्ति, स्मविही. अववाएणजहा वा समाही होति तहा कायब्वं । “संमारबितिअवसहि"ति व्याख्याता, इदानीं सञ्जिद्वारं व्याख्यायते । मू. (३१९) दुविहो यविहरियाविहरिओउभवणा उविहरिए होड़। संदिट्टोजो विहरितो अविहरिअविही इमा टेड वृ. एवं ते व्रजन्तः कश्चिद्रामं प्रामा: स च ग्रामो द्विविध:-विहतोऽवितश्च विहतः माधुभिर्यः क्षुन्न: आसेवित इत्यर्थः इविहरितो यःसाधुभिनं शुन्ना-नासविन इत्यर्थः। तुशब्दो विशेषणार्थः। किं विशिनष्टि?. याऽसाविहरितःससज्ञियुक्तःसचिरहितावा। भयगाइविहाँगाहोति तियाऽसावितःसज्ञियुक्तस्तत्र "भजना विकल्पना, यद्यमी संनी सविग्रभावितस्ततः प्रविशन्ति, अयतुपार्थस्थादिभावितस्ततो न प्रविशन्ति । मंदिट्टी जो विहरितात्ति संविनविहृत सजिगृहे मंदिष्टः उक्तः यथाऽऽचार्यप्रायोग्यं त्वया सज्ञिकुलादानयनीयमित्यतः प्रविशन्ति । अथवाऽन्यथा व्याख्यायत-द्विविधः कलरः?.सजिद्वारस्य प्रकान्तत्वाद सञ्जयों वा, कतमन द्वैविध्यमत आह-विहताऽविस्तथ,साधुभिः क्षुत्रोअनश्च तत्र भजना विहत श्रावके मति, यद्यमी मंविनविहतः प्रवेशः क्रियते, अथ पार्श्वस्यादिवितस्तनोन प्रवेष्टव्यं. संदिष्टो विहरितोऽज ससंवि: साम्भोगिकथयर्विहतस्तनोजनाचार्यमंदिष्टः प्रविशति आचार्यप्रायोग्यग्रहणार्थ, 'अविहरि अविही इमो होति'त्ति अविहतं ग्राम मंजिनि वा अयं विधिः-वक्ष्यमाणलक्षणः सप्तमगाथायाम. "अविहरिअमसंदिट्ठा चेतिअ पाहडिअ" अस्यां गाथायामिति। Page #89 -------------------------------------------------------------------------- ________________ आनियुक्ति मत्रपत्र इदानी भाष्यकार म्नामेव माशं व्याख्यानयत्राहम. (३२०) अविहारविहरियो वा अइ सड्यनस्थि नथि उनिओगो।। नाए जइ ओसन्ना पविसतिलओ व पचरस।। वृ. अविहृतो वितो वासामः तत्रविते यदिशद्धको नास्तिततो नास्ति नियोग-ननियुज्यतेसाधुः आचार्यप्रायांग्यानयनाथमा । नाम ति अथ तु जाप्ते विल्लाते एवं यदुतास्ति श्रावक तत्र च यदि ओसन्त्रा पविसंति' यद्यवसा-प्रविश्वन्तित्तथाऽपिनास्तिनिश, अचलप्रविशन्ति माओउपचारसतिपश्चटशादममनदाषा भवन्ति, तेकामी आजक मुद्दन्सिज पूईकम्मेब मीसजाए । ठवणा पाहुडिया पाथरकीय पामिच्चे ।। पपरियटिस अभिहड उब्भिन्ने मान्लोहड इअ। अच्छते अणिमट्ट अन्झायरए असालसम्म ।। ननुचामी षोडश उच्चन्त "अन्झायरता यमीसमयं च दोहिंविएको चवभेद । अथवयमपि गाथा सजिनमेवाझकृत्यव्याख्याने विविध श्रावका-विहत्तोऽचिह्नतोवा. यदि सवयनत्थिनस्थिउनिआगो" तओविहृतादियाडोनास्तियन्तोनास्तिानियोग साधाः ‘नाए ति अथज्ञाते सतिश्राद्धकेयदुतास्तिततश्च तत्रज्ञातेसति यदिओसन्नापक्सिंति यशवसन्न प्रविशन्तितथाऽपिनास्तिनियोगः।अथैवंविधेऽपिप्रविशन्ति ततश्च पञ्चदश दोषा उदयमादयो नियमाद्भवन्ति । यद्यपि तनावमया नगृह्णन्तिमू. (३२१) संविममाशुनाए अइंति आस्वा कुले विरंचंति। अन्नाउंछं व सहएमेवय संजईवम्गे॥ [भा. ९६] वृ.अथतुससम्झे संविधविहतः-अमनोनवराभिर्भावित-ततः अणुन्नाएअइंति'त्ति तैरेवा-नुज्ञाते मतिश्रावकगृहेप्रविशन्ति। अथवा श्रापककुलानि विरंचन्ति विभजन्ति एते चान्य साम्भोगिकाःसंविग्नाः 'अन्नाउंछं व सहू' अन्नाउंछ जत्थ साक्मा नत्थि तहिं हिंडंति वत्थव्वा । जइ सह समत्था इयरे अपाहुणगा जप्पसरीरा सावगकुलानि हिंडति, अह वत्थव्वा जम्पसरीरमा पाहुणगा य सहू तता अन्नायउंछ हिंडंति। 'एमवय संजईवम्मे' एवमेव संयतीवर्गे विधिः, यदुतताभिरनुज्ञात श्रावककुलेषु प्रवेष्टव्यम्। बहुषु चकुलेषु सत्स ता एवं विरश्चन्ति. “अन्नाउंछं व मह" इति. अयं च विधिद्रष्टव्यः। मू. (३२२) एवं तु अन्नसंभाझ्याण संभोइयाण ते चव। जाणित्ता निबंध वत्थब्वणं स उ पमाणं ।। [भा.९७] व.एवमन्यसाम्भागिकानां संभवे उक्त लक्षणा विधिद्रष्टव्यः । संभाइयाण ने चव नि अथ साम्भागिकास्तत्रनामभवन्तिततःतच तितएववास्तव्याःसाधवाभक्षमानयन्ति. अथतत्रसाम्भागिकसमीप प्राप्तमात्राणां कश्चिच्छावक आयातः,सचप्राघूर्णकवत्सल एवं भवति यद्त मदीय गृह भिक्षार्थ साधुः प्रहतव्यः,तवाच्यत वास्तव्याएवगमिष्यन्ति, अथवमुक्तऽपि निब्बन्ध निबन्धंकराति आग्रहंकरोत्यसा श्रावकस्ततः वत्थव्वण वास्तव्यन महकन गन्तव्य, यनः स एव वास्तव्यः प्राघूर्णकानां प्रमाणमल्पाधि कवस्तग्रहण। अथासासाम्भागिकवसनिःसंकला भवति ततःमू. (३२३) असइ वमहीए वीसुं राइनिए वसहि भायणागम्म। असह अपरिणया वा ताहे वीसुंसह वियर॥ |भा.५८] Page #90 -------------------------------------------------------------------------- ________________ मूलं- ३२३ वृ. 'असति' अभावे विस्तीर्णाया वसतेः 'वीसुं' ति पृथग अन्यत्र वसती अवस्थानं कुर्वन्ति, तत्र च तेषां की भोजनविधिरित्यत आह- 'राइनिएवसहि भायणागम्म' रत्नाधिकस्य वसतां भोजनमा - गम्य कर्त्तव्यं, स च रत्नाधिकः कदाचिद्वास्तव्यो भवति कदाचिदागन्तुक इति । 'असहू'त्ति अथान्यतरी रत्नाधिकः 'असहू' भिक्षावेला प्रतिपालयितुमशक्तः तथाऽपरिणता वा साधवः सेहप्राया मा भूद् राटिं करिष्यन्ति ततः 'वीसुं' पृथग वसतिर्भवति । तथा यदि च वास्तव्याः साधवः सहू' समर्थास्तता वियर' ति भिक्षामटत्वा प्राघूर्णकेभ्यः प्रयच्छन्ति ॥ मू. (३२४) ८५ तिन्हं एक्केण समं भत्तट्टो अप्पणो अवङ्कं तु । पच्छा इयरेण समं आगमनविरेगु सो चेव ॥ [भा. ९९ ] वृ. अथ तत्र त्रय आचार्या भवन्ति द्रावागन्तुकी एको वास्तव्यः तदा एक्केण समं ति एकेनागन्तुकाचार्यव्रजितेनसहवास्तव्यः पर्यटति तावद्यावद् भत्तट्टी' त्ति एकस्य प्रावृणंकाचार्यस्यभक्तार्थो भवतिउदरपूरणमात्रमित्यर्थः अतः 'अप्पणो अवद्धं तु' ति आत्माचार्यार्थ वाऽसौ वास्तव्यः 'अवलं तु' अर्द्धध्रुवमात्रं श्रावककुलेभ्यां गृह्णाति । पच्छा इयरेण समति पश्चादितरेण द्वितीयागन्तुकाचार्यप्रव्रजितेन समं पर्यटति तत्रापिभक्तार्थो यावद्भवति प्राघूर्ण कस्य तावत्पर्यटति, आत्मनश्रार्द्धध्रुवमात्रं गृह्णाति एवं पूर्णो ध्रुवो भवति वास्तव्याचार्यस्य, 'आगमणं' ति एवं ते पर्यटित्वाऽऽत्मीयावां वसती आगमनं कुर्वन्ति । 'विरेगु सो वेव' तिस एव 'विरेगो' विभजनं श्रावककुलेषु, योऽसौ भिक्षामटभिः कृतः, न तु पुनर्वसतिकायां आगतानां भवतीति । 'असति वसहीह वीसुं राइणिए वसहि भोयणागम्म | असहू अपरिणया वा ताहे वीसुं सहू वियरे ॥ १ ॥ ' ति यो विधिरुक्तः, अयंचद्वितीयाद्याचार्येष्वप्यागतेषु द्रष्टव्य इति । एवंतावद्विहरितक्षेत्रे यत्र साधुषुतिष्ठत्सु यो विधिः स उक्तः, इदानीमविहरिते क्षेत्रे साधुरहिते च यो विधिस्तत्प्रतिपादयन्नाहasअवंदनिमंत्रण गुरूहिं संदिद्रु जो व संदिट्ठो । निब्बंध जोगगहणं निवेय नयनं गुरुसगासे ॥ मू. (३२५) [भा. १०० ] वृ. एवं विहरन्तः क्वचिद्ग्रामादौ प्राप्ताः, तत च यदि सजी विद्यते ततश्रुत्यवन्दनार्थमाचार्यो ब्रजति, ततश्च श्रावको गृहागतमाचार्य निमन्त्रयति यथा- प्रायोग्यं गृहाण. ततश्च यो गुरुसंदिष्टः स गृह्णाति । 'जां संदिट्टो 'त्तियोवा 'असंदिष्टः अनुक्तः सवागृह्णाति श्रावकनिर्बन्धेसति. एकदुक्तं भवति योऽसावाचार्येण संदिष्टः स यावन्नागच्छत्येव तावत्तन श्रावकेणान्यः सङ्घाटको दृष्टः, स च निबंन्धग्रहणे कृते सति योग्यग्रहणंप्रायोग्योपादानं करोति । ततश्च निवेयणं' ति अन्येभ्यः सङ्घाटकभ्यां निवेदयति, यथा यदुत मया श्रावकगृह प्रायोग्यं गृहीतं न तत्र भवद्भिः प्रवेष्टव्यम् । ततश्च नयणं गुरुसणारी तितत्प्रायोग्यं गृहीत्वा गुरुसमीपं नयति तत्क्षणादेव येनासावुपभुङ्क्त इति । इदानीं यदुक्तं प्राक् "अविहरि अविही इमां हांति त्ति, तद्व्याख्यानयन्नाहमू. (३२६) अविहरि अमसंदिट्टो चेइय पाहुडिअमेत्त गेण्हति । पाउडरलभ नऽम्हे किं वा न भुजंति ? ॥ [ भा. १०१ | वृ. अविहरिते ग्रामादौ असंदिष्टा एव सर्व भिक्षार्थं प्रविष्टाः तत्र च भिक्षामटन्तः श्रावकगृहे प्रविष्टाः तत्र च चेइए' त्ति चैत्यानिचवदन्ते तत्रच पाहुडिअमंत्तंगिण्हन्ति' प्राभृतिकामात्र्यदितत्रलभ्यते ततो गृह्णन्त्येव. अाचार्य प्रायोग्य लभ्यते प्रचुरं वा लभ्यते तत्तः पाउग्गप उरलभ' सति इदमुच्यते ऽम्हे' तिन वयमाचार्य Page #91 -------------------------------------------------------------------------- ________________ ओपनियुक्तिः मूलसूत्रं प्रायोग्यग्रहणे नियुक्ताः किन्त्वन्य, एवमुक्त श्रावको प्याह-किंवान जति'त्ति किं भवभिनीत नभुञ्जने आचार्याः १. एवं निर्बन्धे सति त एव गृह्णन्ति। कियत्पुनर्गृह्णन्तीत्यत आहमू. (३२७) गच्छस्स परीमाणं नाउं घेत्तुं तओ निवेयंति। गुरुसंघाडग इयरे लद्धं नेयं गुरुसभीवं ।। [भा. १०२] वृ.गच्छस्यपरिमाणंज्ञात्वा गृह्णन्ति.गृहीत्वाचततोनिवेदयन्ति.कस्मै?.अतआह-गुरुसंधाटकाय. यदुताचार्यग्रायोग्यमन्येषां च गुडघृतादिलब्धं प्रचुरम्. इयरे वत्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्गाटकेभ्यो निवेदयति, ‘मा वच्चह'ति मा व्रजत गृहीत गुरुयोग्यं ततश्च लब्धमानमेव तद् गुरुसमीपं नेतन्यम। तथा चाहम्. (३२८) मावच्यह गिण्ह गुरुजोग एवमं वा नियमहयमंत। अनिवेइए अगुरुणां हिंडताणं हे दासा॥ [प्र. १५) मू. (३२९) दरहिंडिय वृद्धाई आगंतु यमुहिरति किंचि। दवविरुद्धं च कयं गुरुहिं किंचिवाभृतं ।। मू. (३३०) एगागिसमुद्दिसगाभुत्ता उपहेणएण दिद्रुतो। हिंडणदव्वविनासो निद्धं महुरं च पुव्वं तु॥ [भा. १०३] वृ. एगागिसमुद्दिसगा ये न मण्डल्युपजीविनः पृथगभुञ्जन्ते व्याध्याद्याक्रान्ताश्च तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते, अत्र च 'पहेणएण दिलुतो' 'काले दिन्नस्स पहेणयस्सअग्यो न तीरए काउं। तस्सेव अथक्कपणामियस्स गेण्हतया नत्थि॥ तथाऽनानयनेऽयमपरो दोषः येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविनाशो भवति. कचित्प्रमादात्पात्रकविनाशे सति क्षीरादि च विनश्यत्येव, तथा निन्द्रमहुराइं पुच्विं' यदुक्तमागमे तच्च कृतं न भवति। "सन्नित्ति दारं गयं । इदानीं साधर्मिकद्वारं प्रतिपादयन्नाहम. (३३१) भत्तट्टिम आवस्मग सोहेडं तो अइति अवरहे। अब्भुट्ठाणं दंडाइयाण गहणेक्ववयणेणं॥ वृ. इदानीं ते साधर्मिकसमीपे प्रविशन्त भत्तट्टिअत्ति भुक्त्वा तथा आवम्सग सोहे'ति आवश्यक च-कायिकोच्चारादि शोधयित्वा' कुत्वत्यर्थः, अतोऽपराह्नसमये आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति, वास्तव्या अपि कुर्वन्ति, किमित्यत आह- 'अब्भुट्टाणं'नि तेषां प्रविशतामभ्युत्थानादि कुर्वन्ति दंडादिताण गहणं'ति दण्कादीनां ग्रहणं कुर्वन्ति. कथं १ . 'एगवयणेणं'ति एकनव वचनन उक्ताः सन्तः पात्रकादर्दान समर्पयन्ति, वास्तव्यनाक्न मुश्रस्वेति ततश्च मन्ति, अथ न मुत्रत्येकवचनन नता न गृह्यन्ते, माभूत प्रमाद इति॥ म.(३३२) खुडलविगढतना उण्हं अवरण्हि तन उपएवि । पविखतं मोनूणं निक्खिवमुवित्तमाहण ।। वृ. यदातुपुनस्तःसाधुभिरभिप्रतोग्रामः सक्षुल्लकोनतत्र भिक्षा भवतिततश्रप्रत्यूष-स्यवागच्छन्ति. 'विगिट्टत्ति विकृष्टमध्वानं यत्र माधर्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागच्छन्ति तन'त्ति अथ ततः अपराह्न आगच्छता स्तनभयं भवत्ततश्च प्रत्यूषस्यवागच्छन्ताति । उष्णं वा अपरााँ आगच्छतां भवति यतोऽतः Page #92 -------------------------------------------------------------------------- ________________ मूलं- ३३२ प्रत्यूषस्य वागच्छन्ति । एवं ते प्रत्यूषसि तस्माद् ग्रामात्प्रवृत्ताः साधुभोजन-काले प्राप्ताः साधर्मिक्रसमीपं निषेधिकां कृत्वा प्रविशन्ति । ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्त्तव्यमित्यत आह- 'पक्खितं मातृणं' ति प्रक्षिप्त - आस्यगतं मुखे प्रक्षिप्तं कवलं मुक्त्वा 'निक्खिवमुक्खित्तं 'ति यदूत्क्षिप्तं भाजनगतं तत् 'निक्षिपन्ति' मुञ्चन्ति नैषेधिकी श्रवणानन्तरमेव, ततस्ते प्राघूर्णकाः 'ओघेणं' ति सङ्क्षेपेण आलोचना प्रयच्छन्ति । ततो भुञ्जते मण्डल्या. सा चेयम मू. (३३३) अप्पा मूलगुणेसुं विराधना अप्प उत्तरगुणेसुं । अप्पापासत्थाइस दानग्गहसंपओगोहा ॥ वृ. अल्पा मूलगुणेषु एतदुक्तं भवति मूलगुणविषया न काचिद्रिराधना, अल्पा उत्तरगुणविषया विराधना, अल्पापार्श्वस्थादिषु दानग्रहणसेवाविराधना संपओगा' त्तितरव पार्श्वस्थादिभिः संप्रयोगे - संपर्क. एतदुक्तंभवति-नपार्श्वस्थादिभिः सह संप्रयोग आसीत् । 'ओघ' त्तिगयं आघतः सङ्गपत आलोचनादीयत. दत्त्वा आलोचनां यदि तु अभुक्तास्ततो भुत । अथ भुक्तास्त साधवस्तत इटं भणन्तिभुज भुत्ता अम्हे जो वा इच्छे अभुक्त सह भोजनं । मू. (३३४) सव्वं च तेसि दानं अन्नं गण्हति वत्थव्वा ॥ वृ. भुञ्जीत यूयं भुक्ता वयं, 'यो वा इच्छे' त्ति यो वा साधुर्भोक्तु मिच्छति ततः 'अभुत्त सह भोज' ति तेनाभुक्ते नसहभोज्यं कुर्वन्ति। एवंयदितेषामात्मनश्चपूर्वानीतंभक्तं पर्याप्यतेततः साध्वेव अथनपर्याप्यते ततः सर्व तेभ्यः प्राघूर्णकभ्यो दत्त्वा भक्त मन्यद्गृह्णन्ति पर्यटन्ति वास्तव्यभिक्षवः । एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आह मू. (३३५) तिन्नि दिने पाहुनं सव्वेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे वत्थव्वा बाहि हिंडति ॥ वृ. त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां कर्त्तव्यं, ततथ ये प्राघूर्णकास्तरुणास्तं स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिग्राम हिण्डन्ति । अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति ततः किं कर्त्तव्यमित्यत आहमू. (३३६) संघाडगसंजोगो आगंतुंगभद्दण्यरे बाहिं । आगंगा व बाहिं वत्पव्वगभहए हिंडे | ८६. वृ. सङ्ग्राटकसंयोगः क्रियते, एतदुक्तं भवति - एका वास्तव्य एकच प्राघूर्णकः, ततचैवं सनाटक- योग कृत्वा भिक्षामटन्ति । आगंतुगभद्दएयरे' त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्ततः 'इयंरति वास्तव्या 'बाहित बहिग्राम हिण्डन्ति, आगन्युका वा बहिग्राम हिण्डन्ति वास्तव्यभद्रके सति ग्राम। उक्तं साधर्मिकद्वारम. इदानीं वसतिद्धारं प्रतिपादयन्नाह मू. (३३७) वित्थिन्ना खुड्डुलिआ पमाणजुत्ता य तिविह बसहीओ । पढमबिया ठाणं तत्थ य दोसा हमें होति ॥ वृ. विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता वा त्रिविधा वसतिः पदमवितियासु ठाणे 'त्ति यदा प्रथमायां वसती स्थानं भवति विस्तीर्णायामित्यर्थः, द्वितीया क्षुल्लिका तस्या वसतौ वा यदा भवति तदा तत्र तयोर्वसत्योः 'एते' वक्ष्यमाणका दोषा भवन्ति मू. (३३८) खरकम्पिअवाणियगा कम्पडिअसरक्रवगा य वढाय । Page #93 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र मंमीसावासणं दागा य हवंति नगविहा।। वृ. नत्र विस्तार्णायां वसता 'खरकम्मिअत्ति दण्डपासगा रात्रि भ्रान्त्वा स्वपन्ति. वाणिज्यकाच वालुअकप्राया आगत्य स्वपन्ति, तथा कार्पटिकाः वपन्ति. सरजस्काश्व-भाताः स्वपन्ति. वण्ठाश्च स्वपन्त्यागत्य अकयविवाहा भीतिजीविणाय घंटिति। एभिः सह यदा संमिश्र आवासो भवति तदा तेन संमिश्रवासन दोषा वक्ष्यमाणका अनेकविद्या भवन्ति। मू. (३३९) आवासगअहिकरण तद्भय उच्चारकाइयनिराह। संजयआयविराधन संका तेन नपुंसित्थी॥ वृ.आवश्यक प्रतिक्रमणे क्रियमाणेसागरिकाणामग्रतस्तएव उदधट्टकानकर्वन्ति.ततश्चकेचिदसहना राटिं कुर्वन्ति, ततश्चाधिकरणदोः । तदभए त्ति सूत्रपारुपीकरणे अर्थपारुपीकरणे च दाप उद्घट्टकान - कुर्वन्ति । निराधश्च उच्चारस्य कायिकायाश्च निराधे दोषः। अथ करोति तथाऽपि दोषः संयमात्म-विराधनाकृतोऽप्रत्युपक्षितम्थण्डिला कातने तिस्तनकराङ्कादापन-चाराराङ्गोदापश्चचाराशङ्का नपुंसककृतदोपः संभवति ततश्च स्त्रीदोषश्च भवाति द्वारगार्थयम इदानी प्रतिपदं व्याख्यानयन्नाह. मू. (३४०) आवासयं करित पवंचे झाणजोगवाघाओ। _असहण अपरिणया वाभायणभेओ य छक्काया| वृ. 'आवश्यक' प्रतिक्रमणं कुर्वत्ताम् । 'पवंचए'त्ति सागरिका उद्घट्टकान् कुर्वन्ति, तथा ध्यान योगव्याघातश्चभवतिचलनमापद्यतेचेतायतः।दा अहिगरणभन्नइ- 'असहणे तिकश्चिद् असहनः' कोपनो भवति'अपरिणतोवा' सेहप्रायःएतेराटिंसागरिक सहकुर्वन्ति ततश्चभाजनानिपात्रकाणितभेदोविनाशी भवति. घट कायाश्च विराध्यन्ते। दारं । तदुभय'तिव्याख्यायतेमू. (३४१) सुत्तत्थऽकरण नासो करणे उहुंचगाइ अहिंगरणं। पासवणिअरनिरोहे गलन्न दिद्वि उड्डाहो ।। वृ. 'सुत्तत्थअकरण'त्ति सूत्रार्थपाव्यष्यकरण नाशः-तयोरेव विस्मरणम।अथ सूत्रार्थपौरुष्यौ क्रियते तनच उहुंचकादि' उद्घट्टकादि कुर्वन्ति । ततश्थामद्दना राटिं कुर्वन्ति, ततोऽपिधिकरणदोष इति । "उच्चारकाइननिरोही"त्ति व्याख्यायते पासवणि त्ति प्रश्रवणस्य' कायिकायाः 'इयर'-त्ति पुरीषस्य च निरोह गलन्न' ग्लानत्वंभवति।अथव्यत्सृजन्तिततो दिठे उदाहो'त्तिसागारिकैद्देष्टेसति उद्दाहः उपघातः . प्रवचनम्य भवति । "संजमआयविराधन"त्ति व्याख्यायतेमू. (३४२) मा दिच्छिहिति ता अप्पडिलिहिए दूर गंतु वासिरति। संजमआयविराधनगहणं आरक्षित हिं।। वृ.अथसागारिकामांमाद्राक्षुरितिकृत्वाऽस्थण्डिलावदरगत्वाव्युत्सृजतिततःसंयमात्मनाविराधना भवति, ग्रहणं चारक्षिकाः कुर्वन्ति । तेन तितेनका वा ग्रहणं कुर्वन्ति। "संकातण"त्तिव्याख्यायते. मू. (३४३) ओणयमपज्जमाणं कृतेनेत्ति आहण कोई। सागारिअसंघट्टण अपमेयी गण्ह साहइ वा।। व.स हि रात्री कायिकाद्यर्थमुत्थितः सन्नवनतः प्रमार्जयन्निगच्छति ततस्तमवनतकाय दष्टा स्तेन इति मत्वा आहन्यात्कश्चित । ठारं नपुंसित्थिति व्याख्यायत 'सागारिअसंघट्टण'त्ति सागारिकसंस्पर्श सति, स हि रात्रा हस्तन परमामृगन. गच्छति, यतस्ततः स्पर्शन सति कश्चित्सागारिको विबुद्ध एवं चिन्तयति Page #94 -------------------------------------------------------------------------- ________________ मलं-२४३ यदुताय अपुमति नपुंसकनेन कारणेन मांस्पृशनि. ततः यागारिकस्तं साधुनपुंसकवुझ्या गृह्याति। अथ कदाचिस्री स्पृष्टाततःशकते. यदुताय मम समीप आगच्छति. ततः साहति' कथयति निजभर्तृः सांभाग्यं ख्यापयता परमार्थनवा।। म.(३४४) आरालसरीवा इत्थिनपुंसा बत्नावि गेण्हंति। सावाहाए ठाण नित आवडणपडणाई। वृ. आदारिकशराग्वातंयाधुदष्ट्रा दिवा ततारात्रास्त्रीनपंसकंबलाभह्याति आदारिक-चङ्गिकम। एतविस्तरणवसतिदोषाव्याख्यातः।इदानींक्षुल्लिकावसतिदोपानप्रतिपादयन्नाह-'सावाहाए निसंकटायावसता स्थान-अवस्थानेसति णितआवडपडणादीतिनिर्गच्छन्नापतितश्चनिगच्छन्नापतनपतनादयादोषाः, तथामू. (३४५) तनोत्ति मन्नमाणा इमोवि तनोत्ति आवडइ जुळ। संजमआयविराधनभारणभैयाइणो दासा ॥ वृ.एनसाधामपरिपरस्खलित साधीयम्योपरिप्रस्खलितःमतस्तनकमिनिमन्यमानःअयंचसुप्तोत्थितः अमुप्ररस्खलितस्तनकमन्यमान:सन आफ्नतियुद्ध युद्धंभवति.ततश्रसंयमात्मनोविराधनाभाजनभदादयश्च दोषा: भाजनंपात्रकंभण्यते। उक्ताशुल्लिकावसतिः, यस्मात्क्षुल्लिकायामेत दोषास्तस्मात्यमाणयुक्ता वसतिया एतंदवाह. मू. (३४६) तम्हा पमाणजुत्ता एकेकस्सउतिहत्थसंथारो। भायणसंथारंतर जह वीसं अंगुला हुंति॥ वृ.तस्मात्प्रमाणयुक्तावसतिग्राह्या,तत्रचंकेकस्यसाधोहिल्यतस्विहस्तप्रमाणःसंस्तारकाःकर्त्तव्यः, तुशब्दो विशेषणार्थः,किंविशिनष्टि? संस्सारकोऽत्रभूमिरूपइति,तत्रतेषुत्रिषुहस्तेषुऊर्जामय संस्तारको हस्तं चत्तारि अ अंगुलाई रुंभड़ भायणाई इत्थं रुंधति । इदानी संस्तार कभाजनयोर्यदन्तरानं तत्प्रमाणं प्रतिपादयन्नाह- ‘भायणसंस्थारंतर' भाजनसंस्तारान्तर-अन्तराल यथा। विंशतिरुङ्गलानि भवन्ति तथ कर्तव्यम् । एवं त्रिहस्तप्रमाणाऽपि संस्तारकः पूरितः किं पुनः कारणमिह दूर भाजनानि न स्थाप्यन्ते। मू. (३४७) मज्जारमृसगाइ य वारे नवि अजानुघट्टणया। दा हत्था य अबाहा नियमा साहुस्स साहूओ।। वृ.माजारमपकादीन पात्रकेष लगतो वारयेत। अथ कस्मादासन्नतराणिन क्रियन्ते? उच्यते-'नविय जानुघट्टणय'त्तितावति प्रदशतिष्ठतिपात्रकेषुजानुकृताघट्टना-जानकृतंचलनंनभवति।इदानीं प्रवजितम्य. चान्तरालं प्रतिपादयन्नाह द्रा हरनी अबाधा अन्तरालं नियमात्माधाः साधाश्च भवति, साधुशात्र त्रिहस्तसंस्तारकप्रमाणाग्राह्यः स्थापनाचयम-उन्नामओसंथारओ अठ्ठावी-संगुलप्पमाणा.संथारभायणाणं अंतरवासंगुला भायणाणिअइत्थप्पमाणपाउंछठविनंति.एवं तिहिंघरएहिंसव्ववितिनिहत्था.साहस्स य अंतरं दो हत्था एवमतदभाथाद्वयं व्याख्यातम् । अत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरानं साधाः साधोच भवति, तनश्चतदन्तरालं शून्यं महद्दष्ट्रासागारिको बलात्स्वापिति.तस्मादन्यथा व्याख्यायतेनम्हापमाणजुत्ता एक्कक्करम उतिहत्थसंथारा । अत्रहस्तंन्याधूणन्द्रि.भाजनानि संस्तारकात्रिंशत्यङ्गलानि भवन्ति । एतदेवाह-भायणसंथारंतर जह वीसं अंगुलाई हो ति' | पात्रक मष्टाङ्गुलानि सन्द्रि. पात्रकाद्धिंशत्यङ्गलानि भुकत्वा परतोऽन्यः साधुः स्वपिति । एतच कुतो निश्चीयत ? यदत-पात्रकात्परतो विंशत्यङ्गुलान्यतीत्य साधुः स्वपिति. यत उक्तम- दा हत्थं व अवाहा नियमा साहुरस माहओ' । स्थापना Page #95 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र चेयम्-साह मरेण हत्थं मंधइ. साहुम्म सरीरप्पमाणं. संथारयस्य पत्तयाणं च अंतरं वीमंगुला अहि अंगुलहिं पत्तयाठइंति । पत्तस्स बितियसाहुस्स य अंतरं वीसंगुलाई . एवं एते सव्वेऽवि तिन्त्रि हत्या, एसो बितिओ साहू एवंसव्वत्था अत्र चार्णामयः संस्तारकः अष्टाविंशत्यङ्गुलप्रमाणएवबाहुल्येनद्रष्टव्यः किन्तु साधुना शरीरेण चतुर्विशत्यङ्गुलानिरूद्धानि. अन्यानि ऊर्जामयसंस्तारकसंबन्धीनियानि चत्वार्यङ्गुलानि तैःसहयानिविंशत्यङ्गलानि,तत्परतःपात्रकाणिभवन्ति अत्रहस्तव्यमबाधासाधुशरीराद्यावदन्यसाधशरीरं तावद्रष्टव्यम। “मज्जाय इत्येव्याख्यातमेव। मू(३४८) . भुत्ताभुत्तसमुत्था भंडणदासाय वज्जिआ एवं। सीसतण व कुटुंतु इत्थं मोत्तॄण ठायति॥ वृ.द्विहस्तान्तरालेनमुच्यमानेन भुत्ताभुत्नसमुन्था' इतियोभुक्तभोगः 'अमुक्त इतिय कुमारएव प्रवजितः, तत्र भुक्त भागग्य आसन्नस्य स्वपताऽन्यसाधुसंस्पशादन्यत्यूर्वक्रीडितानुस्मरणं भवति. यद्तास्मद्यापितऽप्येवंविधःस्पर्शइति. अभुक्तभोगग्याप्यन्यसाधुसंस्पर्शन सुकुमारेण कौतुकं स्त्रियंप्रति भवति, अयमभिप्रायः तस्याः सुकुमारतर: स्पर्श इति, ततश्च द्विहस्ताबाधायां स्वपतामेत दोषाः परिह्यता भवन्तिा तथाभंडणं-कलहःपरस्परहस्तस्पर्शजनित आसन्नशयने.तेचदाषाएवंवर्जिताभवन्ति, सीसतेण व कुहूं तु हत्थं मोत्तॄण ठायति'त्ति शिरो यती यत्र कुड्यं तत्र हस्तमात्र मुक्त्वा 'ठायति'त्ति स्वपन्ति. पादन्तेऽनुगमनमार्गविमुच्यहस्तमा–स्वपन्ति। अथवाऽन्यथापाठः-'सीसंतेणवकुइंतिहत्थंमोत्तूणठायंति' तत्रप्रदीर्घायांवसतीस्वापविधिरुक्तः, यदिपुनश्चतुरस्राभवतिसदा सीसंतेणवकुतिशिरोयतोयत्कुड्यं तस्मात्कुड्यात् हस्तत्रयं मुक्त्वास्वपन्ति तत्र कुड्यं हस्तमात्रेणप्रोन्झय ततो भाजनानिस्थाप्यन्ते,तानि चहस्तमात्रे पादपुच्छने क्रियन्ते ततो हस्तमानं व्याप्नुवन्ति,भाजनसाध्वोवान्तरालहस्तमात्रमेवमुच्यते, ततः साधुः स्वपिति। एवमनया भझ्या स्वपता तिर्यक साधो साधोश्चान्तरालं हस्तद्वयं द्रष्टव्यम। मू. (३४९) . पुबुद्दिट्टा उ विही इहवि वसंताण होइ सो चेव। सन तिन्नि वार निसन्न आउंटए सेसा ॥ व. अन्नस्वापकाले पूर्वोद्दिष्ट एव विधिद्रष्टव्यः कश्चासौ?. पोरिसिआषुच्छणया सामाइ-यउभयकायपडिलेहा। साहणियदवे पट्टे पमज्ज पाए जओ भूमि ॥ अणुजाणहसंथारं' इत्येवमादिकः इहापिवसतांस्वपतांभवसिसएवविधिः, किंत्वयंविशेषः - 'आसज्न निन्निवारेनिसन्ना निआसज्त्रया वाराःकरोति निसन्ना'त्ति तंत्रव संस्तारक उपविष्टःसन,शषाचसाधवः किं कुर्वन्तीत्याह-'आउंटए सेसा' शेषाः साधवः पादान आकुश्चयन्ति। पुनश्चासौ कायिकाथै व्रजन किं करोतीत्यत आहम. (३५०) आवस्सिअमासज्ज नीइ पमज्जंतु जाव उच्छन्नं। सागारिय तेनुब्भामए यसका तउपरणं॥ वृ.आवश्यकी आसज्जंचपुनःपुनःकुर्वनप्रमाजयन्निगच्छति.कियहरयावदिन्यत आह-'जाव उच्छन्नं यावच्छन्नं यावद्वसतेरभ्यन्तरमित्यर्थः, बाह्यतनवं प्रमार्जनानिद कर्त्तव्यं यतः सागारियतनुब्भामणे य संका नद परणं' सागारिकानां स्तेनशकोपजायते, यद्त किमयं चौर: ? 'उम्भामओ पारदारिकस्ततस्तशङ्कोपजायत. अतस्तत्परेण-संछन्नादायतो नद-प्रमार्जनानिद कर्त्तव्यमिति । एवं प्रमाणयुक्तायां वसती Page #96 -------------------------------------------------------------------------- ________________ मुलं- ३५० विधिरुक्तः । यदा तु पुनःयू. (३५१) नत्थि उ पमाणजुत्ता खुड्डलिया चैव वसति जयणाए । पुरहत्थ पच्छ पाए पभज्ज जयणाए निम्गमनं ॥ वृ. यदा प्रमाणयुक्त वसतिर्नास्ति तदा क्षुल्लिकायामेव वसती वसन्ति यतनया. का चासौ यतना? ‘पुहत्थ पच्छपाए’‘पुरतः’ अग्रतो हस्तेन परामृशति पश्चात्पादौ प्रमृज्य न्यस्यति ततश्रव यतनया बाह्यतो निर्गच्छन्ति । एवं तावत्कायिकाद्यर्थं गमनागमने विधिरुक्तः, इदानीं स्वपनविधिं प्रतिपादयत्राहउस्सीसभायणाई भज्झे विसमे अहाकडा उवारें । मू. (३५२) ओवम् हिओ दोरो तेण य वेहासिलंबणया || वृ. उपशीर्षकाणां मध्ये भाजनानि पात्रकाणि क्रियन्ते । 'विसमे' त्ति विषमा भूः गत्तोर्पता भवति, ततश्र तस्यां गत्तांयां पात्रकाणिपुञ्जीक्रियन्ते । 'अहागडा उवरिं तिप्राशुकानि - अल्परपिकर्माणि चयानितान्येतेषां पात्रकाणामुघरि पुज्जीक्रियन्ते. माङ्गलिकत्वात्तेषाम, अथाति-सङ्कटत्वाद्वसतभृमा नास्ति स्थानं पात्रकाणां ततश्र 'स्वग्गहिती दोरो' ऑपग्रहिको यो दवरको यवनिकार्य गृहीत- उपग्गहितो- गच्छसाहारणो तेन 'विहायस' आकाशे 'लंबणय' त्ति तेन दवरकेन लम्ब्यंते-कीलिकादी क्रियन्ते । मू. (३५३) खुड्डलियाए असई विच्छिन्नाए उ मालणा भूमी । बिलधम्मोचारभडा साहरणेगंतकडषोत्ती ॥ १३ वृ. श्रुल्लिकाया वसतेरभावे 'विच्छिलाएर 'त्ति विस्तीर्णायां वसतौ स्थातव्यं, तत्र च को विधि-रित्यत अह- 'मालणा भूमीण विस्तीर्णवसतेर्भूमिर्माल्यते-व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, 'बिल-धम्मो चारभडे' त्तिअवलगकादय आगत्य इदंभणन्ति यदुतबिलधर्मोयस्मिन्बिलेयावतामवस्थानंभवन्तितावन्तएव प्रविशन्ति, ततः साधवः किंकुर्वन्ति ?, 'साहरणे' तिसंहत्य उपकरणजातं विरलत्वं च एगंत त्ति एकान्तेतिष्ठति | 'कडपोती' त्ति यदि कडांऽस्ति ततस्तमन्तराले ददति, अथ स नास्ति ततः 'पांत्ति' चिलिमिनीं ददति । मू. (३५४) असई य चिलिमिलीए भए व पच्छन्न भूइए लक्खे | आहारा नीहारो निम्गमनपवेस वज्नेह || वृ. 'असति' अभावे चिलिमिलिन्या: 'भए व’त्ति चिलिमिनीहरणभये वा न ददति । किं वा कुर्वन्त्यत आह- 'पच्छन्ने' त्ति ततः प्रच्छन्नतर प्रदेशे तिष्ठन्ति । 'भृइए लक्खे' त्ति स च प्रदेशो भृत्या 'लक्ष्यते' चिनयते अबोटोऽयं प्रदेश इति कथ्यते । इदं च तेऽमिधीयन्ते - आहारानीहारो भवत्यवश्यमतो निर्गमनप्रवेशी वर्जनीयाविति । इदं च कर्त्तव्यं साधुभिः । मू. (३५५) पिंडण सुत्तकरणं आसज्ज निसीहियं च न करिति । कासग न पमज्जण्या न य हत्थां जयण वरत्तिं ॥ वृ. 'पिण्डेन' समुदायन 'सूत्रकरणं' सूत्रपारुषीकरणं कर्त्तव्यं मा भूत् कश्चित्पदं वाक्यं वा कन्नाहिडिस्सातित्ति । तथा आसज्ज निसीहिअं च तत्र न कुर्वन्ति । किं वा कर्त्तव्यमित्यत आह- 'कासणं' ति काशन - खाटकरणं करोति नच प्रमार्जनं करोति नयइत्थो' त्ति न च हस्तेन पुरस्तात्परामृश्य निर्गच्छति, यतनया च वरत्तिअं कुर्वन्ति । वेरत्तिओ कालो धेप्पड़ दोण्डं पहरामं उवरिं ततो सज्झाओ कीरति यदिवा ताए वेला सज्झाओ । उक्तं वसतिद्वारम. इदानीं स्थानस्थितद्वारमुच्यते, तत्राहपत्ताण वेत्त जयणा काऊणावस्स्यं ततो दवणा । मू. (३५६) Page #97 -------------------------------------------------------------------------- ________________ २४ पडनीयपत्तमागमग भद्दगसद्धे य अचियते ।। वृ. एवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जयण' तियथायतनाकर्त्तव्यातथा चवक्ष्यति, काउं आवश्यक' कृत्वा चावश्यकं - प्रतिक्रमणं तता ठवण' चितनः स्थापनाक्रियतं केषाश्रित्कुलानां कानिचतानीत्यत आह'प्रत्यनीकः' शासनादेः प्रान्तः' अदानशीलः मामगांयएवं वक्ति -माममसमणाघरमड़ंतु, भद्रकश्राद्धी प्रसिद्धी 'अचिअत्ति 'ति यः साधुभिरागच्छदिभर्दुः खेनास्ते. शाभनं भवति यद्यते नायान्ति गृहे । एतेषां कुलानां यो विभागः क्रियते प्रतिषेधाप्रतिषेधरूपः संस्थापनेत्युच्यत। इदानीभाष्यकारणनांगाथाप्रतिपदंव्याख्यानयन्नाहमू. (३५७) बाहिरगामे कुच्छा ऊनाने ठाणवसहिपडिलेहा । हरा उ गहिअभंडा बसही वाघाय उड्डाहो । [भा. १०४ ] वृ. एवं ते ब्राह्यग्रामे आसन्नग्रामं पर्युषिताः सन्तोऽभिमतं क्षेत्रं प्राप्य तावदवतिष्ठन्ते । 'उज्जाणे ठाणं' ति उद्याने तावत्स्थाने आस्थां कुर्वन्ति । 'वसहिपडिलेह' त्ति पुनर्वसति प्रत्युपक्षकाः प्रेष्यन्ते । 'उहरा उत्ति यदि प्रत्युपक्षका वसतेन प्रप्यन्ते ततः गृहीनभाण्डाः' गृहीतांपकरणा वसतिव्याधाते सति निवर्त्तन्ते तत उड़ाही भवति उपघात इत्यर्थः । तत्र च प्रविशतां शकुनापशकुननिरूपणायाह मू. (३५८) मू. (३५९) मू. (३६० ) मू. (३६१ ) मू. (३६२) मू. (३६३) वृ. एता निगदसिद्धा । मू. (३६४) आघनियुक्तिः मूलसूत्र मड़ल कुचले अब्भंगिएल्लए साण खुज्न वडभे या । एए उ अप्पसत्था हवंति खित्ताउ निंताणं ॥ नारी पीवरगन्भा बडुकुमारी य कट्टभारो य । कासायवत्थ कुच्चघरा य कज्जं न साहेति ॥ चक्कपरंभि भमाडो भुक्खा मारो य पंडुरंगंमि । तच्चन्निरुहिरपडणं बोडियमसिए धुवं मरणं ॥ अंबूअ चास मउरे भारद्दाए तहेव नउले अ । दंसणमेव पसत्यं पयाहिणे सव्वसंपत्ती । नंदीतरं पुत्रस्स दंसणं संख पडह सद्दो य । भिंगारछत्त चामर घयप्पडागा पसत्थाई ॥ समर्ण संजय दतं सुमन मायगा दहिं । मी घंट पडागं च सिद्धमत्थं विआगरे । [भा. १०५] [भा. १०६ ] [भा. १०७] [भा. १०८ ] [भा. १०९ ] [भा. ११० ] तम्हा पडिलहिअ दावियंमि पुब्वगप असइ सारविए । फड्डयफड्डुपवेसां कहणान य उट्ट इयरेसिं ॥ [ भा. ???} वृ. यस्मात्पूर्वमप्रत्युपेक्षितायां वसती उड्डाहो भवति तस्मात्प्रत्युपेक्ष्य प्रवष्टम | 'दीवियमिति दीपितेकथिते शय्यातराय, यदुताचार्या आगताः पुब्वराय'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकः प्रमार्जितः ततः साध्वेवः, 'असति' ति पूर्वगतक्षेत्रप्रत्युपेक्षकाभाव, ततः क्षेत्रप्रत्युपक्षकः प्रविश्य 'सारविंत' प्रमार्जितायां वसता, कथं प्रवेष्टव्यमित्यत आह-फडुकफडुकः प्रवेशः कर्त्तव्यः । 'कहणं त्ति या धर्मकथालब्धिसंपन्नः स पूर्वमेव गत्वा शय्यातराय वसतर्बहिधर्मकथां करोति । 'नय उट्ट' त्तिन चासो धर्मकथां कुर्वन ' उत्तिष्ठति' अभ्युत्थानं करोति 'इयंरमिति ज्यष्टार्याणाम, आह- किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति ?. आचार्य आहअवश्यमेवाभ्युत्थानमाचार्याय करोति यनाऽकरणं एते दोषा: Page #98 -------------------------------------------------------------------------- ________________ मृलं.३६५ मू. (३६५) आयरियअनुट्टाणे आहावणबाहिरा यऽदिक्खन्ना । साहणयवंदणिज्ना अनालवंतऽवि आलावा|| [भा. ११२] वृ.आचार्यागमनसत्यनुत्थान ओहावण'त्तिमननाभवति. बाहिरि'त्तिलोकाचारस्यबाह्याएतइति, पञ्चानामप्यङगुली नामेका महत्तरा भवति. 'अदक्खिण'त्ति दाक्षिण्यमप्यषामाचार्याणां नास्तीत्यवं शय्यातरचिन्तयति। पाहणय तितनधर्मकथिनाऽऽचार्यायकथन ययदुतायमस्मद्रसतिदाता। वंदणिज्नत्ति शय्यातराऽपिधर्मकथिनदंवक्तव्यो वन्द याआचार्याः एव-मुक्ते यदिअसौवन्दनं करोतिततःसाध्वव. अथनकरोतिततः अनालवंतऽवि'तस्मिनशय्यातरउनालपत्यपिआचार्येणालापक कर्तव्यः यदुतकीरशा यूयम? अथाचार्यआलफ्नं करोतिततएतेदोषा:मू. (३६६) वुड्डा निरावयारा अग्गहणं लोगजत्त वोच्छओ। तम्हा स्खल आलवणं सयमव उतत्थ धम्मकहा।। [भा. १९३] ८. तथाहि-एत आचार्यास्तथा निरूपकारा-उपकारमपि न बह मन्यन्त. 'अम्गहणं ति अनादराऽस्याचार्यस्यमांप्रति. अलोगजत'त्तिलोकयात्राबाह्याः, वोच्छओनत्तिव्यवच्छेदा वसतेरन्यद्रव्यस्यवा, तस्मात्खल्वालपना कर्तव्या, स्वयमेव च तत्र धर्मकथा कर्त्तव्याऽऽचार्येणति॥ मू. (३६७) वसहिफलं धम्मकहा कहणअलद्धी इसीस वावारे। पच्छा अइंति वसर्हि तत्थ यमुज्जो इमा जयणा।। भा. ११४] वृ.धर्मकथांकुर्वन्वसतेः फलंकथयति, कहणअलन्डीउ यदातुपुनराचार्यस्यधर्मकथालन्धिर्नभवति तदा सीस्स वावारित्ति शिष्यं 'व्यापारयनि' नियुङ्क्ते धर्मकथाकथने, शिष्यं च धर्मकथावां व्यापार्य पश्चादाचार्याः प्रविशन्ति वसतिं, तत्र च वसती भूयः' पुनः ‘इयं यतना वक्ष्यमाणलक्षणा कर्त्तव्या। मू. (३६८) पडिलेहण संथारग आयरिए तिन्निसेस उकमेण। विंटिअउक्खवणया पविसइ ताह य धम्मकही। [भा. ११५] वृ.तत्रचवसताप्रविष्टाःसन्तःपात्रकादः प्रन्युपक्षणांकुर्वन्ति, संस्तारकग्रहणं चक्रियते,ततआचार्यस्य त्रयः संस्तारका निरूप्यन्ते. शेषाणां, क्रमेण यथारत्नाधिकतया, ते च साधव आत्मीयात्मीयोपधिवेण्टलिकानामुन्क्षेपणं कुर्वन्ति यन भृमि भागा ज्ञायत. अस्मिन्नवसर बाह्यना धर्मका संस्तारकग्रहणार्थ - प्रविशति ॥ मू. (३६९) उच्चार पासवण लाउय निल्लवण य अच्छणए। पुवट्टिय तसि कहकहिए आचरण वाच्छआ॥ [भा. ११६) वृ.त हि क्षेत्रप्रत्युपक्षका उच्चाराय भुवं दर्शयन्ति ग्नानाद्यर्थ, 'पायवर्ण त्ति कायिकाभृमि दर्शयन्ति. 'लाउए त्ति तुम्बकत्रपणभुवं दर्शयन्ति, निलेपनस्थानं च दर्शयन्ति. 'अच्छणए'त्ति यत्र स्वाध्याय कुर्वदिभगस्यते पूर्वस्थिताः' 'क्षेत्रप्रत्युपक्षकाः. एवं तेषां आगन्तुकानां कथयन्ति। अकहिए ति यदि न कथयन्ति ततः आयरण वोच्छओ'त्ति अस्थाने कायिकादेराचरण सति व्यवच्छेदस्तदव्यान्यद्रव्ययाः, वसंतर्निाटयतीति ।। मू. (३७०) भत्तट्टिआ व खवगा अमंगलं चायाए जिनाहरणं। जड़ खमगा बंदता दायंतियरे विहिं वाच्छं। [भा. ११७] वृ. ते हि श्रमणा: क्षत्रं प्रविशन्तः कदाचिद्भक्तार्थिनः कदाचिन्क्षपका उपवामिका इत्यर्थः. Page #99 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्रं नत्रोपवासिकानांप्रविशता. अमंगलंचोयए'त्तिचोदकइदंवक्ति यदुनक्षेत्रप्रविशनांअमङ्गलमिदंयदपवासः क्रियते.तत्र जिनाहरण मितिजिनोदाहरणं.यथाहिजिनानिष्क्रमणकाले उपवासंकुर्वन्तिनचतेषांतदमङ्गलं, किन्तु प्रत्युत मङ्गलं तत्तेषामेवमिदमपीति । इदानीं यदि क्षपकास्तस्मिन दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावकाः सन्ति ततस्तद्भहेषु चैत्यानि वन्दन्तो दर्शयन्ति, कानि?-स्थापनादीनि कुलानि आगन्तुकेभ्यः ‘इयरेनत्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये। कथासा विधिरित्यत आहमू. (३७१) सचे दटुं उग्गाहिएण ओयरिअ भयं समुप्पजे । तम्हातिदुएगोवा उग्गाहिअ चेइए वंद। भा. १९८ व.ते हि भक्तार्थिनः श्रावककुलेषु चैत्यवन्दनार्थं व्रजन्तः यदि सर्व एव पात्रकाण्युदग्राह्य प्रविशन्ति नत- को दोष इत्यत आह-दट्टमुग्गाहिएहिं ओदरिअ'त्तिदृष्ट्वा तान् साधन पात्रकैरुग्राहितैः औदरिका एत इति-भट्टपुत्रा इति. एवं श्रावकश्रिन्तयति। भयं समुप्पजेनिभयं च श्रावकस्यात्पद्यत. यदुत कस्याहमत्र द्वदामि? कस्यवानददार्माति?.कथंवाएतावतांदास्यामांति.यस्मादेवंतस्मात 'तिदुएगोवा' त्रयउदग्राहितन प्रविशन्ति आचार्येण सह द्वौ वा एको वा उद्ग्राहितेन प्रविशनित चैत्यवन्दनार्थमिति । अतःमू. (३७२) सद्धाभंगोऽनुम्गाहियमिठवणाझ्या य दोसा उ। घरचेइअ आयरिए कइवयगमनं च गहणं च ॥ [भा.११९) वृ. अथानुद्ग्राहितपात्रका एवं प्रविशन्ति, दातव्ये च मतिर्जाता श्राद्धस्य, ततश्च पात्रकाभावेऽग्रहणमग्रहणाञ्चश्रद्धाभको भवति । अथैवं भणन्ति-पात्रकं गृहीत्वाऽऽगच्छामि ततश्च स्थापनादिका दोषा भवन्ति, आदिशब्दात्कदाचित्संस्कारमपि कुर्वन्ति, तस्माद्भहचैत्यवन्दनार्थे आचार्येण कतिपयैः साधुभिः सह गमनं कार्य, ग्रहणं धृतादेः कर्तव्यमिति । पत्ताणखेत्तजयण'त्ति व्याख्यायते__मू. (३७३) खेत्तंमि अपुव्वंमी तिट्टाणट्टा कहिति दानाई। असई अचेइयाणं हिंडिता चैव दायंति॥ [भा. १२०] वृ. यदि तत्क्षेत्रमपूर्वे न तत्र मासकल्पः कृत आसीत् ततः 'तिट्टाणस्थिति त्रिषु स्थानेषु श्रावकगृहचैत्यवन्दनवेलायां भिक्षामन्टतःप्रतिक्रमणावसानेवा कथयन्तिदानादीनि कुलानि। असई अचेइयाणं' यदापुनस्तत्रश्रावककुलेषुचत्यानिनसन्तितनोऽसति चैत्यानांभिक्षामेवहिण्डन्तःकथयन्ति।कानिपुनस्तानि कथयन्तीत्यत आहमू. (३७४) दान अभिगमसरे संमत्ते खलु तहेव मिच्छते। मामाए अचियत्न कुलाई दायंति गीयत्था॥ [भा. १२१] वृ. दानश्राद्धकान् अभिगमश्राद्धः(दान) अभिनवसम्यक्त्वसाधुः (श्राद्धान) तथा मिश्यादृष्टिकुलानि कथयन्ति । शषं सुसगम् । इदानीं यदि तत्र चैत्यानि न सन्ति उपवायनं भिक्षा पर्यटिता नत आवश्यकान्त क्षत्रप्रत्युपेक्षकाः कथयन्त्याचार्याय, एतदेवाह. मू. (३७५) कयउस्सग्गामंतण पुच्छणया अकहिएगयरदामा। ठवणकुलाण य ठवणा पविसइ गायत्थसंघाडा।। भा. १२२ वृ. आवश्यककायोत्सर्गस्यान्ते आमंतण'त्ति आचार्य आमन्त्र्य तान प्रत्युपेक्षकान पुच्छणय नि पृच्छत्ति, यदुतकान्यत्र स्थापनाकुलानि? कानिचेतराणि? पुनश्चतेपुष्टाःकथयन्ति. अकहिएगतरदोस'ति क्षेत्रप्रत्युपक्षकरकथितषु कुलषु सत्यु एकतरः अन्यतमा दोषः-संयमात्मविराधनाजनितः कथित त मति Page #100 -------------------------------------------------------------------------- ________________ मुलं- ३७५ स्थापनादिकुलानां स्थापना क्रियते । पुनश्च स्थापनाकुलेषु गीतार्थसङ्घाटकः प्रविशति ॥ गच्छंमि एस कप्पी वासावासे तहेव उडुबद्ध । गामागरनिगमेसुं अइसेसी ठाव सड्डी ॥ मू. ( ३७६) (भा. १२३] वृ. गच्छे एष कल्पः' एष विधिरित्यर्थ. यतः स्थापनाकुलानां स्थापना क्रियते. कदा ? 'वासावासे त'हेव उडुबन्धे' वर्षाकाले शीतोष्णकालयोश्च । केषु पुनरयं नियमः कृतः ? इत्यत आह-' -'गामागरनिगमेसुं' ग्रामः प्रसिद्धः आकर :- सुवर्णादि रुत्पत्तिस्थानं निगमो वाणिजकप्रायः सन्निवेशः, एषु स्थापनाकुलानि स्थापयेत । किंविशिष्टानीत्यत आह- अतिसेति' तिस्फीतानीत्यर्थः 'सड्डि' त्ति श्रद्धावन्ति कुलानिस्थापयेदिति । किं कारणं चमढणा दव्वखओ उग्गमोऽवि अ न सुज्झे । गच्छंमि निययकज्जे आयरियगिलाणपाहुणए । मू. (३७७) वृ. किंकारणंतानि कुलानिस्थाप्यन्ते ?, यतः चमढण' नि अन्यरन्यैश्रसाधुभिः प्रविशदिभ-श्रमढ्यन्तक॒दय॑न्न॒ इत्यर्थः, ततःकोदो इत्यत आह- 'दव्वखओ' आचार्यादियोग्यानां द्रव्याणां क्षोभवति । उगमोऽवि अनसुझे' उदगमस्तत्र गृहे न शुद्धयति । 'गच्छे' त्ति नियतं कार्य योग्येन, केषामित्यत आह 'आयरिअगिलाणपाहुणए' आचार्यग्लानप्राधूर्णकानामर्थाय नित्यमेव कार्य भवति इति नियुक्ति गाथयम् इदानीं भाष्यकारो व्याख्यानयति, तत्र 'चमढण' त्ति व्याख्यानयन्नाह मू. (३७८) १९७ पुव्विपि वीरसुणिआ छिक्का छिक्का पहावए तुरिअं । सा चढणाए सिन्ना संतपि न इच्छा धेत्तुं ॥ [ भा. १२४ ] वृ. जहा काचित् वीरसुणिआ केणइ आहिंडइल्लेणं तित्तिरमयूराईणं गहणे छिक्कारिआ तित्तिराईणि गिहेड, एवं पुणो तित्तिराईहिं विनावि सो छिछिक्कारेइ, सा य पहाविआ जया न किंचि पेच्छइ तया विआरिआ संती कज्जेवि न धावति, एवं सड़यकुलाई अन्नमनेहिं चमढिज्जताई पओयणे करणे नेवि संतंपि न देति । किं कारणं ?, जती अकारणा एव निच्चोइयाणि तेन कारणं समुप्पनेवि न देदित्ति । इदानीं गाथाऽक्षरार्थ उच्यते- पुनरपि वीरशुनी छीत्कृता छीत्कृता प्रधावति त्वरितं, पुनश्रासौ अलीकचमढणतया सिन्ना- विश्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम || भू. (३७९) एवं सहकुलाइ चमढिज्जताई ताई अन्नोहिं । निच्छति किंचि दाउ संतंपि तयं गिलाणस्स ॥ वृ.. सुगमा || " चमढण "त्ति गयं, "टव्वक्रखय "त्ति व्याख्यायतेमू. (३८०) व्वक्खपण पंता इत्थं धाएज्न कीस ते दिन ? | भद्दी पट्टी करेज्ज अन्नंपि समणट्टा || [ भा. १२६ ] वृ. बहूनां साधूनां धृतादिद्रव्ये दीयमानं तदद्रव्यक्षयः संजातस्ततस्तेन द्रव्यक्षयण यदि प्रान्तो गृहपतिस्ततः स्त्रियं घातयेत् एतच्च भणति किमिति तेभ्यः प्रब्रजितेभ्यो दत्तम ? " दव्वक्खए "त्ति गयं, "उग्गमावि अ न सुज्झे त्ति व्याख्यायते तत्राह 'भद्दी हट्टपट्टो करेन अन्नंपि साहूणं 'भद्रो यदि गृहपतिस्ततो दत्तमपि मोदकादि पुनरपि कारयेत् । "उग्गमोऽविय न सुज्झे "त्ति गयं । “गच्छमि नियय-कज्जं आयरिए "त्ति व्याख्यानयन्नाहमू. (३८१) 2617 आयरिअनुकंपा, गच्छो अनुकंपिओ महाभागो । गच्छानुकंपयाए अव्वोच्छिती कया तित्थे ॥ [भा. १२५] [भा. १२७] Page #101 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र वृ. सुगमा । इदानीं "गिलाण"त्ति व्याख्यायत. मू. (३८२) परिहीनं तं दव्वं चमढिज्जतं तु अन्नमन्नेहिं । परिहानं मि य दवे नत्थि गिलाणस्स ण जोग्गं ।। [भा. १२८] वृ. सुगमा । तथा चात्र दृष्टान्तो द्रष्टव्यःमू. (३८३) चत्ता होति गिलाणा आयरिया बालवुड्डसेहा य । खमगा पाहुणगाविय मज्जायमइक्कमंतेणं । [भा. १२९ मू. (३८४) सारिकखया गिलाणा आयरिया बालवुड्डसेहा य। खमगा पाहुणगाविय मज्जायं ठावयतेणं ॥ (भा. १३०] मू. (३८५) जड्डे महिसे चारी से गोणे अ तेसि जावसिआ। पएसिं पडिवक्खे चत्तारि उ संजया हंति ।। १. जहा एक्कं महाबीयं परिसूअं. तत्थ य चारीओ नानाविहाओ अत्थि, तंजहा जडस्स-हत्थिस्स जा होइ सा होउ सा तत्थ अत्थि, महिसस्स सुकुमारा जोग्गा सावि तत्थ अत्थि, आसस्स महुरा जोग्गा सावि नत्थ अस्थि, गोणस्स. सुयंधा जोग्गा सावि तत्थ अत्थि, तं च रायपुरिसेहिं रक्खिज्जइ ताणं चेव जड्डाईणं. जड़ परं कारणे घसिआ आनंति, अह पुन तं- मोक्कलयं मुच्चइ ताहे पट्टणगोणेहिं गामगोणेहिं चमढिज्नइ, चमढिए अ तस्सिं महापरिसूए ताणं रायकेराणं जड्डाईणं अमुख्वा चारी न लम्भई, विध्वंसितत्वात् गोधनस्तस्य, एवं सड्डयकुलाणिवि जइ न रक्खिज्नति ततो अन्नमन्नेहिं चमढिनति, तेसु चमढिएसु जं जड्डाइसब्भावपाहुणयाणं पाउग्गं तं न देंति ॥ इदानीमक्षरार्थ उच्यते-जड्डो. हस्ती महिषः प्रसिद्धस्तयोरनुरूपा चारी यावसिका-वासवाहिका ददति, तथा अश्वस्य, गोणो-बलीवर्दस्तस्य च चारीमानयन्ति यावसिकाः । एतेषां' जड्डादीनां प्रतिरूपः- अनुरूपः पक्षः प्रतिपक्षः तुल्यपक्ष इत्यर्थः तस्मिन् चत्वारः संयताः प्राधूर्णका भवन्ति । इदानीमेतेषामेव जड्डादीनां यथासङ्ख्येयन भोजन प्रतिपादयन्नाहमू. (३८६) जड्डा जं वा तं वा सुकुमारं महिसिओ महुरमासो! गोणो सुगंधदव्वं इच्छइ एमेव साहूवि ॥ भा. १३१] वृ. सुगमा ।। नवरं साधरप्वेवमेव द्रष्टव्यः तत्थ पढमो पाहणसाह भणइ-जं मम दोसीणं अण्हगं वा कजिअं वा लब्भइ त चव आनेहि, तेन एवं भणिते कि ? दोसीणं चेव आनिअव्वं, न विसेसेणं तस्स सोहणं तस्स आणेयव्वं । बितिओ पाहणसाह भणइ-वरं मे नेहरहियावि पूयलिआ सुकुमाला होउ । ततिओ भणति-महरं नवरि मे होउ। चउत्था भणति निप्पडिगंधं अंबपाणं वा होउ । एवं ताणं भणंताणं जं जोग्गं तं सवयकुलेहितीवि संसयं आनिज्जइ । एवमुक्त सत्याह पर:- यस्मादेवं तस्मादवं नस्मान्न कदाचित्केनचित्प्रवेष्टव्यं प्राधूर्णकागमनमन्तरेण श्रावक कुलेषु, यदैव प्राघूर्णका आगमिष्यन्ति तदैव तेषु प्रवेशो युक्तः, एवमुक्ते सत्याहाचार्यः। मू. (३८७) एवं च पुणो ठविए अप्पविसंते भवे इमे दोसा। वासरण संजयाणं विसुक्खगोणी अ आरामो ॥ भा. १३२ वृ. एवं च पुनः 'ठविते' स्थापिते स्थापनाकुले यदि सर्वथा न प्रवेशः क्रियते तंदन दोषाः । अप्रविशत्सु एते दोषाः- 'वीसरणसंजयाणं विस्मरणं तेषां श्रावकाणां भवति, तत्र च विशुष्कगाण्या Page #102 -------------------------------------------------------------------------- ________________ मूल-३८७ गवा आरामेण च दृष्टान्तः, जहा एगस्य माहणस्स गाणी सा कुंडदोहणी ताहे सो चितित-एसा गावी बहुअं खीर देइ मज्झ य मासन परगण होहिति तो अच्छा ताहे चेव एकवारिआए दन्निहिति. एवं सो न दुहति, ताहे सा तेन कालन विसुक्का तद्दिवसं बिंदपि न देइ । एवं संजया तेसिं सहाणं अनल्लिअंता तेसिं सड्डाणं पम्हट्ठा न चेव आनंति किं संजया अत्थि न वा ? तेवि संजया जंमि दिवसे कज्ज जायं तद्दिवसे गया जाव नत्थि तानि दब्वाणि. तम्हा दाण्ह वा तिण्ह वा दिवसाणं अवस्स गंतव्वं ।। अथवा आरामदिट्ठतो, एगो मालिओ चितेइ-अच्छंत एयाणि पुप्फाणि अहं कोमुईए एकवारिआए उव्वेहामि जेन बहूणि हुंति, ताहे सो आरामो उफुल्नो कामुईए न एकंपि फुल्लं जायं । एवं सावगकुलेसु एए चेव दोसा एकवारिआए पविसणे तम्हा पविसिअव्वं कहिंचि दिवसेत्ति ॥ इदानीं योऽसौ आचार्यादीनां वय्यावृत्त्यकर- श्रालकुलेष प्रविशति समभिषिविरहितो नियोक्तव्य:मू. (३८८) अलग बसिरं सुविरं खमगं कोहमाणमानलोहिल्लं । कोहलपडिबद्धं क्यावच्चं न कारिना।। [भा. १३३] म. (३८९) ता अच्छइ जा फिडिओ सइकालो अलस सोविरे दोस। गुरुमारी तेन विना विराहणुरसकृक ॥ मू. (३९०) अप्पंते अविलंभो हानी ओसक्कूणाइ अइमदे। अनहिंडितो अचिरं नलहइ जंकिंचि वा नेइ॥ मू. (३९१) गिण्हामि अप्पणो ता पज्जतं तो गुरूण पच्छाउ। घित्ण नेसिपच्छा सीअल ओसक्कमाईआ॥ मू. (३९२) परिआवज्जइ खवगो अह गिण्हइ अप्पणो इयरहानी। . अविदिन्ने उमपाणाई थन्द्वो न उगच्छई ज च॥ [प्र. २०] मू. (३९३) ओहासई खीराई विजतं वानवाराइ लुद्धो। जे अवगवेसणदोसा एगस्स यतेउलुद्धस्स ॥ [प्र. २१] एयद्दोसविमुक्कं कडजोगी नायसील मायारं। गुरुभत्तिमं विनियं वेयावच्च तुकारेज्जा॥ [प्र. २२] वृ.अलसोआलसितोसोवेयावच्चं नकारेयव्वो. जदिकारवे असमाचारी.सोआलस्सेनतावअच्छड जाव फिडिओ देसकालो, ताहे पच्छा सड्ढयाणि जं किंचि देति तेण आयरिआईणं विराधना, अहवा सो अइप्पए वच्चइ कम्मं निव्वाहिअं होउत्ति, ताहे तत्थ अकाले वच्चंतस्स तस्स ते चेव दोसा, अथवा तानि धम्मसड्डियआओसक्कणदोसे अस्सकणदोसेवा करज्जा ठवियगदोसावा, अहवा आय-रियाणं निमित्तं पप वा उस्सूर उवक्खडेजा, एत एवमाझ्या अलसे दोसा | घसिरो बभक्खगो, सोविनपट्टवेयन्वो. सो पढम चेव अप्पणो अट्टाए हिंडइ पज्जतं. जाव सो अप्पणी पज्जतं हिंडइ ताव फिडिआ वेला, अहवा तत्थेव पढम वच्चइ पच्छा तत्थयण चेव वेला होइ. ते चेवास्सक्काणादिआ दोसा, अहवा तत्थ सढकुले पभूयं गेण्हइताहे उम्गमदोसा न सुझंति । सुविरो ताव सुवइ जाव फिडिआ भिक्खावेला, अहवा पढमं तत्थ गंतुं अवेलाए पच्छा सुयइ ते चेव दोसा । खमओ जड़ अप्पणो हिंडइ ताहे आयरिआ परितावणादि पावंति, अह खमओ आयरिआणं गेण्हड़ ततो अप्पणो परितावणादि पावइ । कोहिल्लो पुव्वलाभाओ फिडितो सकोहिओ संतो भाइ-अम्ह अन्नतो लभामः, तंपि तुझपच्चरण न गेण्हामो. अहवा थेवं लब्भइ तत्थ भंडइ, अहवा ऊणं मू. (३९४) Page #103 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र पाननवातेमनेन वा तत्थविल्सति।मानिओजइन अब्भुट्टिनति तोपुनानण्इ, को वियेसो सावगाणंति ? माइल्लो भद्दगंभगं अप्पसागरिअंभोच्चापंतं आनति।लाभिल्लो जत्तिअंलभतितंसव्वं गेण्हति. एसणं वालाभणंपेल्लंज्जाकाऊहल्लिलोजत्थनडादिपच्छइतत्थवेच्छंतो अच्छड़ापडिबद्धोजोसुत्तत्थंसुअल्लिओ तो सो ताव अच्छइ जाव कालवेला जाया एए दोसा तम्हा एरिसं साहं वेयावच्चं न कारेज्जा । कीदृशं पुनः कारययावृत्त्यम् ? इत्यत आहमू. (३९५) एतद्दोसविमुक्कं कडजोगिं नायसीलमायारं। गुरुभत्तिसंविनीयं वेवायच्वं तु कारज्जा ।। [भा. १३४] व.एभिरुक्तदोषैविभक्तं किंविशिष्टम? इत्याह-'कडनोगि'त्तिकृतीयोगो-घटनाज्ञानदर्शन-चारित्रैः सहयन स कृतवोगी-गीतार्थःतं, पुनरसादेव विशिष्यते-जातो शीलमाचारश्च तस्य तं वैयावृत्त्यं कारयेत। गुरी भक्तिः भावप्रतिबन्धः संविनीतो-बाह्योपचारेण ।। मू. (३९६) साइंति अपिअधम्मा एसणदासे अभिग्गहविसंसे। एवं तु विहिग्गहणे दव्वं वटुंति गीयत्था ।। [भा. १३५ वृ. तं चैव वैयावृत्त्यकराः श्राद्धकुलेषु प्रविष्टाः सन्तः कथयन्ति एषणादोषान्' शङ्कितादीन् अभिग्रहविशेषांश्च साधुसंवन्धिनः, कीदृशास्तेवैयावृत्त्यकराः? -प्रियः इष्टोधर्मोयेषां तेप्रियधर्माणः 'एवं' उक्तेन प्रकारेणविधिग्रहणं दृष्टव्यं, घृतादिवृद्धिं नयन्ति अव्यवच्छित्तिलाभेन, के ?-गीतार्थाः। तैश्च गीतार्थभिक्षा गृह्णभिः श्राद्धकुले इदं ज्ञातव्यम् मू. (३९७) दव्वप्पमाणगणणा स्वारिअफोडिअ तहेव अद्धाय। संविग्ग एगठाणे अनेगसाहसु पन्नरस॥ [भा. १३६} वृ. द्रव्यं गोधूमादि तद्विज्ञेयं कियत्सूपकारशालायां प्रविशति दिने दिने ततश्च तदनुरूपं गृह्णाति, 'गणणा'त्तिएतावन्सात्राणितगुडादीनिप्रविशन्त्यस्मिन इत्येतावन्मात्रंग्राह्यमा खारिअ'त्तिसलवणानि कानि?-व्यञ्जनानि-सलवणकरीरादीनि कियन्ति सन्ति? इति, ततश्च ज्ञात्वा यथाऽनरूपाणि गृह्णाति। 'फोडिअतिवाइंगणाणिमत्थाफोडिआणिकत्तिआणि घरेसिन्झिज्जतिनाऊणजहारूवाणिघेप्पंति। तथा 'अद्धाय'त्तिकाल उच्यते.किमत्रप्रहरे वेला आहोश्वित्प्रहरद्वये इति विज्ञेय. 'संविग्गएगठाणे तिसंविनोमोक्षाभिलाषी एगठाणे'त्तिएकःसङ्घाटक:प्रविशति. अणेगसाहसुत्ति अनेकेष साधषप्रविशस्तु पन्नरसत्ति पञ्चदश दोषा नियमाद्भवन्ति “आहाकम्मुद्दसिअ" इत्येवमादयः। अन्झोयरओ मीसजायं च एक्को भेओ, यस्मादनेकेषु साधुषु दोषास्तस्मात् मू. (३९८) संघाडेगो ठवणाकुलेसु सेसेसु बालवुड्डाई। ... तरुणा बाहिरगाम पच्छा दिटुंतऽगारीए॥ [भा. १३७] वृ. सङ्घाटकः एकः स्थापनाकुलेषु प्रविशति. शेषेषु कुलेषु बाला वृद्धाश्च प्रविशन्ति, आदिशब्दात्क्षपकाश्च । तरुणाः-शक्तिमन्तो बहिमि हिण्डन्ति । अत्र चोदकः पृच्छति-पूर्वमेव क्षेत्र प्रत्युपेक्षितं यत्र सबालवृद्धस्य गच्छरम्यान्नपानं पर्याप्त्या भवति तत्रैव स्थीयते ततः कस्मात्तमणा बहिमि हिण्डन्ति?. आचार्य आह-'दिद्रुतगारीए' एकरया अगार्या दृष्टान्तो दातव्यः, तं च तृतीयगाथायां भाष्यकारो वक्ष्यति । तथा इयमंपरा द्वारगाथाम. (३९९) पुच्छा गिहिणो चिंता दिद्रुतो तत्थ खजबारीए। Page #104 -------------------------------------------------------------------------- ________________ आपुच्छिऊण गमनं दोसा य इमे अनापुच्छे ।। वृ. 'पुच्छत्ति चोदकः पृच्छति, ननु च तस्या अगार्या घृतादिसङ्ग्रहः कत्तुं युक्तो भर्तृपदत्ततवणिमध्यात्येनप्राघूर्णकादेः सुखेनैवोपचारः क्रियते, साधूनांपुनःस्थापनाकुलसंरक्षणनकिञ्चित्प्रयोजनंयतस्तत्र यावन्मात्रस्याहारस्य पाकः क्रियते तत्सर्वं प्रतिदिवसमुपयुज्यते. न तु तानि कुलानि संचयित्वा माधुप्राधूर्णकागमनेसर्वमेकमुखेनैवप्रयच्छंति. एवं चादकनोक्त आचार्य आह-'गिहिणोचिंता' गृहिणश्चिन्ता भवति.यदुत एतेसाधवःप्राघूर्णकाद्यागमनेआगच्छन्तिततश्चएतेभ्योयननदेयमिति. एवंविधामादरपूर्विका चिन्ता करोति। यच्चोक्तं तरुणा बहिामे किमिति हिण्डन्ति ?. 'दिद्रुता तत्थ खुज्जबोरीए' स च दृष्टान्तो वक्ष्यमाणः। 'आपुच्छिऊण गमनं ति तत्र च बहिनामादौ आचार्यमापृच्छय गन्तव्यं, यतः दोसा य इमे अनापुच्छत्ति दोषा अनापृच्छायामते च वक्ष्यमाणलक्षणा दोषाः । इदानीं भाष्यकारः प्रतिपदमेतानिद्वाराणि व्याख्यानयति. तत्र च यदुक्तं दृष्टान्ताऽगायाः. स उच्यत-एगा वाणिओ परिमिअंभत्त अप्पणों महिलाए दइ. मा य तता दिणं दिण थावं थावं अवनइ. किं निमित्तं? जदा एयरस अवेलाए मित्तो वा सही वा एइस्सद तदा किं सक्का आवनाउ आनेउं ?, एवं सव्वता संगहं करोति. अन्नया तस्स अवेलाए पाहणगो आगतो. ताह सा भणड-किं कीरर ? रयणी वट्टइंणीसंचाराओं रत्थाओ, ताहे ताए भणिअं-मा आतुरो होहि, ताहे तस्स पाहुणगस्स उवक्खडिअं, गतो तग्गुणसहस्सेहिं वहृतो भत्तारोऽवि से परितुष्टो । एवं आयरिआवि वणकुलाइंठवेंतिजेनअवेलागयस्सपाहणयस्सहिंतोआनेउंदिज्जइ,तेनतरुणासतेसुविकुलेसुबाहिरगामे हिंडं तित्ति। इदानि एसिंचेव विवरीओ भन्नइ, अन्नो अन्नाएगारीएपरिमिअंदेइ, सा य तओ मज्झाओ थोवं थोवं न गेण्हइ. नओ पाहणए आगए विसूरेति, अमुमेवार्थं गाथाद्वयेनोपसंहन्नाहमू. (४००) परिमिअभत्तगदाने नेहादवहरइ थोवं थोवं तु। पाहुण वियाल आगम विसन्न आसासणादानां॥ [भा. १३८] वृ. परिमितभक्त प्रदाने सति साऽगारी स्नेहादि-घृतादि स्तोकं स्तोकमपहरति। पुनश्च प्राघूर्णकस्य विकालागमने विषन्नः स्त्रिया आश्वासितः दानं ति तया स्त्रिया भक्त दानं दत्तं प्राघूर्णकायेति॥ मू. (४०१) एवं पीइविवुड्डी विवरीयन्नेण होड़ दिद्रुतो। लोउत्तर विसेसो असंचया जेन समणा उ॥ भा. १३१] वृ. एवं तयोर्दम्पत्योः प्रीतिवृद्धिःसंजाता, विपरीतश्चान्येनप्रकारेणभवतिदृष्टान्तः। एवंनावद्यदि गृहस्था अपिमचयपराभवन्ति-अनागतमेवचिन्तयन्ति.साधुनापुनःकुक्षिशम्बलेन सुतरामनागतमेवचिन्तनायं. यदि परं लोकोनरऽयं विशेषः, यदुत निःसञ्चयाः सुतसं चिन्तामाचार्या वहन्तीति । “पुच्छा दिटुंतगार्ग त्ति भणि इदानी "पुच्छा गिहिणो चिंत"त्ति गाथायाः प्रथमावयवं व्याख्यानयन्नाहम. (४०२) जनलावा परगाम हिंडिताऽऽनति वसइ इह गाम । दिनह बालाईणं कारणजाए य सुलभं तु॥ भा. १४०] वृ. यच्चादकन पृष्टमासीत्तत्रंदमुत्तरं जनानामालापो जनालापा-लोक एवं ब्रवीति. यदुत परग्राम हिण्डयित्वाऽऽनयन्ति-अत्र भुत । वसहि इह गामे नि वसतिः केवलमत्र एतेषां साधना, ततथ 'देज्जइ' बालादीनांददध्वम आदिशब्दात्प्रार्णकादयोगपन्ने.एवंविधांचिन्तांगृहस्थःकरोनि।ततश्च कारणाजाते य सुलभं तु'त्ति एवंविधायां चिन्तायां प्राघूर्णकादिकारणे उत्पन्ने घृणादि सुलभं भवतीनि। आह-किं पुनः कारणं प्राघूर्णकानां दीयते ?. तथा चायमपरी गुणः. Page #105 -------------------------------------------------------------------------- ________________ ૨૦૨ मू. (४०३) पाहुणविसंसदाने निज्जर कित्ती अ डहर विवरीयं । पुव्वं चमढणसिग्गा न देति संतपि कज्जेसु || [ भा. १४१ ] वृ. प्राघूर्णकाय विशेषदाने सति निर्जरा कर्मक्षयो भवति, इहलोके च कीर्त्तिश्र भवति । 'इहर विवरीय'त्ति यदि प्राधूणकविशेषदानं न क्रियते ततश्च निर्जराकीर्त्ती न भवतः, एवं प्राचूर्णकविशेषदानं न भवति यस्मात्पूर्व चमढणसिम्मा ततश्च न देति संतंपि कज्जेस गिहिणां । चिंतत्ति वक्खाणिअं । मू. (४०४) गामन्ामे बयरी नीसंदकडुप्फला य खुज्जा य । पक्कामालसडिंभा घायति घरे घया दूरं ॥ [भा. १४२ ] वृ. एगो गामो तत्थ खुज्जबोरी सा य नाम निज्जासेन कडुया तत्थ चंडस्वाणि भणति व्रजामो बोराणि खामो तन्थ खुज्जबोरीविलम्गाई ताई डिभस्वाणि तूवराईणिवि स्वायंत. न य पज्जतीए होइ, अन्नाणि भणति, किं एएहिं ताहे अडविंगतया तत्थ बोराणि धरणीए ग्वारुण बहूनि पोट्टलगा बंधिऊण आगया सिग्धतरं जाव इमे झाडता चैव अच्छंति न ततीया जाया नाहे ते तेसि अन्नसिं च देति । एवं च मं स्वेत्तं चमढिअं, एत्थ अंबिलकूरो धेत्तूणं चेव आगच्छति दिवस च हिडेयब्वं एवं किलेसो अप्पमं च भत्तं होति. जहा ते अनालसचेडा ( तहा जे तरुणा) आयपरहिआवहा ते बाहिरगामभिस्वारिअं जंति ताहे ते अचमदिअगामाओ वीरं दहिमाइयाडं घेत्तूण लहुं आगया उग्गमदीमाई य जढा होंति, बालवुड्ढा य अनुकंपया होंति, वीरियायारो य अनुचिनो होड़, तम्हा गंतव्वं बाहिरगामे हिंडएहिं तरुणएहिं । इदानीममुमेवार्थं गाथाभिरुपसंहरन्नाहगामब्भासे बयरी नीसंदकडुप्फला य खुज्ना य । पक्कामालसडिंभा खायंतियरे गया दूरं || सिग्घयरं आगमनं तेसिन्नेसिं च देंति सयमेव । स्वायंती एमेव उ आयपरिहिआवहा तरुणा || खीरदहिमाइयाणं लभो सिग्घतरगं च आगमनं । परिक्क उम्गमाइ विजढा अनुकंपिआ इयरे || मू. (४०५) मू. (४०६ ) [भा. १४३] [भा. १४४ ] मू. (४०७ ) [भा. १४५] : वृ. गामब्भासे बदरीसा चनिस्स्वन्दकटुकफला कुब्जा च सा च फलानि फक्काम' त्तितानि च फलानि : पक्वानि आमानि च पक्वामानि-अर्द्धपक्वानीत्यर्थः . ये अलसा डिम्भास्ते भभयन्ति । 'इयर'त्ति अनलसाःउत्साहवन्तो डिम्भख्यास्ते दूरं गताः । तेषां च शीघ्रतरमागमनं संजातं ततश्र बाह्यत आगत्य 'तेसिं अन्नेसिं च दिति' तेषामलसशिशूना मन्येषा च ददति स्वयमेव च भक्षयन्ति एवमेव तरुणा अपि आत्मपरयोर्हितमावहन्तीति आत्मपरहितावहास्तरुणाः एवंतरूणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनं 'परिक्के 'ति प्रचुरतरं लभन्ते, उद्भमादयश्च दोषाः परित्यक्ता भवन्ति ताथाऽनुकम्पिताश्चेतर- बालदाया भवन्तीति । उक्तः कुब्जबदरीदृष्टान्तः, आयुच्छिऊण गमनं' 'ति व्याख्यानयन्नाह मू. (४०८) आपुच्छिअ उम्गाहिअ अन्नं गामं वयं तु वच्चाभो । अन्नं च अपज्जने होत अपुच्छे हमें दोगा || [ भा. १४६ ) वृ. आपृच्छ्य गुरुमुदग्राहितपात्रकां एवं भणन्ति, यदुत अन्य ग्रामं वयं व्रजामः. 'अन्नं च अपज्जनं ति यदि तस्मिन् ग्रामे पयस्या न भविष्यति ततस्तस्मादपि ग्रामादन्यं ग्रामं गमिष्यामः । "आपुच्छिऊण गमन "न्ति भणियं इदानि "दोसा य इमं अनापुच्छि "ति व्याख्यानयन्नाह. दोषा एतेनापृच्छय गतानां आघनिर्वाचितः मूलसूत्र Page #106 -------------------------------------------------------------------------- ________________ मूलं- ४०८ भवन्ति के च ते दाषा ? (तान्) व्याख्यानयन्नाह - मू. (४०९) १०३ नागलाण सावय इत्थी नपुंसमुच्छा य । आयरिअबालवुड्डा सेहा खमगा य परिचसा ।। [भा. १४७ ] वृ. कदाचिदन्यग्रामान्तराले व ३ जतां स्तेनाभवन्ति ततश्च तद्ग्रहणे (तत्र गमने) उपधिशरीरा-पहरणं भवन्ति, आचार्योऽप्यकथितो न जानाति कया दिशा गता ? इति ततश्च दुःखेनान्वेषणं करोति । अथवा आएसः प्राचूर्णक आयातः ते चानापृच्छ्य गताः, ते य आयरिया एवं भणंता जहा पाहुणयस्स वट्टावह. अहवा गिलाणस पाओगं गण्हह, अहवा अंतराले सावयाणि अत्थि तेहिं भक्खियाणि होति, अहवा तत्थ गामेइत्थिदोसा वा अहवा मुच्छो पडेज्ना ताहे न नज्जइ, अपुच्छिए कयराए दिसाए गयत्ति न नज्जति । ततश्रानापृच्छ्य गच्छतां बालवृद्धसेहपक्षकाः परित्यक्ता, भवन्ति यत आचार्यादीनां प्रायोग्यमात्रं नायन्ति अनुक्तत्वात न च प्रच्छनं कृतं येनोच्यन्ते यत एते दोषाः परित्यागजनिता स्तस्मादतदोषभयात् । मू. (४१०) आयरिए आपृच्छा तस्संदिट्टे व तंमि उवसंत । इयगिलाणकज्जाइएस गुरुणो अ निग्गमनं ॥ वृ. तस्मादाचार्यमापृछ्य गन्तव्यं । अधाचार्यः कथचिन्न भवति तस्संदिने व'त्ति तेनाचार्येण यः संदिष्टः यथाऽमुपापृच्छ्य गन्तव्यं ततस्तमापृच्छ्य व्रजन्ति । तस्मिन्नसति- आचार्ये अविद्यमाने क्वचिन्निर्गते, केन पुनः कारणेनाचार्यो निर्गच्छति । अत आह. 'चेइय' चेत्यवन्दनार्थं ग्लानादिकाये। गुरोर्निगमनं भवति । अथाचार्येण गच्छता न कश्चिन्नियुक्त स्ततः ? मू. (४११) rors पुव्वनिउत्ते आपुच्छित्ता वयंति ते समणा । अनभोगे आसन्ने काइयउच्चारभोमाई ॥ वृ. अभणितं पर्वनिर्युक्तान् - कस्मिंश्रिदिभक्षावेलायां यः प्रागेव निर्युक्तः आस्ते तमापृच्छ्य व्रजन्ति श्रमणा भिक्षार्थं । 'अनाभोग त्ति अनाभोगेन' अत्यन्तस्मृतिभशन गताः ततः 'आसन्ने 'ति आस भूमिप्रदशे यदि स्मृतं तत आगत्य पुनः कथयित्वा यान्ति, 'काइय' कायिकार्थं यो निर्गतः सास्तस्मै कथयन्ति यदुत वयममुत्र गताः । 'उच्चारभोमादि'त्ति सञ्जाभूमिं यो गतस्तस्मै कथयन्ति. यदुत कथनीयमममुत्र गत इति आदिग्रहणात्प्रथमालिकार्थं वा यो गतस्तस्य वा हस्ते संदिशन्ति । म. (४१२) दवमाइनिग्मयं वा सेज्जायर पाहुणं च अप्पाहे । असई दूरअगोवि नियत्त इहरा उ ते दासा । वृ. द्रव - पानकं तदर्थ निर्गता यः साधुस्तः दृष्ट्वा कथयन्ति 'सज्जायर पाहुणं च अप्पाहे 'ति शय्यातरं वा दृन्दा संदिशन्ति प्राथणकं वा साध्वादि दृष्ट्वा संदिशन्ति यत- कथनीयं मम विस्मृतमिमि । यदा त्वतान् गच्छन्न पश्यति तदा दूरतः विनियत्ति'त्ति दूरगतः सन्निवर्त्तत, 'इहरा उ'त्ति यदि न निवर्तते ततः 'ते दोस' ति ति पूर्वोक्तः स्तेनादयो दोषाः भवन्तीति । मू. (४१३) अन्नं गामं च वए इमाई कज्नाई तत्थ नाऊणं । तत्थवि अप्पाणया नियत्तई वा सई काले वृ. अथासौ साधुस्तस्माद् ग्रामादन्यं ग्रामं व्रजेत एतानि कार्याणि वक्ष्यमाणलक्षणानि कानि ?"दूरट्टिअखुडलए" इत्येवमादीनि तत्रेति तस्मिन् ग्रामे योऽसावभिप्रेतो 'ज्ञात्वा' विज्ञाय ततश्र किं कर्त्तव्यमित्यत आह- 'तत्रापि' अन्यस्मिन् ग्रामं व्रजता 'अप्पाहण्या' संदेशकस्तथैव दातव्यः, अथ Page #107 -------------------------------------------------------------------------- ________________ १०४ आधनियुक्तिः मूलसूत्रं कथिनास्ति यस्य हस्ते संदिश्यते तत्तो निवर्त्तनं वा क्रियते, कदा?. अत आह- 'सति काले' विद्यमाने पहुप्पति काले तत्तदनुष्ठीयते यदुक्तं एतानि कार्याणि तत्र ज्ञात्वाऽन्यत्र ग्रामं व्रजन्ति, तानि दर्शयन्नाह - मू. (४१४) दूरडिअड्डलए नव भड अगनी य पंत पडिनीए । पाओग्गकालइक्कम एक्कगलंभो अपज्जत्तं ॥ वृ. प्रथमं गाथा सुगमं एतानि दूरस्थितादीनि कारणानि अर्द्धपथ एव जातानि कदाचिद्गतः सन् तत्र पाउग्ग' त्ति तत्र ग्राम प्रायोग्यमाचार्यादीनां नं लब्धं ततोऽन्यत्र व्रजति, 'कालातिक्कम' भिक्षाकालस्य वाऽतिक्रमो जाव एकस्य वा साधोस्तत्र भोजनलाभां जातस्ततोऽन्यग्रामे व्रजन्ति । 'अपज्जत'ति न बा पर्याप्त्या तंत्र भक्त जातं लब्धं पानकं वा न लब्धं, एभिरनन्तरोक्तैः कारणैरन्यग्रामं व्रजन्तीति ॥ मू. (४१५) माउ गाईणमसई संविग्गं सन्निमाड़ अप्पाहे । जड़ य चिरं तो इयरे वित्त साहारणं भुजे ।। वृ. एवमसी प्रायोग्यादीनां असति अन्यग्रामं ब्रजति व्रजंश्च साधुं यदि पश्यति ततस्तस्हस्ने संदिशति सञ्जी श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा आदिग्रहणात् पूर्ववच्छेषम् । एवं तावदिभक्षामटतां विधिरुक्तः. ये पुनर्वसता तिष्ठन्ति साधवस्तः किं कर्त्तव्यमित्यत आह- 'इ य चिरं' यदि च चिरं तेषां ग्रामं गतानां तत इतरे वसतिनिवासिनः साधवः 'ढवेत्तु साहारणं' यद्गच्छसाहारणं विशिष्टं किञ्चित्तस्थापयित्वा शेषमपरं प्रान्तप्रायं भुञ्जते । अथ तथाऽपि चिरयति मू. (४१६) जाए दिसाए उ गया भत्तं धेत्तुं तओ पडियरंति । अनपुच्छनिग्गयाणं चउद्दिसं होड़ पडिलेहा ॥ वृ. ' जाए दिसाए उ गया' यया दिशा भिक्षाटनार्थं गतास्तया दिशा गृहीतभक्त पानकाः साधवः 'पडियरं ति'त्ति प्रतिजागराणां निरूपणां कुर्वन्ति, अथ तु ते भिक्षाटका अ न भोगेनकथयित्वैव गतास्ततः किं कर्त्तव्यमित्यत आहह- अनापृच्छ्य निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणं' निरूपणं कर्त्तव्यं साधुभिः । प्रतिजागरणमनगमनविधिः कः ?, मू. (४१७) पथेनेगी दो उप्पण सद्दं करेंति वच्चंता । अक्खरपहिसाडणया पडियरनिअरेसि मग्गेणं ॥ वृ. 'पथा' मार्गेण प्रसिद्धेन एकः साधुः प्रयाति हो साधू 'उत्पथेन' उन्मार्गेण व्रजतः वर्त्तन्या एक एकया दिशाऽन्यश्चान्यया, ते च त्रयोऽपि ब्रजन्तः शब्दं कुर्वन्ति, ते च व्रजन्तः स्तेनादिना नीयमानाः साधवः किं कुर्वन्तीत्यत आह- 'अक्खर' त्ति वर्त्तिन्यामक्षराणि लिखन्तः पादादिना ब्रजन्ति, 'परिसाडणय'त्ति परिशातन वस्त्रांद - कुर्वन्तो व्रजन्ति येन कश्चित्तन मार्गेणान्वेषयति । 'पडिअरनियरेसिं' ति इतरेषामन्वेषणार्थ निर्गतानां साधनां मार्गेणं तत्कृते चिह्नन प्रतिजागरणं कर्तव्यं । मू. (४१८) गामे गंतु पुच्छ्रे घरपरिवाडीए जत्थ उ न दिट्ठा । तत्थेव बालकरणं पिंडियजनसाहणं चैव ॥ वृ. यदा तु पुनस्तेषां स्तननीतानां चिह्यं न किश्चित्पश्यति तदाऽपि ग्रामदेव गत्वा पृच्छति कथं ?. गृहपरिपाढ्या, जत्थ उ न दिट्टेत्ति यत्र न दृष्टास्तस्मिन ग्रामे न च तद्गामनिर्गतानां वार्त्ता तंत्रव 'बालकरण' रोलं कुर्वन्ति, पश्चाच 'पिंडितजणसाहणं पिण्डितो - मिलितो यो जनस्तस्य कथयन्ति यदुअस्मिन ग्राम परब्रजिता भिक्षार्थं प्रविष्टाः न च तेषां पुनरस्मात ग्रामाद्वात्तां श्रुतेति । एवं तस्तरुणैरेतदव Page #108 -------------------------------------------------------------------------- ________________ १०५ मूलं.४१८ च कृतं भवति अन्यग्रामेऽटदिभःमू. (४१९) एवं उग्गमदोसा विजढा पइरिक्या अनोमानं । माहतिगिच्छा अ कया विरियायारी य अनुचिन्नो।। वृ. एवं' अन्यग्रामे भिक्षाटनेन ‘उदगमदोषाः आधाकर्मादयः विजढा' परित्यक्ता भवन्ति, परिक्य ति प्रचरस्य भक्ताढलाभो भवति अनोमाणति न वा अपमान' अनादरकृतं भवति लोक, तथा मोहचिकित्सा च कृता भवति. श्रमातपवैयावृत्त्यादिभिर्मोहस्य निग्रहः कृतो भवति अवकाशो दत्तो न भवति. 'विरियायारो य' वीर्याचारच 'अनुचीर्णः' अनुष्ठितो भवति । मू. (४२०) अनुकंपायरियाई दोसा परिक्काजयणसंसट्ठ । पुरिसे काले खमण पढमालिय तीस ठाणेस ॥ वृ. एवमुक्ते सति चोदक आह-सत्यमाचार्यादयोऽनुकम्पिता भवन्ति. किन्तुत एव वृषभाः परित्यक्ता भवन्ति आचार्योऽप्यननैव वाक्येन प्रत्युत्तरं ददाति काका अनुकंपायरिआई'ति एवमाचार्दािनामनुकम्पा. यत एव परनाक निर्जरा इहलोके प्रशंसा. पुनरप्याहपर:- दोसा' इति भवतु नाम परलोका(आचार्या नुकम्पा किन्तु क्षुत्पीडा पिपासापीडा च तदवस्थंव, आचार्योऽप्याह क्रियत एव प्रथमालिका, किन्तु ? त्रिषु स्थानेषु, कानि च तानि ?, अत आह 'पुरिसे'त्ति पुरुषः' असहिष्णुः पुरुषो यद्यसहिष्णुस्ततः करोति. कालेउष्णकालादी. याष्णकालततः करोति. 'खवण'त्ति कदाचित्क्षपको भवति अक्षपको वा, यदिक्षपकस्ततः करोति, एवमेतेषु त्रिषु स्थानकेषु प्रथमालिकां करोति, क्व करोति?,आचार्योऽप्यनेनैव वाक्येनोत्तरंददाति, कथं वा करोति ?, अत आह. पतिरिक्के जयण'त्ति प्रतिरेक्ते एकान्ते यतनया करोति, पुनरप्याह परःआचार्यादीनां तेन तदभक्तं संसृष्टं कृतं भवति, आचार्योऽप्यनेनैव वाक्येनोत्तरं ददाति-पतिरिक्यणसंसट्ठ' एकान्त यतनायऽसंसृष्टं च यथा भवति तथा प्रथमालियति-मात्रके प्रथममाकृप्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते कृत्वा, अकारप्रश्लेष आचार्यवाक्ये द्रष्टव्यः । इदानीमेतामेव गायां भाष्यकारः प्रतिपदं व्याख्यानयन्नाह, मू, (४२१) चोयगवयणं अप्पानुकंपिओ ते अभे परिच्चत्ता। आयरियनुकंपाए परलोए इह पसंसणया | [भा. १४८] वृ. चोटकस्य वचनं. किं तद ?. आत्मैवमनकम्पित आचार्येण. ते च भवता परित्यक्ता भवन्ति । आचार्योऽप्याह-आचार्यानुकम्पया परलोका भवति. इहलोके च प्रशंसा भवति । 'अनुकंपा आयरियाई वक्खाणिअं. इदानीं 'दोस"त्ति व्याख्यानयनाहमू. (४२२) एवंपि अपरिचत्ता काल ग्ववण अ असहपुरिय य । काला गिम्हो उ भवे खमगा वा पढमबिएडहिं॥ [भा. १४० वृ. चादकः पुनरप्याह-एवमपित परित्यक्ता एव.ततःक्षुधादिना वाध्यन्ते, आचार्योऽप्याह- काले त्ति काल- उष्णकाल करांति खवण'त्ति क्षपको यदि भवति तनः सकराति प्रथमालिकामसहिष्णुश्च परुषो यदि भवति ततः स कंगति प्रथमालिकां. सत्र कान्ना-ग्रीष्मा यदिभवत्पुरुषः क्षपको यदि भवति. 'पढविड़ाहिति अत्र पुरुषः केन कारणनासहिष्णुर्भवति ? - पढमति प्रथमपरीघहेण वाध्यमानः क्षुधित इत्यर्थः. द्वितीयपरीषहण तृषा बाध्यमानः. पिपासया पीड्यमानोऽसहिष्णुर्भवति । अत्राह पर: मू. (४२३) जड़ एवं संसट्ठ अपत्त दामिणाइणं गहणं । Page #109 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र लंबणभिकग्वा द्रविहा जहन्नमक्कास तिअपणए । [भा. १५० - वृ. यद्यवममा बाह्यत एव प्रथमालिकां करोति नतो भक्तं संसृष्टं कृतं भवति. आचार्याऽप्याह- 'अप्पत्ते दोमिणादिनं गहणं' प्रप्राप्तायामेव भिक्षावलायां पर्युषितान्नगहण कृत्वा प्रथमालयति, कियत्प्रमाणां पुनः प्रथमालिकां करोत्यसो ?. दिविधा प्रथमालिका भवति 'लंबणभिक्खा दुविहा' लम्बनैः कवलेभिक्षामिथ द्विविधा प्रथमालिका भवति. इदानी जधन्योत्कृष्टतः प्रमाणप्रतिपादनायाह- जहन्नमुक्कोस तिअपणए' यथासकरव्येन जधन्यतस्त्रयः कवलास्तिस्त्री वा भिक्षाः, उत्कृष्ट- पच कवलाः पञ्च वा भिक्षाः । इदानीं तन सङ्घाटकेन किं वस्तु कषु पात्रकषु गृह्यते ? का वा प्रथमालिकाकरण यतना क्रियत?. एतत्प्रतिपादयन्नाहमू. (४२४) एगस्थ होइ भत्तं बिहअंभि पडिग्गह दवं होइ। पाउग्गायरियाई मत्ते बिइए उ संसत्तं ॥ द. एकास्मिन पात्रक भक्तं गृह्याति द्वितीय च पतदर्भह द्रवं भवति । तथा पाउग्गापरियाई मत्त' नि प्रायोग्यमाचाया दानामकस्मिन मात्रक भक्तं गृह्यते द्वितीय तु मानक संसृष्टं किश्चित्पानकं गृह्यते॥ मू. (४२५) जइ रिना तो दवमत्तगंपिढमालियाए करणं तु। संसत्तगहण दवदल्लहे य तत्थेव ज पत्तं ॥ वृ. यदि रिक्तः संसक्त द्रवमात्रकस्ततस्तस्मिन् प्रथमालिकायाः करणं. संसत्तगहणं त्ति अथ तस्मिन द्रवमात्रके संसक्त द्रवग्रणं कृतं ततस्तत्रैव पात्रके यत्पान्तं तद्भुङ्क्ते । 'दवदुल्लभे यत्ति अथ दुर्लभं पानकं तत्र क्षेत्र ततश्च तत्रापि संसक्तमात्रके पानकाक्षणिके सति तथ्येव तितस्मिन्नेव भक्त पतद्ग्रह यत्प्रान्तं तद्धस्तेनाकृष्यान्यस्मिन् हस्ते कृत्वा समुद्दिशिति। एवं चासा सङ्घाटकः प्रथमालिकां करोतिम.(४२६) अंतरपल्लीगहिअं पढमागहियं वसव्व भुजेज्जा! धुवलंभसंखडीय व जं गहिअंदोसिण वादि । १. अन्तरपल्ली-तस्माद्ग्रामात्परता योऽन्य आसन्नग्रामस्तत्र यद्भहीतं तद्भुङ्क्ते . पुनस्तत्तत्र क्षत्रातिकान्तत्वादभोज्यं भवति, पढमागहिअं वत्ति प्रथमायां वा पौरुष्यां यद्गृहीतं तवं भुक्ते, तृतीयपालप्यामकल्प्यं यतस्तदभवति । धुवलंभो संखडी यं व अथवा धुवो वा-अवश्यभावी-अत्र सङ्गड्यां लाभा भविष्यतीति मत्वा, ततश्च यद्भहीत ‘दासिणं वावि' पर्युषितमन्नं तत्सर्वं मुञ्जते । म. (४२७) दरहिडिए व भाणं भरिअं भोच्चा पणोवि हिंडिजा। काला वाऽडक्कमई भुजेज्जा अंतरं सव्वं ॥ द. अहिण्डिते वा यत्पात्रक गृहीतं तद्भुतं, ततश्च तद्भक्त्वा पुनरपि हिण्डत । भोजनकाला वा प्रनितानामतिकामति यावदसा तदभक्तं गृहीत्वा ब्रजति ततथान्तराल एव सर्व भुक्त्वा प्रविशति । मू. (४२८) एसा उ विही भणि तंमि वसंताण हाइ खेत्तंभि। ____ पडिलेहणपि इत्तो वोच्छं अप्पक्खरभहत्थं ॥ वृ. एष विधिः भणित्तः' उक्तगतस्मिन क्षेत्रे वसतां भवति, प्रतिलेखनामपात ऊर्ध्वं वक्ष्य, किंविशिटाम ? अल्पाक्षगं महार्थां चेति । उक्त स्थानस्थितद्वारं. तत्प्रतिपादनाथ व्याख्यानय गाथा. यदत "सिंगारविनियवसही ततिए सन्ना' इत्यवमादिका. तत्प्रतिपादनाच्चाक्ता अनेके प्रत्युपक्षकाः तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षकद्वारमिति. तत्र यदुक्तम- पत्तो. पडिलेहणं वृच्छं' तामिदानी व्याख्यानयन्नाह. मू, (४२९) दुविहा खनु पडिनहा छउमन्थाण च केवाणं च । Page #110 -------------------------------------------------------------------------- ________________ मुलं-४२९ अभिंतर बाहिरिआ दुविहा दव्वं य भावे य ॥ • वृ. द्विविधा प्रत्युपेक्षणा भवति, कतमेन दैविध्येनेत्यत आह- छद्मस्थानां संबन्धिनां कंवलिनां च सा चैकका द्विविधाअभ्यन्तरा बाह्या च. याऽसौ छद्मस्थानां सा द्विविधा बाह्या अभ्यन्तरा, च, या च केवलिनां साऽपि अभ्यन्तरा बाह्या च । 'दव्वे य भावे यत्ति याऽसी बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयति । तन्न केवलिप्रत्युपेक्षणां प्रतिपादयन्नाहपाणेहि उ संसत्ता पडिलेहा होड़ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥ मू. (४३०) वृ. प्राणाभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनां, 'संसत्तमसं सत्त' त्ति संसक्त द्रव्यविषया असक्त द्रव्य विषया च छद्मस्थानां प्रत्युपेक्षणा भवतीति । आह-यथोपन्यासस्तथा निर्देश' इति न्यायात्प्रथमं छद्मस्थानां व्याख्यातुं युक्तं पचात्केवलिनामिति, उच्यते, प्रधानत्वात्कवलिनां प्रथमं व्याख्या कृता पथाच्छास्थानामिति आह तत्कथं प्रथमभववमुपन्यासो न कृतः ? इति उच्यंत, तत्पूर्वकाः. केवलिनाभवन्तीत्यस्वार्थस्य ज्ञापनार्थमिति । अनेन वा कारणेनकेव लिनः प्रत्युपेक्षणां कुर्वन्तीति प्रतिपादयन्नाह - मू. (४३१) १०५ संसज्जड धुवमेअ अपेहिजं तेन पुव्व पडिले हे । पडिलेहि अपि संसज्जइत्ति संसत्तमेव जिन्ना ॥ वृ. 'संसज्यते ' प्राणिभिः सह संसर्गमुपयाति 'ध्रुवं' अवश्यं 'एतत्' प्रत्युपेक्षमितपि उपभोगकाले संसज्यते तदा 'संसत्तमेव जिन' ति संसक्तमेव 'जिना: ' केवलिनः प्रत्युपेक्षन्ते न त्वानागतमेव, पलिमन्थदोषात् । उक्ता केवलिद्रव्यप्रत्युपेक्षणा. इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाहमू. (४३२) नाऊण वेयणिज्जं अइबहुअं आउअं च थोवागं । कम्मं पडिलेहेडं वच्यंति जिना समुग्धायं ॥ 1 वृ. ज्ञात्वा ' वेदनीय' कर्म अतिप्रभूतं तथाऽऽयुष्कं च स्तोकं कर्म 'प्रत्युपेक्ष्य' ज्ञात्वेत्यर्थः किमित्यत 'आह' वच्चति जिना समुग्धायं' कर्म अतिप्रभूतं केवलिनः समुद्घातं व्रजन्ति, अत्र च भावः- कर्मण उदयः ओदयिको भाव इत्यर्थः । उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाहसंसत्तमसंसत्ता छउमत्थाणं तु होड पडिलेहा । चाय जह आरक्खी हिंडिताहिंडिया चंव || म. (४३३) वृ. 'संसत्त' त्ति संसक्त द्रव्यविषया असंसक्त द्रव्यविषया च छद्मस्थानां भवति प्रत्युपक्षणा, अत्र चांदक आह -युक्तं तावत् संसक्त च वस्त्रादेः प्रत्युपेक्षणाकरणं. असंक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते १. आचार्य आह-यथा आरक्षकयोर्हिण्डिताहिण्डितयोर्यथासान प्रसादविनाशा संजाता तथाऽत्रापि द्रष्टव्यं तथाहि किंचिन्नगरं तत्थ राया, तेन चोरनिग्गहणत्थं आरक्ति ओ दविओ, सो एवं दिवस हिंडए बीए तइए हिंडता चार न किंचे पासति ताह दिती निव्विन्ना, चोरेहिं आगमिअं ज्हा वीसत्थो जो आरक्खिओ, ताहे एकदिवसेणं सव्वं नगरं मुट्ठ. ताहे नागरगा उट्टिआ मुद्दा. तो राया भगडवाहरह आरकिअं. वाहिता पुच्छितोकिं तुमए अज्नाहिंडिं न नगरे ? सो भगति न हिडिओ, ताहे रूट्टी राया भणइ जई नज्ज एत्तिए दिवसे चोरहिं न मुझे सो ताम चेव गुणो, तए पुन पमायं करितेणं. मुसात्रिअं ततो सो निग्गाहिओ राणा, अन्नो पट्टविओ, सां पुन जड़ न दिक्खति चोर तहवि रत्तिं स्यलं हिंडति, अह तत्थ एगदिवस अन्नरत्तो गयं नाऊणं Page #111 -------------------------------------------------------------------------- ________________ १०८ आधनियुक्तिः मूलसूत्रं चाहिं खत्तं खणिअं. मा य नागरओ रायउले उवट्टिआ. राइणा पुच्छिओ रक्खिओ-जहा तुमं हिंडसि?. सा भणइ-आम हिंडामि. ताह राइणा लोगां पुच्छिओ भणइ-आम हिंडइत्ति, ताहं सो निहासा कीरति । एवं चैव रायत्याणीया तित्थयरा आरक्खिअत्थानीआ साह उवगरणं नगरत्थाणीअं कुंथकीडीयत्थाणाया चोराक्खिणदसणचरित्ताणि हिरण्यात्यानीयानि संसारो दंडो । वं केनविआयरिएणं भणितो सीसो दिवसे दिवस पडिलेहड़, जाह न पच्छइ ताह न पडिलहेइ. एवं तस्स अपडिलेहंतस्त सी संमनो उवही न सको साहेडं, तता तणं तित्थयराणा भग्गा, तं च ढव्वं अपरिभागं जायं. एवं अन्नो भणिता. तेन य सव्वं कयं तिथ्ययरायणा य कया. एवं परिभोगंजायं। अमुमेवार्थं गाथायामुपसंहरन्नाहमू. (४३४) तित्थकरा रायाणा साहू आरक्खि भडगं च पुर। तेनसरिसा य पाणा तिगं च रयणा भवो दंडो॥ वृ. उक्ता छद्मस्थविषया द्रव्यप्रत्युपक्षणा, इदानीं भावप्रत्युपक्षणां प्रतिपादयन्नाहमू, (४३५) किं कय किं वा सेसं किं करणिज तवं च न करभि । पुवावरत्तकाले जागरओ भावपडिलेहा॥ वृ.सुगमा॥नतरं 'पुव्वावरत्तकाले'त्ति पूर्वरात्रकालरात्रिप्रहरद्वयस्याद्यस्यान्तः- उपरिष्टादपरात्रकालस्तस्मिन जाग्रतः- चिन्तयतः । एवमुक्ताछद्मस्थविषया भावप्रत्युपेक्षणा. तद्भणनाच्च भणिता प्रत्युपेक्षणा. इदानीं प्रत्युपेक्षणीयमुच्यते, तत्प्रतिपाद्दयन्नाहमू. (४३६) ठाणे उवगरणे या थंडिलउवर्थममग्गपडिलेहा। किमाई पडिलेहा पुव्वण्हे चेव अवरण्हे ॥ वृ. 'स्थानं' कायोत्सर्गादि त्रिविधं वक्ष्यति, तथा उपकरणं' पात्रकादि स्थण्डिलं' यत्र कायिकादि क्रियते, 'अवष्टम्भनं' अवष्टम्भस्तप्रत्युपेक्षणा मार्गः पन्था, यदेतत्पश्चकमुपन्यत्सम, एतद्विषया प्रत्युपक्षणा भवति । किमाई पडिलहा पुव्वण्ह' किमादिका प्रत्युपेक्षणा पूर्वाह्य ?, मुखवस्त्रिकादिकेति, अपराह्न किमादिका?, तत्रापि मुखवस्त्रिकादिका। द्वारगाथेयं, भाष्यकारः प्रतिपदं व्याख्यानयति, तत्र सामान्येन तावत्सर्वाण्येव द्वाराणि व्याख्यानयन्नाहमू. (४३७) ठाणनिसीयतुयट्टणउवगरणाईण गहणनिक्खेवे। पव्वं पडिलेहे चक्खुणा उपच्छा पमज्जेजा ॥ भा. १५१] व.स्थानं कायोत्सर्गस्तं कुर्वन् प्रथमं चक्षुषा प्रत्युपेक्षत पथात्प्रमार्जयति. तथा निर्धादनम-उपविशनं त्वगवत्तनं स्वपनं तथापकरणादीनां ग्रहणे निक्षेप च, आदिग्रहणात्स्थण्डिलमवष्टम्भश्च गृह्यते. एतानि सर्वाण्येव पर्व चक्षुषा प्रत्युपथ्यन्त पश्चाद्रजाहरणेनप्रमृज्यन्त। दिन मेतामेव द्वारगाथां विशेषण व्याख्यानयन्नाहमू. (४३८) उहनिसीयतयट्टण ठाणं तिविहं तु होइ नायव्वं ।। उडु उच्चाराई गुरुमूलपडिक्कमागम्म!। भा. १५१] वृ. तत्र स्थानं त्रिविधं ज्ञातव्यं उन्द्रवस्थानं निर्षादनास्थानं त्वम्वर्तनास्थानं च, तत्राद्यमृद्भवस्थानं व्याख्यानयन्नाह- उह उच्चाराई' उद्भवस्थानकं कायोत्सर्गः. सचाच्चारादीन कृत्वा, आदिग्रहणात्पश्रवणं कृत्वा. ततश्च गुरुमले आगत्य प्रतिक्रामतः काम ? - ईपिथिकां प्रतिकामतो वति उद्भवस्थानम ।। मू. (४३९) पक्खे उस्सासाई पुरतो अविनीय मग्गओ वाऊ। निक्वमपवयवजण भावासन्न गिलाणाई ।। |भा. १५३ Page #112 -------------------------------------------------------------------------- ________________ मूलं-४३९ वृ. कायोत्सर्ग च कुर्वता आचार्यपक्षक-पक्षप्रदेशे न स्थातव्यं, यतो गुरुरुच्छासेनाभिहन्यते. नापि परतः स्थातव्यं यतः पुरतोऽविनीत्वमुपजायत गुरुमाच्छाद्य तिष्ठतो, नापि मार्गता-गुराः पृष्ठता यतो गुरो. वायुनिराधेन ग्लानता भवति. वायुरपानन निर्गच्छति, कथं पुनः स्थातव्यं ?, तत्र निष्क्रमप्रवेशस्तानं वर्जयित्वा कायोत्सर्ग करोति, भावासन्नेत्ति उच्चारादिना पीडितः स च निर्गम रुन्द्र सज्ञानिरोधं करोति. ततच ग्लानता भवति, अथ निर्गच्छति ततः कायोत्सर्गभङ्गः।। म. (४४०) भार वेयणखमगण्हमुच्छपरियावंछिंदणे कलहो। अव्वाबाह ठाणे सागारपमज्जणा जयणा ।। [भा. १५४] त. तथा च मार्गे कायोत्सर्गकरणे एते दोषाः, भिक्षामटित्वा कश्रिदायातः साधः, स भारे सति यदि प्रतिपालयति ततो वेदना भवति. तथा क्षपकः कश्चिद्भक्तं गृहीत्वाऽऽयातस्तथाऽन्य उष्णसंतप्त आयातः, अनयाईयोरपि प्रतिपालयताः यतार्थथासह्य मच्छापरितापा भवतः, क्षपकस्य मूर्छा उष्णतप्तस्य परितापः, अर्थत कायोत्सर्ग छित्त्वा प्रविशन्ति ततः परस्परं कलहो भवति. तस्मादव्याबाधे स्थाने कायोत्सर्गः कर्तव्यः तद्दोषभयात् । 'सागारपमज्जणा जयणत्ति. यदा तु परस्परं कलहो भवति. तस्मादव्याबाधे स्थान कायोत्सर्गः एतद्दोपभयात् । 'सागारपज्जणा जयण त्ति. यदा पुनः सागारिको भवति कार्यात्सर्ग कुर्वतस्तदाऽप्रमार्जनमेव करोति, यतनवा या प्रमार्जयति, कथं ?, रजोहरणबाह्यनिषद्यया प्रमज्य कोत्सर्गस्थानं ततस्तां निपद्यां सागारिकपुरत एकान्ते मुवति. गते च तत्र गृह्याति। उक्तमूद्धर्वस्थानं, इदानीं निषीदनास्थानं प्रतिपादयन्नाहम. (४४१) संडास पमज्जित्ता पुणोवि भूभिं पमज्जिआ निसिए। राओ य पुल्वभणिअंतुयट्टणं कप्पई न दिवा॥ [भा. १५५] वृ. सण्डासं जडोवोरन्तरालं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रमृज्य निर्मदेत । उक्तं निषीदनास्थानं, इदानीं त्वग्वर्तनास्थानमुच्यते, रात्रौ पूर्वोक्तमेवत्यग्वर्तन, दिवा न पुनस्त्वम्वर्त्तनं न कल्पते, नोक्तं भगवद्भिः, किं सर्वथैव न कल्पते ? इति. न इत्याह. म. (१४२) अद्राणपरिस्संतो गिलाणवुढा अणुन्नवेत्ताणं। संथारुत्तरपट्टो अत्थरण निवन्नाणऽऽलोगं ! [भा. १५६) द. अद्धानपरिश्रान्तस्तथा ग्लानो वृन्द्रश्च. एते त्रयोऽप्यनुज्ञाप्याचास्तिश्च संस्तारकोत्तरपट्टो आस्तीर्य 'निवजण'त्ति स्वपन्ति आलोक न्ति सावकाशं मुक्त्वाऽभ्यन्तरे स्वपन्ति, मा भूत सागारिकस्य शङ्का स्यात्, यदुत-नून रात्री सुरतसङ्गे स्थितोऽयमासीत्, कुतोऽन्यथाऽस्य निद्रेति ? । त्वग्वर्तनास्थानमुक्तं, तत्प्रतिपादनाच्च स्थानद्वारमुक्त म । इदानामुपकरणप्रतिपादनायाह मू. (४४३) उवगरणाईयाणं गहण निकखेवणे य संकमणे। ठाण निरिक्खपमज्जण काउं पडिलेड़ए उवहिं॥ [भा. १५७ वृ. उपकरणादर्दाना ग्रहणे' आदानं यत्थानं नवरीक्ष्य निरूप्य प्रमृज्य च उपधिः प्रत्युपेक्षणीय इत्यत्र संबन्धः, तथा उपकरणादीनां च निक्षेपण च यत्स्थानं तन्निरीक्ष्य प्रमृज्य चोपधिः प्रत्युपेक्षणीयः, तथा उपकरणादीनामेव यत्संक्रमणं-स्थानात्स्थानान्तरसंक्रमणं तस्मिन यत्स्थानं तन्निरीक्ष्य प्रमाजनं कृत्वा उपधिं प्रत्युपेक्षेत, योचयमादिशब्दः अयमपधिप्रकार प्रतिपादनार्थः । उपकरणादग्रहणनिक्षेपणसंक्रमणेष यत्स्थानं तस्य निरीक्षणप्रमार्जनमुक्तं इदानीमुपकरणप्रत्युपक्षणा प्रतिपादनायाह Page #113 -------------------------------------------------------------------------- ________________ - - ११० आधनियुक्तिः मूलसूत्र मू. (४४४) उवगरण वत्थपाए क्त्य पडितहणं तु बाच्छामि।। पवण्हे अवरबह सुहणतगमाइ पडिलहा ॥ भा. १५८] वृ. उपकरणप्रत्युपणा द्विविधा- वत्थं पाए ति वस्त्रविषया पात्रविषया चेति. तत्र तावद्वस्त्रविषया प्रत्युपक्षणा उच्यते, यतः प्रव्रजतः प्रथमं वस्त्रोपकरणमेव दीयते न पात्रोपकरणं. सा च वस्त्रप्रत्युपेथा भवतीत्यत आह महपात्तीयमादि पडिलेह'त्ति मखस्त्रिका आदौ यस्याः प्रत्यपेक्षणायाः सा मुखरित्रकादिका प्रत्युपक्षणा. पूर्वाह्यऽपराह्ये चेति. तत्र मुखवत्रिकाऽऽदिवस्त्रप्रत्युपेक्षणामायं विधि:मू. (४४५) उहूं थिरं अतुरिअं सव्वं ता वत्थ धुन्च पडिलेहे। तो बिइपष्फोडे तइयं च पुणा पमजजा॥ १. तत्र वस्त्रोद्धवं कार्योद्धर्व च आचार्यमतेन भविष्यति. चोदकमतेन वक्ष्यमाणं तत्र वस्त्रोन्द्रवं च यथा भवति तथा प्रत्युपेक्षत, थिर'त्ति यथास्थितं सुगृहीतं कृत्वा प्रत्युपक्षेत. 'अतुरिय'ति अत्वरित स्तिमितं प्रत्यपक्षत-निरीक्षत, संव्य'ति सर्व-कृत्स्नं वस्त्र तावत्पूर्व-प्रथम प्रत्युपक्षाएत-चक्षुषा निरीक्षेत, एवं तावदवांगभागः, परभागोऽपि परावृत्त्य एवमेव चक्षुषा निरीक्षत, तो बिइयं पाफोडे'त्ति ततो द्वितीयायां वारायां प्रस्फोटयद्वस्त्रं पट्पुरिमाः कर्तव्या इत्यर्थः, तझ्यं च पुणा पमज्जेजति तृतीयायां वारायां हस्तगतान प्राणिनः प्रमार्जयति । इदानीमेनामेव गाथा भाष्यकारो व्याख्यानयन्नाहमू. (१४६) वत्थे काउड्डेमि अ परवयणठिओ गहाय दसियंते। तं न भवति उकुड़ओ तिरिअं पहे जह बिलित्तो॥ (भा. १५९] वृ. तत्रो॰ द्विधा-वस्त्रोद्धर्व कायोद्धर्व चेति, अस्मिन्नुक्ते 'परवयणंति परः चोदकस्तस्य वचनं परवचनं, किं तद् ? इत्याह, ' ठिओ गहाय दसितिति स्थितस्य-ऊद्धवस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्द्ध च वस्त्रोद्धं च यथा भवति, एवमुक्ते सत्याचार्य आह-तन्न भवति तदेतन्न भवति यच्चोदकेनाभिहितं, कुतः?, यस्मात् 'उक्कुडुओ तिरिअपहे' उत्कुटुकस्थितस्तिर्यप्रसार्य वस्त्रं प्रत्युपेक्षेत, एतदेव च नः कायोद्धर्व वस्त्रोद्धर्वं च, नान्यत्, यथा चन्दनादिना विलिप्ताङ्गः परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपेक्षते, ततश्चैवमुत्कुटुकस्य कायोद्धर्व भवति. तिर्यकप्रसारितवस्त्रस्य च वस्त्रावं भवति। 'उटुंति भणिअं. इदानीं स्थिरादानि पदानि भाष्यकार एव व्याख्यानयन्नाहम. (४४७) धेत्तं थिरं अंतरिअंतिभागबन्द्धीय चक्खणा पेहे। तो बिइयं पप्फोडे तइयं च पुणो पमजेना ।। [भा. १६०] वृ. गृहीत्वा स्थिर' निविडं दृढं वस्त्रं ततः प्रत्युपेक्षत अत्वरित स्तिमित प्रत्युपेक्षेत, 'तिभागबुन्दिए त्ति भागत्रयबुद्धया इत्यर्थः, चक्षुषा प्रत्युपेक्षेत, ततो द्वितीयवारायां प्रस्फोटयेत तृतीयवारायां प्रमार्जयदिति पूर्ववत् । इदानीं प्रत्युपेक्षणां कुर्वता इदं कर्तव्यम्मू. (४४८) अनच्चाविअं अवलिअं अनानुबंधिं अमांसलिं चेव। छप्पुरिमा नव खोडा पाणी पाणमज्जनं॥ वृ. तत्र प्रत्युपंक्षणां कुर्वता वस्त्रमान्मा वा न नर्तयितव्यः, तथा अवलितं च वस्त्रं शरीरं च कर्त्तव्यं, 'अनानुबंधिन्ति न अनुबन्धः अननुबन्धः सोऽस्मिन्नस्तीति अननुबनिअधप्रत्युपेक्षणं नानवरत-माखोटकादि कर्त्तव्यं सान्तरं सविच्छदेमित्यर्थः 'अमोमलिन्ति न मांसली क्रिया यस्मिन प्रत्युपेक्षणे तदमासलि प्रत्युपेक्षण, यथा मुशलंझटिति ऊद्भवं लगति अधस्तिर्यक च. न एवं प्रत्युपेक्षणा कर्त्तव्या, किन्तु यथा Page #114 -------------------------------------------------------------------------- ________________ मूल-४४८ १११ प्रत्युपक्षणाग्य ऊन्दवं पीढिषु न लगति न च निर्यक्कड न च भूमी तथा कत्तव्यं । छप्पुरिमा' तत्र वग्नं चक्षुषा निरूप्य-अवार्गभार्ग निरूप्य त्रयःपुरिमाः कर्तव्याः, तथा परावर्ची-परमागं निरूप्य पुनपरऽपि त्रयः पुरिमाः कर्तव्याः, एवं एतष परिमाः, षड्याराःप्रस्फोटनानीत्यर्थः 'नव खोडत्ति नव वाराः खाटकाः कर्त्तव्याः पाणेरूपरि 'पाणी पाणमज्जणं'ति प्राणाना-कुन्थ्वादीनां पाणौ हस्ते प्रमार्जन नवव वाराः कर्तव्यः। मू. (४४९) वत्थे अप्पाणमि अ चउहा अनच्चाविअं अवलिअंच। अनुबंधि निरंतरया तिरिउवह य घट्टणा मुसली॥ [भा. १६१] वृ. वस्त्र आत्मानि चेत्यनेन पदव्येन भङ्ककचतुष्टयं सूचितं भवति, ततथानन प्रकारण अनायित चतुर्द्धा भवति. कथं ?, वत्थं अनच्चाविअं अप्पाणं च अनच्चाविअं एगो भंगो १. तथा वत्थं अनच्चाविअं अप्पाणंच नच्चाविअं २, तहा वत्थं नच्चाविज अप्पाणं अनच्चाविअं ३, तथा वत्थंपि नचाविअं अप्पाणंपि नच्चाविश ४. एस चउत्था. एन्थ पढमा भंगो सुद्धा । एवं अवलिअंपि-अवलितऽपि चत्वारो भङ्गाः. यथा वत्थं अवलिअं अप्पाणं च अबलिअंदगो १. तहा बत्थं अलिअं अप्याणं च वलिअं२. तहा अप्पाणं अवलिअंवत्थं वलिअं ३. अप्पाणंपि वलिअंवत्थंपि वलिअं ४. एस्थवि पढमो भगो सुद्धो। एवं अवलिअंपिअवलितेऽपि चत्वारो भङ्गाः, यथावत्थं अवलिअं अप्पाणंच अवलिथंएगो १. तहा बत्थं अवलिअंअप्पाणं च वलिअं२, तहा अप्पाणं अवलिअंवत्थं वलिअं ३, अप्पाणंपि वलिअंवत्थंपि वलिअं ४, एत्थवि पढमो भंगो सुद्धो। 'अनुबंधिनिरंतरयत्ति अनुबन्धो निरन्तरतोच्यते. ततश्रनच अनुबन्धेन-नैरन्तर्येण प्रत्युपेक्षणा कर्तव्या । इदानीममोलिं व्याख्यानयन्नाह-'तिरिउवह य घट्टणा मुसलि'त्ति त्रिविधा मुसली-तिर्यग्घटना १, उद्धघट्टना २ अथो घट्टना ३ चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक कुड्यादि घट्टयति उद्धर्व कुट्टिकादिपटलानि घट्टयति अधो भुवं घट्टयति, एवं न मुशली न किञ्चित्प्रत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति, इदं तु वक्ष्यमाणं न कर्तव्यं, किं तद् ?. इत्याहमू. (४५०) आरभडा सम्मदा वज्जयन्वा य मोसली तझ्या। पप्फोडणा चउत्थी विक्खित्ता वेइया छठा ॥ वृ. 'आरभड'त्ति आरभटा प्रत्युपेक्षणा न कार्या, 'सम्मत्ति संमर्दा न कार्या, वर्जनीया च मोसली तृतीया. प्रस्फोटना चतुर्थी विक्षिप्ता पञ्चमी वर्जनीया, वेदिका षष्ठी वर्जनीयति द्वारगाथेयं । इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति. तत्राद्यावयवव्याचिच्यासयाऽऽह. मू. (४५१) . वितहकरणे च तुरिअं अन्नं व गेण्हणाऽऽरभडा। अंतो व होज्न कोणा निसयण तत्थेव संमदा ॥ भा. १६२ द. वितर्थ-विपरीतं यत्करणं तदारभडाशब्दनोच्यते. मा चारभटा प्रत्युपेक्षणा न कार्या. विपरीता प्रत्युपक्षणा न कार्येत्थः, वा-विकल्प, इयं वाऽरभटोच्यते यदुतत्वरितः आकुलं यदन्यान्वस्त्रग्रहणं तदारभटाशब्देनांच्यते, सा च प्रत्युपेक्षणा न कार्या, त्वरितमन्यान्यवस्त्रग्रहणं न कर्त्तव्यमित्यर्थः । "आरभडे"ति भणिअं, इदानी संमर्दा व्याख्यायते. तत्राह-'अंतो व होज्न कोणा निसियण तत्येव संमद्दा अन्तः-मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा संभदोच्यते, सा प्रत्युपेक्षणा तादृशी न कार्या, 'निसीयण तन्थेवत्ति तंत्रव-उपधिकायां उपविश्य यत्प्रन्युपेक्षणाकरणं सा वा संमोच्यते. मा च न कर्त्तव्येति । “संमद्दे"ति भणिअं. इदानीं मासलीवर्जनप्रतिपादनायाह. मू. (४५२) मासलि पुष्ट्विा पप्फाडणं रगुगंडिए चेव । Page #115 -------------------------------------------------------------------------- ________________ आधनियंक्तिः मूलसूत्रं विक्वेवं तुक्खेवा वेश्यपणगं च छदासा ।। [भा. १६३] वृ. मोसली पूर्वमवोदिष्टा-पूर्वमेवभणितेत्यर्थः “मोसलि"त्तिगयं. इदानीं पप्फोडणत्ति व्याख्यायते'पप्फोडण रेणुगुंडिए चेव' प्रकर्षेण धूननं स्फोटनं तद्रणुगुण्डितस्यैव वस्त्रस्य करोति, यथाऽन्यः कश्चिद्गृहस्थः रेणुना गुण्डितं सदन प्रस्फोटयति एवमसावपि. इयं च न कर्तव्या । 'पप्फोडण'त्ति गयं. “विक्वित्त'त्ति भण्यते. तत्राह-'विक्खेवं तख्खेवो' विक्षेपांत तां विद्धि यत्र विद्धि यत्र वस्त्र्यान्य क्षेपणं. एतदक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादी क्षिपति, अथवा विक्षेपो-वस्त्राचलानाभन्दवं यत्क्षपणं स उच्यते, स च प्रत्युपेक्षणां न कर्त्तव्यः । “विक्खित्त'त्ति गयं, "वेदिय"त्ति व्याख्यायते, तबाह 'वेदिअपनगंच' वेदिका पञ्चप्रकारा. तंजहा-उड्डवेइया अहो जन्नुयाण इत्थे काऊण पडिलेहइ, तिरियवेड्या संडासमधे हत्थे नेऊण पडिलेहति, दहतोवेदिया बाहाणं अंतरा दोवि अन्नगणा काऊण पडिलेहति, एवतांवदिया गगजन्नुअंबाहाणं अंतर काऊण पडिलेहति. इद वेदिकापश्चकं प्रत्युपेक्षणां कुर्वता न कत्र्तव्यम । 'छ दासा' इति एत आरभटदयः षड़ दोषाः प्रत्युपक्षणायां न कर्तव्या इति । तथा एते च दोषाः प्रत्युपक्षणाया न कर्त्तव्याःमू. (४५३) पसिढिन पलंब एगामासा अनेगरूवधुणा । कुणइ पमाणपमायं संकियगमनोवगं कुज्जा ।। वृ. पसिढिलं-दृढं नगृहीतं पलंबत्तिप्रलम्बमानाचलं गृहीतं ततश्चप्रलम्बते, 'लोला'इति भूमौ लोलते हस्ते वा पुनः पुनर्लोलयति प्रत्युपेक्षयन्। लोलत्तिगयं, “एगामोस'तिमझेगहिऊण हत्येहिं वत्थं घसंतो तिभागावसेसं जाव नेइदोहिं वा पासेहिं जाव गेण्हणा इत्यर्थः, अहवा तिहिं अंगुलीहिं घेतव्वं तं एकाए चेव गेण्हइ, अहवा 'नेगामोसा' इति केचित्पठन्ति, तत्र न एके आमाः अनेकामाः , अनेकस्पर्शा इत्यर्थः । 'अनेग-रूवधुणण'त्ति अनेगपगारं कंपेड़, अथवा अनेगाणि वत्थाणि एगओ काऊण धुणइ। तथा 'कुणइ पमाणपमाय'ति पुरिमेषु खोटकषु वा यत्प्रमाणमुक्तं तत्र प्रमादं करोति, एतदुक्तं भवति तान् पुरिमादीन ऊनानधिकान वा करोति, 'संकितगणणावगं कुज्जत्ति शङ्किता चासी गणना च शङ्कितगणना तां शङ्कितगणनामुपगच्छति या प्रत्युपेक्षणा साशङ्कितगणनोपगातामेवंगुणविशिष्टां न कुर्यात्, एतदक्तं भवतिपुरिमादयः शङ्किता-न जानाति कियन्तो गता इति ततो गणनां करोति, अथवाऽनाभोगात् शङ्कित सति गणनोपगां-गणनामुपगगच्छनीति गणनोपगा तां गणनोपगांगणनायुक्तांप्रत्यपेक्षणां करोति परिमादीन गणयन्नित्यर्थः । द्वारगाथेयम्, इदानीं भाष्यकारः प्रतिपदं व्याख्यानयन्नाह. मू. (४५४) पसिढिलमघणं नतिराइयं च विसमगहणं व कोणं वा। भूमीकरलोलणया कड्डणगहणेक्कआमोसा ।। [भा. १६४ वृ. प्रशिथिलं-अधनं अदृढं गृह्णाति अतिरायितं वा' अताडितं वा प्रशिथिलमुच्यते । पसिढिल त्ति गयं, पलंबनि भण्यते-'विसमगहणं व कोणंव ति विषमग्रहणे सति लम्बकोणं भवति वस्त्रा पलंबत्ति गयं, लाला भण्यत, तत्राह- भूमीकरलालणया' भूमौ लोलयति करे-हस्तवालालयति प्रत्युपेक्षमाणः। 'लोले त्ति गयं. एगामोसत्ति भण्यते, तबाह क हणमहर्णगआमामा' मध्ये वस्त्रं गृहीत्वा तावदाकर्षण करातियावत्रिभागशेषजातग्रहणं जातं. इयं एगामोसा' एकाघर्षणमित्यर्थः, अथवाऽऽकर्षणे ग्रहणे चानके आमोमा अनेकानि स्पर्शनानि, एतदुक्तं भवति तद्वस्त्रमनेकधा स्पृशति ॥ एगामोसत्ति गयं मू. (४५५) धुनना तिण्ह परेणं अहणि वा घेत्तु एक्कई धुनइ । Page #116 -------------------------------------------------------------------------- ________________ मुलं-४५५ खाडणपमजणासु य संक्रियगणणं करि पमाई॥ [भा. १६५] वृ. 'धुनना' कम्पना त्रयाणां पुरिमाणांपरत इतियदुक्तं तदेकवस्त्रापेक्षया.बहूनिवागृहीत्वा वस्त्राणि 'एकीकृत्य' यांगपधेन 'धुनाति' प्रस्फोटयति । 'अनंगधुननत्ति भणिअं, “कुणइ पमाण पमायं"ति भन्नड़, तत्राह खोडणपमज्जणासुय' खाटकेषुनवसुप्रमार्जनासुचनवसुप्रमादंकरोति। "कुणइपमाणेपमाय"ति गयं "संकिए गणवावगं"तिभन्नइ. तत्राह-'संकियगहणंकरिपमाई' शशित सनिगणनां करोतियः प्रमादी भवति, एवमियमित्थंभूता प्रत्युपेक्षणा न कर्तव्येति स्थितं। किंविशिष्टा पुनः कर्त्तव्या इतिः ?. अत आह. मू. (४५६) अनूनाइरित्तपडिलहा, अविवच्चासा तहेव य। पढमं पयं पसत्थं, संसाणि अ अप्पसत्थाणि ॥ वृ. अन्यूनातिरिक्ता अविपसिन प्रत्युपेक्षणा कर्तव्या. एभिश्च त्रिभिः पंढरप्टो भङ्गाः सृचिताः- एतेषां प्रथमं पदं प्रशस्तं शंघाणि न 'अप्रशस्तानि अनादयानि । इदानी भाष्यकार: शुद्धाशुद्धप्रदर्शनायाहमू. १९५७) नवि ऊना नवि रित्ना अविवच्यासा उ पढमआ सुद्धा। सेसा होइ असुन्द्रा अवरिल्ला यत्त जे भंगा ।। [भा, १६६ १. नापिन्यूना नाप्यतिरिक्ताअविपर्यासण च. अयंप्रथमा भङ्गः शुद्धः, शेषं सुगमं । इदानीं ये तेऽशुद्धाः सप्त भङ्गका प्रदर्शितास्त एवं भवन्तिमू. (४५८) खोडपमज्जणवेलाउ चेव ऊनाहिआ मुनयन्वा । अरुणावासग? पुव्वं २ परोप्परं ३ पाणिपडिलेहा ४॥ वृ. खोटका यदि ऊना अधिका वा क्रियन्ते ततोऽशुद्धता भवति. प्रमार्जना च नवसङ्ख्याया न्यूना अधिका वा क्रियते ततोऽशुन्छता भवति, वेलायांच न्यूनायामधिकायां वा प्रत्युपेक्षणायां क्रियमाणायामशुद्धा भङ्गका भवन्ति। एवं ते न्यूनाधिका भवन्ति विज्ञेयाः। आह-वेलायां न्यूनाधिकायां प्रत्युपेक्षणायां क्रियमाणायां दोष उक्तस्तत्कस्यांपुनर्वेलायां प्रत्युपक्षणा कर्तव्या?,तत्र केचनाहः- अरुणावासगपुवं अरुणादावश्यक पूर्वमव कृत्वा ततः अरुणोद्गमनसमये-प्रभास्फाटनवलायां प्रत्युपक्षणा क्रियते १. अपरे त्वाहः. अरुणोद्रोमति-प्रभायां स्फाटितायां सत्यामावश्यकं 'पूर्व' प्रथमं कृत्वा ततः प्रत्युपंक्षणा क्रियते २. अन्ये त्वाहः- 'परोप्परं ति परस्परं यदा मुखानि विभाव्यन्तं तदा प्रत्युपक्षणा क्रियते ३. अन्य त्वाह:- 'पाणिपडिलेहा' यस्यां वेलायां पाणिरेग्वा दृश्यन्त तस्यां वेलायां प्रत्यपेक्षणा क्रियते ४ । सिद्धान्तवाद्याहम. (४५९) पते उ अनाएसा अंधारे उग्गएविह न दीसे। मुहरयनिमिज्जचाने कप्पतिगदुपट्टथुई सूरा ॥ वृ. न सर्व एव अनादशाः असत्पभाः. यतः अंधारे उग्गविहु न दीये' अन्धकार प्रतिश्रय उदातापि सूर्य रग्वा न दृश्यन्ते तग्मादसत्यक्षाऽयं, शेष पक्षत्रयं सान्धकारत्वादव दषितं द्रष्टव्यं. तत्कस्यां पनवेलाया प्रत्युपेक्षणा कार्या ? इत्यत आह- 'मुख' इति मुखवग्निका 'रय' इति रजोहरण निसज्जा रयहरणग्योपरितनाः 'चालनि चानपट्टकः 'कम्पतिगत्ति एक और्णिको दी सात्रिका. 'दपट्टानि संस्तारकपट्ट उत्तरपट्टकच 'इत्ति प्रतिक्रमणप्रतिसमाप्ता ज्ञानदर्शनचारित्रार्थ स्तुतित्रय दत्ते यति एतेषां मुखवत्रिकादीनां प्रत्यपेक्षणायमाप्त्यनन्तरं यथा सूर्य उदच्छति एष प्रत्युपेक्षणाकाळविभाग इति। यदन प्रागृपधेविपर्यायः प्रत्यपेक्षणायां न कर्त्तव्य इत्युत्सर्गतोऽभिहितं. तस्यापवादमाह म. १४६०) पुरिसुवहिविवच्यामा सागागा करिन उवहिवच्चासं । 126181 Page #117 -------------------------------------------------------------------------- ________________ ११४ आधनियुक्तिः मूलसूत्रं आपुच्छित्ताण गुरुं पहुब्वमानयर विनहं ।।। वृ. तत्र विषयांसा द्विविधः पुरुषविपयांस उपधिविपर्यासच. तत्रापधिविषयांसप्रतिवादनायाह. 'सारिए करज उवहिवच्चासं' 'सागारिक' स्तनादिक सत्यागत इति विपर्यासः क्रियत प्रत्युपक्षणायाः, प्रथमं पात्रकाणि प्रत्युपक्ष्यन्ते पश्चाद्वस्त्राणि । एवमयं प्रत्युषसि विपर्यासः प्रत्युपक्षणाया:. एवं विकालेऽपि सामारिकानागन्तुकान ज्ञात्वा । इदानीं पुरुषविपर्यास उच्यत. तत्राह- आपुच्छित्ताण गुरुं पहुव्वमाणे' आपृच्छय गुरुमात्मायापछि ग्लानसत्का वा प्रत्युपक्षत. कदा? अत आह- पहब्वमाणे यदा आभिग्रहिका उपधिप्रत्युपक्षका: 'पहव्वंति' पर्याप्यन्तं तंदवं करोति इतर वितहति इतररुभिग्रहिका यदान सन्ति तदा प्रथममात्मीयामुपधिं प्रत्युपेक्षमाणस्य वितथं' अनाचारा भवतीत्यर्थः. नत्र न केवलं प्रत्युपक्षणाकाले उपधिविपर्यासं कुर्वना वितथं अनाचारो भवति । एवं च वितथं भवतिमू. (४६१) पडिलहणं करता मिहा कह कुण्ड जनवयकहं वा । दरवपच्चक्वाणवाण्इ सयपडिच्छदवा।। वृ. प्रत्युपक्षणां कुर्वन्मियः कथा मथुनसंबद्धां करोनि जनपदकथा वा. प्रत्याख्यानं वा श्रावकाददंदाति. 'वाचयति' कश्चित्सा,पाटयतीत्यर्थः ‘सयं पडिच्छति वा स्वयंग प्रतीच्छति आत्मना वाऽऽलापं दीयमानं प्रतीच्छति-गृह्णाति । एतच्च कुर्वन् पन्नामपि कायानां विराधको भवति. अत आहमू. (४६२) पुढवी आऊकाए तेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्हपि विराधओ होइ ॥ वृ.सुगमा। कथं पुनः कायानां पन्नामपि विराधकः ?, अत आह. मू. (४६३) घडगाइफ्लोट्टणया मट्टिअ अगनी य बीय कुंथाई। उदगगया व तसेयर आमय संघट्ट झावणया ॥ मू. (४६४) इयदव्वओ छइहपि विराधओ भावआ इहहावि। उवउत्तो पुनचाहू संपत्तए अवहओ अ॥ [प्र. २३ वृ. स हि साधुः कुम्भकारशालादी वसता प्रत्युपेक्षणां कुर्वन्ननुपयुक्त स्तोयघटादि प्रलाठयेत्, सच तायभूती घटो मृत्तिकाग्निीजकुन्थ्वादीनामुपरि प्रलुठितस्ततश्चतान् व्यापादयेत. यत्राग्निस्तत्र वायुरप्यवश्यंभावी. अथवाऽनया भङ्गा पन्नां कायानां व्यापादकः 'उदगगता व तसतर जि योऽसौ उदकघट: मलादितस्तद्गता एव नया भवन्ति पृतरकादयः 'इतरत्तिवनस्पतिकायश्च तथावस्वारस्तन चाल्मुक सट्टयन' चानयत ततश्च झावणय'त्ति तनाल्मकन चालितेन सता प्रदीपनकं संजातं ततश्च संयमात्मनाविराधना जाननि । अापयुक्तः प्रत्युपक्षणां करोति तत पतषां जीवनिकायानामाराधका भवति, पतंदवाह. मू. (४६५) पुढी आउकाए तऊवाऊवणस्सइतसाणं । पडितहणमाउत्ता छण्हऽपाराहआ होइ।। वृ. सुगमा ।। नवरम 'आराधकः' अविराधका भवति । न केवलं प्रत्युपक्षणा, अन्याऽपि यः कश्चिद् व्यापाग भगवन्मत सम्यक प्रयुज्यते स एव दुःवक्षयायालं भवति. एतदेवाहमू. (४६६) जोगा जोगो जिनसासणमि दुक्खरखया पउंजत। ___ अन्नोन्नमबाहाए असवत्ता होइ कायव्वा ।।। व. योगा योग इति वाप्सा, ततश्च व्यापारी जिनशासन प्रयुज्यमाना दःग्वक्षयाय 'प्रयुज्यमानः' Page #118 -------------------------------------------------------------------------- ________________ मन-१६६ क्रियमाण:. कथम ? अन्योन्याबाधया' परम्परापाड्या, एनदुक्तं भवति-यथा क्रिया क्रियमाणाऽन्यन क्रियान्तरणन बाध्यत एवमन्चाऽन्याबाधया प्रयुज्यमानः 'असवत्तो' असपत्नः अविरुद्धो भवति कर्त्तव्यः । म. (१६७) जाग जागजिनमासणमिदकम्पक्खया पउंजत। एककमि अनंता वटुंता कवली जाया। वृ. सुगमा। नवरम-गककस्मिन यांग व्यापार वर्तमाना अनन्ताः कैवलिना जाता इति । म. (४६८) एवं पडिलहंता अईयकाले अनंतमा सिद्धा। चायगक्यणं सययं पडिलेहमो जआ सिद्धी॥ व.एवं प्रत्यपेक्षणां कुर्वन्तोऽतीतकालेऽनन्ताः सिद्धाः। एवमाचार्येणोक्ते मति 'चोयमवयणं अत्र चादकवचनं-चांदकपक्षः, किंत्तद? इत्याह-सततंपडिलेहमो' यद्येवं प्रत्युपेक्षणाप्रभावादनन्ताः सिद्धास्ततः सततमव प्रत्युपक्षणां कुर्मः, किमन्यनानुनितन?, यतस्तत एव सिद्धिर्भवति। आचार्यः प्राहमू. (४६९) संसस अवटुंता पडिलहतावि दसमारोह । जइ पुन पचाराधनमिच्छसि तो णं निसामहि ॥ वृ. शेषेषु योगेषु अक्त्तमानः सम्यकशास्त्रोक्तनन्यायन प्रत्युपेक्षणां कुर्वन्नपि देशत आराधक एवामो, न तु सर्वमाराधितं भवति. तन गदि पुनः संपूर्णामाराधनामिच्छसीति, शेषं सुगम। कथं च सर्वाराधको भवति ?, अत आहमू. (४७०) पंचिंदिएहिं गुत्तो मनिमाईतिविहकरणमाउत्तो। तवनियमसंजमंमि अजुत्तो आराधओ होइ ।। वृ. पञ्चभिरिन्द्रियगुप्तो मनसादिना त्रिविधन करणेन युक्तः' यत्नवान् तपसा-द्वादशविधेन युक्तः नियमः इन्द्रियनियमोनोइंद्रियनियमश्च नियुक्तः, संयमः सप्तदशप्रकार: पुढविक्काओ आउक्काओ तेउक्काओ वाउकाओ वणस्सइकाओ बंदियतदिअचउरिदिअपंचिंदिअजीवकायसंजमो पेहाउपेहापमज्जणपरिट्टवणमनावईकाए । अत्र संयतः सन मोक्षस्याराधको भवति प्रव्रज्याया वाऽऽराधकः । द्वारगाथेयम् । इदानी भाष्यकार एतां गाथां प्रतिपदं व्याख्यानयति, तत्र 'पंचिंदिएहिं गुत्तो'त्ति प्रथमावयवं व्याख्यानयन्नाहमू. (४७१) इंदियविसयनिराहो पत्तेसुवि रागदोसनिग्गहणं। अकसनजोगनिरोहो कसलोदय एगभावो वा॥ [भा. १६७] वृ. इन्द्रस्यामूनि इन्द्रियाणि तेषां विषयाः- शब्दादयः तेषां च यो निरोधः सा पञ्चेन्द्रियगुप्तिरभिधीयत, अयमप्राप्तानां शब्दादिविषयाणां निरोधः, तथा ‘पत्तंसुवि रागदासनिग्गहणं'ति तथा 'प्राप्तेषु' गांचरमागतेष्वपि शब्दादिषु विषया रागद्वेषयोनिग्रहणं यत्सा पश्चेन्द्रियगुप्तता. तंत्रष्टशब्दादिविषयप्राप्ती रागं न गच्छनि अनिष्टशब्दादिविषयप्राप्ता द्वषं न गच्छतीति, भणिता पश्चेन्द्रियगुप्तता, इदानीं मनमाईतिविहकरणमाउत्तया" भवति. तत्राह- अकुसलजोगनिरोहो' अकुशलानाम-अशोभनानां मनोवाक्काययांगानां व्यापाराणां यो निराधः सा निविधकरणयुक्तता, तथा 'कुसलोदय'त्ति कुशलाना-प्रशस्तानां मनावाक्कायव्यापागणां य उदयः सा त्रिविधकरणगुप्तता तथा एगभावा वत्ति न कुशलेषु योगेषु प्रवृत्ति नाप्यकुशलेषु यांगषु प्रवृत्तियां मध्यस्थता मा त्रिविधकरणगुप्तता। भणिता त्रिविधकरणगुप्तता इदानी तवत्तिम. (४७२) अभितरबाहिरगं तोवहाणं दुवालसविहं तु। . . . . इंदियता पुन्बुत्तो नियमा कोहाइआ बिडओ ।। [भा. १६८ बन बिरया। Page #119 -------------------------------------------------------------------------- ________________ आवनियुक्तिः मूलसूत्र ३. अभ्यन्तरं बाह्यं च यत्तप उपधानम् - उपदधानीत्युपधानम्-उपकरातीत्यर्थः, नच्चोपधानं द्वादशविधमपि तप उच्यते । नवो गओ, नियमो भन्नति. स च द्विधा-इन्द्रियनियमो नोइन्द्रियनियमश्र, तत्रेन्द्रियतः इन्द्रियाण्यङ्गीकृत्य पूर्वोक्ता नियमः, 'कोहाइआ बिइओ'त्ति द्वितीया नोइन्द्रियनियमः क्रोधादिकः, आदिग्रहणान्मानमायालोभा गृह्यन्ते, एतेषां नियमोनिरोधः । नियमोत्ति गयं, इदानीं संजमा भन्नइ. सच सप्तदशप्रकारस्नत्राह. म. (४७३) पुढविदगअगनिमामअवणस्सईबितिचउक्कपंचिंदी। उर्जाव पोत्थगाइसु गहिएस असंजमा जणं ।। भा. १६९] वृ. पुढविदगअगनिमारुअवणस्सबेइंदिअतेहंदिअचरिंदिअपंचिंदिया। तथा 'अजीवत्ति अविषु' पनकसंसक्त पुस्तकादिषु गृहीतेषु असंयमो भवति येन नन्न ग्राह्य. आदिशब्दात् दूसपणगं तणपणगंच. एतषु अपरिगृहातेषु संयमः परिगृहीतेषु त्वसंयमः । तहामू. (४७४) पहत्ता संजमा वृत्तो. उपहितावि संजमा। पमनत्ता संजमो वृत्ता. परिट्टावेत्तावि संजमा ।।। [भा. १७०] वृ. प्रेक्षासंयम:-चक्षुषा यनिरूपणं, ततश्चैवं पूर्व चक्षुषा निरूपयतः प्रेक्षासंयम उक्तः। 'उटेहेत्तावि संज-मोत्ति उपेक्षा द्विप्रकारा तां कुर्वतः संयम उक्तस्तां च वक्ष्यति । पमन्जित्ता संजमो वृत्तो'त्ति प्रमार्जयतः संयम उक्तः। 'परिहवेत्तावि संजमोति परिष्ठापयतः' परित्यजतोऽपि पानकादि अतिरिक्तं संयम उक्तः। एवमेते चतुर्दश, मनोवाकायसंयमच त्रिविध उक्त एव द्रष्टव्यः । इदानी भाष्यकव्याख्यानयति-प्रथमगाथार्थः एकाकिकारणिकगमनयतनायामुक्तः, अजीवपुस्तकादिसंयमोऽपि अचित्तवनस्पतिगमनयतनायां व्याख्यात एव द्रष्टव्यः. इदानीं यदुपन्यस्तं 'उपेहित्तावि संयमो'ति तन्न क्वचिद्व्याख्यातमिति व्याख्यानयन्नाह. मू. (४७५) ठाणाइ जत्थ चंए पुव्वं पडिलेहिऊण चेएज्जा। संजयगिहिचोयणऽचोयणे य वावारओवेहा ॥ [भा. १७१} वृ. स्थानं ऊर्ध्वस्थानं कायोत्सर्गादि, आदिग्रहणाविषीदनस्थानं त्वग्वर्तनास्थानं च गृह्यते, तत्स्थानादि यत्र चेतयते' चिती संज्ञाने' जानाति चेष्टते करोति अभिलषतीत्यर्थः, तत्र पूर्व-प्रथम प्रत्यपक्ष्य चक्षषा निरीक्ष्यततश्चेतयते स्थान कायोत्सर्गादि. आदिग्रहणान्निषीदनस्थानं त्वगवर्तनास्थानं च. उक्तः प्रेक्षासंयमः, इदानी उपक्षासंयम उच्यते, साचोपेक्षा द्विविधा, कथं ?-संयतव्यापारोपेक्षा गृहस्थव्यापारोपेक्षा च, तत्र यथासङ्ख्यं संयतस्य चांदनविषया व्यापारांपेक्षा, गृहस्थस्य चाचोदनविषया व्यापारोपेक्षा. एतदुक्तं भवति-साधु विषीदन्तं दृष्टा संयमव्यापारेषु चादयतः संयमच्यापारोपेक्षा, उपेक्षाशब्द श्रात्र ईक्ष दर्शन' उप-सामीप्यनक्षा उपेक्षा, तथा गृहस्थस्य व्यापारोपक्षा, गृहस्थमधिकरणब्यापारषु प्रवृत्तं दृष्टाऽचोदयता गृहस्थव्यापारांपेक्षा उच्यते, उपेक्षाशब्दश्चात्रावारणायां वर्तत इति। इदानीं 'परिट्ठावेत्तावि संजमोत्ति व्याख्यायते, तत्राहमू. (४७६) उवगरणं अरेगं पाणाई वाऽवहट्ट संजमणं। सागारिएऽपमज्जण संजम सेसे पमज्जणया ।। [भा. १७२] वृ. 'उपकरणं' वस्त्रादि यदतिरिक्तं गृहीतं तथा पाणाई वा' तथा पानकादि वा यदतिरिक्तं गृहातं तद् अवहट्टत्ति परित्यज्य. किं ?- संजमणा' संयमा भवतीति. आदिग्रहणाद्भक्तं वाऽतिरिक्तं परित्यज्य Page #120 -------------------------------------------------------------------------- ________________ मुलं- ४७६ संयमः । अथेदानी मज्जित्तावि संजमो" व्याख्यायते - मागारिएपमज्जण संजो' सागारिकानामग्रता यत्पादाप्रमार्जनमसावेव संयमः, 'सेसे पमज्जणय' नि 'शेषे' सागारिकाद्यभावे प्रमार्जनंनव संयमः । मू. (४७७) जागतिग पुव्वभणिअं समत्तपडिलहणाए सज्झाओ। चरिमाए पोरिसीए पडिलेह तआ उपायदुगं ॥ [भा. १७३] वृ. योगत्रयं पूर्वमेव व्याख्यातं मनमाईतिविहकरणमारती" इत्यस्मिन् ग्रन्थे, अत्रापि तथैव द्रष्टव्यं । उक्तः सप्तदशप्रकार: संयमः, तत्प्रतिपादनाश्रोक्ता वस्त्रप्रत्युपेक्षणा, तत्समाप्ती च किं कर्तव्यमित्यत आह- समत्तपडिलेहणाए सज्झाओ' समाप्तायां प्रत्युपक्षणायां स्वाध्यायः कर्त्तव्यः सूत्रपौरुषीत्यर्थः पादोनग्रहरं यावत् । इदानी पात्रप्रत्युपेक्षणामाह- 'चरिमाए' चरमायां पादोनपौरुष्यां प्रत्युपेक्षेत 'ताहे 'त्ति 'तदा' तस्मिन् काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते । इदानीं यदुक्तं 'चरमपारुभ्यां पात्रकद्वितयं प्रत्युपेक्षणीयं तत्र पारुष्येव न ज्ञायते किंप्रमाणा ? अतस्तत्प्रतिपादनायाहमू. (४७८) पारिसि पमाणकाला निच्छयववहारिओ जिनक्रखाओ। निच्छयओ करणजुओ क्वहारमतो परं वोच्छं ॥ वृ. पारुष्याः प्रमाणकालो द्विविधः निश्रयतो व्यवहारतश्र ज्ञातव्यः तत्र 'निश्रयतो' निश्चयनयाभिप्रायेण करणयुक्तो - गणितन्यायात, अतः परं 'व्यापहारिको' व्यवहारनयमतेन वक्ष्ये । तत्र निश्चयपौरूषीप्रमाणकालप्रतिपादनायाह मू. (४७९) ११० अयणाईयदिनगणे अट्टमुणेगट्टिभाइए लब्द्धं । उत्तरदाहिणामाई पोरिसि पयसुज्झपवखेवा ॥ वृ. दक्खिणायने उत्तरायणदिनानि उत्तरायणे दक्खिणायनदिनानि मीलयित्वा गण्यन्ते, सराशिरष्टभिर्गुण्यते, एकषष्ट्या भागां द्रियते, लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः यावता भवति उत्तरत्ति मकरदिने ४ पादाः । व्यवहारताऽधुना पौरुषीप्रमाण-कालप्रतिपादनायाह मू. (४८०) आसाढे मासे दो पया, पोसे मासे चरप्यया । चित्तासोएस मासेसु. तिपया हवड पोरिसी ॥ अगसहभागा खयबुडी होइ जं अहोरते । गुणकारी एगंडी सरतेएणं ॥ मू. (४८१) [प्र. २४) वृ. आषाढ मासे पौर्णमास्यां द्विपदा पौरुषी भवति, पदं च द्वादशाङ्गुलं ग्राह्यं पौधे मास पौर्णमास्यां चतुष्पदा पौरुषी भवति, तथा चत्राश्वयुजपौर्णमास्यां त्रिपदा पारुषी भवति ।। अधुना कियती वृद्धिः कियत्सु दिनेषु ? कियती वा हानिरित्येतत्प्रतिपादयन्नाह मू. (४८२) अंगुलं सत्तरत्तणं. पक्खणं तु दुअंगुलं । व हायएवावि, मासेणं चउरमुलं ॥ वृ. आषाढपार्णमास्या आरभ्याङ्गुलं सप्तरात्रेण वर्द्धत. पक्षेण तु अङ्गुलद्रयं वर्धते. तथा मासेनाझुलचतुष्टयं वर्द्धते. इयं च वृद्धिरुत्तरोत्तरं तावन्नेया यावन्पौषमासपौर्णमास्यां पदचतुष्टयेन पारुषी जायंत. हानिरपि पार्णमास्याः परत एवमेव च द्रष्टव्या. यदुनाङ्गुनं सप्तरात्रेणापहियत. पक्षेणाङ्गुलव्र्यं. मासेनाङ्गुलचतुष्टयं. एवमियं हानिरुत्तरोत्तरं तावन्त्र्या यावदाघाटपौर्णमास्यां द्विपदा पौरुषी जायेत । स्थापना चेयम- आसादपुन्निमाए पद २ पौरुषी, सावणपुत्रिमाए पद २ अंगुल ४, भद्दवयन्निमाए पद २ अंगुल ८. Page #121 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्रं आसोयपुन्निमाए पद ३. कन्तिवपुनिमाए पद ३ अंगुल ४ सम्मसिरपुत्रिमाए पद ३ अंगुन्न, ८. पोसपनिमार पद ४. एत्तिअं जाव बुद्धी होड़। माहपुत्रिमाए पद ३ अंगुल ८ फम्गुणपुन्निमाए पद ३ अंगुल ४. चेत्तपुत्रिमाए पट ३. वइसाहपुन्निमाए पद ३. वइसाहपुत्रिमाए पद २ अंगुल, ८. ज्येष्ठपुनिभाए पद २ अंगुल ४. आसाढपुनिमाए पद २. इन्तियं जाव हाणी | भाक्त्थो इमो सावणस्स पढमदिवसाओ आरम्भ वुडी जदा भवति तदा दिवसे दिवसे अंगुलस्स सत्तमो भागमा विचिप्पणी चहड़, इमं भणिअं होड़-सावणस्स पढमदिवस दाहिं पएहि पोरिसी हाइ अंगुलस्स सत्तमेण भागण किंचिप्पणेण अहिया एवं वितियदिवस दो पयाई दी अ सत्तमभागा अंगूलस्स किंचिप्पूणा, एवं स्याह बुडिए लाच जाच सावणपुत्रिमाए दो फ्याई चत्तारि य अंगुलाई बुड्डी जाया, एवं डमाड कमबुडीए ताच नेयब्वं जाव पासमासपुत्रिमा, तत्थ चउप्पया पारिसी ततो परं माहपढमदिवसाड अरब्भ हाणी एतेण चैव कर्मण नाकवा जाब आसाढषुत्रिमा । आह- इदमुक्तं सप्तभिर्दिवसैरङ्गुलं वर्द्धत तथा पक्षेणालयं बर्द्धत इत्युक्तं सदयं विरोधः कुतो ? या पक्षेणाङ्गुलद्रयं बर्द्धनं तदाऽङ्गुलं सप्तभिः सार्द्धदिवसर्वर्द्धत ? आचार्यस्त्वाह, सत्यमेतत किन्त्वनेनव तत्प्रख्याप्यते-वरं किचिद्वृद्धायां पारुष्यां पारितं मा भून्न्यूना, प्रत्याख्यानभङ्गनयात. न्यूनता च पारुष्यामेवं भवति यदि यासी मातुमारब्धा छाया यस्यां यदि प्रदीर्घायां भुङ्क्ते तदा न्यूना पौरुषी, अधिका च तदा भवति यदा सा छाया स्वल्पा भवतीति । अधुना येषु मासेष्वहोरात्राणि पतन्ति तान् मासान प्रतिपादयन्नाहमू. (४८३) आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुणवइसासु य बौद्धा ओमरत्ताओं ॥ वृ. आषाढस्य मासस्य बहुलपक्ष- कृष्णपक्षेऽहोरात्रं पत्तत्ति, तथा भाद्रपदबहुलपक्षे कार्तिकबहुलपक्षे पौषबहुलपक्षे फाल्गुनबहुलपक्षे वैशाखबहुलपक्षे चाहोरात्राणि पतन्ति । 'ओमरत्तं' अहोरात्रं, न च तैरहोरात्रः पतदिभरपिपीरुष्या न्यूनता वेदितव्या, अस्यार्थस्य ज्ञापनार्थमिदमुक्तं । एवं तावत्पौरुष्याः प्रमाणमुपगतं. या तु पुनश्ररमपौरुषी सा कियत्प्रमाणाभवतीत्यतस्तत्स्वरूपप्रतिपादनायाह मू. (४८४) ११८ मूले आसाढसावणे छहिं अंगुलेहिं पडिलेहा । अहिं बीअनियंमि अ तड़ए दस अट्टहि चउत्थे || वृ. ज्येष्ठामूले मासं तथाऽऽषाढश्रावणे षड्भिरङ्गुलर्याबदद्यापि पारुषी न पूर्यते तावच्चरमपारुषी भवति। अडहिंबिति अतियंमि' त्तिभाद्रपदे आश्वयुजिकार्तिकचास्मिन द्वितीयत्रिकेऽष्टभिरङ्गुलंर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । ततिए दस नि मार्गशिरे पौषे माथे च एतस्मिन तृतीये त्रिक दशभिरकुलयांबदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । 'अट्टहिं चउत्थे' त्ति फाल्गुन चैत्र वैशाखे अस्मिंश्रतुर्थे त्रिकटभिरङ्गुलयवन्नपूर्यत पौरूषीत्तावच्चरमपौरुषीभवति एतस्यां चरमपौरुष्यधात्राणि प्रतिलेख्यन्तं । स च पात्रकप्रत्युपेक्षणासमये पूर्व के व्यापारं करांतीत्याह मू. (४८५) स्ववज्जिऊण पुब्वं तल्लेसी जड़ करेड़ उवओगे । सोएण चक्खुणा घाणओ य जीहाई फासणं ॥ वृ. 'उपयुज्य' उपयोगं दत्त्वा पूर्वमेव यदुत मयाऽस्यां वेलायां पात्रकाणि प्रत्युपक्षणीयानीत्येवमुपयुज्य पुनः 'तल्नेश्य एवं प्रत्युषक्षणाभिमुख एव 'जति 'ति यतिः' प्रब्रजितः पात्रकसमीप उपविश्य उपयोगं करोनि मतिं व्यापारयति कथं ? - श्रीत्रेण श्रोत्रन्द्रियेण पात्रक उपयोगं करोति. कदाचित्तत्र भ्रमरादिं गुञ्जन्तं शृणोति पुनस्तं यतनयाऽपनीय तत्पात्रकं प्रत्युपेक्षते तथा चक्षुषा उपयोगं ददाति कदाचित्तत्र मृषि Page #122 -------------------------------------------------------------------------- ________________ मृलं.४८५ कात्कंदिरनो भवति. ततस्तद्यतनयाऽपनयति. प्राणन्द्रियण ज्ञात्वा यतनयापनयति. जिया च रस ज्ञात्वा यत्र गन्धस्तत्र रसाऽपि गन्धपदलराष्ट्रो यदा व्याप्ती भवति. तदा जिह्वया रसं जानातीति, स्पर्भनन्द्रियण चौपयांगं ददाति कदाचित्तत्र मूषिकादि: प्रविष्टस्तन्निःश्वासवायश्च शरीर लगति. ततश्चैवमुपयोगं दत्त्वा पात्रकाणि प्रत्यूपेक्ष्यन्ते । इदानीं भाष्यकृत्किंचिदव्याख्यानयन्नाहमू. (४८६) पडिलेहणियाकाले फिडिए कल्पनाणगं तु पच्छित्त। पायल्स पासु बट्टा सायावरत्त तल्लया ॥ [भा. १७४] वृ. प्रत्युपक्षणाकाल 'फिटिते' अतिक्रान्त एकं कल्याणकं यतः प्रायश्चित्तं भवति अतः पूर्वमुपयोग प्रत्युपंक्षणाविषयं करोति। किंविशिष्टोऽसौ उपयोगं करोतीत्यत आह-पायस्थ पासु बेट्टो' पात्रकस्य पार्श्व उपविष्टः श्रोत्रादिभिमपयुक्त स्तनश्यः- तच्चित्ता भवति। कथं पुनः पात्रकप्रत्युपक्षणां करातात्यत आह. मू. १४८७) महतंतएण गांच्छं गोच्छगगहिअंगलाहिं पडलाइं। उक्कझ्यभाणवस्य पलिमथाईस तं न भवे ।। वृ. 'महनंतपण'त्ति रजाहरणमुखवत्रिकया गांच्छं' वक्ष्यमाणलक्षणं प्रमार्जयनि. पनम्तमेव गांच्छकमङ्गुलीभिगृहीत्वा पटलानि प्रमार्जयति । अत्राह पर:- उकडयभाणवत्थे' उत्कुटकः सन् 'भाजनवस्त्राणि' गोच्छकादीनि प्रत्युपेक्षयेत यतो वस्त्रप्रत्युपक्षणा उत्कुटकेनैव कर्तव्या. आचार्य आह'पलिमथाईसुतं न भवे' तदेतन्न भवति यच्चोदकेनोक्तं यतः पलिमन्थः सूत्रार्थयोर्भवति, कथं?. प्रथममसी पादप्राञ्छने निषीदति पश्चात पात्रकवस्त्रप्रत्युपेक्षणायामुत्कटुको भवति पुनः पात्रकप्रत्युपेक्षणायां पादपोञ्छने निषीदति. एवं तस्य साधोचिरयतः सूत्रार्थयोः पलिमन्थो भवति यतः अतः पादप्रोन्छने निषन्नेनैव पात्रकवस्त्रप्रत्युपेक्षणा कर्तव्येति ।। ततः किं करातीत्याह. मू. (४८८) चउकोण भाणकन्न पमज्न पाएसराय तिगुणं तु। भाणस्म पुप्फगं ना इमहिं कजहिं पडिलह ॥ वृ. पटलानि प्रत्युपक्ष्य पुनर्गोच्छकं वामहस्तानामिकाङ्गल्या गृह्णाति, ततः पात्रकसरिकां-पात्रक मुखवस्त्रिका पात्रकस्थापनमेव गृह्णाति, चउक्कोण नि चतुल पात्रबन्धकोणान् संवत्योपरिस्थापितान प्रमार्जयति. पुनमार्जनस्य कर्ण प्रमार्जयति. पुनश्च पात्रककसरिकयव तिगणं' तिन्ना धारा बाह्यताऽभ्यन्त. रतस्तिन्न एव बारा: प्रमार्जयति, ततः भाणस्य पात्रकस्य पम्फर्ग' बन्धं नत: एतानि वथ्यमाणलक्षणानि कायांणि यदि न भवन्ति तनः प्रथम बन्धं पात्रकस्य प्रत्यपक्ष्यते । कानि पुनस्तानि कार्याणि? मू. (४८९) मृसयरयांकरे. घनसंताणा झ्य । उद्रय महिआ चव. मया पडिवत्तिआ !। वृ. कदाचित्तत्र मृषिकोत्कररना लग्नं भवनि ततस्तद्यतनयापनायत. तथा घनः सन्तानको वा-कदा. चित् तत्थ कोलिअतंतुयं लग्गं हाइ तद्यननयाऽपनीयत । तथा उदए ति कदाचिढ्दकं लग्न भवति.सादांया भूमेरुन्मज्य लगति, नत्र यतनां वक्ष्यति, मट्टिआ चव' कदाचित मत्तिका कात्थलकारिकायाः संबन्धिनी नगति नत्र यननां वक्ष्यति. एवमताः प्रतिपत्तयः प्रकाग-भंदा यदि न भवन्नि तता बुनी प्रत्युपेभ्यत । कुतः एनसत्करादिसम्भवः ? इत्यत आहम. (४९०) नवगनिवस दराड उकरा मसााहिं सक्किन्ना। निन्द्रमहि हरतनु वा ठाण भत्तृण पविसंज्जा।। Page #123 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्रं वृ. नवगणिवसे' यत्र ग्रामादा ते साधव आवासिताः स नवः- अभिनवा निवेशः कनाचिद्भवति, तत्र च पात्रकसमीप मूर्षिकरुत्केर उत्कीर्णस्तन रजसा पात्रक गण्ड्यंत । मसगरउक्करत्ति भणियं. 'निद्धमहिहरतन वा' तथा स्निग्धाया-सार्द्रायां भुवि हरतन व' त्ति सलिलबिन्दव उन्मज्ज्य लगन्ति ततो भुव उन्मज्ज्य पात्रकस्थापनकं भित्त्वा प्रविशत् स लग्ना भवेत तद्यतनां वक्ष्यति । उदापत्ति गयं, इह कस्माददकस्थानमव-मुक्तम ?. उच्यत, पृथिवीकायस्य घनसन्तानस्य च तुल्ययतनाप्रतिपादनार्थम । तथा. मू. (४९१) कोत्थलगारिअघग्गं घनसंताणाझ्या व लग्गज्जा। उक्करं सट्टाणे हरतनु संचिट्ट जा सुक्को ।। वृ. कोत्थलकारिका' गृहकारिका गृहकं मन्मयं करोति तत्र यतना वक्ष्यति। मट्टिएत्तिभणिअं. धनसन्तानिका वा कदाचिल्लगति धनसंतानिया लग्मा, आदिशब्दात्तदण्डकादिः । अधुना सर्वेषामयतेषां यतना प्रतिपादयन्त्राह- उक्कर मट्ठाण' मूषिकोत्केर: स्वस्थान मुच्यते-यतनया मषिकांकरमध्य एव स्थाप्यत प्रमज्य. 'हरतन अथ हरताः अधस्तात्सलिलबिन्दव उन्मज्य लग्नास्ततस्तावत्प्रतिपालयति यावदत शोषमुपगच्छन्ति. ततः पश्चात्पात्रं प्रत्युपेक्ष्यते । उदएत्ति गय॥ म. (४९२) इयरस पारिसितिग संचिक्खावेत्तु तत्तिअंछिंद। सव्वं वावि विगिंचइ पोराणं मट्टिअंताहे || वृ. 'इयरेसुं' ति कोत्थलकारिआघनसंताणयादियाण पोरिसितिगं संचिक्खावेड'त्ति प्रहरत्रयं याव. तत्पात्रकं संचिक्खावेत्तु प्रतिपालयति, यदि तावत्याऽपि वेलया नापयाति ततः पात्रकस्थापनादेस्तावन्मात्रं छित्त्वा परित्यज्यते। सव्वं वावि विगिंचति' अन्येषां वा पात्रकस्थापनादीनां सद्भावे सर्वमेव तत्पात्रस्थापनादि परित्यजति । पोराणं मट्टिताहे' त्ति अथ तत्कोत्थलकागृहकं न सचेतनया मृत्तिकया कृतं किन्तु पुराणमृत्तिकया ततस्तां पुराणमृत्तिका ताहे' त्ति तस्मिन्नेव प्रतिलेखनाकालेऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिता इति। मू. (४९३) पत्तं पमज्निऊणं अंतो बाहिं सई तु पप्फोडे । केइ पुण तिन्नि वारा चउरंगुल भूमि पडणभया | वृ. इदानी तत्पात्रकं पात्रकेसरिकया-मुखवस्त्रिकया तिम्रो वारा बाह्यतः प्रमृज्य संपूर्णास्ततो हस्ते स्थापयित्वाऽभ्यन्तरतस्त्रयो वाराः पुनः समन्ततः सई त पप्फोड’ ति सकद-एकां वारामधोमखां कत्वा बुघ्न प्रस्फाट्यत. एवं कचिदाचार्या ब्रुवत. कचित्पुनराचार्या एवं भणन्ति. तदत तिम्रा वाराः प्रस्फोटन यं, एतदक्तं भवति-एकां वारांप्रमृज्य पथादधोमुखं प्रस्फोट्यते पुनरपि प्रमृज्य प्रस्फोट्यंत ३. एवं तास्तिस्रा वाराः प्रस्फांदनीयं । तच्च पात्रकं भव उपरि कियहरे प्रत्युपेक्षायमित्यत आह ‘च रंगल भूमि' चतुभिरङ्गल व उपरि धारयित्वा प्रत्युपक्षायं. मा मृत्पतनभाभयं स्यादिति । एतं तावत्प्रत्यूषमि वस्त्रपात्रप्रत्युपंक्षणा उक्ता इदानीमुपधि पात्रकं च प्रत्युपक्ष्य किमुपधेः कत्तव्यं ? क वा पात्रकं स्थापनीयमित्यत आह. मू. (४९४) विटिअबंधनधरण अगर्ना तन य दंडियक्खाभ। उउबन्द्रधरणबंधन वासासु अबंधणा ठवणा ॥ वृ. उपधिविण्टिकानां बन्धनं कर्त्तव्यं, "धरण ति पात्रकस्य चात्मसमीप-आत्मात्सङ्ग धरण कार्यम. अनिक्षिप्तमित्यर्थः किमर्थं पुनरतंदवं क्रियत? यदपधिका बध्यत पात्रकमनिक्षिप्त क्रियत इति ?. उच्यत. Page #124 -------------------------------------------------------------------------- ________________ मृत्न-४९४ १२१ 'अगनि' त्ति अग्निभयान प्रदीपनभयातम्तनकभयात दण्डिकक्षाभाच्च तदेवं क्रियत. करिमन पुनः काल क्रियत कस्मिन पुनः काल एतदेवं न क्रियते इत्यत आह-'उउबद्ध' ऋतुबद्ध उच्यते शीतकाल उष्णकालश्च, तत्र पात्रकधरणमुपधेश्च बन्धनं कर्तव्यं वासासुत्ति वर्षाकाले अबंधन' त्ति उपधेरबन्धनं कर्तव्य-उपधिनं बध्यत. 'ठवण' ति पात्रकं च निक्षिप्यते-एकदशे स्थाप्यते. प्रयोजनमुपधेरबन्धने पात्रकस्य च निक्षेपणे वक्ष्यति । इदानीं भाष्यकारी व्याख्यानयन्नाह. मू. (४९५) रयताण भाण धरणा उबद्रे निक्विवेज्ज वासासु। अगनातनभएण व रायक्वोभे विराधनया॥ [भा. १७५] व, रजस्त्राणस्य भाजनस्य च धरणम अनिक्षेपणं कर्तव्य, कदा ?- 'ऋतुबद्रे' शीतोष्णकालयोः, वर्धासु पुनर्भाजनं निक्षिपेदेकान्त. किमयं पुनर्माजनस्य उत्सङ्ग धरणं क्रियते ? अत आह- अगनी' अग्निभयन-प्रदीपनकभयेन स्तनभयन वा राजक्षाभन वा. मा भृदाकुलस्य गृह्णतः पलिमन्धनात्मविगधना संयमविराधना या स्यात ॥ मू, (१९६) परिगलमाणा हीरज डहणा भेया तहव छक्काया। गुत्तो व सयं डज्झ हीरज व जं च तेन विना॥ [भा. १७६] व. अग्न्यादिक्षामे निर्गच्छत आकुलस्य अपरिबद्धा परिगलति ततश्रपरिगलमाना केनचिदपहियते 'डहण' त्ति दह्यत वा अवद्धा सती उपधिर्यावद गृह्यते, भेया' इति आकुलस्य निर्गच्छतोऽनासन्नं पात्रक गृह्णतो भेदोवा' विनाशो वाभवेत, ततश्च षटकायस्यापि विराधना संभवति । 'गुत्तो वसयं डझे' संमूढो वा उपधिपात्रग्रहणे स्वयं दह्यत, स्तनकसंक्षोभे च सति उपधिपात्रकग्रहणव्याक्षेपेण स्तेनकैः-म्लेच्छरपहियते, 'जं च तेन विनत्ति यच्च तन विना' उपधिपात्रकादिना विना भवति आत्मविराधना संयमविराधना च तत्तदवस्थमवति आह-पनः किं कारण वर्षासुउपधिन बध्यते पात्रकाणि वा निक्षिप्यन्ते?. उच्यतेमू. (४९७) वासासु नत्थि अगनी नेव य तेना उदंडिया सत्था! तेन अबंधण ठवणा एवं पडिलहणा पाए। भा. १७७] वृ. वर्षासु नास्ति अग्निभयं नापि च स्तेनभयं, स्तेनाधान पल्लीपनिकादयो द्रष्टव्याः, यतस्त एव वर्षासु प्रतिबन्धन नागच्छन्तीति. दण्डिका अन्यराजाना वर्षास स्वस्थास्तिष्ठन्ति. विग्रहस्य तस्मिन् कालेडभावात. अतस्तेन कारणेन अबंधन' त्ति अबन्धनमपधेः 'ठवण' त्ति पात्रकं च पार्श्वे निक्षिप्तं न क्रियते अपि तु स्थाप्यते-मुच्यत । एवं प्रत्युपक्षणा पात्रविषया प्रतिपादिता, तत्प्रतिपादनाच्चोक्तमुपकरणप्रत्युपक्षणा. द्वारम, इदानीं स्थण्डिलद्वारस्वरूपप्रतिपादनायाहमू. (४९८) अनावायमसंलोए अनवाए चंव हाइ संलए। आवायमसंलए आवाहचव गलाए। वृ. "अनावायमसलोएत्ति न आपातः अभ्यागमः स्वपक्षपरपक्षचार्यत्र स्थण्डिले नदनापातं. लोक दर्शन' न संलाकान दर्शन छन्नत्वाद्यत्र स्थंडिल तदनालाकम. अनापातं च तदसँल्लाकं च अनापातासँल्लोक गएको भद्रः स्थण्डिलस्य तथा 'अनवाए चंब होइ संळोग' नाघात: कस्यचिद्यत्र तदनापातं अनापातं च नत्मलोकं च-अच्छन्नं च. एतदुक्तं भवतियत्र सपुरीषं व्युत्गृनति तत्र न कस्यचिदापातः किन्तु दूरस्थिताः पश्यन्ति आकाशत्वादिति अयं द्वितीया भेदः, तथाऽन्यदापानमसलोकम.आपातः यत्र कचिदागच्छति असलाकं-छन्नम आपातं च तदसला कं च आपातासनाकम. एतदक्तं भवति आपातोऽस्ति Page #125 -------------------------------------------------------------------------- ________________ १२२ आयनियुक्तिः मूलसूत्र सागारिकाणामासन्ना एव तिष्ठन्ति न च वनादिवृत्यादितिरोहितन्त्रादृव्युत्सृजन्तं साधु पश्यन्ति एष तृतीयां भेद:, तथाऽन्यत आवाए चंब होड सेलाए' त्ति आपातः' अभ्यागमः कस्यचिद्यत्र संलोकः' संदर्शनं यत्र. तत्र आपातं च तत्संलोकं च आपातसलोकं सागारिकागमा भवति दूरस्थिताश्च सागारिकाः पश्यन्ति साधु व्युत्सृजन्तं. अयं चतुर्थः । इदानीं चतुर्थमेव तावद्भेदं व्याख्यानयति. यतस्तदव्याख्यानेऽन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति । मू. (४९९) तत्थावायं दुविहं सपक्खपरवकरवाओ य नायव्वं । विहं होइ सपक्खे संजय तह संजईणं च ॥ वृ. तत्रापातं स्थण्डिलं 'विविध' द्विप्रकारं वर्त्तने कथं दैविध्यं भवतीत्यत आह- 'सपक्वपरक्खओ य नायव्वं ' तत्र स्वपक्षः- संयतवर्गः परपक्षः- गृहस्थादिः, नत्र स्वपक्षपातं द्विविधं संयतस्वपक्षापातं संवतीस्वपक्षापात च । मू. (५०० ) संविग्गमसंविग्गा संविग्गमन्न्नएयण चेव । असंविग्गावि दुविहा तप्पक्रिययएअरा चेव ॥ वृ. नत्र यं तं संयतास्ते संविग्राथ असंविग्राथ. ये ते संविग्रास्त मनाज्ञा इतर - अमनाज्ञाश्र, असंविग्ना अपि द्विविधा:- 'तत्पाक्षिकाः ' संविग्रपाक्षिकाः इतरे - असंविग्रपाक्षिकाः निर्द्धर्मा नैव श्लाघन्ते तपस्विनस्तु ये निन्दन्ति । उक्त: स्वपक्षः, इदानीं परपक्ष उच्यते मू. (५०१ ) परपक्खेवि अ दुविहं मानुस तेरिच्छिअं च नायव्वं । एक्कक्कंपि अतिविहं पुरिसित्थिनपुंसगे देव ॥ वृ. परपक्षेऽपि च दुविहं स्थण्डिलं मानुषापातं तिर्यगापातं च ज्ञातव्यं यत्तन्मानुषापातं तत्रिविधं पुरु'पापातं स्त्र्यापातं नपुंसकापातं च तिर्यगापातमपि त्रिविधं तिर्यकपुरुषस्तिर्यकस्त्री निर्यनपुंसकम् । मू. (५०२) पुरिसावायं तिविहं दंडिअ कांडुबिए य पागइए । ते सोय सोयवाई एमवित्थी नपुंसा य ।। वृ. तत्र पुरुषापातं त्रिविधं 'दण्डिकः' राजा 'कौटुम्बिकः ' श्रेष्ठ्यादिः 'प्राकृतिकः' प्रकृतिनां मध्ये यः, अयं त्रिविधः पुरुषः तेषामेककस्त्रयाणामपि पुरुषाणां शौचवादी अशाचवादी चति । 'एमवित्थी नपुंसा य'त्ति एवमेव दण्डिककौटुम्बिकप्राकृतिकरूपाः शौचाशीचवादिनः स्त्रीनपुंसका जातव्या एभिर्भेदर्भिन्नाः । sarai मनुष्याणां मध्ये द्वितीयं परपक्षभदं प्रतिपादयन्नाह - मू. (५०३) एए चैव विभागा परतित्थीर्णपि होइ मनुवाणं । तिरिआपि विभागा अओ पर कित्तइस्सामि ॥ वृ. एन एव विभागा' 'भेदा दण्डिककौटुम्बिकप्राकृतिकशाचवाद्यशांचवादिरूपाः परतीर्थिकानामपि भवन्ति मनुष्याणां, इदानीं तिरश्रामपि विभागान' भेदानतः परं कीर्त्तयिष्यामि' प्रतिपादयामीत्यर्थः । दित्तादित्ता तिरिआ जहन्नमुक्कासमज्झिमा तिविद्या । एमवित्थिनपुंसा दगुछि अदुगुछिआ नया ॥ मू. (५०४) विधास्तिर्यश्री हप्ताश्राहसाथ - मारका श्रामारकार्थेति पुनरेककास्त्रिविधा दीप्ता अटीसाथ य वृ. विद उक्तास्तं जघन्या 'उत्कृष्टा मध्यमाश्र तत्र जघन्या मृल्यमङ्गीकृत्य मण्डकाव्यः. उत्कृष्टा हस्त्यश्वादयः "वित्थिनपुंसा' ये ते दीप्ता अदीप्ताथ ने सर्व एव प्राग्वत स्त्रियः पुरुषानपुंसकाति ने मध्यमा गवादयः । एम. Page #126 -------------------------------------------------------------------------- ________________ मन-५०४ १२३ चपुनः गचं एक जुगुप्सिताः' निन्दिताः अनुगुप्सिताः' अनिन्दिना जयाः। नत्रतषां भदानां मध्य कषामापान सति गमनं कर्तव्यमित्यत आह. मू. (५०५) गमन मणुन्न झ्यरे वितहायरणमि हाड अहिगरण । पटरदवकरण दटुं कुसील संहऽन्नहाभावो ॥ वृ. मनाज्ञानामापाती यत्र स्थण्डिने तत्र गमनं कर्त्तव्यं. 'इयरे' त्ति अमनोजाग्नषामापात गमनं न कर्तव्यं यतः वितहायरणमि होति अहिगरण ति वितथाचरणम-अन्ययामाचायां आचरण तस्मिन मति शिक्षकाणां परस्परं स्वसामाचारीपक्षपातेन राटिर्भवति ततश्चाधिकरणं भवति । तथा कुशीलापातेऽपि न यन्नव्यं, यतः ‘पउरदवकरण दटुं' प्रचुरेण द्रवेण शौचकरणक्रियामुच्छोलनया दृष्ट्वा कुशीलानामअसंविनानां संबन्धिनी पुनश्च येहादीनामन्यथाभावोभवेत, तद्तने शुचया न त्वरमत्माधवः तस्मादत एव शोभनाः पृच्याश्रुति तन्मध्य यान्ति, संयतापातऽयं दोषः, संयतीनां त्वापातमकान्तनव वर्जनीयं । अधुना परपक्षमानुषापातदोषान दर्शयन्नाहमू. (५०६) जत्थऽम्ह वच्चामा जत्थ य आयरइ नाइवग्गो रे । परिभव कामेमाणा संकेयगदिन्नया वाचि ।। वृ. तत्पुरुषा एक्माह: यदत-ययव दिशा पुरीषव्युत्सर्जनार्थं वयं व्रजामः यत्र चाचरति-सञ्जाव्युत्सजनं करोति नः-अस्मदीयो ज्ञातिवर्गः- स्वजनयोषिद्वर्गः तयैव दिशा एतेऽवि व्रजन्ति. ततधैते परिभवमस्माकं कुर्वन्ति, काममाण' तिनूनमेत कामयन्ति' अभिलषन्ति स्त्रियं तेन तत्र प्रयान्ति. 'संकेतगदिन्नआ वावि' दत्तसङ्कता वा तेन स्त्र्याफाते व्रजन्ति । एते च दोषाःम. (५०७) दव अप्प कनुस असई अवन्नपडिसेहविष्परीणामो! संकाईया दोसा पंडित्थि गहे यजं चऽनं ।। वृ. कदाचिवमल्पं भवति तत उक्ताहादि कलुसंति कलुषं वा उदकं भवति. 'असई ति अमावा वा द्रवस्य भवति, ततश्चैते दोषाः अवर्णः अश्लाघा प्रवचन भवति, प्रधाना वा कश्चिदृष्ट्रा प्रतिषेधं भिक्षादः करोति. 'विपरिणामो वा' कस्यचिदमिनवश्राद्धस्य, शादयश्च दोषाः पण्डकस्त्रीविषया भवन्ति. 'गहिए जंचऽनं ति पण्डकस्त्राभ्यां बलादगृहातस्य यच्चान्यदाकर्षणोक्ताहादि भवति स च दोषः। अधुना तिर्यगापातदोषं दर्शयन्नाहमू. (५०८) आहणणार्ड दित्त गरहि अतिरिएसुसंकभाईया। एमव य सलाए तिरिए वजत्तु मनुयाण ॥ वृ. दृप्ततिर्यगापात-मारणकतियंगापान आहननादिदोषाः, आदिग्रहणादभक्षणदोषश्च मकंटादिकृतः. गर्हितष-गर्दभ्यादिषु तिर्यक्ष मथुनाशवाद्याः आदिग्रहणान्निःशङ्कमेव वा भवति । एवं तावदत आपातदोषा उक्ता: एमव य सलाग' एवमेव संलोकपि मनुष्याणां मनुष्यसंबन्धिनि दोषा द्रष्टव्याः, किन्तु निरिए बजेत्तु'त्ति तिरथा मुक्त्वा. एतदक्तं भवति-तिर्यकसंलोकन कचिदोषी भवतीति । इदानीं सलाके दापान मू. (५०९) कलुगदव असई य व परिपालोए हवंति दाया ! पंडिावि एए खड़े वैउब्धि मुच्छा य॥ वृ. कलुष द्रव सनि असति' अभावे वा द्रवस्य पुरुषालोके पुरुषो यत्र स्थितः पश्यति. पण्डकस्त्रीजनिनाथ शङ्कादापाः पूर्वोक्ताः नथा 'बद्र' बृहत्प्रमाण संफ विवि ति विक्रियामापन्न शेफ दृष्ट्रा सति Page #127 -------------------------------------------------------------------------- ________________ १२४ नियुक्तिः मूलसूत्रं पusकस्य स्त्रिया वा मूर्च्छा अनुरागा भवति । उक्तं चतुर्थस्थण्डिलमापातसंलोकरूपम् इदानीं तृतीयमापातासंलीकरूपमुच्यते, तत्राह मू. (५१० ) आवायटोस तइए बिइए सलाय भव दोसा । ते दोवि नत्थि पढमे तर्हि गमनं तत्थिमा मेरा ॥ वृ. तृतीयं स्थण्डिलं यद्यप्यलीकं तथाऽप्यापातदोषेण दुष्टं वर्तत। उक्तं तृतीयम, इदानीं द्वितीयमनापातसलोकरूपमुच्यंत. तत्राह - 'बिइए सलाय भवे दोसा' द्वितीय यद्यप्यापातदोषो नास्ति तथापि संलीकता भवति दोषः उक्तं द्वितीयं स्थण्डिलं. इदानीं प्रथममनापातमसंलोकमुच्यते, तत्राह 'ते दोवि नन्थि पढमे' ते दोषा आपातजनिताः संलोकजनिताच न सन्ति प्रथमे स्थण्डिलेऽतस्तत्रैव गमनं कर्त्तव्यंय, तत्र चेयं 'मेरा' मर्यादा- वक्ष्यमाणा इयं नीतिरिति । तत्र यदुक्तं प्रथमस्थण्डिल गच्छतामियं मेरा साऽभिधीयतेमू. (५११) कालमकाले सन्ना काली तझ्याइ संसयमकालो । पढमा पारिसि आपृच्छ पानगमपुप्पियऽन्नदिसिं ॥ वृ. तंत्रा काले सा भवति अन्याइकाले सञ्ज्ञा भवति, कालो ततियाए 'त्ति 'कालः' सञ्ज्ञाकालः तृतीयायां पारुष्यां भवति संसयमकालो 'ति शेषकाले या सञ्ज्ञा भवति साऽकालसञ्जेत्युच्यते, 'पढमपोरिसि' त्ति तत्राकालसञ्ज्ञा प्रथमपौरुष्यां यदि भवति ततः 'आपुच्छ पानग’त्ति आपृच्छ्य साधून एतदुक्तं भवति-साधूनेवमसावापृच्छति यदुत भवतां किं कश्रिच्चङ्क्रमणभूमिं यास्यति न वा ? इति पुनः 'पानग' त्ति तदनुरूपं पानकमानयति, किंविशिष्टम् ? अपुष्पितं तरिकारहितं येन स्वच्छतया उदकभ्रान्तिर्भवति, 'अन्नदिसं'ति अन्यया पत्तनस्य दिशा उदकं गृह्यते अन्यया च दिशा चङ्क्रमणभूमिं प्रयाति येन सागारिकाशङ्का न भवति यदुतैते काञ्जिकेन शौचं कुर्वन्ति ॥ मू. (५१२) अइरेगगहण उग्गाहिन्न आलोअ पुच्छिअं गच्छे। एसा उ अकालंमी अनहिंडिअ हिंडिआ कालो | वृ. अतिरिक्तं च तत्पानकं गृह्यते कदाचिदन्यसाधोः कार्य भवेत् सागारिकपुरस्ताद्वा उच्छोलनादि क्रियते । 'उग्गाहिएणं' ति उग्राहितेन पात्रबन्धबळुन पात्रकेण समानीय गुप्तं सत् 'आलाए'त्ति आनीयाचार्य-स्य तदालोच्यत, 'पुच्छिउं गच्छे'त्ति पुनस्तमेवाचार्य पृष्ट्रा चक्रमणिकया गच्छति इयमकाले सञ्ज्ञा अकालसज्जेत्यर्थः अहिण्डितानां सतां भवति कालसञ्ज्ञा पुनर्हिण्डितानांभिक्षाटनकालस्योत्तरकालं भुक्त्वा या भवति सा कालसञ्जा भवति । अन्ये त्वाहु:- अनहिंडिय हिंडियाकाला 'त्ति अहिण्डितानामर्थपारुषी-करणांत्तरकाले यका भवति सा कालसञ्जव, तथा हिण्डितानां भिक्षाभ्रमणभाजनात्तस्कान्नं या भवति साऽपि कालसञ्ज्ञोच्यते । मुक्त्वात्तरकालं या सञ्ज्ञा भवति तत्र किं कृत्वा कथं वा गम्यते ? मू. (५१३) कप्पऊणं पाए एक्केक्स्स उ दुवे पडिग्गहए। बाउं दो दो गच्छे तिण्हऽट्ट दवं तु घेतूणं ॥ वृ. पात्रकाणि कल्पयित्वा पत्ताई तम्पिऊण इत्यर्थः पुनरेकैकस्य साधाः पतद्ग्रहदयं दत्त्वा एतदुक्तं भवति योऽसौ तिष्ठति साधुस्तस्य आत्मीय एव एकः पतदग्रहो द्वितीयं तु पतदग्रहं योऽसौ साधुङक्रमण भूमि प्रयाति स समर्पयित्वा व्रजति अत एकैकस्य द्वो ही पढ़ग्रहौ भवतः । 'दो दो गच्छेति द्वौ द्वौ गच्छतः नैकेको गच्छति, तत्र च तिण्हड दवं च घेत्तृण' त्रयाणां साधूनामर्थ यावदृढकं भवति तावन्मात्र तो गृहीत्वा व्रजतः । त Page #128 -------------------------------------------------------------------------- ________________ मूल. ५१३ च कथं गच्छन्ति ? अत आहमू. (५१४) १२५ अजुगलिआ अतुरंता विकहारहिआ वयंति पढमं तु । निसिङत्तु डगलगहणं आवडणं वच्चमासज्ज ॥ वृ. न युगलिताः- समश्रेणिस्था व्रजन्ति किन्तु अयुगलिताः अत्वरमाणा विकधारहिताश्च व्रजन्ति, ततश्रक्रमण भुवं प्राप्य प्रथमं निषीदयित्वा' उपविश्य डगलकानां अधिष्ठानप्राञ्छनार्थमिष्टकाखण्डकानां लघुपाषाणकानां वा ग्रहणं करोति. 'आवडणं' ति प्रस्फोटनं तेषा डगलकानां करोति, कदाचित्तत्र पिपीलिकादि स्यात्. तेषां च ग्रहणे किं प्रमाणमत आह- 'वच्चमासज्ज' पुरीषमङ्गीकृत्य, श्लथं कठिनं वा विज्ञाय पुरीषं ततस्तदनुरूपाणि इगलकानि गृह्णाति ततो डगलकानि गृहीत्वा सच्छायस्थण्डिले उपविशति । मू. (५१५) अनावायमसंलाए, परस्सनुवधाइए । समे अज्झसिरे यावि, अचिरकालकर्यामि अ । वृ. अनापातः असंलोकश्च तरस्य यस्मिन् तदनापातासंलोकं स्थण्डिलं लोकस्य, तथा 'अनुवघाइप' नि उपघातश्च यत्र न भवति उक्ताहादि तस्मिन्ननुपघातिके. तथा समं यत्र लुठनं न भवति, लुटने स्थण्डिले आत्मपतनभयं पुरीषं च मुक्तं कीटिकार्दीवर्णयति तथा 'अझुसिंर यावि' त्ति यत्तृणादिगच्छन्नं न भवति, तत्र हि वृश्चिकादिरागत्य दशति कीटकादि वा प्लाव्यते, 'अचिरकालकयंमि य'त्ति अचिरकालकृतं तस्मिन्नेव द्विमासिके ऋतौ यदग्न्यादिना प्राशुकीकृतं तस्मिन् । मू. (५१६) वित्यिन्ने दूरमोगाढे, नासन्ने बिलवज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥ वृ. तथा विस्तीर्णे, तत्र विस्तीर्णं जघन्येन हस्तप्रमाणं चतुरस्रमुत्कृष्टेन चक्रवत्र्त्यांवासनिकाप्रमाणं द्वादशयोजनमिति गम्यते, तस्मिन्, 'दूरमांगाढे' त्ति दूरमधोऽवगाह्य अग्न्यादितापेन प्राशुकीकृतं जघन्येन चत्वार्यङ्गुलानि अधः, 'नासन्ने' त्ति तत्रोसन्नं द्विविधं दव्वासनं भावासन्नं च भावासन्नं अनहियासओ अतिवेगेण आसन्ने चैव बोसिरड, दव्वासन्नं धवलगरआरामाईणं आसने वोसिरइ, न आसन्नं अनासन्नंयद्रव्यासन्नं भावासन्नं वा न भवति तस्मिन् व्युत्सृजति, तथा 'बिलवर्जिते' बिलादिरहिते स्थण्डिले व्युत्सृजति, तथा त्रसप्राणबीजरहितयोयुत्सृजतीति एतस्मिन दशदोषरहिते स्थण्डिले सति उच्चारादीनि व्युत्सृजेत । इदानीमेकादिसंयोगेन यावन्ति स्थण्डिलानि भवन्ति तावन्ति प्रतिपादयत्राहएगदुगतिगच उक्कगपंचगछमत्तट्टनवगदसगेहिं । मू. (५१७) संजांगा कायव्वा भंगसहस्स चव्वीस || 'वृ. एकद्वित्रिचतुष्पअषटसमाष्टनवदर्शकः संयोगाः कर्त्तव्याः, ततश्च सर्वैरभिर्निष्पन्नं भङ्गक चतुर्विंशत्युत्तरं भवति । इदानीं भाष्यकार एतान्यव स्थण्डिलपदानि व्याख्यानयति, तत्राद्यमनापातासंलीकं व्याख्यातमेव, इदानीमनुपघातिकपदव्याचिख्यानयाऽऽह मू. (५१८) [प्र. २५ ] मू. (५१९) उभयमुहं रासिदुर्ग हट्टिलाणं तरण भय पढमं । लहरानिमित्ते तस्सुवरि गुणं तु संजोगा ।। आयापवयण संजमतिविहमुग्घाइमं तु नायव्वं । आराम वच्च अगनी पिट्टण असुई य अन्नत्थ ।। वृ. आपयातिकं त्रिविधं ज्ञातव्यं आत्मापथातिकं प्रवचनापघातिकं संयमापघातिकं च तत्रा [भा. १७८ ] Page #129 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र पघातिकं क्व भवतीत्यत आह- आराम आरामादी व्युत्सृजतः प्रवचनापघानिकं च क्व भवतीत्यत आह- 'वच्च' वर्चो गृथं तत्करीषे व्युत्सृजतः संयमापघातिकं क के भवतीत्यत आह- अगनी' अग्रिम यत्र प्रज्वाल्यंत एतच्च यथासङ्ख्येन योजनीयं । कवमात्मापघातादि भवतीत्यत आह-यथासङ्गव्येन पिदृण असुई य अन्नत्थ' आराम व्युत्सृजतः पिट्टणं ताडनं भवति, वर्चः करीषे व्युत्सृजताऽशुचिरयमिति लांक एवं संभावयति. अङ्गारदहनभूमौ व्युत्सृजतः सोऽङ्गारदाहकः 'अन्नत्थ ' ति दन्यत्राङ्गारार्थ प्रज्वालयति ततश्र संयमांपघात इति यतश्श्रत दाषा भवन्ति अतोऽनुपचातिक स्थण्डिले व्युत्सृजनीयमिति । अनुपघातिकं गतम. इदानी 'सम' त्ति व्याख्यानयन्नाहमू. (५२०) シン विसम पलोट्टण आया इयरस्स पलोट्टणमि छक्काया। झुमिरंभि विच्छुगाई उभयक्क्रमणे नसाईया ॥ [27. 2:05] वृ. विषमेस्थण्डिले व्युत्सृजतः प्रलुठनं साधरेिव भवति ततश्रात्मविराधना, उभय नि मूत्रपुरीषं तदाक्रमणेन त्रसादयां विराध्यन्ते ततश्र संयमापयाता भवति, 'इतरम्स' त्ति इतस्याः कायिकापुरीषयोः प्रलुठने सति षट् काया विराध्यन्ते ततः समे व्युत्सृजनीयम् । समत्ति गयं. अज्झसिरि नि व्याख्यायंत. तत्राह'झुसिरंमि पिच्छुगाई' झुसिरं पलाछादिच्छन्नं तत्र व्युत्सृजता वृद्धिकादिभक्षणं संभवति ततश्रात्मवि चना, 'उभय'त्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो विराध्यन्तं ततश्र संयमोपघाती भवति ततोऽशुषिरं व्यत्सृजनीयं, द्वारम् । इदानीं 'अचिरकालकयंमि य'त्ति व्याख्यायते मू. (५२१ ) जे जंमि उउंभि य कया पयावणाईहि थंडिला ते उ । होतियरंमि चिरकया वासा वुच्छेय बारसगं ॥ (भा. १८० ] वृ. यानि यस्मिन् ऋतौ शीतकालादौ प्रतापनादिभिः अग्निप्रज्वालनादिभिः- अग्रिप्रज्वालनादिभिः स्थण्डिलानि कृतानि तस्मिन्नेव च ऋतौ स्थण्डिलान्यचित्तानि भवन्ति, तानि स्थण्डिलानि इतरस्मिनअनन्तरऋता चिरकृतानि मिश्रीभूतानि चयांग्यानि भवन्ति । 'वासा बुच्छेय बारसगं' ति यस्मिन् प्रदेश एक वर्षाकालं ग्राम उषितः, सच प्रदेशी 'द्वादश' द्वादश वर्षाणि यावत्स्थण्डिलं भवति, यत्र तु पुनर्वर्षामात्रमुषितां ग्रामस्तत्र भवत्येव स्थण्डिलं ह्रादश वर्षाणीति । इदानीं 'विच्छिन्नं' ति व्याख्यानयन्नाह मू. (५२२) हत्थायामं चउरस्स जहन्नं जायणे बिछक्कियरं । चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ [भा. १८१ ] वृ. विस्तीर्ण द्विधा - जघन्यमुत्कृष्टं च, तत्र जघन्यं हस्तायामं चतुरस्त्रं च जघन्यतो विस्तीर्ण स्थण्डिलं. 'जाय बिछक्क इयर'ति इतर - उत्कृष्टं विस्तीर्ण योजनानां द्विषट्का द्वादशयांजनव्सितीर्णमित्यर्थः । विन्थिन्नत्ति गयं, इदानी 'दूरमागांढ' त्ति व्याख्यायंत. तत्राह - चतुरंगुलप्पमाणं चत्वार्यङ्गुलानि भुवाऽधो यदवगाढं तज्जघन्यतो दूरमांगढमुच्यते मध्यममुत्कृष्टं च चतुणांमङ्गुलानामधस्ताद्रिज्ञेयमिति । आसन्नं व्याख्यायंत. तत्राहमू. (५२३) दव्वासन्नं भवणाइयाण तहियं तु संजमायाए । आयापवयण संजमदोसा पुन भाव आसन्ने ॥ [भा. १८२ ] वृ. आसन्नं द्विविधं द्रव्यतो भावतथ, तत्र द्रव्यासन्नं भवनादीनामासन्नं व्युत्सृजतां द्रव्यासन्नं भवति. तत्र स्वमात्मापघातो भवति, तत्र च संयमोपघात एवं भवति स गृहपतिस्तत्पुरीषं साधव्युत्सृष्टं केनचित्कर्मकरेणान्यत्र त्याजवति तत तत्प्रदेशविलेपन हस्तप्रक्षालन च संयमापघातां भवति. आत्मापघातश्च स Page #130 -------------------------------------------------------------------------- ________________ मुलं-५२३ १२७ गृहपती रूट: सन कदाचित्तायति ततश्चात्मापघान इनि, नरमाइव्यासन्न नव्युत्सृजनीयं । इदानीं भावासन्नं प्रतिपादयन्नाह-आयाफ्वयण त्ति आत्मप्रवचनसंयमोपचातदाषा भावासन्ने भवन्ति, कथं?. स हि माधुरन्य. योगव्यावृत्तस्तावदास्त यावदतीव भावासन्नः संजातः. ततश्च त्वरित प्रयाति. पुनश्च केनचिद्धृतनापलक्ष्य भावासन्नतां धर्मप्रच्छनव्याजनान्द्रपथ एव धृतः ततश्च तस्य पुरीषवेगं धारयत आत्मोपघातो भवति. अथाद्धपथ एव व्यत्सृजति ततश्च प्रवचनापघाता भवति, संयमोपघातोऽपि तंत्रेवाप्रत्यपेक्षितस्थण्डिल व्युत्सृजतो भवति: तस्मादनागतमव गमन प्रवर्तत । इदानीं बिलवर्जितं व्याख्यायते. यत्राहमू. (५२४) होति बिल दो दोसा तसंसु बीएसुवावि ते चव। संजोगआ अदासा मूलगमा होति सविसेसा॥ [भा. १८३) वृ.बिलप्रदशे व्युत्सृजना दोषद्वयं भवति-आत्मविराधना संयमविराधना च. दारं । इदानी "तसपाणबीयरहियं"ति व्याख्यायत. तत्राह- तयस बीएस् वावि ते चंव' त्रसेषु व्युत्सृजतः संयमविराधनाऽऽत्मविराधना च भवति. बीजेषु च व्युत्सृजतरत एव दोषा भवन्ति आत्मविराधना संयमविराधना च. तत्रात्मविराधना गोक्षुरकप्रभृतीनामुपरि व्युत्सृजता भवति, संयमविराधना तथैवेति. दारं । एवं तावदेककदोषदुष्टं स्थण्डिलमुक्त म्. इदानी द्वितीयादिसंयोगेन दोषदुष्टतां प्रतिपादयन्नाह संजोगआ य' संयोगतो द्रव्यादिदोषसंबन्धेन मूलगमात' मूलदोषभेदात्सकाशात् ‘सविशेषाः' द्विगुणतरादया दोषा भवन्ति, मूलमेदे तावदापातसंलोकदोषदष्टता तथाऽन्यस्तत्रैव यापघातदोषो भवति ततो द्विदोषसयोगतः सविशेषा दोषा भवन्ति । एवं दोषत्रयादिसंयोगतः सविशेषा अधिका एकैकस्मिन् स्थण्डिले ज्ञेया इति । इदानीं तस्मिन् दोषरहिते स्थण्डिले प्राप्तस्य यो विधिः स उच्यते. मू. (५२५) दिसिपवणगामसूरियछायाए पमज्जिऊण तिक्खुत्तो। जस्सोग्गहात्ति काऊण वासिरे आयमज्जा वा ॥ वृ.तत्र तनसाधुना सज्ञाव्युत्सृजता दिसत्ति उत्तरायां दिशि पूर्वायांचन पृष्ठं दातव्यं,लोकविरोधात, तथा पवनग्रामसूर्याणां च पृष्ठं दत्त्वा न व्युत्सृजनीय, लोकविरोधादव, तथा छायायां प्रमाणयित्वा ‘तिक्खुत्तो'त्ति तिस्रो वाराः प्रमार्जयित्वा यत्र व्युत्सृजनीयं, जस्मोग्गहो'त्ति यस्यायमवग्रहस्तेनानुज्ञातव्य इत्येव कृत्वा व्यत्सजनीयं आयमज्ना वा' निलेपनं चापान एवमव कुर्यात. यदत स्थण्डिलऽनुज्ञापयित्वा चेति । इदानीमंतामेव गाथां भाष्यकारा व्याख्यानयन्नाह___ मू. (५२६) उत्तरपुव्वा पुज्जा जम्माएँ निसियरा अहिवडति। घाणारिसा य पवण सूरियगाम अवन्नो उ॥ भा. १८४] वृ. उत्तरा दिक पूर्वा च किल लोक हे अपि पूज्ये, ततश्च तयोः पृष्ठं न दातव्यं, 'जम्माए निगियरा अभिवडति' याम्या-दक्षिणा दिक तस्यां च रात्री पृष्ठं न दातव्यं, किमित्यतंदवम?. उच्यते. रात्री निशाचराः. पिशाचादयः अभिपतंतित्ति अभिमुखा आगच्छन्ति. एतदुक्तं भवति-रात्री दक्षिणाया दिश उत्तरायां दिशि देवाः प्रयान्ति (इति) लोक श्रुतिः, ततश्च तत्र पृष्टं न दातव्यं, प्रयच्छता लोकविरोधो भवति, घाणारिया यपवण'नि पवनस्य च पृष्ठं यदि दीयते तता घ्राणाशांसि भवन्ति सूर्यग्रामयोश्च पृष्ठप्रदान अवर्ण:- अयशी भवति, । इदानी छायाए'त्ति व्याख्यानयन्नाहमू. (५२७) संसत्तग्गहणी पुन छायाए निग्गयाण वापिण्ड | छायासइ उहमिवि वासिरिस महत्तयं चिंद्र !। [भा. १८५| Page #131 -------------------------------------------------------------------------- ________________ ओघनियंक्तिः मूलसूत्र वृ. "संसक्त ग्रहणिः' कृमिसंसक्तोदर इत्यर्थः यद्यसा साधुर्भवत ततो वृक्षच्छायायां निर्गनायां व्युत्सृजति. अथ छाया न भवति ततश्च व्युत्सृज्य मुहर्त्तमात्र तिष्ठेद येन ते कृमयः स्वयमेव परिणमन्ति। किं चासी करोतीत्यत आहमू. (५२८) उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हन्थे । तत्थऽन्नत्थ व पंछ तिहि आयमन अदरमि।। वृ. 'उपकरणं' रजोहरणदण्डकादि वामे करौ स्थापयति. मात्रकं च दक्षिणे हस्ते करोति. प्रोञ्छनंच अपानस्य तत्रान्यत्र वा करोति, यदि कठिनं ततस्तत्रैव प्रोञ्छयति. अथ श्लथं तताडन्यत्र. 'तिहि आयमनं ति त्रिभिक्षुलुकैर्निर्लेपनं करोति, 'अदूरंमि'त्ति स्थण्डिलस्यासन्नप्रदेश निर्लेपनीयमिति । इदानीं स्थण्डिलयतनोच्यते, तत्राहम. (५२९) पढमासइ अमणुन्नेयराण गिहियाण वावि आलोए। पत्तयमन कुरुकय दवं च परं गिहन्थेस॥ वृ. प्रथमस्य-अनापातासंलोकरूपस्य असति' अभाव अथवा प्रथमस्य-संविग्नसमनोज्ञापातस्थण्डिलस्यासति क्क गन्तव्यमत आह-'अममन्त्र'त्ति अमनोज्ञानामापाते स्थण्डिले गम्यते. 'इतराण'त्ति कुशीलानां संविग्नपाक्षिकाणामसंविग्नपाक्षिकाणां चापातस्थण्डिले गन्तव्यं, एतेषां चानन्तरोदिताना सर्वेषामेवमर्थमालोको नोपात्तो यतस्ते दूरस्थिता नाभोगयन्त्येव । गिहियाण वावि आलोएत्ति तदभावे गृहस्थालोके स्थण्डिले गम्यते। पत्तेयमत्त'त्ति प्रत्येकं प्रत्येकं यानि मात्रकाणि गृहीतानि तैः प्रत्येकमात्रकैः 'कुरुकुचा' पादप्रक्षालनाचमनरूपां प्रचुरद्रवेण कुर्वन्ति, निहत्थेसु'त्ति गृहस्थविषये आलोके सति इदं पूर्वोक्तं कुरुकुचादि कुर्वन्तीति॥ मू. (५३०) तेन परं पुरिसाणं अमोयवाईण वच्च आवायं । इत्थिनपुंसालोए परंमुहो कुरुकुया सा उ॥ वृ. नतः परं यदि गृहस्थालोकं नास्ति स्थण्डिलं ततः पुरुषाणामापाते तत्राप्यशौचवादिनां ब्रज आपातस्थण्डिलं । अथाशौचवादिपुरुषापातस्थण्डिलं नास्ति ततः ‘इत्थिनपुंसालोए' स्त्रीनपुंमकालोके स्थण्डिले परामुखो व्युत्सृजति कुरुकुचा च सैव कर्तव्या। मू, (५३१) तेन परं आवायं परिमेअरडन्थियाण तिरियाणं । तत्थवि अपरिहरेज्जा दगंछिय दित्तचित्ते य॥ वृ. ततः परं तदभाव सति पूर्वोक्त स्थण्डिलस्य तिरां संबन्धिना ये पुरुषा इतर च नपुंसकाः स्त्रियः एतेषामापातम्थण्डिले व्युत्सृजनीयं. 'तत्थवि यत्ति तत्रापि-निरश्नां मध्ये जुगुष्मिता दप्तचित्ताश्च परिहरीयाः, यतस्तत्रात्मसंयमापघातो भवति ॥ मू. (५३२) तत्तो इथिनपुंसा तिविहा नन्थवि असोयवाईसु । तहिअंतु सहकरणं आउलगमनं कुरुकुया य॥ वृ. ततस्तदभाव स्त्रीनपुंसकापातम्थण्डिले गन्तव्यं तत्र स्त्री त्रिविधा-दण्डिककोम्बिकप्राकृतभेदभिन्ना, नपुंसकमपि त्रिविधं-दण्डिककौटुम्बिकप्राकृतभेदभिन्नं तत्राप्यशाचवादिनामापाने व्युत्सृजनीय. आह- स्त्र्यायाशङ्कादयस्नत्र तदवस्थाएव दोषाः?. उच्यत. 'ताहियं तसद्दकरण तत्र स्थण्डिले व्रजन अन्यषामाशङ्काविनिवृत्त्यर्थमुच्चः काशितादिरूपं शब्द कराति परम्परं वा जल्पन्ता व्रजन्ति ततस्तं गृहस्था Page #132 -------------------------------------------------------------------------- ________________ मूलं-५३२ नाशङ्का-स्त्याद्यभिलषणरूपां कुर्वते यतस्तं प्रसभं प्रयाताति, अनाकुलगमन वा करोति, एकत्र मिलिता गच्छन्तीत्यर्थः. कुरुकुचा च पूर्ववन्कार्या । उक्तं स्थण्डिलद्वारम्. इदानीमवष्टम्भद्रारं प्रतिपादयन्नाहम. (५३३) अव्वोच्छिन्ना तसा पाणा, पडिलेहा न सुन्झई। तम्हा हट्ठपहट्टस्स, अवटुंभो न कप्पई॥ वृ. अवष्टम्भः स्तम्भादा न कर्त्तव्यः, यतः प्रत्युपेक्षितेऽपि तत्र पथादपि अव्यवच्छिन्नाः अनवरतंत्रसा: प्राणा भवन्ति, ततश्च तत्र प्रत्युपेक्षणान शुद्ध्यति. तम्हा हट्ठपहट्ठस्स हृष्टो-नारोगः प्रहृष्टः समर्थस्तरुण. स्तस्य एवंविधस्य साधोरवष्टम्भो 'न कल्पते' नोक्तः। इदानीं के ते त्रसाः प्राणिन इत्यतत्प्रदर्शनायाहमू. ६५३४) संचर कुंथुद्देहिअलूयावेहे तहेव दाली अ। घरकोइलिआ सप्पे विस्संभरउंदूरे सरडे।। वृ.तत्रावष्टम्भ-स्तम्भादी संचरन्ति-प्रसपन्ति, के ते?-कुन्थवः यत्त्वा उद्देहिकाथ लूता कोलियकः तत्कृता वधा-भक्षणं भवति.तथा च दाली-राजिर्भवति तस्यां च वृश्चिकादराश्रयो भवति.तथा 'गृहकोकि लिका' घरोलिका उपरिष्टान्सूत्रयति. तन्मूत्रेण चोपघातो भवति चक्षुषः सर्वो वा तत्राश्रितो भवेत. विश्वम्भरो जीवविशेष उंदरो वा भवत, सरटः' कृकलाशः, सच दशनादि करोति। इदानीं भाष्यकारो व्याख्यानयन्नाहमू. (५३५) संचारगा चउदिसि पुब्बिं पडिलेहिएवि अन्नंति। उद्देहि मूल पडणे विराधना तद्भए भेओ॥ [भा. १८६] वृ. 'सञ्चारकाः' कुन्थ्वादयः पूर्वोक्ताश्चतसृषु दिक्षु तस्मिन्नवष्टम्भे परिभ्रमन्ति, पूर्व प्रत्युपेक्षितेऽवि तत्र स्तम्भादाववष्टम्भेऽनुयन्ति आगच्छन्ति । उद्देहि त्ति कदाचिदसौ स्तम्भादिरवष्टम्भो मूल उद्देहि. कादिभक्षितः ततश्चावष्टम्भं कुर्वतः पतति, पुनश्च विराधना 'तदुभए' भवति आत्मनि संयमे च भेदश्च पात्रकादेर्भवति। मू. (५३६) लूयाइचमढणा संजमंमि आयाए विच्छुगाईया। एवं घरकोइलिआ अहिउंदुरसरडमाईसु॥ [भा. १८७) वृ. लूतादिचमढने मर्दने संयमे संयमविषया विराधना भवति, आत्मविराधना च वृश्चिकादिभिः क्रियत । एवं गृहकालिका (अहि) उन्दरसरडादिविषयां संयमविराधना आत्मविराधना च भवति । उक्त उत्सर्गः, इदानीमपवाद उच्यतेमू. (५३७) अतरंतस्य उपासा गाढं दुक्खंति तेनऽवट्ठभे । संजयपट्टी थंभे सेल छहाकुक्तविट्टीए॥ १. 'अतरंतस्य' अशक्नुवतो ग्नानादेः पार्थानि गाढं-अत्यर्थं दुःखंति तेन कारणनावष्टम्भं कुर्वन्ति. अत आह-संयनपृष्ठ स्तम्भे वा 'सेल'तिपाषाणमये स्तम्भ सुधामाष्टा कुड्ये वाऽवष्टम्भं कुर्वीत. उपधिकां विण्टिकां वा कुड्यादी कृत्वा ततोऽवष्टम्भं करोति । उक्तमवष्टम्भद्रारम् इदानीं मार्गद्वारं प्रतिपादयन्नाहमू. (५३८) पंथं तु वच्चमाणा जुगतरं चक्खुणा व पडिलेहा। अड़दूरचक्खुपाए सहमतिरिगच्छग्गय न पेहे ॥ वृ. पथि व्रजन युगान्तर युगं चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षेत. किं कारणं?, यतोऽनिदूरचक्षुःपाने मति सूक्ष्मास्तिर्यग्गतान् प्राणिनः ‘न पेहे' न पश्यति, दूरे दूरे प्रहितत्वाच्चक्षुषः । मू, (५३९) अच्यासन्ननिरोहे दुक्खं दटुंपि पायसंहरणं । 126191 Page #133 -------------------------------------------------------------------------- ________________ आनियुक्तिः मृत्नसूत्रं छक्कायविआरमणं सरीर तह भत्तपान य ।। १. अत्यासन्न निरोधं करोति चक्षुषस्तती दृष्ट्वाऽपि प्राणिनां दुःखेन पादसहरणं, पादं प्राणिनि निपतन्तं धारयतीत्यर्थः अतिसन्निकृष्टत्वाच्चक्षुषः। 'छक्कायविउरमणं'तिषटकायानां विराधनं भवति. शरीरविराधना तथा भक्त पानविराधनां करोतीति । इदानीमस्या एव गाथायाः पश्चाद्धं व्याख्यानपन्नाह. मू. (५४०) उङ्मुहा कहरता अवयक्रवतो वियक्खमाणा य। बातरकाए वहए तसतर संजमे दोसा ।। [भा. १८८] वृ. उर्ध्वमुखो व्रजन् कथासु च रक्तः-सक्तः अवयक्खनतो'त्ति पृष्ठतोऽभिमुखं निरूपयन् वियक्खमाणो'त्ति विविध सर्वासु दिक्षु पश्यन्, स एवंविधो बादरकायानपि व्यापादयेत् त्रसंतरांश्च पृथिव्यादीन स्थावरकायान् ततश्च संयम' संयमविषया एते दोषा भवन्तीति । इदानीं शरीरविराधनां प्रतिपादयन्नाहमू. (५४१) निरवक्खा वच्चंतो आवडिआ खाणुकंटविसमेसु । पंचण्ह इंदियाणं अन्नतरं सा विराहज्जा॥ [भा. १८९ वृ. निरपेक्षा व्रजन् आपतितः सन स्थाणुकण्टकविषमेषु, विषमम्-उन्नतं, तेष्वापतितः पञ्चानामिन्द्रियाणां चक्षुरादीनां अन्यतरत् स विराधयेत् । इदानीं 'भत्तपाने य'त्ति अवयवं व्याख्यानयन्नाहमू. (५४२) भत्ते वा पाने वा आवडियपडियस्स भिन्नपाए वा। __छक्कायविओरमणं उक्ताहो अप्पणो हानी [भा. १९०] वृ. आपतितश्चासौ पतितश्च २ तस्य साधोः भिन्ने-भग्ने वा पात्रके सति भक्ते वा प्रोज्झिते पानके वा नतः षटकायव्युपरमणं भवति, उड्डाहश्च भवति आत्मनश्च हानिः' क्षुधा वाधनं भवति ततः पुनः षट्कायव्युपरमणमुहाहश्च। म. (५४३) दहि घय तवं पयमंबिलं व सत्थं तसतराण भवे । . खळूमि य जनवाओ बहुफोडो जं च परिहानी ।। [भा. १९१] वृ. तानि गृहीतानि कदाचिद्दधिघृततक्रपयःकाक्षिकानि भवन्ति, ततश्च यानि शस्त्रं, केषां ? -प्रसानामितरेषां च-पृथिव्यादीनां भवेत्, ‘खद्धंमित्ति प्रचुरे च तत्र भक्ते लोकेन दृष्टे सति जनापवादो भवति-उहाहः, यदुत बहुफोडे'त्ति बहुभक्षका एत इति, वा चात्मपरितापनिकादिका परिहाणिः सा च भवति । तथा पात्रविरा-धनायां याचनादोषान प्रदर्शयन्नाह. मू. (५४४) पत्तं च मग्गमाणे हवेज पंथे विराधना दुविहा। दुविहा य भव तेना परिकम्म सुत्तपरिहानी ।। वृ. पात्रं चान्विषति सति ग्रामादा भवेत पथि विराधना द्विविधा-आत्मविराधना संयमविराधना च. पथिरतनाथ द्विप्रकारा भवन्ति-उपधिरतनाः शरीरस्तनाच, लब्धऽपि कृच्छात्पात्रक तत परिकर्मयतःतदव्यापार लग्नस्य सूत्रार्थपरिहानिः ॥ मू. (५४५) एसा पडिलहणविहीं कहिआ भे धीरपुरिसपन्नत्ता। संजमगणड्डगाणं निम्गंथाणं महरिसीणं ॥ वृ. अयं च प्रत्युपेक्षणाविधिः कथितो भे' भवता, 'किंविशिष्टः ?- धीरपुरुषैः प्रजातः गणधरः प्ररूपितः, संयमगुणेराढ्यानां निर्ग्रन्थानां महर्षीणां' सत्यवादिनां कथित इति ॥ तथा. मू. (५४६) एयं पडिलेहणविहिं जुत्ता चरणकरणमाउत्ता। Page #134 -------------------------------------------------------------------------- ________________ मृलं-५४६ माहू ग्यवंति कम्मं अनेगभवसंचिअमनंतं॥ वृ. एतं प्रत्युपक्षणाविधिं युअन्तः' कुर्वाणाः चरणकरणयोगयुक्ताः सन्तः साधवःक्षपयन्ति कर्म, किंविशिष्टम् १ अनेकभवसचितम्' अनेकभोपात्तम अनन्तम्' अनन्तकर्मपुग़लनिवृत्तत्वात्तदनन्तमिति. अनन्तानां वा भवानां हेतुर्यत्तदनन्तं क्षपयन्तीति । उक्तं मागंप्रत्युपक्षणाद्वारं, तत्प्रतिपादनाच्चोक्तं प्रत्युपक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्तं ।। इदानीं पिण्डद्वारप्रतिपादनायाहमू. (५४७) पिंड व एसणं वा एत्ता वोच्छं गुरुवएसेणं। गवसणगहणघासेसणाए तिविहाए विसुद्धं ॥ वृ. पिण्डं वक्ष्ये एषणां च, एषणा गवेषणा तां च अतः परं वक्ष्ये, गुरुपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति-गवेषणैषणा ग्रहणेषणा ग्रासषणा चेति. अनया विविधयाऽप्येषणया विशुन्द्रः-शुचिर्यः पिण्डस्तं वक्ष्य इति योगः। यथोद्दशं निर्देश' इतिन्यायात्प्रथमं पिण्डमव व्याख्यानयन्नाहमू. (५४८) पिंडस्स उ निक्खयो चउक्कओ छक्कआ य कायव्वो। निक्खेवं काऊणं परवणा तस्स कायब्वा॥ दृ. तत्र पिण्डनं-पिण्ड:. 'पिण्ड सङ्घात', पिण्ड इत्यस्य पदस्य निक्षेपः कर्तव्यः स च निक्षेपकश्चतुष्ककः क्रियते षट्को वा, एवं निक्षेपं कृत्वा प्ररूपणा-व्याख्या तस्यैव पिण्डस्य कर्त्तव्या॥ तत्र चतुष्ककनिक्षेपंमू. (५४९) नाम ठवणापिंडो दब्वपिंडो य भावपिंडो य। एसो खलु पिंडस्स उनिक्खेवो चउब्वेिहो होइ॥ वृ. नामपिण्डः स्थापनापिण्डो द्रव्यपिण्डो भावपिण्डश्चेत्येष तावच्चतुष्कको निक्षेपः, यदा पुनः क्षेत्रपिण्डः कालपिण्डश्च निक्षिप्यते तदाऽयमेव षट्को वा भवति, तत्र नामपिण्डः-पिण्ड इति नाम यस्य स नामपिण्डः। तच्च. मू. (५५०) गोन्नं समयकयं वाजं वावि हवेन तद्भएन कयं। तं बिंति नामपिंडं ठवणापिडं अओ वोच्छं॥ व. तच्च नाम गोन्नं भवति यथा गुडपिण्ड इति. तथाऽन्यत्समयकृतं भवति, समयः-सिद्धान्तस्तेन कृतं, यथा “से भिक्ख वा भिक्खणी वा गाहावइकलं पिंडवायपडियाए पविट्टे समाणे जं जाणेज्जा अंबपानगं वा” इत्यादि, यद्यध्यसा पानकस्य द्रवस्वभावस्य (कृते) प्रविष्टस्तथाऽप्यसौ पिण्डार्थ प्रविष्ट इत्युच्यते, एष समयसिन्दः पिण्डः, यन्द्रा नाम भवत्तदर्भयन कृतलोकलोकोत्तरकृतं वा यन्नाम भवेत्, यथा गाहावइकुल पिंडवायपडियाए पविठ्ठण पिंडा चव सत्तुगाणं करओलद्धओ गुडपिंडो वा' तत्र लोक गुडपिण्डकः गुडपिण्डक एवोच्यते, समयेऽप्येवमेव पिण्डक उच्यत, एवमेवंगुणविशिष्टं सर्वमव नामपिण्डं ब्रुवते, अत ऊर्ध्वंस्थापनापिण्डं वक्ष्य इति। मू. (५५१) अक्ख वराडए वा कट्टे पोत्थ व चित्तकम्म वा। सब्भावमसम्भावा ठवणापिंड वियाणाहि ।। वृ. स्थापना द्विविधा-सदभावस्थापना असदभावस्थापना चेति, तत्राक्षविषया सद्भावस्थापना असदभावस्थापना च भवनि. कथं ?. यदा एक एवाक्षः पिण्डकल्पनया बुद्ध्या कल्प्यते तदाऽ सदभावस्थापना. यत्रपुनस्तएवाक्षास्त्रिप्रभृतय एकत्र स्थाप्यन्ते तदा सदभावस्थापना, एवं वराटकषु' कपर्दकषु. Page #135 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसन्न तथा काष्टकर्मणि वति, तदैकमेव काष्ठं पिण्ड एष इत्यवं कल्प्यते तदाऽसदभावस्थापना, यदा तुएकत्र बहूनि मिलितानि पिण्डत्वेन कल्प्यन्ते तदा सद्भावस्थापना, एवं पुस्ते' धाउल्लिकादौ पुत्तलिकादिष्वपि एवं चितकर्मण्यपि, यदैकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदाऽसद्भावपिण्डस्थापना यदा त्रिप्रभृति पिण्डबुद्ध्या कल्प्यते तदा सद्भावस्थापना, एवं सद्भावपिण्डसमदभावपिण्डं च जानीहि। इदानीं द्रव्यपिण्डस्यज़शररीभव्यशरीरव्यतिरिक्त स्यप्रतिपादनायाहमू. (५५२) तिविहो य दव्वपिंडी सच्चित्ती मांसआ य अच्चित्तो। अच्चित्ता य दसविहा सच्चित्तो मीसओ नवहा ।। वृ.त्रिविधो द्रव्यपिण्डा-सचित्तोऽचित्तो मिश्रश्चेति, तत्रयोऽसावचितः सदशविधः सचित्तो नवप्रकार: मिश्रश्च नवधा ।। तत्राचित्तपिण्डप्रतिपादनायाहमू. (५५३) . पुढवी आउक्काए तेउवाऊवणस्सई चव। बिअतिअचउरो पंचिंदिया य लेबो य दयमो उ॥ वृ. पृथिवीकायपिण्ड: अप्कायपिण्डस्तेजस्कायपिण्डः वायुकायपिण्डः वनस्पतिकायपिण्डः द्वीन्द्रियपिण्डः त्रीन्द्रियपिण्डः चतुरिन्द्रियपिण्डः पथेन्द्रियपिण्डः पात्रकाथ लेपपिण्डश्चेति दशमः । एवमयं दशप्रकारोऽचित्तपिण्ड, इदानीं योऽसा अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीतिकृत्वा(ऽतः)स एव प्रथम सचितः प्रतिपाद्यते, तथोपन्यासाऽपि सचित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्चएकैको नवप्रकार उक्तः सोऽप्यनेनैव क्रमेण व्याखयातो भवतीतिकृत्वा पूर्व सचित्तं व्याख्यानयन्नाहमू. (५५४) पुढविक्काआ तिविहो सच्चित्तो मीसओ य अचित्तो। सच्चित्तो पुन दविहो निच्छयववहारिओ चेव।। वृ. पृथिवीकायस्त्रिविधः सचित्ता मिश्रोऽचित्तश्च, तत्र सचित्तो द्विविधः-निश्चयसचित्तो व्यवहारसचित्तश्च। मू. (५५५) निच्छयओ सच्चित्तो पुढविमहापब्वयाण बहुमज्झे। अच्चित्तमीसवज्जो सेसो ववहारसच्चित्तो॥ वृ.निश्चयतःसचित्तःपृथिवीनां रत्नशर्कराप्रभृतीनांसंबन्धीयः महापर्वताना हिमवदादीनांच बहुमध्ये मध्यप्रदेशभागे। इदानींव्यवहारसचित्तप्रतिपादनायाह-अचित्तवर्ज:मिश्रवणश्च, एतदक्तं भवति-योऽचित्तो न भवति न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादिनास्ति। उक्तः सचित्तः पृथिवीकायः, इदानीं मिश्रपृथिवीकार्य प्रतिपादयन्नाहमू. (५५६) खीरदुमहे? पंथे कट्टाल्ला इंधन य मीसो य। पोरिमि एगद्गतिगं बहुइंधनमज्झथोवे अ॥ वृ. क्षीरद्रुमाः-उदुम्बरादयस्तेषामधो यः पृथिवीकायः स मिश्रः, ते हि क्षीरद्रुमा मधुरस्वभावा भवन्ति, पथि च मिश्रपृथिवीकायः ‘कट्ठोल्लो'त्ति हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्कश्च क्वचिन्मिश्रपृथिवीकायः इंधने'त्ति इन्धनंगामयो भण्यते, तत्थ कुम्भकारण सद्रवो आनिओ तेन मिलितों संतो पृथिवीकायो मिश्रा भवति, कियत्कालं यावद् ?अत आह-पोरिसीएगद्गतिगं' यथासङख्येन च 'बहुइंधणमन्झिंधणथोविंधण' यदि बहु इन्धनं स्वल्पः पृथिवीकायस्ततः पौरुषीमात्रं यावत् मिश्रो भवति. मध्ये तु इन्धने अमिन्धनस्य अद्धं पृथिर्वाकायस्य यत्र स पौरुषर्षाद्वितयं यावन्मिश्रः, स्वल्पेन्धनस्तु Page #136 -------------------------------------------------------------------------- ________________ मूलं-५५६ पृथिवीकायः पौरुष त्रयं यावन्मियो भवति। उक्तो मिश्रः, इदानीमचित उच्यते. स चैवं भवतिमू. (५५७) साउण्हखारखत्ते उग्गीलाणूस अंबिले नेहे। वकंतजोणिएणं पओयणं तेणिमं होति ।। वृ.शीतशस्त्राभिहतः उष्णशस्त्राभिहितः क्षारः-तिलक्षारादिस्तेनाभिहतो यः क्षत्रशस्त्रेणाभिहतः, क्षत्रं. करीपविशेषः. अग्निशस्त्राभिहतः लवणशस्त्राभिहतः (अवश्यायवशस्त्राभिहितः) काश्निकशस्त्राभिहतः, स्नेहन-घृतादिना शस्त्रंणाभिहतः सन यान्युत्क्रान्तयोनिकः, अथवा 'विकंतजाणिएवि य' केचित्पठन्ति. तत्रायमर्थः व्युत्क्रान्ता-अपगता योनिः स्वयमेव यस्व पृथिवीकायस्य तेन च 'इदं वक्ष्यमाणं प्रयोजन भवति । किं तत्प्रयोजनमित्यत आह. मू. (५५८) अवरन्द्रिग विसबंधे लवणेन व सुरभिउबलएणं च। अच्चित्तस्स उ गहणं पओयण होइ जं चऽन्नं ।।। वृ. अवरन्द्रिगा-तृता फोडिआ तस्यां लूताम्फोटिकायामुत्थिताया दाहोपशमार्थमचनिन पृथिवीकार्यन परिषकः क्रियत. यदिवा अवरदिगा-सर्पदंशस्तस्मिन् परिषकादि क्रियते. दंशे विषे वा पतिते सति तया:चेतनया मृत्तिकया बन्धो दीयत. लवणेन वा प्रयोजनमचितेन भवति, सुरहितोक्लएणं वति गन्धारोहके. णापि किश्चित्प्रयोजनं भक्त्यामादौ, एभिः प्रयोजनैरचेतनस्य पृथिवीकायस्य ग्रहणं भवति-प्रयोजनं भवति । इदं च वक्ष्यमाणलक्षणमन्यत्मू. (५५९) ठाणनिसीयतुयट्टण उच्चाराईणि चेव उस्सग्गो। घट्टगडगलगलेको एमाइ पओयणं बहुहा ।। वृ. स्थान-कायोत्सर्गः सोऽचेतने पृथिवीकाये क्रियते निषीदनम्-उपवेशनं त्वरवर्तनं-निमज्जनं च क्रियते उच्चारादीनां वोत्सर्गः क्रियते, 'घट्टग'त्ति घट्टकः-पाषाणकः येन पात्रकं लेपितं सद् घृष्यते, तथा डगलकाः अपानप्रोञ्छनार्थं लेपकश्च पात्रकाणां, एवमादि प्रयोजनमचित्तेन पृथिवीकायः, इदानामप्काय उच्यत, असावपि त्रिविधः सचित्तमिश्राचित्तभेदः, तत्र सचित्तप्रतिपादनायाहमू. (५६०) धनउदहीघनवलया करगसमुद्दद्दहाण बहुमज्झे। अह निच्छयसच्चित्तो ववहारनयस्स अगडाई॥ वृ.घनोदधयो रत्नप्रभापथिव्यादीनां घनवलयानिच करकाश एतेष निश्चयतः सचित्तोऽकायः समद्र. बहुमध्ये-मध्यप्रदेशे द्रहमध्ये चनिश्चयसचेतनः व्यवहारनयस्य पुनरगडादौ-कृपादा योऽप्कायः स व्यवहारतः सचितः। इदानीं मिश्रप्रतिपादनायाह. मू. (५६१) उसिणोदगमनुवत्त दंडे वासे य पडिअमेत्ते य। मात्तृणाणसतिगं चाउलउदगं बहुपसन्नं ।। वृ. ऊणादकमनुवृत्ते ठाडे मिश्रं भवति. नन्थ मुझे जीवसंधाओ पिंडीभूओ अच्छइ पच्छा उज्यत्ते सा परिणमइ, सो जाव परिणमइ ताव मीमा, वासे य पड़ियमित्ते-वर्षे च पतितमात्रे मिश्री भवत्यप्काय:, तन्दुलादक व्यवस्था का?.तदत्र्यंत. 'मानण' इत्यादि. तदपि मिथ बहु प्रसन्नं सदचेतनं भवति आदेशत्रितयं मुक्त्वा तदनकान्तान् ॥ के च ते अदशाः?. मू. (५६२) आएगतिग बुब्बुय बिन्दू तह चाउला न सिझंति। मोत्तृण तिन्निदए चाउलउदगं बहु पयन्नं । Page #137 -------------------------------------------------------------------------- ________________ १३४ आनियुक्तिः मूलसूत्र वृ. केई भणंति-जाव बुब्बुया न फिटृति ताव तं मासं, अन्न भणंति-भंडवलग्गा बिंदुणो ण सुक्कंति जाव ताव मीर, अन्ने भणंति-जाव चाउला न सिझंति ताव मांस. एत अनाएसा, जम्हा एयाणि तिन्नि वत्थूणि कयाइ चिरेण हॉति कयाईसिग्घतरं चव आधारवशात. तम्हा चाउलादगंजदा बहु पसन्नं हाइ तदा तं अचित्तं भवति, अथवा मुक्त्वा तन्दुलोदकं बहुप्रसन्नं यदन्यदादेशत्रितयं प्रतिपादितं तच्च मिश्रं द्रष्टव्यमिति। उक्तो मिश्रोऽप्कायः इदानीमचित्तप्रतिपादनायाहमू. (५६३) सीडण्हखारखत्ते अम्गीलोणूस अंबिले नेहे। वक्कंतजोणिएणं पओयणं तेणिमहोति ॥ वृ. पूर्ववत् । तेन चाचित्ताप्कायेन इदं प्रयोजनं क्रियतेमू. (५६४) परिसेयपियणहत्याइधोयणा चीरधोयणा चैव । आयमण भाणधुवणे एमाइपओयणं बहुहा ।। द. परिषेकः-संचनं कठाधुत्थित सति क्रियत. तथा पानं हस्तादिधावनं च क्रियते, तथा आचमन भाजनप्रक्षालन च क्रियते. एवमादीनि प्रयोजनानि बहुधा भवन्ति । इदानीं चीरप्रक्षालनं क्रियत इत्युक्तं तच्च ऋतुबद्धे न कर्त्तव्यं अथ क्रियते तत एत दोषा भवन्तिमू. (५६५) उउबद्धधुवण बाउस बंभविनासो उठाणठवणं च। संपाइमवाउवहो पलवण आतोपघानो य॥ व. ऋतुबद्ध:-शीतोष्णकालौ मिलितावपि चैव भण्यते, तत्र यदि चीवराणां धावनं क्रियते ततो बाक. शिको भवति विभूषणशील इत्यर्थः, यदा च विभूषणशीलस्तदा ब्रह्मविनाशो भवति, तथा अस्थानस्थापन च भवति, यदुत नूनमयं कामी तेनात्मानं मण्डयति ततश्चास्थानस्थापनम्-अयोग्यतास्थापनं भवतीति, तथा संपातिमसत्त्वानां वायोश्चवधो भवति, तथा प्लवनेन च सत्त्ववधा भवति, तथाऽऽत्लोपघातश्च भवति हस्ते कण्डकपतनादिति । आह-यद्येवं न धावितव्याव्यध चीवराणि, उच्यत, वर्शकाले प्रक्षालयितव्वानि, अथ न प्रक्षाल्वन्ते तत एते दोषा भवन्तिम. (५६६) अइभारचुडणपणए सीयलपावरण अजीरंगेलन्ने। ओभावणकायवहा वासासु अधोवणे दोसा॥ वृ.मलेनातिगुरुणिभवन्ति तथा चडण'त्ति जीर्यन्तेपनकश्चतत्रलगतिपनकः फल्ली.शीतलप्रावरणे चाजीर्णं भवति, ततश्च ग्लानता भवति, तथा उवहावणा' परिभवो भवति कायवधश्च भवति, तानि हि आर्द्राणि च्योतन्ति सन्ति अप्कायादि विनाशयन्ति ते वर्षास्वधावने दोषाः। कदाप्रक्षालन कार्यमित्याहमू. (५६७) अप्पत्त चिय वास सव्यं उहि धुवंति जयणाए। असइए व दवरम उ जहन्नआ पायनिजागो ।। वृ. वर्षाकाले अप्राप्त एव अर्द्धमासमात्रेण सवमुपधि प्रक्षालयन्ति यतनया। अथोदकं प्राशुकं प्रचरं नास्ति ततो जघन्यन पात्रनियोग'पात्रकापकरणं प्रक्षात्ननीय यन गृहस्था भिक्षा प्रयच्छन्ता न जगुप्सन्त इति । आह-सवंषां वर्षपर्यन्त एवापधिः प्रक्षाल्यत?.न इत्याहमू. (५६८) आयरियगिलाणाणं मइला मइला पणोवि धावंति। मा हु गुरूण अवन्ना लागमि अजीरण इयरे ।। वृ. सगमा। नवरं 'अजीरणं इयर'त्ति इतरषां ग्नानानां चीवराणि प्रक्षालनायानि यदि न प्रक्षाल्यन्त Page #138 -------------------------------------------------------------------------- ________________ मृनं. ५६८ नता जीर्ण भवति । इदानीमपधिप्रक्षालनकाल कानि न विश्वामणीयानि ? इत्याह. मू. (५६९) पायस्स पडोयारं दुनिसज्जे तिपट्टपोत्तिरयहरण। . एते न उ विस्सामे जयणा संकामणा धुवणा || वृ. पात्रस्य पडोपारं' परिकरणं पात्रबन्धादिकं न विश्रामवेत. तथा दुन्नि नितज्जे'त्तिरजोहरणमिषधाबद्धं एका आर्णिका बाह्यनिषद्या द्वितीया मध्यवर्तिनी क्षामनिषधा इदं वयं न विश्रामणीयं तिपट्टत्तिएक: यस्तारकपट्टको द्वितीय उत्तरपट्टकः तृतीयश्रोलपट्टक: पोत्ति'ति मुखवस्त्रिका रजाहरण-प्रीतमेव एतानि न विश्रामयेत्, यतो नाम्यान्यनुपभोग्यानि सन्ति । तत्र च षट्पदसक्रमणं कथमित्याह- ‘जयणा संकमणा' यतना वस्त्रान्तरितेन हस्तेनान्यस्मिन वस्त्रे षट्पदीः सङ्क्रमयति ततो धावनं करोति । इदानीं शेषमुपधिं विश्रा-मयता विधिमाहमू. (५७०) अभिंतरपरिभाग उवरि पाउणइ नातिदूरे य। . तिन्नि यतिन्नि य न एक्कं निसि उंकाउं पहिच्छज्जा ॥ व. अभितरपरिभाग' क्षोमकल्पं शेषकल्पयोरुपरिप्रावृणोति. कतराः?. त्रयस्तिस्त्र इति वक्ष्यति. तथा नातिदूर नात्यासत्रे तमेव कल्पं रात्रित्रयमेव स्थापयति. 'तिन्नि यतिन्नि यत्ति पदद्वयं योजितमेव द्रष्टव्यं, 'एक्कं निसिउं काउंति एका रत्रिमात्मोपरि कीलकादी स एव कल्प: स्थाप्यत । पडिच्छेज्नत्ति एवं सप्त दिनानि परीक्षा कार्या। अथवा परिक्खेन'त्ति एवं सप्तवाराः कृत्वा पुनश्चशरीरे वस्त्रं प्राकृत्य परीक्षणीयं. यदि षट्पद्यो न लगन्ति ततः प्रक्षालनीयमिति ॥ मू. (५७१) केई एक्ककनिसिं संवासेउं ति पद्दिच्छंति । पाउणियजयणलग्गति छप्पया ताहे धोवेना॥ वृ. केचनाचार्या एवमाहुः- 'एक्के कानिसिं संवादेउंति अयमत्रार्थः-तमभ्यन्तरं कल्पं क्षोममितरकल्पयापरि एका रात्रिं प्रावृणोति, पुनरपरस्यांरात्रावात्मासन्न स्थाप्वति, पुनरपरस्या रात्री आत्मापरि कोलकादा लम्वमानं करोति. एवं त्रिरात्रं यावत्परीक्ष्यते. पथाच्च तं कल्पं पुनः प्रावृणोति, प्रावृते च कल्पे यदि न लगन्ति षट्पद्यस्तदा धावयेत्-प्रक्षालयेत्। ते च प्रक्षालयन्तःमू. (५७२) निव्वोदगरस गहण केई भाणेसु असुइ पडिसेहो । गिहिभायणेस गहणं ठियवासे मीसिअं छारो। वतं च साधवचीरप्रक्षालनार्थ नीवादकस्य ग्रहणं कुर्वन्ति. तत्राह- 'कई भाणस'त्ति केचनवं ब्रवत यदत 'भाजनषु' पात्रेषु नीवोदकग्रहणं कार्य, आचार्य आह-'असुइ' लोका एवं भणन्ति, यद्त-अशुचय एन. ततश्च प्रतिषेधं कुर्वन्ति । क्व पुर्नग्राह्यमित्यत आह-गिहिभायणेसु' गृहग्थसत्केषु भाजनेषु कण्डादिषु भाजनषु गृह्यते, कदा ? - 'ठियवास' स्थित प्रवर्षण-थक्क वरिसियव्चे, 'मांसगं'ति अथात्र प्रवर्षति पर्जन्य गृह्यत ततो गृह्णता मिथ भवत्यन्तरिक्षोदकपातान तस्मास्थिते प्रवर्षण ग्राह्यं, गृहीने च क्षारः क्षेपणीयों यन सचित्ततां न याति । कस्य पुनः प्रथममुपधिः प्रक्षालनीय इत्यत आहमू. (५७३) गुरुपच्चक्रवाणगिलाणसंहमाईण धावणं पुव्वं । ता अप्पणा पुच्चमहाकडे य इतर दुवे पच्छा ।। वृ. प्रथमं गुरोरुपधिः प्रक्षाल्यते ततः पच्चक्खाय त्ति प्रत्याख्याता-अनशनस्थरतस्योपधिः प्रक्षाल्यते समाधानार्थं ततो ग्लानस्य पश्चात्यहस्य मा भून्मनपरीषहपीड्या चित्तभङ्गः. एवमतेषां पूर्वमुपधिःक्षाल्यते Page #139 -------------------------------------------------------------------------- ________________ आवनियुक्तिः मूलसूत्रं तत आत्मनः क्षालयत्युपधि। इदानीं कानि प्रथम क्षालनीयानि? इत्याह- पवमहाकडे'त्ति यान्येकरखण्डानि अतृणितानि च तानि यथाकृतानि पूर्व प्रक्षालयति. 'इयर दुवे पच्छत्ति इतरा द्रा वस्त्रभेदी पश्चात्प्रक्षालयन्ति, एकान्यल्पपरिकर्माणि यानि कचिन्मनाक तूर्णितानि अन्यानि बहुपरिकर्माणि यानि द्विधा सीवितानि तूर्णितानि च, अल्पपरिकर्माणि च क्षालयित्वा ततो बहुपरिकर्माणि क्षालयति। मू. (५७४) अच्छाऽपिट्टणासु त न धुवे धाव पतावणं न करे। परिभोगमपरिभोगे छायातव पेह कल्लाण ॥ वृ.इदानींस साधुः प्रक्षालयन् कर्पटानिनाच्छोट्यति रजकवत, नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीचत. किन्तु हस्तेन मनागयतनया धावनं करोति, धौतानिच वस्त्राणि नातपं प्रतापयति, मा भूत्तत्र काचित षट्पर्दा, स्यात कानि पुनरातपे कार्याणि कानि वा न ? इत्याह- परिभोगमपरिभोग'त्ति तानि कर्पटानि द्विविधानि भवन्ति परिभोग्यानि अपरिभोग्यानि च, तत्र यथासङ्ख्यन छायातपयाः कार्याणि, परिभोग्यानि छायायां शोष्यन्त. मा भूत्तत्र षटपदी स्यात. अपरिभाग्यान्यातप. पहे'त्ति तानि च कपटानि शुष्यन्ति सन्ति निरूपयत्यपहरणभयान। कल्लाणगं'ति पश्चात्तस्य प्रक्षालनप्रत्ययमेककल्याणकंप्रायश्चित्तं दीयते। उक्तोऽप्काय:मू. (५७५) इट्टगपागाईणं बहुमझ विज्जुयाइ निच्छइओ। इंगालाई इयरो मुम्मुरमाई य मिस्सो उ॥ वृ. असावपि त्रिविधः, तत्र सचित्त इष्टकापाकादीनां बहुमध्ये विद्युदादिको नैश्चयिको भवति, अङ्गारा दिश्वेतरो व्यावहारिकः मुर्मुरादिकः-उल्मुकादिमिश्रो भवति । इदानीमचिताग्निकायस्योपयोगमचित्ता-ग्निशरीरोपयोगं च दर्शयन्नाहमू. (५७६) ओदनवंजणपानगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई य परिभोगो॥ वृ. ओदनं कूरादिव्यञ्जनं-तिम्मणं पानक-आचाम्लं आयाम-अवश्रावणं उष्णोदकं कुल्माषाश्च. एतानि अग्रेनिर्वानि कार्याणि, ततश्चैभिरुपयोगः क्रियते। इदानीमग्निनिर्वतितशरीरापभोगदर्शयन्नाह डगलकाइष्टकारखण्डा अतीव पक्काः सरक्खो-भस्मसूच्यः पिप्पलक:-क्षुरकः, एवमादिभिरचित्तैरग्निशरीररुपयोगः क्रियते, अग्निशरीराणि च द्विविधानि भवन्ति-बद्धेल्लयाणि मुक्कल्लयाणि च. तत्रात्र मुक्कल्लयाणि द्रष्टव्यानि । इदानी वायुकाय उच्यते. असावपि त्रिविधः सचित्तादिरूपः. तत्र नैश्रयिकसचित्तप्रतिपादनायाहम. (५७७) सवलयघनतनुवाया अतिहिमअतिदुद्दिणे य निच्छइओ। ववहार पायमाई अक्वंतादी य अच्चित्ती ।। वृ. सह वलयवर्त्तन्त इति सवलयाः घनवाताश्च तनुवाताश्च सवलयाश्च ते घनतनुवानाच २ त निश्चयतः सचित्ताः । तथाऽतिहिमपात या वायुरतिदुर्दिन च यो वायुः सनश्चयिकः सचित्तः, व्यवहारतः पुनः प्राच्यादिपूर्वस्यां यो दिशि. आदिग्रहणादुत्तरादिग्रहणं, एतदुक्तं भवति- अतिहिमअतिदुर्दिनरहितो यः प्राच्यादिवायुः स व्यवहारतः सचित्तः। इदानीमचित्तः 'अक्कंताई यअचित्ता ति यः कर्दमादावाक्रान्ते सति भवति सोऽचित्तः. स च पश्रधा अक्कत धंत पीलिए सरीरानुगए संमच्छिमे, तत्थ अक्कतो चिक्विलाइस. धंतो दतियाइसु. पीलिआ पोत्तचम्माईसु. सरीराणगओ ऊसासनीसासवाऊ उदरस्थाणीओ. समुच्छिमा तालियंटाईहिं जणिआ । इदानी मिश्र उच्यते. आह-किं पुनः कारणं मिश्रः पथाव्यात्यायते ?, उच्यते. अचित्तनव साधुर्व्यवहारं करोति. स च गृहीतः सन्नेव मिश्रीभवति, अग्यार्थरस्य प्रदर्शनाथं पश्चान्मिश्र उच्यत। Page #140 -------------------------------------------------------------------------- ________________ मूलं - ५७८ भू. (५७८) हत्थसयमंग गंता दड् अचित्तो बिडय समीसो । इयंमि उ सच्चित्ता वत्धी पुन पारिसिदिनहिं || वृ. अचित्तवायुभृतो हतिस्तरणार्थं गृह्यते स च क्षेत्रतां हस्तशतमेकं यावद्रत्वाऽपि अचित्त एव. तांयं नीत्वाऽपि ततो हस्तशतादूर्ध्वं द्वितीयहस्तशतप्रारम्भेऽपि मिश्रा भवति तृतीयहस्तशतप्रारम्भे सचित्तो भवति क्षेत्रमङ्गीकृत्य यावता कालेन मिश्रो भवति तथोक्तं इदानीं कालमङ्गीकृत्य यावता कालेनाचितः सन मिश्रः सचित्ता भवति तत्प्रदर्शनायाह- बी पण पारिसिदिनहिं नि तत्र बस्तिः- चर्ममयी खल्लोच्यते. सा चाचित्तवायांरापूरिता अतिस्निग्धकाले पौरुषीमात्रं कालं यावत्तत्र स्थितो वायुरचित एवास्ते, अयमंत्र भावार्थ:- काला हि द्विविधः - निलो लुक्खा य. तत्थ निन्द्धों काला सपाणितो इयरो लुक्खो, तत्थ निद्धो तिविहो- उक्कांसो मज्झिमो जहन्नो य, तत्थ उक्कोसनिद्धं काले पौरूषीमात्रं कालं यावत् वत्थी वायुणाऽऽपूरितो अचित्तो होइ तदुवरिं सा चेव तइए पहरे सचित्ता होइ, मज्झिमनि काले वत्थी वाणाऽऽपूरिओ दी पारसीओ जाव अचित्ती होइ तदुवरिं सा चेव चउथे पहरे सचित्ता होड. जहने पहरे सचित्ती होइ. जहन्न निद्धे काले वत्थी वाणाऽऽपूरिओ तिन्नि पहरे जाव अचित्तो होइ, तदुवरिं सां चंव चउत्थे पहरे मिस्सो होइ, तदुवरिं पंचमे पहरे सो चेव सचित्तो होड़। एवं निद्धकाल माणं भणिअं इदाणिं रुक्खकाले दिने हिं परूवणा किज्जइ. तत्थ लुक्खकालोऽवि तिविहो जहन्नलुक्खो मज्झिमलक्खो उक्कोसलुक्खों य. तत्थ जहन्नलुक्ने काले वत्थी वाणाऽऽपूरिओ एगदिवस जाव अचित्तो होइ, तदुवरिं सो चेव बिइयदिवसे मिस्सो होड़, सो चैव ततिए दिवसे सचित्तो होइ, मज्झिमलक्खे काले वत्थी वाणाऽऽपूरिओ दो दिना जाव अचित्तो अच्छइ, तदुवरिं सो चैव तड़प दिवसे मिस्सो होइ, तदुवरिं चउत्थे दिवसे सचित्तो होइ, सो चेव वाऊ उक्कोसलुक्खे काले दिवसत्तिगं जाव अचित्तो होड़, तदुवरिं सो चेव चउत्थे दिवसे मीसो होइ, तदुवरिं सो चेव पंचमे दिवसे सचित्तो होड़। एवं एमदुगतिगसंखा पोरिसिदिनेसुं अनुवट्टावणीआ । इदानीमचित्तन वायुना यत्प्रयोजनं भवति तत्प्रतिपादयन्नाह मू. (५७९) दइएण वत्था वा पयण होज्ज वाउणा मुणिणां । गम व होज्जा सचित्तभीसे परिहरेज्जा | वृ. सुगमा || नवरं दतिएणं तरणं कीरति, गेलने वत्थिणा कज्जं होइ । उक्त वायुः इदानी वनस्पतिकाय उच्यते, असावपि सचित्तादिभेदन विवा. तत्र निश्चयसचित्तप्रतिपादनायाहसो वज्नेतकाओं सच्चित्तो होड़ निच्छयनयस्स । भू. (५८०) १३७ ववहाराउ असो मीसो पब्वायरोट्टाई || वृ. सर्व एवानन्तवनस्पतिकायां निश्रयनयेन सचितः शेषः परित्तवनस्पतिर्व्यवहारनयमतेन सचिनः. 'मीसी पव्यायरोद्वाइ' त्तिमिश्रस्तु प्रम्लानानिफलानियानि कुसुमानिपर्णानिचराडी - लोट्टो तन्दुलाः कट्टिताः. तत्थतंडुलमुहाई अच्छंतितेनकारणंनसो मिस्सो भवति । इदानीमचित्तवनस्पतिकायतदुपयोगंचदर्शयन्नाहमू. (५८१) संथारपायदंडगखाभिअकप्पाड़ पीढफलगाई। ओसहसज्जाणिय एमाइ पयणं तमसु ॥ वृ. तत्र संस्तारकः अशुषिस्तृणः क्रियत. कल्पद्र्यं च कार्पासिकं भवति, औषधमन्तरूपयुज्यते, भेषजं वहिः । उक्तो वनस्पतिकायः, इदानीं दीन्द्रिवादिप्रतिपादनायाह मू. (५८२) त्रियतियचउरी पंचिंटिया य तिप्पभिई जत्थ उ समति । Page #141 -------------------------------------------------------------------------- ________________ १३८ सट्टा सट्टा सो पिंडी तेन कज्जमिणं ।। वृ. द्वित्रिचतुष्पथेन्द्रिया एकके त्रिप्रभृतयो यत्र समवायं गच्छन्ति स हीन्द्रियादिपिण्डः, तं चैवं समवाय गच्छन्ति स्वस्थानं स्वस्थानं एतदुक्तं भवति द्वीन्द्रिया द्वीन्द्रियरेव मिलितंद्रीन्द्रियपिण्डः, तथा त्रीन्द्रियास्त्रीन्द्रियैरेव त्रिप्रभृतिभिर्मिलितैस्त्रीन्द्रियपिण्ड उच्यते, एवं सजातीयैर्मिलितैः पिण्डो वक्तव्यो यावत्पञ्चेन्द्रिया इति स्वस्थान स्वस्थाने स पिण्डः । अयं तावद् द्वीन्द्रियादिः पञ्चेन्द्रियपर्यन्तः सचित्तादिः पिण्डी भवति यथाचित्तपिण्डा हीन्द्रियादिसत्कस्तेन चैतत्कार्यम मू. (५८३) आंधनियुक्तिः मृन्नसूत्रं दियपरिभोगां अक्खाण ससख सिप्पमाईणं । तेइंदियाण उदेहिगाई जं वा वए विज्जो ॥ वृ. श्रीन्द्रियाणां परिभोगः 'अक्षाणां ' चन्दनकानां सशङ्गा याः शुक्त यः तदादीनां शङ्खेषु शुक्तिषु च औषधानि क्रियन्ते । त्रीन्द्रियाणां मध्ये उद्देहिकया, आदिशब्दादन्येन वा त्रीन्द्रियेण यहा वैद्यों ब्रूयाद, उद्देहिकायाः सत्कया मृत्तिकया प्रयोजनं स सर्वस्त्रीन्द्रियपरिभोगः । इदानीं चतुरिन्द्रियपरिभाग उच्यतेमू. (५८४) चदरिदियाण मक्खियपरिहारो आसमक्खिया चेव । 1 पंचिदिअपिंडंमि उ अव्यवहारी उ नरड्या || वृ. चतुरिन्द्रियाणां मध्ये 'मक्षिकापरिहारेण' मक्षिकापुरीषेण ऊर्ध्वविरेकः क्रियते शरीरपाटवार्थ. अश्वमक्षिकोपयोगच तयाऽक्ष्णोरक्षराः पतिता उद्धियन्ते । अयं चतुरिन्द्रियपिण्डः, पञ्चेन्द्रियपिण्डे यदि परं नारकैर्व्यवहारः- उपयोगां न कश्चित्क्रियते । शेषास्तु तिर्यश्री देवा मनुष्याश्रोपयुज्यन्ते, तत्र तिरश्रां पञ्चेन्द्रियाणां सत्कमुपयोगं दर्शयन्नाहमू. (५८५) चम्मट्टिदंतनहरोमसिंग अमिलाइच्छगणगोमुत्ते । वीरदहिमाइयाणं पंचिदिअतिरिअपरिभोगो ॥ ▾ वृ. तत्र चर्मणा कुष्ठिनः कार्यं भवति, अस्थ्ना - गृध्रनलकेन प्रयोजनं भवति वाय्वाद्यपहरणार्थ पादे बध्यते, दन्तेन सूकरादेः संबन्धिना प्रयोजन नखेन वा, रोमभिः प्रयोजनमुरभ्रादीनां सत्कस्तः कम्बलिका भवति श्रृङ्गेण किचित प्रयोजनं भवेत्, अमिला- उरभ्रा तत्परीषं पामादावुपयुज्यते, तेन गोमूत्रेण चोपयोगः । शेषं सुगमम् । इदानीं मनुष्योपयोगी दर्श्यतम. (५८६) सच्चितो पव्वावण पंथवंटस य भिक्खुदानाई । सीसडियअच्चित्तं मीसट्टि सरकस्वपहपुच्छा ॥ वृ. प्रथमा सुगम, सचित्तमनुष्यप्रयोजनमुक्त म. इदानीमचित्तमनुष्यपिण्डदर्शनायाह- सांसडिग अचितं त्ति अचित्तेन शिरःकपालेन प्रयोजनं भवति पित्तारुए घसिऊण दिज्जइ, वेषपरावर्त्तादि क्रियत । इदानीं मिश्रमनुष्यपिण्ड उच्यते- 'मीराट्टिसरक्वपहपुच्छा' मिश्रीऽस्थियुक्तां यः सरजस्कः - कापालिकस्तस्य मिश्रस्य पथि पृच्छयोपयोगः । इदानी डवोपयोगप्रतिपादनायाहखमगाइकालकज्जातिएसु पुच्छज्ज देवयं किंचि । मू. (५८७) पंथे सुभासु वा पुच्छंज व दिव्वमुवओगी ॥ वृ. अपकादि: कश्रिद. आदिशब्दादाचार्यादयः कालकार्यादी स्वमृत्युप्रच्छनादी- आदिग्रहणासङ्घादिकार्ये उत्पन्न पृच्छेत अर्थयेन काश्रिदेवतां पथि वा गच्छन शुभाशुभं पृच्छेत. अथवा शुभाशुभं दुर्भिक्षादि पृच्छेत, ततश्रायं दिव्यपिण्डोपयोगः । एवं तावत्सचित्तो नवप्रकारः । पिण्ड उक्तः, तदनन्तरं | Page #142 -------------------------------------------------------------------------- ________________ मूल-१८७ मिश्रोऽपि पिण्डा नवप्रकार: प्रनिपादितः, अचित्ताऽपि नवप्रकार: प्रतिपादित एव. इदानीं दशमा भेदोऽचित्तो लेपपिण्ड उच्यत. स चतषामव पृथिव्यादीनां नवानां भंदानां संयागेन भवति. एतदेव प्रदर्शयन्नाह. मू. (५८८) अह हाइ लेवपिंडी संजोगण नवण्ह पिंडाणं । नायव्वा निष्फन्नो तरूवणा तस्स कायव्वा ॥ वृ. अथ भवति लेपपिण्डः संयोग नवानां पिण्डानां निप्पन्ना ज्ञातव्यः, कथं ?. दचक्का गडिआ. तत्य अक्ख मक्खिए पुढविकायस्स रजा लग्गति. आउकाओ नदीए उत्तरआ लग्गड़, तेउकाआ तत्थ लोह घंसति, वायू तत्थव, यत्राग्निस्तत्र वायुना भाव्यम् ! वणस्सई अक्खा बितिचउ संपातिना पाणा पडंति, पंचिंदियाणवि वरत्ता घस्सति । एवं संजोएण निष्फन्नो लेवो. इदानीं तस्य प्ररूपणा कर्तव्या। मू. (५८९) अव्वकालिअलवं भणंति लेवेसणा नवि अ दिट्टा। त वत्तव्वा लेवा दिट्टो तलकसीहि ॥ वृ. पर आह-अक्किालिकं लपं कंचन प्रतिपादयन्ति, सदोषत्वान्लपस्य. तथा लपेषणा च समय न क्वचिद् घटा. यतो द्विविधव एषणाप्रतिपादिता-वस्त्रषणा पात्रषणा च. ततश्चायमाकालिका यता न युक्त्या घटत नापि समय दृष्ट इति । एवमुक्ते आहाचार्यः- ते वत्तच्चा' नएवं भणनायाः-इदं वक्तव्याः यदत लपा दृष्टस्त्रैलोक्यदर्शिभिः-जिनः एतदक्तं भवति-पात्रषणांप्रतिपादयता लेषणा उक्त व द्रष्टव्या. अन्यथा तदव्यतिरेकेण पात्रग्रहणानुपपत्तेः, पात्रं हि लेपादिसंस्कृतमेवोपयोगभागभवति नान्यथेति। मू. (५९०) आयापवयणसंजमउवधाओ दीसई जओ तिविहो। तम्हा वदंति केई न लेवगहणं जिना बिति॥ [भा. १९२] वृ. पर आह-आत्मप्रवचनसंयमोपघातो दृश्यते यतस्त्रिविधस्तस्मादन्ति केचन न लेपग्रहणं जिना ब्रुवते। इदानीं पर एवात्मापघातादि दर्शयन्नाहमू. (५९१) रहपडणत्तिमंगाइभंजण घट्टणे य करवाओ। अह आयविसधनया जक्युल्लिहण पवयणमि॥ भा. १९३] वृ. तस्य साधोर्लेप गृह्णतो दुःस्थितस्य पत्तननोत्तमाङ्गादिभङ्गो भवति, घट्टने च-चलने सति रथस्य करस्य-हस्तस्य घातो भवति-संपीडनं भवतीत्यर्थः, अर्थषाऽऽत्मविराधनाक्ता. इदानी प्रवचनोपवातं प्रदर्शयन्नाह-'जक्खलिहणे पवयणमि' यक्षः-श्वास हि यक्षोऽक्षप्रदेशमल्लिहति ततश्च तस्मिन यक्षोल्लिहने सति प्रवचने' प्रवचनविषय उपघाता भवति । इदानीं संयमविराधनाप्रदर्शनायाहमू. (५९२) गमनागमन गहणातिट्टाणे संयम विराधनया। महिसरिउम्मुगहरिआ कुंथ वाग रओ वसिया ॥ [भा. १५१ वृ. लपार्थ गमन च आगमन च ग्रहण च लपस्य संयमविराधना भवति, कथं ? महिसरिउम्मगहरिआकुंथति नत्र गच्छता मही सचित्ता भवति. तथा सरिदत्तरणऽप्कायविराधना भवति, तथा ग्रहण चानविराधना भवति.स हि गृह्णन कदाचिदुल्मुकं चालयति ततश्चाग्निविराधना. यत्राग्निस्तत्र वायुना भाव्यं, तथा कदाचिदमा गन्त्री हरितकुन्थुकादिमध्य व्यवस्थिता भवति ततवासी लेपं गृह्णन तानि विराधयति, अथवाऽनया भङग्या संयमविराधना भवति चासं रओं व सिआ' तत्र गतस्य कदाचिद्वर्ष भवति ततश्चाप्काविराधना अथ रजःसंपातो भवति ततश्च पृथिवीकायविराधना भवति. एतमुक्ते सरिराह. मू. (५९३) ढाषाणं परिहार चोयग! जयणाइ कीरई तेसि। Page #143 -------------------------------------------------------------------------- ________________ ओ नियुक्तिः मूलसूत्रं पाए उ अलिप्पते ते दासा हुति नेगगुणा ।। (भा. १९५] वृ. दोषाणां परिहारस्तेषां चांदकोक्तानां क्रियत इति संबन्धः कथं क्रियते ? इत्यत आह-हे चोदक! यतनया लेपस्य ग्रहणं क्रियते ततश्च यतनया ग्रहणे सत्यात्मोपघातादयो दोषान भवन्ति, पात्रे चालिप्यमाने त एव दोषा यत्त्वयोदिता आत्मोपघातादयः अनेकगुणा- अनेकप्रकारा भवन्ति । अधुनाऽऽचार्य एवात्मोपघातादि दर्शयन्नाहमू. (५९४) उड्डाई विरसमी भंजमाणस्स हुति आयाए । दुग्गंधि भायणमि य गरइ लोगां पवयणमि ॥ [ भा. १९६ ] वृ. ऊर्ध्वादि छर्दनादिदोषो भवति विरसे तत्र पात्रे भुञ्जतः ततश्रात्मविराधनैव भवति । तथा दुग्गंधि तत्र भाजने भिक्षां गृह्णतो लोको गहां करोति ततच 'प्रवचने' प्रवचनविषये उपघातो भवति । यच्चोक्तं चोदन जल्लिहणं पवयांमि" तत्रेदमुच्यते [ मू. (५९५) पवयणधाया यत्रवि होति जयणा उ कीरई तेसिं । १४० आयमणभायणाई लेवे तव मच्छरो कोनु ? ॥ [भा. १९७] वृ. प्रवचनापयातोऽन्योऽप्यस्ति किन्तु यतनया क्रियते तेषां, के च ते प्रवचनोपघाताः ? अत आह'आचमनभोजनादयः' आचमनं निर्लेपनादि भोजनं चैकमण्डल्या, एतानि प्रवचनोपघातानि कुर्वन्ति यदि प्रकटानि क्रियते, किन्तु यतनया करणान्न प्रवचनोपघातो भवतीति, ततश्च लेपे तव को मत्सरः ? इति । मू. (५९६ ) खंडंमि मग्गिअंमि अ लोणे दिनंमि अवयवविनासो । अनुकंपाई पाणमि होइ उदगस्स उ विनासो || वृ. एगेन साहुणा गिलाण खंड मग्गिअं, तम्मि च विसए लोगंपि खंड भन्नइ, ततो तेणं सावरणं लो मग्गियंतिकाउं भायणे लोणं दिनं, पच्छा पडिस्सए गएण दिट्टं जाव तं लोणं, ततो तेन पुढविक्काउत्तिकाऊण परिविअ, ततो परिद्वावियमिवि तमि लोणेमि वत्थ खरफरुसे भायणे लग्गाराईसु य पविट्टा लोणावयवा ततो जदि तत्थ अन्नपाणगाड़ घेप्पड़ ततो ताणं लोपवयवाणं विनासी होइ, अथ न गिण्ह लोणखरडिए भायणे तत आत्मादिविराधना भवति, अहवा कंजिअपाणे मस्गिअंभि विहत्थीए अनुकंपाए आउक्काओ दिन्नों, आदिग्रहणात्पडिणीयत्तणेण अनाभाषणं वा, तओ तंमि कडुयभायणमि सो विनस्सड़विराध्यते ततो संजमविराधना भवति । अथवा इमो दोसो होड पायस्स अलेवणेपूयणिअलग्ग अगनीपलीवणं गाममाइणो होज्जा ! रोपणगा तरुंमी भिगुकुंथादी व छटुंमि ।। मू. (५९७) : वृ. एगेन साहुणा कणिक्कमंडलिआ लगा, तीए हेड्डा सहुमा अंगारो लग्गों दिन्नो, सो उ साहुणा न दिवा, तती भमंतस्त्र तं पत्तं पडलहिं समं पत्लित्तपायं दट्टण घत्तियं, तंपि वाडीए पडिअ गामपत्नीवणं जायं. यत्राग्रिस्तत्र वायुः | अहवा रोट्टो चाउललोट्टो लब्दी सो अपरिणओं होड़, 'पणगा तरूंमी 'ति पणगां उल्लीराइस होइ, तता तव्विनासो-तरुविनासो, वणस्सइविणासांत्ति जं भणिअं भृगू- राजिर्भण्यते, तत्र थाईया पाणिणो हवंति एवं छट्टो तसकाओं विनासिओ होड एवं अलत्रिए पाए छज्जीवनिकार्याविराधना अवस्स होइ ॥ यच्चोक्तं त्रैलोक्यदर्शिभिः समये लेपेपणा नोक्ता' तंत्रेदमुच्यतेमू. (५९८ ) पायरहणमि देसिअंमि लेवेसणावि खलु वृत्ता । तम्हा आनयना लिंपणा या पायरस जयणाए । Page #144 -------------------------------------------------------------------------- ________________ मृलं-५८ वृ. पात्रग्रहण दर्शित-अनोपदिष्टे सति लेपषणाऽपि खलूक्त व द्रष्टव्या, नरमादानयन लेपनं पात्रस्य यतनया कत्र्तव्यम् । अत्राह पर:मू. (५९९) हत्थोवधाय गंतूण लिंपणा सोसणा य हत्थंमि । सागारिए पभुजिंघणा य छक्कागजयणा य॥ वृ. यदि नाम पात्रं लिप्यते निप्यतां नाम. किन्तु तंत्रव शकटसमीपं गत्वा लिप्यतां यता लेपानयने हस्तस्यापघातो वाधा भवति, अथवा हस्तेन यदि लेप आनीयते ततः संपातिमसत्त्वानामपघातो भवति. तस्मादभत्वा पात्रकलेपन कार्य, एवमुक्त आचार्या भणिष्यन्ति, यथा त्वदीयऽपि पक्षे आत्मोपघातादि भवत्येव । तथा पुनरपि पर एवं भणति तत्पात्रकं लेपयित्वा पुनश्च शोषणा हस्तव्यवस्थितस्य पात्रकस्य कार्या. येन सानिक्षेपदोषः परिहतोभवति, आचार्योऽप्यत्र प्रत्युत्तरं ददाति. यदत हस्ते ध्रियमाणेन पात्रकेण आत्मोपघातादया दोषा भवन्ति तस्मात्पात्रकं हस्तेन शोषणीयं लेपश्च आनयनीयः, तत्र च लेपार्थं गच्छन समाधः कदाचिदापन्न एव यागारिए'त्ति सागारिकः शय्यातरस्तच्छकटानि यदि पश्यति ततस्तेष्वेव लेप गृह्णाति. न तत्र गृह्णतः शय्याप्तरपिण्डदोषो भवति. 'पभुत्ति तेन साधुना लेपं गृह्णता यस्तेषां शकटानां प्रभुः मपृच्छनीयः अप्रच्छने दोषा भवन्ति तथा लेपस्यजिघ्रण कर्त्तव्यं. किमय कटुरका ?, तथाषट्काययतना च कार्या, इत्येतत्सर्वं वक्ष्यति। इदानीं एतामेव गाथां भाष्यकारो व्याख्यानयति, तत्राद्यावयवव्याचिख्या-सयाऽऽहमू. (६००) चोदगवयणं गंतूण लिंपणा आनने बहू दोसा। संपाइमाइधाओ अतिउचरिए य उस्सग्गो॥ [भा. १९८] वृ.चोदकस्यवचनं, किंत?, गत्वालेपनंपात्रकस्यकर्त्तव्यं, यतआनयनेलेपस्यबहवोदोषाभवन्ति, कथं?.यदितावद्धस्तेनानीयतेलेपस्ततोहस्तस्यबाधोपजायते, तथासंपातिमसत्त्वघाताभवति.अत्युन्द्ररित च तत्र लेप उत्सर्गः' परिष्ठापनं भवति तत्र चासंयमस्तस्मात्तत्रैव गत्वा लिम्पतु । एवमुक्ते सत्याह गुरुः मू. (६०१) एवंपि भाणभेओ वियावडे अत्तणो य उवघाओ। नीसंकियं च पायंमि गिण्हणे इहरहा मंका || [भा. १९९] मू. (६०२) जइतेहत्थु वधाओ आनिजतलि होइ लेवलि । पडिलेहणाड चिट्टा तम्हा उन काइ कायव्या॥ (प्र.२६] वृ. एवमपि गत्वाभाजन लिम्पतो भाजनभेदो भवति, च्याप्तस्य च-आक्लस्य पात्रकलेपने गन्त्र्याचलन सत्यात्मापधातो भवति, तथा प्रकटं तंत्रव पात्रे लेपग्रहणं कुर्वतो निःशङ्कलोकस्य भवति तदुततऽशुचयः यनाशचिना लंपेन पात्रकलेपनं कुर्वन्ति । इहरहासंक'नि इतरथा यदि नत्पात्रं तत्र प्रकट न लिप्यते तता लोकस्य शङ्कव कवला भवति, यदत न विद्मः किमप्यनेन लेपनते करिष्यन्ति ?, ततः प्रतिश्रय एवागत्य लेपना कर्तव्या। मू. १६०३) चोएइ पुणो लेवं आनेउं लिंपिऊण तो हत्थे। अच्छउ धारेमाणो सद्दवनिक्खेवपरिहारी || (भा. २००] वृ. अत्र परः पुनरपि चोदयति एवं नामानीय लेपमाश्रय लिम्पतु पात्रकं, किंतु लेषयित्वा ततो हस्ते लिप्संस धारयस्तिष्ठतु यावत्तद्धस्तस्थितमेव शोषमुपयाति. किं कारणं?, यतो यूयं सद्रवनिक्षेपपरिहारिणः' सद्रवस्य निक्षेपः सद्रवनिक्षेपस्तं परिहर्तुशीलं येषांभवतां ते सद्रवनिक्षेपपरिहारिणः, एतदुक्तं भवति-पात्रकं Page #145 -------------------------------------------------------------------------- ________________ १४२ आधनियुक्तिः मूलम्सूत्र लोयामपि न निक्षिपथ किं पुननेपलिप्तमिति । एवमुक्ते सति परणाचार्य आहमू. (६०४) एवं हाउवधाओं आताए संजमे पवयणे य। मुच्छाईपवडते तम्हा उन सोसए हत्थे॥ ७. एवं पात्रकं लिप्तं सस्तेन धारयतो भवत्युपघात आत्मनि संयमे प्रवचने च. तत्रात्मविषया संयमविषया च कथं ? - मुच्छाई पवडत त्ति कदाचित्तस्यसाधोनिरोधे पात्रक हस्तस्यं धारयता मच्छो भवेत्ततश्च प्रपतति. पतितस्य चात्मापघाता भवति अङ्गविनाशलक्षणः. पात्रकभेद च संयमविराधना भवति. तथा प्रवचनोपघातर्थवं भवति, तंतथा पतितं साधु हष्ट्रा कश्चित्सागारिक एवं ब्रूयात.यदत-एतदीयसर्वज्ञेन हस्त पानधारणमुपदिशता अयमप्यपायो भावी न दृष्ट इति, तस्मादेतद्दोषभयान्न हस्ते शोषयेत् पात्रमिति। मू. (६०५) दुविहा य होति पाया जन्ना य नवा य जे उ लिप्पंति । जुन्न दाएऊणं लिपइ पुच्छा य इयरसिं॥ भा. २०१] वृ. नानि च लेपयितव्यानि पात्राणि द्विविधानि भवन्ति. 'जूणानि' पुराणानि नवानि अधनव यान्यानीतानि तानिप्रथमं लिप्यन्त. तत्रयानि जीर्णानि पात्रकाणि लिम्पनीयानि तानि गुराः प्रदर्श्य लिम्पति. एवंविधान्येतानि पश्य किं लिप्यन्त उत न?, इतरेषा-नवानां पात्रकाणां लेपने पच्छा कर्तव्या, किं एतानि लिप्यन्ते उत तिष्ठन्तु ? इति। आह-कः पुनरनापृच्छ्य पात्रकाणि लिम्पति सति दोघः?. उच्यते. यो मायावी भवति स चैवं ज्ञात्वा पात्रकाणि लिम्पतिमू. (६०६) पाडिच्छगसेहाणं नाऊणं कोइ आगमनमाइ। दढलेवेवि उपाए लिंपइ मा एसु देज्जेज्जा ।। वृ. पाडिच्छगा-सूत्रार्थग्रहणार्थं ये आचार्यसमीपमागच्छति सेहा अभिनवप्रव्रजिताः एतेषामागमन ज्ञात्वा कश्रिन्मायावी दृढलोपान्यपि तानि पुराणपात्रकाणि लिम्पति,माभूदाचार्यस्तेभ्यः-प्रतीच्छकसेहेभ्यो दद्यात् ॥ म. (६०७) अहवावि विभूसाए लिंपइ जा सेसगाण परिहानी । ___ अपडिच्छणे य दोसा सेहे काया अओ दाए॥ भा. २०२१ वृ.अथवा दृढलेपमपि पात्रं विभूषया लिम्पति, तस्मिंश्च लिप्ते पात्र या शेषकाणां' ग्लानादीनां परिहानिः सा सवा तेन कृता भवति। अपडिच्छणे य दोस'त्ति पात्रकाभावे आयरिओतान प्रतीच्छकान नप्रतीच्छति. अपडिच्छणे दोषाः' निर्जराद्यभावलक्षणाः। सेहति यः प्रव्रजितमात्रस्तस्मै यदि पात्रकादिन दीयते ततोऽ स्योपकरणारहितस्य चित्तमोहा भवति विपरिणामतश्च कायान व्यापादयति, अतः अस्मात्कारणा-दृशयित्वा पात्रं लिप्यंत. कदाचिदसावाचार्यः प्रतीच्छकादीनागन्तकान श्रुत्वा निवारयत्तं साधं लिप्पन्तमिति । कदा पुनर्लपग्रहणं दानं च कर्त्तव्यमित्यत आह. मू. १६०८) पुवाहलेवदाण लंवग्गहणं सुसंवरं कार्ड। लंबस्स आणपालिंपणे य जयणाविहीं वोच्छं ।। वृ. पूर्वाही लपदानं पात्रकस्य कर्त्तव्यं लेपन लेपनमित्यर्थः येन तत्प्रत्युषमिलिप्तं दिवमेन शुष्यते. तथा 'लेवग्गहणं सुसंवरं काउंति गृह्यतेऽस्मिन्निति ग्रहण-शरावसंपुटं सुसंवर-सुगुप्त चीवरेण कृत्वा तं शरावसंप्टम । इदानी लेपस्यानयन लिम्पने च पात्रकस्य यो यतनाविधिस्तं वक्ष्ये । मू. (६०९) पुव्वण्हे लेवगहनं काहति चउत्थगं करज्जाहि । Page #146 -------------------------------------------------------------------------- ________________ मृल-६९० १४३ असहवामिअभनं अकारठलभ य दितियर ।। [भा, २०३] वृ. पूर्वाह्न लेपदानं करिष्यामातिकृत्वा चतुर्थ-एकमुपवासं कुर्याद येन निब्यापार: सुखनव करोति. अथासौ चतुर्थं कर्तुं न शक्नोति अत्यन्तमसहिष्णुस्ततो वासिकं भक्तं भक्षयित्वा पात्रकाणि लेपयति । 'अकारग'त्ति अथ तद्रासिकभक्तमकारकं-अपथ्यं तस्यालम्भो वा तया वेलया स न लभते भक्तं ततः दितितरे'त्ति'इतर' अन्ये साधव आनीय ददति लब्धिसंपन्ना य। ततश्च लेपयित्वा कृतकृत्या घट्टयन्नाह. मू. (६१०) कयकितिकम्मो छंदन छंदिओ भणइ लेवऽहं घेत्तुं। तुब्भंपि अस्थि अट्ठो ? आमंतं कित्तिअं किं वा ? | वृ.स हिलेपार्थ द्रजन गुरोः कृतिकर्म-द्वादशावर्त्तवन्दनं ददाति, कृतकृतिकर्मा च छन्दनेति-द्वादशावर्त्तवन्दने गुरुवाक्यमेतत्. छन्दितः-अनुज्ञातः सन भणति लेपमहं ग्रहीष्यामि ततश तुभ्यं भवतामपि अस्त्यथित्वं लपेन ?. पुनरसा गुरुर्भणति-आमम-अस्ति कार्य, पुनः साधुणति-कित्तिअं' तं लेपं कियन्तं ग्रहीष्यामि ? 'कि व'ति कि मल्लिकया प्रयोजनं तव उत लपेन?. आचायस्य च लेपन प्रयोजनं भवति. तस्य गच्छसाधारणं नन्दीपात्रमस्ति तदर्थं तस्य वाऽऽचार्यश्चिन्तां करोति। मू. (६११) संसवि पुच्छिऊणं कयउस्सग्गा गुरुं पुणमिऊणं । मल्लगरूवे गिण्हइ जइ तेसिं कप्पिओ होइ॥ वृ. न केवलं गुरुमेव पृच्छति शेषानपि साधून पृष्ट्वा ‘कृतोत्सर्गः' कृतोपयोगी गुरूं नमस्कृत्य, किं करोतीत्यत आह- 'मल्लकवे गिण्हइ मल्लकं शराब यत्र लेपो गृह्यते रुतं च गृह्णाति तेनासौ लेपो छाइज्जइ, मल्लकातयोच कदा ग्रहणं करोति ?, यदा तयोः कल्पिको भवति, एतदुक्तं भवति-यद्यसौ वस्त्रैषणायां पात्रषणायां च गीतार्थस्ततो मल्लकं रूतं च मार्गयित्वा गच्छतीति । मू. (६१२) गीयस्थपरिग्गाहिअ अयाणओ ख्वमल्लए धेत्तुं । छारं च तत्य वच्चइ गहिए तसपाणरक्खट्टा ।। वृ. अथासौ मलनकरूतयामागंण न कल्पिकस्ततो गातार्थपरिगृहीत-स्वीकृत मल्लकख्ती गृहीत्वा क्षारं च-भूतिं गृहीत्वा तत्र मल्लके व्रजति, गृहात लेपे सति चीरमुपरि दत्त्वा लेपस्य ततो रुतं तत उपरि भृतिं ददाति, किमर्थं ?, त्रसप्राणरक्षार्थमिति। इदानीं यदुक्त मासीच्चोदकेन यदुत सागारिकगन्यां लेपग्रहणं न कार्य यतोऽसौ शय्यातरपिण्डो वर्ततइति. तत्प्रतिषेधनायाहमू. (६१३) वच्चंतण य दिट्ट मागारिदच्वगं तु अब्भासे। तत्थव होइ गहणं न होइ सो सागरिअपिंडा॥ वृ. व्रजता साधुना लंपग्रहणार्थ यदि दृष्टं सागारिकसंबन्धि द्विचक्र-गन्त्रिका अभ्यासे-समीपे ततस्तव ग्रहणं कर्त्तव्यं, न भवत्यसा सागारिकपिण्डः-शय्यातरपिण्डोऽसौ न भवति । इदानीमसा गत्वा किं कृत्वा लेपं गृह्णातीत्यत आह. मू. (६१४) गंतुं दुचक्कमूलं अणुन्नवेत्ता पहुंति साहीणं। एत्थ य पत्ति भणिए काई गच्छ निवसीव ॥ वृ. गत्वा द्विचक्रमूलं' गन्त्रीसमापं. यदि तत्प्रभः स्वाधीनः सन्निहितो भवति ततस्तमनुज्ञाप्य गृह्यते. अथ तत्र गन्त्र्या आसन्नः प्रभुनास्ति ततधासौ साधुः पृच्छति-कोऽत्र प्रभुः? इति. पुनश्चैवं पृष्ट सति कश्चित्पुरुष एवं ब्रूयादू. यदत एत्थ य पश्रुति अत्र शकट प्रभू राजा. ततश्चैवं भणिते सति कश्चिदीतार्थी Page #147 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्रं मन्त्रीणामनुज्ञापनार्थ नृपसमीपमेव गच्छेन । पत्थ य अविधिअणुन्नवणाए दिव॑तो। मू. (६१५) किं देमित्ति नरवई तुझं खरमक्खिआ दच्चक्कत्ति। सा अपसत्या लेवा य भद्दतरे दोसा॥ वृ. एगा साह लंबस्स कज्ने निग्गओ जाव पेच्छइ सगडाई. साहणा पच्छिअं-कस्स एते सगडा?. निहत्थण सिह-राउला.साह अगीयत्या चिंतड़-पह अपनवेयव्वा. वच्चामिरायं पेच्छामि. तेन राया दिट्टो. भणति राया कि तुह देमि ?, साहू भणतितुभं सगद निलमग्विए अस्थि तत्थ लेवा पसत्या हवति तं मे दहि, एत्थय भद्दयरे दोसा भवंति, तत्थ जइ सा राया भहा ताह सम्वहिं चैव उग्घोसणं करेइ जह नेह केणइ सगडा घएण मक्खियव्वा जो मक्खइ सो दंड पत्ता एवमाई भद्दओ पसंग कुज्जा. अह सो पंतो राया ताहे सो भणेज्जा अन्नं किंची न जाइयं इमाए परिसाए मझे तो लवा जातिओ, अहो असुई समणा एए मा एएसि कोई भिक्खं दउ। एते अविहिअणुन्नवणाए दोसा। मू. (६१६) तम्हा दचक्कवड़णा तस्संदिट्ठण वा अणुन्नाए। कडुगंधजाणणट्टा जिंघे नासं तु अफुसंता।। वृ.तम्हा विहीए अणुनवेयव्वो, साय विही-तासगडाणं पासे ठिओ अच्छइ नाव दचक्कवई आग, तआ दुचक्कवइणागक्तिआवइणा अणुन्नाए सति लेवो गहेयव्यो, तेणदुचक्कवतिणाजो संदिह्रो एत्य पट्ठविओं जहा तुमे भलेयन्वं. तेन वा अणुन्नाओ संतो गेण्हइ, कडुगंधजाणणटुं जिंधियव्यो लेबो-किं सो कडुओ?. कडुअतेल्लेण मक्खिओनवत्ति, जइ कडुतेलेण मक्खिओ ताहे न घेप्पड़, सो अथिरो होइ, जो मिट्ठतिलमल्लमक्खिओ सो घेप्पइ । कथं पुनर्जिघणं करोति ?. नासिकया अस्पृशन् । जिंघणा इति अवयवो भणिओ । इदानीं 'छक्कायजयण'त्ति व्याख्यानयन्नाहमू. (६१७) हरिए बीए चले जुत्ते, वच्छे साणे जलट्टिए। पुढवी संपाइमा सामा, महवाते महियाऽमिए । वृ. हरिते बीज वा तच्छकट प्रतिष्ठितं भवति ततश्च तत्र न ग्राह्यो लेपः, तथा तत्कदाचिच्छकटं चलं' गमनाभिमुखं व्यवस्थितं भवति ततथ न ग्राह्यः, तथा युक्तं वा वहति तदाऽपि न ग्राह्यः, कदाचित्तस्मिन् शकट वत्सको बड़ा भवति तदासन्ना वा ततथन ग्राह्यः, श्वा वा तत्र बद्धः तथापि न ग्राह्यः, जलमध्ये तत शकटं व्यवस्थितं भवति ततो न ग्राह्यः. कदाचिच्च सचित्तपृथिव प्रतिष्ठितं भवति तथापि न ग्राह्यः. कदाचित्संपातिमसत्त्वैः स प्रदेशा व्याप्तस्ततश्र न ग्राह्यः, तथा श्यामा-गत्रिस्तस्यां च न ग्राह्यः, महाबाते च वाते सति न गृह्यते, 'महिकायां धूमिकायां निपतन्त्यां न गृह्यत, अमितशासी लेपोन गृह्यत किन्तु प्रमाणयुक्तः। डारगाथेयम् इदानींभाष्यकृदव्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहमू. (६१८) . हरिए बीएसु तहा अनंतरपरंपरवि य चउक्का । आया दपवं च पनिटट्ठियति एत्थंपि चउभंगो ! भा. २०४] वृ. हरित बीजे च द्वा चतुष्को भवतः, कथम् ?, अनन्तरपरम्परकल्पनया. एतदुक्तं भवति. हरितबीजयारनन्तरप्रतिष्ठितत्वमाश्रित्यभङ्गचतुष्टयंनिष्पाद्यत,तथातयोरेवहरित/जयाःपरम्परप्रतिष्ठितत्वमाश्रित्य द्वितीयभङ्गचतुष्टयं निष्पाद्यते । अत्र चेयं भावना-अनंतरं हरिते पतिलिया गक्ती बीए अ अनंतर पतिट्टिआ, एगो भंगो ? ! तहा अनंतरहरिए पतिट्टिआ ण बीए तेषामभावात, बिइओ भंगो २ । अन्ना हरिए अनंतरं नपतिट्ठिया तस्याभावात बीए अनंतरं पट्ठिा तइओ ३१तहा अन्नाणहरिए अनंतरंपइटिआण बीए Page #148 -------------------------------------------------------------------------- ________________ मूल-६६८ १४५ अनंतरंपइडिआतयोरभावात. उत्था४. एससुद्धा भंगा। एवंहरित बीजपददयेनानन्तरप्रतिष्ठितत्वकल्पनया भङ्गचतुष्टयं लब्धं । इदानीं हरितबीजयांरव परम्परप्रतिष्ठित-त्वकल्पनया यथा भङ्गचतुष्कलभ्यते तथाच्यते. तच्चेवं हरित परंपरपट्टि गक्ती बीए परंपरपट्टिआ एगा भंगो अन्ना हरिए परंपरडट्टिया ण बीए परंपरपइडिआ वीजानामभावात. बिइओ भंगो. तहा अन्ना हरिते ण परंपरपइडिआ तेषामभावात बीजे परंपरपइडिआ तडओ अन्ना ण हरिए परंपरपइद्रिआ णवीए परंपरपइडिआ चउत्थो भंगी तयोरभावात. एस सुन्द्री भंगी । ' आयादयं च पडट्टिअंति एत्थपि चडभंगां' तथा तेष्वव हरितबीजेषु आत्मा - आत्मा प्रतिष्ठितः द्विपदं च प्रतिष्ठितमिति, एतस्मिन्नपि पदद्रये चतुर्भङ्गिका भवति कथम् ?. आया हरितबीएस पट्टिओ दुपयं चहरितबीएसु पद्विअं एगो भंगो १ । तथा आया हरित - बीएसु पइडिओ न दुपयं हरियबीएसु पइडिअ बितिओ २, तथा आया न हरितबीजेस पडट्टिओ दुपयं च हरितबीएस पइडिअ तड़ओ ३ | तथा आया हरितबीएस न पट्टिओ दुपयं च हरितबीएस नपतिट्टिशं च उत्था भंगो४. एसो सुद्धा । एवं अन्नवि परित्तणंताईहिंभंगा सबुद्धिए ऊहयव्वा । हरित बत्ति गयं. चलत्ति व्याख्यानयन्नाह मू. (६१९) दव्वे भाव य चलं दव्वंभि दुपहट्टिअं तु जं दुपयं । आया य संजममि अ दुविहा उ विराधना तत्थ ।। [भा. २०५ ] वृ. चलं द्विविधं द्रव्यचलं भावचलं च, तत्र द्रव्यचलं 'दुपइट्टियं तु जं दुपयं दुष्प्रतिष्ठितं यदिद्वपदं - शकटं तद्दव्यचलमुच्यते, तत्र च द्रव्यचले लेपं गृह्णत आत्मसंयमविराधना भवति द्विविधा । भावचलप्रतिपादनायाह मू. (६२० ) भावचलं गंतुमनं गोणाई अंतराइयं तत्थ । व अंतराय वित्तस चलणे य आयाए । [भा. २०६ ] वृ. भावाचलमुच्यते यच्छकटं गमनाभिमुखं वर्त्तते तत्र च लेपं गृह्णतः गांणाई अंतराइयंति- गवादीनां अंतरायं भवति, कथं ?, स कथाइ सगडवई भद्दओ भवति ततो सो जाव साहू लेवं गेण्हइ ताव ते बइल्ले न जोएइ पच्छा ऊसूरे जोतेति ततो ताणं वइल्लाणं पयट्टत्तिकाउं चारि न देति, अग्गतो व जा सा चारी ऊसूर पत्ता, एवं भावचले गेण्हंतस्स अंतराय हवड़ । जुत्तेत्ति व्याख्यायते, तत्राह - 'जुत्तेवि अंतराय ' बलीवयुक्ते ऽपि शकटे एवमेवान्तरायं भवति । तथाऽयं च दोषः वित्तस चलणं य आयाए' ते बलीवर्दाः कदाचित्तं साधु दृष्टा वित्रसन्ति ततश्च गन्त्र्याश्चलन लेप गृह्णत आत्मोपधानो भवति । वच्छा भएण नासड़ डिंभक्खोभेण आयवावती । मू. (६२१) आया पवयण सांग काया य भएण नासंति || [भा. २००७ ] वृ. यदि च तत्र वत्सक आसन्नो भवति ततोऽसा तं साधुं दृष्ट्वा कदाचिद्भयेन नश्यति ततो नश्यन कायान व्यापादयति । अथासौ तस्यामेव गन्यां बद्धस्ततोऽसो भयेन नश्यन गन्त्र्याः क्षोभं करोति, तेन चडिम्भक्षभेण गन्त्रीक्षाभंग आत्मव्यापत्तिर्भवति । दारं । 'सा' त्ति व्याख्यायते कदाचित्तत्र वा तिष्ठति स च नमक्षं जिह्वया लिखति, ततथ लेपं गृह्णत आत्मोपघातो भवति प्रवचनोपघातच. भयेन नश्यता कायाथ विनाश्यन्ते । पुढविति व्याख्यायते तत्राह मू. (६२२) जो चैव य हरिए सौ चैव गमो उ उदगपृढवीसु । संपामा तसगणा सामाए होड़ चरभंगा || ( भा. २०८ ] वृ. य एव हरितबीजषु गमः-अधिगम उक्तः असावेवादकपृथिव्यार्द्रष्टव्यः, एतदुक्तं भवति यथा तत्र 26 | 10 Page #149 -------------------------------------------------------------------------- ________________ १४६ आंघनियुक्तिः मृत्नसूत्रं पढढ़येन भङ्गका उपलब्धाः एवमत्राप्युदकपृथिवीपददयेन भङ्गकाः कर्त्तव्याः । दारं । इदानीं 'संपातिम' ति व्याख्यायते, तत्राह - 'संपामा तसगणा' संपातिमशब्देन त्रसगणा उच्यन्ते. ते यदि भवन्ति ततो लेपो न ग्राह्यः, अत्र च भङ्गचतुष्कं भवति, तद्यथासंपातिमसु अप्पा पइडिओ भंडी य पइट्टिआएगा १. तहा अप्पा संपातिमेसु पट्टिओन भंडी पइडिआ बीओ २. अप्पा न पड़डिओ भंडी पड़डिआ लड़ओ ३. अप्पा न पट्टिओ न भंडी पडडिआ चउत्था ४. एसो सुद्धो । 'सामापत्ति व्याख्यायते, तत्र च श्यामायां भङ्गचतुष्कं भवति. कथं ?, लेवो दिवा गहिओ अनमि दिवसे लाइओ एगो भंगो १. दिवा गहिओ राईए लाइओ बिडओ २, राईए गहिओ दिवा लाइओ तड़ओ ३, राओ गहिओ राओ लाइओ चउत्था भंगी ४ । 'महावाए' त्ति व्याख्यायते मू. (६२३) वाउंमि वायमाणंसु संपयमाणेसु वा तसगणेसु । नानायं गणं अभियस्स य मा विगिंचणया ।। [भा. २०९ ] वृ. वायाँ वाति संपतत्सु वा त्रसगणेषु नानुज्ञातं लेपस्य ग्रहणं । दारं । इदानीं महिका सा च 'संपयमा'नेसु वा तसगणेसु' इत्यनेन वाशब्देन व्याख्यातव द्रष्टव्या, एतदुक्तं भवति वाशब्दान्महिकायां च पतन्त्यां पोन ग्राह्य: । 'अमिय'त्ति व्याख्यायते- 'अमितस्य च' प्रमाणाभ्यधिकस्य लेपस्य ग्रहणं न कार्य, यतः 'माविकिंचणिय'त्ति मा भूत प्रभूतलेपस्य ग्रहणं विकिंचणं त्यागस्तत्कृतो दोषो भविष्यतीति । एतद्दोसविमुक्कं घेत्तुं छारेण अक्कमित्ताणं । मू. (६२४) चरेण बंधिऊणं गुरुमूलपडिक्कमालोए । वृ. एतद्दोषविमुक्तं लेपं गृहीत्वा वस्त्रेणाच्छाद्य छारेणाक्रम्य ततश्रीवरेण तं शरावसंपुटं बद्ध्वा गुरुमूललागत्य ईर्यापथिकां प्रतिक्राम्य गुरवे आलोचयति । मू. (६२५) दंसिअछंदिअगुरुसेसएस (य) ओमत्थियस्स भाणस्स । काउं चीरं उवरिं रूयं च छुभेज्ज तो लेचं ॥ वृ. पुनश्रासी काव्यापारण दर्शयति, पुनश्च गुरुं छन्दयति- आमन्त्रयति, यदि भदन्तस्य प्रयोजन लेपेन ततो गृह्यतामिति, एवं छन्दयति । 'सेसए य'त्ति शेषांश्च साधून् छन्दयति, यदुत यदि भवतामनेन लेपेन किञ्चित्प्रयोजनं ततो गृह्यतामिति । एवं यदा न कश्चिद् गृह्णाति तदा 'ओमंथियस्स भाणस्स' ति ओमस्थितस्य-अधोमुखीकृतस्य भाजनस्य उपरि कृत्वा चीरं ततश्वीरस्योपरि रूतपटलं करोति. 'छुभेज्ज तो लेवं 'ति ततो रूतस्योपरि लेपं प्रक्षिपेत् । मू. (६२६) अंगुट्टपएसिणिमज्झिमाए घेत्तुं घनं तओ चीरं । आलिंपिऊण भाणं एक दो तिन्नि वा घट्टे ॥ वृ. पुनश्रासी ख्तस्योपरि क्षिप्त्वा लेपं पुनरङ्गुष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्गृह्णाति गृहीत्वा च 'घनम' अत्यर्थ चीरं पुनः पोट्टलिकाविनिर्गलितन लेपरसेन पात्रमालिम्पति, तच्च पात्रकं कदाचिदेकं भवति कदाचिद्या कदाचित्राणि ततश्च तान्यालिप्य पुनः घट्टयति- अङ्गुल्या मसृणानि करोतीत्यर्थः । तानि च पात्रकाणि एवं लिम्पतिमू. (६२७) अन्नोऽन्नं अंकमि उ अन्नं घट्टेइ वारवारणं । आनेइ तमेव दिन दवं रएउं अभत्तट्टी ॥ वृ. अन्यद अन्यद अंङ्के-उत्सङ्गे स्थापयति, स्थापयित्वा चान्यढ़ 'घट्टयति' अङ्गुल्या मसृणयति, एवं Page #150 -------------------------------------------------------------------------- ________________ मलं.१२७ १४७ वारया वारया एकं वें वाऽङ्क स्थापयत अन्यक मसृणयति एवं नावद्यावन्ममृणानि संजातानि भवति । यदा पुनरकमव लिप्तमुत्कृष्टलेपन भवति तदा रुढ सति 'आनंद तमव दिनति तस्मिन्नव दिवस द्रवं-पानकमानर्यात रण्डे रङ्गयित्वा पात्रकं तदेव 'अभत्तट्टित्ति उपोषित एवं करोति। अथासी ग्लानादीनां वैयावृत्त्यकरः स्यात्ततःमू. (६२८) अभत्तट्ठियाण दाउं अन्नसिं वा अहिंडमाणाणं। हिंडज्न असंथरणं असहू घेत्तुं अरइयं तु॥ वृ. अथ तत् पात्रकं न रूढं ग्लानादयश्च सीदन्ति सोऽपि वैयावृत्त्यकरस्ततो ये अभक्तार्थिकाःउपवासिकाः माधवस्तेभ्यो ‘दत्त्वा' समर्प्य भिक्षार्थं व्रजति। अन्नेसिंवा अहिंडमाणाणं' अन्ये वा ये भिक्षा नाटन्ति तेषामहिण्डमानानां भोक्तणां समयहिण्डते। असंथरणे'त्तिग्नानादीनामसंस्तरणे असंतरणए होतए एवमगा करोति । असहत्ति अथासा स्वयमेवासहिष्णुरुपवास कत्तुं ततः घेत्तुं अरइयं तु त्ति गृहीत्वाऽन्यसाधसत्कं पात्रं अरइयं तु'त्ति अरनितं तस्मिन दिवसे पूर्वलिप्तमित्यर्थः तद्गृहीत्वा हिण्डेत। यदा पुनरेवंविधः साधुनास्ति कश्चिद्यस्य तन्नवलेपं पात्रकं समय भिक्षामटति, आत्मना चत्रीणि पचकाणि संवाहयितुं न शक्नोति. कानित्रीणि ?, एक नवलेपं पात्रकं अन्यो भक्तपतद्गृहस्तृतीयमशुद्धार्थ मात्रकं. तदा को विधिरित्यत आह. मू. (६२९) न तरेजा जइ तिनी हिंडावेउं तओ अछारेण । उच्चन्नेउं हिंडइ अन्ने य दवं सि गेण्हति ॥ वृ. 'न तरेत' न शक्नुयात् यदि त्रीणि पात्रकाणि हिण्डयितुं ततो नवलेपं पात्रकं छारेण-भूतिना अवचूर्ण्य-गुण्डयित्वा एकत्र प्रदेशे स्थापयित्वा हिण्डते। 'अन्ने य दवं सि गिण्हंति'त्ति अन्ये साधवस्तदर्थ द्रवपानकं गुह्णन्ति । तथा चम. (६३०) लत्थारियाणि जाणि उघट्टगमाईणि तत्थ लेवणं। संजमफाइनिमित्तं ताई भूमीइ गुंडज्जा॥ वृ. लेत्यारियाणि' लिप्तानि, केन?, लेपेनेति संबन्धः, यानि घट्टकादीनि, तत्र घट्टको-येन पाषाणकेन पात्रं नवलेप मसृणं क्रियते, आदिग्रहणाच्छरावं चीरं चलेपलिप्त. एतानि लेपेन सर्वाण्यव लिप्तानित्तत्र पात्रक लिम्पनः, ततश्च तानि घट्टकादीनि भृत्या गण्डयति. येन तत्र प्रतिष्ठापितानां सत्तां कीटिकाद्यपघातो न भवेत । किमर्थं पुनरेवं क्रियते ?. अत आह-संजमफातिनिमित्त'मिति संयमवृद्ध्यर्थमिति। मू. (६३१) एवं लेवग्गहणं आनयणं लिंपणा य जयणा व। - भणियाणि अत्तो वाच्छं परिकम्मविहिं तुलेवस्य ।। वृ. 'एवम्' उक्तन न्यायन लेपग्रहण तथा तस्यैवानयन लिम्पना च पात्रकस्य यतना च ग्रहण लेपस्य॑तानि भणितानि, अतः परं वक्ष्य परिकर्मविधिं लिप्तस्य पात्रकस्य । स चायं परिकर्मविधिःमू. (६३२) लित छगणिअछारो धनेन चीरेणऽबंधिउं उण्हे। ___ अंछण परियत्तण घट्टणे य धोवे पुणो लेवा ।। वृ. लिप्ते तत्र पात्रके सति 'छगणियछारो'त्ति गोमयछारेण तत्पात्रकं गुण्ड्यते, पश्चाच्च घनन 'चीरण' पात्रकबन्धन वेष्टयित्वा रजस्त्राणेन च परिवेष्ट्य 'अंबधिउंति पात्रकबन्धग्रन्थिमदत्त्वा तत एवंविधं कृत्वा 'उहत्ति उष्ण स्थापयति, अंछण'त्ति नताऽङ्गल्या लिप्तस्य गितस्य पात्रक-याकर्षण-समारणं करोति. Page #151 -------------------------------------------------------------------------- ________________ १४८ आनियुक्तिः मूलसूत्रं आतपे कृत्वा पुनः परिवर्तयति आतपाभिमुखं करोति, एवं शोषणा तस्य नवलेपस्य पात्रकस्य, धाने च छारगुण्डित तत्र पानक पुनर्लेपा दीयत इति । इदानीं भाष्यकार एतामव गाथां व्याख्यानयति, तत्र लित्त छगणियछारा'त्ति इदं व्याख्यातमेव द्रष्टव्यं. शेषं व्याख्यानयन्नाह. मू. (६३३) दाउंसरयत्ताण पत्ताबंधं अबंधनं कुज्जा। साणाइरक्खणट्ठा पमज्न छाउण्हसंकमणा ॥ भा. २१० वृ. दत्त्वा तत्र पात्रक सरजस्त्राणं पात्राबन्धं पुनशाबन्धगं कुज्नेति-तत्र ग्रन्थिं न ददाति, किमर्थम?. अत आह-'साणादिरखणट्टा' श्वानादिरक्षणार्थं ग्रन्थिं न ददाति, इदमुक्तं भवति-ग्रन्थिना दत्तन सता कपटकदश गृहीतः सन शुना माजरिण वा नीयते. पुनश्च तत्पात्रकं प्रमृज्य भुवं छायात उष्ण सङ्कामयति. एतदुक्तं भवति-अपरातच्छायाक्रान्तं सन पुनरुष्णे स्थापयति। मू. (६३४) तदिवसं पडिलेहा कुंभमुहाईण होइ कायब्वा । छन्नय निसंकुज्जा कयकजाणं विउस्सग्गा ॥ भा. २११] वृ. यस्मिन दिवसे पात्रकं लेपयति तस्मिन् दिवसे 'कुम्भमुखादीनां घटग्रीवादीनां प्रत्युपक्षणं कृत्वा ततश्च गृह्णाति. येन लिप्त पात्रकं बहिस्तस्यां ग्रीवायां तस्मिन् दिवसे क्रियते, निशायां तुछन्न तत्पात्रककुयांद, आत्मसमीप, कृते च कार्ये व्युत्सर्गः कर्त्तव्यस्तेषां घटग्रीवादीनां तस्मिन्नेव दिवसे येन परिग्रहकतो दोषान भवेत्, अन्यस्मिन दिवसंऽन्यानि भविष्यन्ति। अथ लेपशेषः कश्चिदास्ते ततस्तस्य को विधिरित्यत आहे. मू. (६३५) अट्टगहेड लेवाहियं तु सेसं सरूवगं पीसे। अहवावि नत्थि कज्ज सरूवमुझे तओ विहिणा।। वृ. कदाचित्तत्रान्यत्र वा पात्रकेऽष्टको दातव्यो भवति, ततस्तदर्थ-अष्टकनिमित्तं करेण तं लेपाधिक शेषं सख्न पेष्यते, अथ तेन लेपशेषण न किश्चित्कार्यमस्ति ततः सरूतमेव विधिना परित्यजेत् छारेण गुण्डयित्वत्यर्थः । इदानीं तत्पात्रकं कस्यां पारुष्या बाह्यतः स्थापनीय ? कस्यां चाभ्यन्तरे प्रवेशयितव्यमित्येतत्प्रदर्शयन्नाह. मू. (६३६) पढमचरिमा सिसिरे गिम्हे अद्धं तु तासि वजज्जा। पायं ठवे सिनहातिरक्खणट्ठा पवेसो वा ।। व, शिशिरे' शीतकाले प्रथमपौरुषी वर्जयित्वा सत्पात्रकं बहिरातपे स्थाप्यते.चरमाया-चतर्थप्रहरे शिशिरपौरुष्यां यत्पात्रकमभ्यन्तरे प्रवेशयेत. 'गिम्हे अद्धं तु तासि वज्जजत्ति ग्रीष्मकाले तयाःप्रथमचरमपारुष्योरन् वर्जयत, ततः पात्रक स्थापयत प्रवेशयेन्द्रा, एतदक्तं भवति-ग्राष्म अळ्पामष्या गतायां सन्यां पात्रकं बहिः स्थापयत. तथा चरमप्रहरार्द्ध गते सति तत्पात्रकं प्रवेशयेत. किमर्थं ?. सिनहाइरक्षणट्ठा एतदक्तं भवति-शिशिरे प्रथमप्रहरः चरमप्रहरशस्निग्धः कालस्तास्मिंश्च पात्रकं न क्रियते, लपविनाशभयात, तोष्णकाले च प्रथमप्रहारट्टे चतुर्थप्रहराढ़े च न स्थाप्यते. सोऽपि स्निध एव कालः, अतीवाष्णे स्थापनीयं यन रुह्यत इति। मू. (६३७) उवओगं च अभिकखं करेइ वासाइरक्खणवाण। __वावारेइ व अन्ने गिलाणमाईसु कज्जेसु॥ वृ. तस्मिंश्चातपस्थापित उपयोग' निरूपणं अभीक्ष्णं' पुनः पुनः करोति. किमर्थमित्यत आह'वासाइरक्ग्वणवा' वर्षादिरक्षणार्थ, आदिग्रहणात् श्वादिरक्षणार्थं च, अन्यान् वा साधन व्यापारयति ___ Page #152 -------------------------------------------------------------------------- ________________ मूलं-६३७ १४५ पात्रकरक्षणार्थं यद्यात्मना ग्लानादिकार्येषु क्षणिकः । कियन्तः पुनर्लेपा दीयन्ते इत्यस्य प्रदर्शनायाह. मू. (६३८) एका व जहन्नणं दुगतिगचत्तारि पंच उक्कोसा। संजमहेउं लवो वज्जित्ता गारवविभूसा॥ वृ. एको जघन्येन प्रलेपो दीयते मध्यमेन न्यायेन द्रौ त्रयश्चत्वारो वा उत्कृष्टतः पञ्च लेपा दीयन्ते. स च संयमार्थदीयते. वर्जयित्वा गौरवविभूषे. तत्र गौरवं यन मां कथिभणति यथतीयमेतच्छोभनं पात्रमिति, विभूषा सुगमा। इदानी “धोवे पणा लेवो"ति. अमुमवयवं व्याख्यानयन्नाह. मू. (६३९) अनुवटुंते तहवि हु सव्व अवनित्तु तो पुनो लिपे। तज्जाय सचोप्यडगं घट्टगरइअंततो धोवे ।। द. अनुपतिप्रति-अमह्यमाणे ऊरुज्झते. एतस्मिन पात्रक तथाऽपि तेनापि प्रकारेण यदा न राहति तदा सर्व लपमपनीय ततः पुनलिम्पति । एष तावत स्वानलेपविषयो विधिरुक्तः इदानीं तज्जातलपविधि प्रदर्शयन्नाह-जाययाप्पड़गं' तस्मिन्नेव जातस्तजाता-गृहस्थनमीपस्थस्यवालाबुकस्य 'सचाप्पडगस्स' नलस्निग्धस्य तद्रनः लक्ष्णं चिक्कणं लग्नं सतज्जातलेप उच्यते, एवं तज्जातलेप, सचोप्पडं-सस्नेह यत्पात्रकं तद धट्टगरइन घट्टकन रचितं मसृणितं घृष्टं सत्ततः काअिकेन क्षालयेत्। कतिप्रकार पुनर्लेपः? मू. (६४०) तज्जायजुत्तिलेवो खंजणलेवो य होइ बोन्द्रव्यो। मुद्दिअनावाबंधो तेनयबंधेन पडिकुट्टो॥ वृ. तज्जातलेपो युक्ति लेपः-पाषाणादिः खञ्जनलेपश्चेति विज्ञेयः। एवं च यदा तत्पात्रकं पूर्वमेव भग्नं भवेत्तदा किं कर्त्तव्यमित्यत आह-तदाऽन्यद्गृह्यते गत्रकं, यदाऽन्यस्याभावस्तदा किं कर्त्तव्यमित्यत आह'मुद्दिअनावाबंधो'त्ति तदा तदेव पात्रकं सीवयति, केन पुनर्बन्धेन तस्सीवनीयं?, मुद्रिकाबन्धेन-ग्रन्थिबन्धेन सीवयति याशो नावि बन्धो भवति तत्सदृशेन गोमत्रिकाबन्धेनेत्ययः, अन्यः स्तेनकबन्धो गूढो भवति स वर्जिती यतस्तत्पात्रकतेन स्तेनकबन्धनादृढं भवति झुसिरंच होतित्ति । इदानीमेतानेव गाथां व्याख्यानयति, तत्र तज्जातखानलेपा व्याख्यातादेव, इदानीं युक्ति लेपं प्रतिपादयतिमू. (६४१) जुत्तीउ पत्थराई पडिकुट्टो मो उ सन्निही जेणं। दयकुसुमार असन्निहि खंजणलेवो अओ भणिओ॥ ७. यक्तिलेपः पनः प्रस्तरादित्यः, आदिग्रहणाच्छकरिकालेपो वा. स च प्रस्तरादिलेपः प्रतिकष्टः. प्रतिषिद्रो भगवदिभर्यतः स सन्निधिमन्तरण न भवति, यतथैवमतो जीवदयार्थ सुकुमारत्वादमन्निधिरिति च कृत्वा खानलेप एभिः कारणरुक्ता भणितः । आह-एवं हि सुकुमारं लेपमिच्छतस्तम्य विभूषा भवति ?. उच्यते, नतदस्ति, यतःमू. (६४२) संजमहउलवा न विभृयाए वदंति तित्थयरा। सइ असइ य दिलुतो सड़साहम्मे उवणओ उ॥ वृ. 'संयमहतुं' संयमनिमित्तं लप उक्तान विभूषार्थं वदन्तितीर्थकराः । अत्र च सईदृष्टान्तः असई. दृष्टान्तथ एकंमि संनिवेसे दो इत्थियाआ. नाणं एका सई अन्ना अपई, जामा सई सा अत्ताणं विभसंती अच्छ, अन्यईविएवमेव, तओ सहा भत्तारभत्तित्तिकाउंसम्बपवसोलोगेण गणिज्जइन य हसिज्जड़. असई रणवसा उन्नणो लाए हसिज्जइ. यतस्तग्या असा वेषाऽन्यार्थ वनत। एवमत्र सतीसाधर्म्य उपनयः कर्त्तव्यः. यथा सत्या विभूषां प्रकुर्वत्या अपि सा विभूषा लाकनान्यथा न कल्प्यने एवं साधाः संयमार्थ शोभनं Page #153 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र लपयताऽपि न विभूषादोष इति ॥ इदानीं मुद्रिकादिबन्धान व्याख्यानयति. तत्संबन्ध प्रतिपादयन्नाहमू.(६४३) भिजिज्ज लिप्पमाणं लिन वा असइए पणा बंधा। मुदिअनावाबधो न तेणएणं तु बंधिज्जा ।। वृ. भिवेत्तल्लिप्यमानं पात्रकं वा लिम्पितं वा सदिभद्येत ततोऽन्यस्थाभावे पुनरपि बध्यते-सीव्यत. तत्र मद्रिकाबन्धस्ययं नाबन्धः पनद्धिविधो भवति. स्तनकबन्धः पूनगमो भवनि. मध्यनव पात्रककाप्ठस्य दवरका याति तादद्यावत्सा राजिः सीविता भवति. तेन स्तनकबन्धन दुर्बलं पात्रं भवत्यताऽसौ वर्जनीयः। इदानींसलेप उत्तममचमजघन्यभेदेन त्रिविधोभवत्यतआहमू. (६४४) खरअयसिकुसुंभसरिसव कमेण उक्कोसमझिमजहन्ना। नवनीए सप्पिवसा गुडेन लेपा अलवा उ॥ वृ. स्वर इति-खरसन्नयं तिलतिल्लं तण कआ उक्कासा लवा, असि-कसंभिआतण य मज्झिमा लवा. सरिसवंतल्लण यजहन्नआहोइ. अनेन क्रमेणोत्कृष्टो मध्यमा जयन्य इति । कः पुनलेंपो नभवतीत्यत आह-नवनीतेन सर्पिषा-घृतेन वसया गुडेन लवर्णन च, एभिः रसरलेपः-एभिलेपा न भवतीति । उक्ता दव्यपिण्डः इदानीं पिण्डस्यकार्थिकान्युच्यन्ते. मू. (६४५) पिंड निकाय समूहे संपिंडण पिंडणा य समवाए। समोसरण निचय उवचय चए य जुम्मे य रासी य॥ वृ. पिण्डो निकायः समूहः संपिण्डन पिण्डना च समवायः समवसरण सृगतो' सम्यग-एकत्र गमनं समवसरणं, निचय उपचयः चयश्च जुम्मश्च राशिः पिण्डार्थः । प्रतिपादितो द्रव्यपिण्ड:.भावपिण्डमू. (६४६) दुविहो य भावपिंडो पसत्थओ होइ अप्पसत्थो य। दग सत्तट्टचउक्कग जेणं वा बज्झए इयरो॥ वृ. द्विविधोभावपिण्डः प्रशस्तभावपिण्डोऽप्रशस्तभावपिण्डच, तत्राप्रशस्तंप्रतिपादयन्नाह-दुयसत्तअट्ट'इत्यादि, दुविहो रागो य दासा यसत्तविहो सत्तभयद्वाणाणि, एतानि च तानि-इहलोकभयं परलोकभयं आयाणभयं अकम्हाभयं आर्जीवियाभयंमरणभयं असिलोगमयं, "इहपरलोयायाणमकम्हाआजीवमरणमसिलाए"त्ति। अट्ट कम्मपयडीओ नानावरणाझ्याउ. अहवा अट्टमयट्ठाणाणि-जाइकुलबलरूचे तवइस्स. रिए सा लाभाचविहां कोहमाणमायालोहरख्यो। रागद्वेषावेव पिण्ड: आदयिकी भावोऽनन्नकर्मपदभल निवृत्तः पिण्ड, एवं सप्तभिर्भयस्थानों जन्यत कर्मपिण्डः, एवमन्यत्रापि योज्य, येन वा बाह्येन वस्तुना इतर:- आत्मा बध्यत कर्मणांऽष्टप्रकारेण सोऽप्रशस्तः । इदानी प्रशस्तंभावपिण्डं प्रतिपादयन्नाह. मू. (६४७) तिविहो होड़ पसन्थो नाण तह दंगणे चरितं य। . मोत्तण अप्पसत्थं पसथपिडण अहिगारो॥ वृ.त्रिविधः प्रशस्ताभावपिण्ड:-ज्ञानविषयः दर्शनविषयः चारित्रविषयश्च तत्र ज्ञानपिण्डा ज्ञानं स्फातिं नीयत यन, तथा दर्शनं स्फाति नीयते यन, चारित्रं स्फाति नीयते येन, स बाह्याऽभ्यन्तरश्च पिंण्डः. मुक्त्वा प्रशस्तं प्रशस्तपिण्ड नाधिकार: । अयं च भावपिण्डः कन पिण्ड्यत ?-प्रचुरीक्रियत. शुद्धनाहारोपधिशय्यादिना, अत्र चाहारेण प्रकृतं, स एव प्रशस्ता भावपिण्ड:. कारण कार्योपचारात. जानादिपिण्डकारणमसौ. स चाहार एषणाशुद्धो ग्राह्यः, अनेन संबन्धनागता एषणा प्रतिपाद्यते । अथवा पूर्वमिदमुक्त 'पिंड च पसण च वाच्छ नत्र पिण्ड उक्तः, इदानीमषणा प्रतिपाद्यत. अथवा स्वयमवाय Page #154 -------------------------------------------------------------------------- ________________ मूल- ६४७ भाष्यकृत्संबन्धं करोतिमू. (६४८) १५१ लित्तंमि भायणमि उ पिंडस्स उवग्गही उ कायव्वा । जुत्तस्स एसणाए तमहं वाच्छं समासेणं ॥ [भा. २१२] वृ. लिप्ते भाजने सति ततः पिण्डस्योपग्रहां ग्रहणं कर्त्तव्यं, किंविशिष्टस्य पिण्डस्य ? -एषणायुक्तस्य. अतस्ताभवषणां प्रतिपादयन्नाह मू. (६४९) नाम दवणादविए भावंम य एसणा मुणेयव्वा । दव्वंमि हिरन्नाई गवेसगहभुंजणा भावे ॥ वृ. नामस्थापने सुगम, द्रव्यं द्रव्यविषया, यथा हिरण्यादेरविषणां करोति कचिद भावे - भावविषया त्रिविधा - विषणषणा - अन्वेषणषणा ग्रहणवणषणा-पिण्डादानेषणा ग्रासेषणा । सागवेषणषणा एभिर्द्रारिरभिगन्तव्या मू. (६५० ) माणे काले आवस्सए य संघाडए य उवकरणं ! काउसो जस्स य जोगो सपडिवक्खो || वृ. प्रमाणं कतिवारा भिक्षार्थ प्रवष्टव्यमिति, एतद्रक्ष्यति, 'काले त्ति कस्यां वेलारण प्रवेष्टव्यं ? भिक्षा गवेषणीया इत्यर्थः, ‘आवस्सए' त्ति आवश्यकं कायिकादिव्युत्सर्गं कृत्वा भिक्षाटनं कर्त्तव्यं गवेषणमित्यर्थः, 'संघाड' ति सङ्घाटकयुक्ते न हिण्डनीयं नैकाकिना, 'उवगरणे' त्ति भिक्षामटता सर्वमुपकरणं ग्राह्यमाहोश्वित्स्वल्पं, 'मत्तगे त्ति भिक्षामटता - गवेषयता मात्रकग्रहणं कर्त्तव्यं, कायोत्सर्गः भिक्षार्थं गच्छता उपयोगप्रत्युयः कार्यः तथा च यस्य योगः- भिक्षार्थं गच्छन्निदं वक्ति यस्य योगो येन वस्तुना सह संबन्धो भविष्यति तद्ग्रहीष्यामीत्यर्थः, 'सपडिवक्खो' त्ति सर्व एवायं द्वारकलापः सप्रतिपक्षोऽपि वक्त व्यः. सापवादोऽपीत्यर्थः । इदानीं भाष्यकारः प्रतिपदमेतां गाथा व्याख्यानयति, तत्र "पमाणे "त्ति व्याख्याभू. (६५१) दुहि हो पमाणं काले भिक्खा पवेसमाणं च । सन्ना भिक्वायरिआ भिक्खे दो काल पढमल्दा ॥ [भा. २१३] वृ. द्विविधं प्रमाणं भवति, कालो' त्ति एवं कालप्रमाणं कालनियमः- वेलानियम इत्यर्थः, तथाऽन्यद्भिक्षार्थं प्रविशमानानां प्रमाणं' वारालक्षणं भवति, तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह- 'सन्नाभिक्खायरिया भिक्खे दो' भिक्षार्थं वाराद्वयं प्रविशति, एकमकालसञ्जायाः पानकनिमित्तं द्वितीयं भिक्षाचर्याकाले प्रविशतीति । जदि पुन तड़यवारं भिक्वायरिअं करेड़ तती खेत्तं चमढिज्जड़ उक्ताही य हवड़, जहा नत्थि एएसिं भिक्खाहिंडणे नियमां. तम्हा दोन्नि वाराउ हिंडियव्वं. एयं च पुव्वभणियमेव पुणां पुणां पविसणे सङ्घयकुलाणि चमढिज्जतित्ति, तेन भासकारण बहुवारा पविसणे दोसा न दंसिआ । उक्तं भिक्षाप्रवेशवाराप्रमाणं, भिक्षाकालप्रतिपादनायाह- 'काले पढमन्छा' काल इति भिक्षाकालस्तस्मिन प्रविशितव्यं तथा 'पढमद्धा' इति प्रथमपौरुष्यां यदर्द्ध तस्मिंश्र भिक्षार्थं प्रविशितव्यं, उक्तं कालप्रमाणम् । मू. (६५२) आरण मद्दता भद्दग उद्भवण भंडण पदोसा । दासीणपरकरणं ठेवियगडोसा य भमि ।। [भा. २१४] वृ. यदि पुनरर्द्धपौरुष्या आरत एव प्रत्यूषसि एव भिक्षार्थं प्रविशति ततो भद्रककृता एवं दोषाः 'उडवणं भंडणपओसा' उट्टावणं पसुत्तमहिलाएं करेड. जहा पव्वतियगा आगया तं उट्टेत्ता देसुत्ति, अहवा सा आलस्सेण न उडेइ तओ भंडणंकलही होना अथवा सा चैव पसज्जा. प्रद्वेषं गच्छतीत्यर्थः । Page #155 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्रं 'दामीणपरकरणं ति या चेव गिहवई इमं भणइजहा तवरियणा रत्तिं अजिमिआ एत्ताह छुहाईया अहो समतिरेगरधिज्जासजन एयाणपसरवलाए आगयाणं हाइति। तथा 'टविअगदौसा यत्ति स्थापनाकृताश्चैवं दोषा भवन्ति ।। सांप्रतं प्रान्तकृतदोषकथनायाहम. (६५३) अदागमंगलं वा भावण खिंसणा हनन पंत। फिडिउम्गमय टविया भरगचारीकिनिस्सणया। भा. २१५] वृ. गिहबई घर अत्थि. तओ पसरे साह आगओ. तंदट्टण य गिहवई इमं भणिज्जा-अहो में अदागमिव अधिट्ठाणं दिटुं. अमंगलं चासौ गृहपतिर्मन्यत साधुदर्शन. ततश्चैवं ओहावणा-परिभवो हवइ, तथा खिसणा वा भवति. जहा एते पोट्टपूरणत्थमेव पव्वइया. आहणणा वा पत-प्रान्तविषये भवति । एवं तावत्प्रत्यूषस्येव प्रविशतां टाषा उक्तः। 'फिडिर' त्ति अथापगताया-अतिक्रान्तायामन्द्रपारुष्यां भिक्षार्थ प्रविशति ततश्र यदि भद्रका भवति तत एवं ब्राति यदत अद्यदिवसादारभ्य यथा इयती वेला राशस्य भक्त स्य भवति तथा कर्तव्यं. ततश्च उदभमदाषः- आधाकादिदोषः। टविय'ति अथवा यटनरति तत्त्वयाऽद्यदिवसादारभ्य साध्वर्थ स्थापनाय, ततश्चैव स्थापनादया दाषा भद्रकविषया भवन्ति. अथासौं गृहपतिर्भद्रको न भवति ततः 'चारी' इति ततश्चावलायां भिक्षार्थ प्रविष्टमवं प्रान्तो ब्रीतियदतायं चारीभण्डिकः कश्चिद अन्यथा कोऽयं भिक्षाकाल इति, नायं प्रत्यूषकालो नापि मध्याह्नकाल इनि. किलस्सण'त्ति तथा अवेलायां भिक्षानिमित्तं प्रविष्टस्य क्लेश एव पर्यटनजनितः परं न तु भिक्षाप्राप्तिः, तम्हा दोसीणवेलाए चेव उयरेयव्वं । इदानीं मध्याह्नस्यारत एव यदि भिक्षामटति ततः को दोषः ? इत्यत आह. मू. (६५४) भिक्खस्सवि य अवेला आसक्वहिसक्कणे भवे दोसा। भद्दगपंता या तम्हा पत्ते चरे काले।। [भा. २१६) वृ. भिक्षाया अवेलायां यदि प्रविशति तना यदि भद्रक्रः 'ओसक्कण ति याऽसा रन्धनवेला तां मध्याहादारत एव कारयति यन साधारपि दीयत, एवं तावदिभक्षावेलायामप्राप्तायां हिण्डतो दोषाः, अथ पुनर्निव. त्तायां भिक्षावलायामटति ततः 'अहिसक्कण'त्ति रन्धनवला तामुच्छूर एव करोति येन साधारपिभक्तं भवति, एवमेते दोषा भद्रके भवन्ति, 'पंतादीय'ति प्रान्तकृतास्तु दोषाः पूर्ववद्दष्टच्याः भाण्डिकोऽयमिति व्रते प्रान्तः, तस्मात्प्राप्त एव काले चरेभिक्षा न न्यूनेऽधिके वा। "काल"त्ति गयं, इदानी “आवस्सए"तिव्याख्यायतेम. (६५५) . आवस्सग सोहेउं पविसे भिक्रवस्स सोहणे दोसा। उग्गाहिअवासिरण दवअसईए य उडाहो।। [भा. २१७) वृ. अवश्यं कर्तव्यमावश्यक-कायिकाव्युत्मर्गरूपं शोधयित्वा कृत्वत्यर्थः ननो भिक्षार्थं प्रविशन. असोधन आवश्यकस्य दाषा भवन्ति. कथं ? - उग्गाहियवाषिरण त्ति यद्यसौ साधुः उदग्राहितन-गृहातनव पात्रकणव्यत्सनति तत उक्ताहः अथ तत्प्रात्रकमन्यस्य साधाः समप्यं यदि व्यत्सजति ततश्च द्रवस्यासतिअभाव सति 'उहाहो' उपघाती भवति । मू. (६५६) अइदृरगमनििडओ अलहता एसपि पेल्लज्जा। छडावण पंतावण धरण मरणं च छक्काया!! [भा. २१८ वृ. अथामा अतिरं गमनं करोति स्थण्डिन ततः 'फिडिआ'त्ति भ्रष्टः सन भिक्षावलाया भिक्षावनाया भिक्षामप्रान्पुवनेषणामपि प्रेरयत' अतिक्रामयेन, अथवा तत्रैव क्वचिद्गृहासन्ने व्यत्सृजति ततः 'छड्डावण'त्ति मगृहपतिग्तदशुचि छलावनि, त्यानयतात्यर्थः, अथवा पंतावणं नाडनं कशादिना करोति अथतहाषभया Page #156 -------------------------------------------------------------------------- ________________ मलं.६५६ द्धगणं करोति पुगेषवगम्य तता मग्णाभयं भवन. व्युत्सनतस्तु षट्कायविराधनति, स्थण्डित्नाभावात । 'आवस्सए'त्ति गयं. 'संघाडएत्ति व्याख्यायत. मू.(६५७) एकानियस्य दोगा इ साणे तंहव पडिनाए। भिक्खविनाहि महन्वय तम्हा सबितिज्जए गमनं। द. यदि सङ्घाटकोपेतः सन भिक्षाटनं न करोति तत एकाकिन एते दोघाःस्वीकृतः श्वजनित: प्रत्यनांकजनितः भिक्षाविशुद्भिरेकस्य न भवति तथा व्रतापघाता भवति तम्मान्सन्द्रितीयन गन्तव्यम । इयं च प्रतिद्वारगाथा, इदानी भाष्यकार: प्रतिपदं व्याख्यानयतिमू. (६५८) संघाडएणऽगहणे दोसा एगस्य इत्थियाउ भवे। साणे भिक्खुवआगं संजमआएगयरदासा ।। [भा. २१९ वृ. 'सञ्चाटकस्य' सङ्घाटकसंयोगस्य अग्रहण' अकरण दोषा एकाकिनः स्त्रीकृता भवन्ति. एकाकिन दृष्ट्रा साधु कदाचिगृहीयात। इस्थिति गयं. 'याण'त्ति व्याख्यायत-शन्यपयोग र्याद ददाति ततः संयम विषयो दोषः, अथ भिक्षायामुपयोगं ददाति तत आत्मापघानदाषः, एवमकाकिनः प्रविशतः शुनाकृतो दोषा भवति. तथासङ्ख्यं चैतद् व्याख्येयं । साण'त्ति गयं. इदानी पडिनाए त्ति व्याख्यायते. मू. (६५९) दोन्नि उ दुरिसतरा एगोत्ति हणे पट्टपडिनाए। तिघरगहणे असाहीं अग्गहण पदोसपरिहानी ॥ भा. २२०] वृ. द्वौ साधु भिक्षामटन्तौ प्रत्यनीकस्य दुष्प्रधृष्यतरौ भवतः-दुःखेन परिभूयेते दर्जयतरौ इत्यर्थः । 'एगोत्ति हणे' एकाकिनं पुनदृष्टा हन्ति प्रविष्टः सन् प्रत्यनीकस्तरमात्सङ्घाटकेन गन्तव्यं । 'पडिनीए'त्ति गयं. इदानीं 'भिक्खाविसोहि'त्ति भन्नइ यदा स एकाकी क्वचित्पाटके भिक्षार्थं प्रविष्टः समकमेव च गृहत्रयानिर्गता भिक्षा गृह्णतो भिक्षाया अशुद्धिर्भवति-आनदोषा भवति. यत ईपिथिकां शोधयितं न शक्नोति. अथ नत्रैकां भिक्षां गृह्णाति यस्यामुफ्योगा दत्तः तत इतरस्य भिक्षाद्वयम्याग्रहणे पओस'त्ति ते भिक्षादातारः प्रद्वषं गच्छेयः, यद्तास्माकमयं परिभवं कराति येन नाम्मदीयं गृह्णाति. परिहानि'त्ति अग्रहणे च परिहाणिभवति भिक्षाया गच्छरय वा तेनागृहीतेन भिक्खवियोहित्ति गयं, इदानीं महव्वय'ति व्याख्यायते. मू. (६६०) पाणिवहो निसु गहण पउंजण कोटलयरस बितियं तु।। तनं उच्छन्द्राई परिग्गहोऽनेसण गहणे॥ [भा. २२१] वृ. त्रिषु गृहेषु योगपद्यागतां भिक्षा यदा गृह्णाति तदा प्राणिवधः कृता भवति, ततश्च प्रथमव्रतभङ्गः, नथा चाया एकाकी कोटलं ज्योतिष निमित्तं वा प्रयङ्क्ते , नतश्च अननस्य नियमनव सम्भवो यतस्तबापधातकरमवश्यमुच्यत. उपघातजनक चानृतं तदच्चारण द्वितीयव्रतभङ्गः । तेणं उच्छन्द्राई अथ तत्र गृह एकाकी प्रविष्टः सन उच्छन्द्रं विक्षिप्तं हिरण्यादि पश्यति ततश्च नगृह्णानि. एकाकिनो माहसंभवात. नण'ति ततः स्तन्यदोषस्तृतीयव्रतभङ्ग इत्यर्थः तथा कदाचिदेकाकी अनपणीयमपि गृहायात्. ततस्तस्मिन्ननषणीय गृहीत परिग्रहकृता दोषः, चतुर्थव्रतमत्र पृथग नोक्तं , मध्यमतीर्थकराणां परिग्रह एव तम्यान्तर्भावात. किल्ल नापरिगृहीता स्त्री भुज्यत इति. पश्चिमण्य तु तीर्थकृतः पृथक चतुर्थ व्रतं. तन्मतन चतुर्थव्रतभङ्गं दर्शयन्नाहमू. (६६१) विहवा परन्थवझ्या पयारमलभंनि दद्रुमगार्गी । दारपिहाणय गहण इच्छमनिच्छे य दोसा उ॥ भा. २२२ वृ. विधवा स्त्री. धवा-मनुष्यः स विनष्टो यग्या इति समासः, तथा प्राषितभर्तृका. तथा या प्रचार न Page #157 -------------------------------------------------------------------------- ________________ १५४ आनियुक्तिः मूलसूत्रं लभने-निम्न्द्रा ध्रियते, या एवंविधा त्रिप्रकारात्री एकाकिनं माधुं प्रविष्टं दृष्ट्वा गृह द्वारं ढकयित्वा गृह्णीयात. तत्र यद्यसाता स्त्रियमिच्छति ततः संयमभ्रंशः अथ नेच्छति तत उक्ताहः संवत्री लोकस्य कथयति. यदताय मामभिभवति. ततधोक्ताहः। प्रतिद्वारगाथा व्याख्याता। कः पुनः कारणरसी एकाकी भवति? तत्राहमू. (६६२) गारविए काहीए माइल्ने अलस लुद्ध निद्धम्मे। दुल्लभअत्ताहिठिय अमणुन्ने वा असंघाडा ।। वृ. 'गारविए'त्ति गर्वण लब्धिसंपन्नोऽहमितिकृत्वा एकाकीभवति, तथा काहीए'त्ति भिक्षार्थ प्रविष्टा धर्मकथां करोति महती वेलां निष्ठति ततस्तेन सह न कश्रित्ययाति ततश्चैकाकीभवति, तथा माया. वानेकाकीभवति. स हि शोभनं भुक्त्वाऽशोभनमानयति. स च द्वितीय नेच्छत्यत एकाकीभवति. 'अलसः' अन्यन सह प्रभृतं पर्यटितुमसमर्थस्तत एकाक्यवानीय भक्षयति, गच्छवयावृत्त्यऽलसः स एकाकीभवति. 'लुद्र'त्ति लुब्धा विकृताः प्रार्थयति. ताश्च द्वितीये सति न शक्यन्त प्रार्थयितुमत एकाकीभवति. निद्धर्मः अनेषणीयं गृह्णाति ततो द्वितीय नच्छति, 'दल्लभत्ति दर्लभ दर्भिक्ष एकाकीभवति, तत्रहिएककएव गच्छति येन पृथक पृथग भिक्षा लभ्यते, तथा 'अत्ताहिट्टिय'त्ति आत्माधिष्ठितो यदात्मना लभते तदाहारयति अत्तलन्दियत्ति ज भणिअं. अथवा अमनोजो न कश्चित्प्रतिभाति रटनशीलत्वात्ततश्चकाकी हिण्डते, एवमसङ्घाटको भवति । इदानीं एतामेव गाथां भाष्यकारो याख्यानयतिमू. (६६३) संघाडगरायणिओ अलद्धिओमो य लद्धिसंपन्नो। जेट्टग्ग पडिग्गहगं मुह गारखकारणा एगो॥ [भा. २२३] वृ. कस्यचित्सङ्घाटकस्य योऽसौ रत्नाधिकः-पर्यायज्येष्ठः 'अलद्धिकत्ति अलब्धिकः-लब्धिरहितः 'ओम'त्ति पर्यायलघुर्द्धितीयः स च लब्धिसंपन्नः, ततो योऽसौ पर्यायेण लघुलब्धिमान स भिक्षामटन्नग्रतो गच्छति रत्नाधिकश्च पृष्ठतो व्रजति, पुनश्च मण्डल्यां भोजनकाले आचायां एवं भणन्ति, यदुत ज्येष्ठायस्याग्रतः पतगृहं मुञ्च, पुनरसा ओमराणिऔ चिन्तयति, यद्तास्यां वलायामयं ज्येष्ठायः सञ्जातो न तु भिक्षावेलायां ज्येष्ठायः सातः, अहं लभे यावता ज्येष्ठायस्य प्रथम समय॑ते, ततश्चानन गर्वकारणेन गर्वकारणेन एकाकी भवति- एकाक्येव हिंडति। 'गारविए'त्ति गयं. 'काहीउत्ति व्याख्यायतेमू. (६६४) काहीउ कहड़ कह बिइओ वारइ अहव गुरुकहणं। एवं यो एगागी माडल्ला भग भने। भा. २२४! कृ. भिक्षार्थं प्रविष्टः कथको धर्मकथां कुर्वन्नारते. ततश्च तस्य द्वितीया वारयति-मा कृथा धर्मकथां ग्लानादयः सीदन्तीति अथवाऽऽगत्य गुरोः कथयति यदतायं धर्मकथा कुर्वस्तिष्ठति. गुरुरपि त निवारयति. यदि वारिताऽपि कथयति तदा स एवमकाक्येव संजायत। 'काहिए त्ति गर्य, मायावी भद्रकं भुक्त अत एव एकाकी गच्छति ॥ "माइल्ल'त्ति गयं. 'असल ति व्याख्यायतेमू. (६६५) अलसा चिरं न हिंडड़ मुन्द्रा आहामए विगईआ। निद्धम्मो नेसणाई दुल्लहभिक्ख व एगागी ॥ भा. २२५) ७. अलमश्चिरं न हिण्डत कतिपयां भिक्षां गृहीत्वाऽऽगच्छति । अलसति गयं लुल्ला'त्ति भन्नति. लुब्धा विकृतीः प्रार्थयते, ततथैकाक्येव यानि । 'लुद्धत्ति गयं निद्धम्म'त्ति भण्यते. निर्धर्मा अनेषणीयादि गृह्णाति. अपरसाधुप्रेरितश्चैकाकीभूयेवाटति। णिन्द्रमे'त्ति गयं, दुल्लभे'त्ति भण्यत. दुर्भिक्ष-दुर्लभभिक्षाया संघाटनच्छति एकाक्येव भिक्षयति, ततयंकाक्यव भवति. 'दल्लभत्तिगतं, अत्ताहिट्टिय'त्ति व्याख्यायत Page #158 -------------------------------------------------------------------------- ________________ मुलं-६६६ मू. (६६६) अताहिट्टियजोगी असंखडीओ बनिद्र सव्वेसिं । एवं सी एगार्गी हिंडड उवएसऽनुवंदसा || [ भा. २२६ ] वृ. आत्माधिष्ठितेन लब्धेन भक्तादिना युज्यत इति आत्माधिष्ठितयांगी अत्तललिओ इत्यर्थः स एकाकी भवति । 'अत्ताहिट्टिए 'त्ति गयं. अमणुन्ने' त्ति व्याख्यायते - 'असंखडिओ वडनिट्ट सव्वेसिं' ति कलहकारकः सर्वेषामनिष्टः सन ततर्थकाकी क्रियते एवमभिः कारणरेकाक्यसां हिण्डते. उपदर्शन अनुपदर्शन वा. उपदेशेन गुरुणाऽनुज्ञातः अनुपदेशेन गुरुणाऽनुक्तः । व्याख्यातं सङ्घाटकहारम् अधुनोपकरणमू. (६६७) सव्वावगरणमाया असहू आयारभंडगेण सह । नयनं तु मत्तगस्सा न य परिभोगो विना कज्ने || [भा. २२७] वृ. तत्रोत्सर्गतः सर्वमुपकरणमादाय भिक्षागवेषणां करोति, अथामा सर्वेण गृहीतेन भिक्षामटितुमसर्थस्तव आचार भण्डकेन समं. आचारभाण्डक - पात्रकं पटलानि रजोहरणं दण्डकः कल्पद्रय- आणिकः श्रमिकथ मात्रकं च एतदृहीत्वा याति । 'उवगरण' त्ति गयं इदानीं मात्रकग्रहणप्रतिपादनायाह- नयनं मात्रकस्य करोति भिक्षामटन, न च तस्य मात्रकस्य कार्येण विना संसक्तादिना परिभोगः क्रियते । 'मत्त 'त्ति गये, 'काउस्सग्ग'त्ति व्याख्यायतेमू. (६६८) आपुच्छति पढमा बिड़या पडिपुच्छ्रणा य कायव्वा । आवस्सिया य तड़या जस्स य जोगो चउत्थो उ ॥ १५५ [भा. २२८ ] वृ. पढमं आपुच्छइ, यदुत - संदिसह अवओगं करेमि, एसा पढमा, अवओगकरावणिअं काउस्सग्गं, अहिं उसासेहिं नमोक्कारं चिंतेड़, ततो नमोक्कारेण पारेऊण भणति संदिसह, आयरिओ भणड़-लाभो, साहू भाइ - कहत्ति, एसा पडिपुच्छा, ततो आयरिओ भणड़-तहत्ति, तओ 'आवस्सियाए जस्स य जोगो' त्ति जं जं संजमस्स उवगारे बट्टइ तं तं गेण्डिस्सामि जस्स य लोगो' त्ति व्याख्यातम् । इदानीमेतान्येव प्रमाणादीनि द्वाराणि सप्रतिपक्षाण्यभिधीयन्तं, तत्र यदुक्तं प्रमाणद्वारे बाराद्वयं प्रवेष्टव्यं तस्य प्रतिपक्ष उच्यते, वारात्रयमपि प्रविशति, किमर्थमत आह मू. (६६९) आयरियाईणट्टा ओमगिलाणट्ट्या य बहुसोऽवि । गेलन्नखमगपाहुण अतिप्पएऽतिच्छिए यावि ॥ वृ. आचार्यादीनामर्थाय बहुशोऽपि वाराः प्रतिशति ओमां- बालस्तदर्थं ( ग्लानार्थं च ) बहुशः प्रविशति । प्रमाणयतनोक्ता इदानीं यदुक्तं कालध्ये प्रवेष्टव्यं तत्प्रतिपक्ष उच्यते, ग्लानक्षपकपाघूणार्थमतिप्रत्यूषस्यपि प्रविशति तथा अतिच्छिए वावित्ति अतिक्रान्तायामपि भिक्षावेलायां प्रविशति बहुशः ।। मू. (६७०) अनुकंपापडिसेही कयाइ न हिंडेज्न वा न वा हिंडे । अनभोगि गिलापट्टा आवस्सगऽसोहइत्ताणं || वृ. स च प्रत्यूषस्येव प्रविष्टः कस्मिंश्रिद गृह ग्लानार्थं, लब्धं च तत्तेन तत्र, ततश्च गृहपतिः पुनर्भणति अनुकम्पया यदुत पुनरपि त्वया ग्लानार्थमस्यां वेलायामागन्तव्यं, ततश्रासी साधुः प्रतिषेधं करोति, कथं ?, तं गृहस्थमेवं भणति यदुत प्रत्यूषसि श्रः कदाचिदहं हिंडज्जा कदाचित्र हिंडज्जति, एवं भणतणनआगंतुका उग्गमदासा परिहरिया हवंति न च प्रतिषेधः कृतो भवति । उक्ताकालयतना. अधुनाऽऽवश्यकयतनाच्यतेकदाचिदसा साधुरनाभोगेन आवश्यक' कायिकाव्युत्सर्गलक्षणमकृत्वा ग्लानार्थं त्वरितं गतः । आसन्नाड नियंत्तं कालि पहुप्पति दूरपत्तोवि । मू. (६७१) Page #159 -------------------------------------------------------------------------- ________________ પદ अपहत तत्तां च्चिय एग धर वासिर एगो || वृ. तत आसन्नात्सञ्जातकायिकाद्याशङ्को निवर्त्तत. कालो पहुप्पड़ यदि ततां दुरगताऽपि निवर्त्तत. अथ निवर्त्तमानस्य कालो न पहुप्पड़ ' तत्तोच्चिअ' तत एव यतो भिक्षार्थं गतस्तत एव व्युत्सृजति कथम् ? एक: साधुर्भाजनं धारयति एकस्तु व्युत्सृजति कायिकादि । मू. (६७२) भावासन्नो समणुन अन्न ओसन्नसङ्खुवज्जयंर । सल्लपवर्णवज्जो तत्थेव परोहडे वावि ।। एएस असइए रायपड़े दो धराण वा मज्स | हत्थं हत्थं मुलुं मुज्से एगु धरे बोसिरे एगो || मू. (६७३) [प्र.२७] वृ. अथवा 'भावासन्नः' असहिष्णरत्यन्तं भवति ततः समनांजा यदि तत्र क्षेत्र आसन्ना अन्यस्मिन प्रतिश्रयं ततस्तत्र प्रविश्य व्युत्सृजति । 'अन्न'त्ति अथासमनोज्ञास्तत्रासन्नास्ततस्तद्वसता प्रविश्य व्युत्सृजति. तदभावेऽवसन्नानां वसतां व्युत्सृजति तदभावे श्राद्धगृहे. तदभावे वैद्यगृहे व्युत्सृजति तत्र च वैद्यगृहे प्ररूपयति यदुत तिन्नि सल्ला महाराय इत्येवमादि, ततश्रासी वैद्यः स्मारिते ग्रन्थ एवं भगति एत्थेव त्ति अत्र पथाद्गृहे व्युत्सृज, परोहडे वा' गृहग्य पश्चादङ्गणे व्युत्सृजति यतोऽसौ मध्यप्रदेशः, स च नरपतः परिग्रहः ततः कलहादिर्न भवति । मू. (६७४) आयनियुक्तिः मूलसूत्र उग्गहकायवज्जं चंडण बवहारु लब्भए वत्थ । गारविए पन्नवणा तव चैव अनुग्गहो एस ॥ 2 वृ. तदभावे गृहस्थसत्केऽवग्रहे परिगृहीते तस्मिन्नपि व्युत्सृजति कथं ?, कायिकावर्ज पुरीषमुत्सृजन्नपि कायिकीं न व्युत्सृजति । किं कारणं ?, जओ छडणे ववहारो लब्भड़, जदि गिहत्थो भणेज्जा. छड्डेहि, तो न छड्डेहि, ववहारं राउले करेइ । जहा चाणक्कएऽवि भणिअं - 'जड़ काइयं न वोसिरड ततो अदोसो' | अयमित्थंभूतस्तत्र व्यवहारां लभ्यते, ततः कायिकां न व्युत्सृजति । उक्ताऽऽवश्यकयतना, अधुना सङ्गाटकयतनोच्यते, तंत्र चेयं प्रतिद्वारगाथोपन्यस्ताऽऽसीत् "गारविएकाही " त्येवमादिका, तस्या यतनोच्यते, तत्र "गारविए” त्यस्य पदस्य यतनामाह- 'गारविए पन्नवणा' योऽसौ ओमरायणिको लब्ध्या गर्वितः सन्नेकाकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति, यदुत तवैवायमनुग्रहों यत्त्वदीयलब्ध्युपष्टम्भन स्वाध्यादि कुर्वन्तीति । गारवियजयगा गया. एवमिदमुपलक्षणं वर्त्तत. अन्यंषामपि कथिकमायाविअलसलुब्धनिर्द्धर्माणां प्रज्ञापना कर्त्तव्या । इदानीं दुर्लभपढव्याख्यां कुर्वन्निदमाह मू. (६७५) जड़ दो एग भिक्खा न य वेल पहुप्पए तओ एगी । सव्वंवि अमला भी पडिसंहमणन्नपियघम्मे ॥ वृ. यदि तत्र क्षेत्र पर्यटनामंकेव भिक्षा हयोरपि लभ्यते न च कालः पर्याप्यत न य पहुप्पड़ तदा एकाकिन एव हिण्डन्ते । दुर्लभयतनांक्ता. इदानीं अत्ताहिट्टिययतनांच्यते यदि ते सर्व एव स्वग्गृडा अत्तलदिया होइउमिच्छति तदाऽऽचार्यः प्रतिषेधं करोति, अथ कवित्प्रियधमां आत्मलब्धिको भवति तत आचार्योऽनुज्ञां करोति ततश्रवमंकाकी भवति, अत्ताहिट्टिअजयणा भणिया, अमणुन्नयतनां प्रतिपादयन्नाह मू. (६७६) अन्न अन्नसंजोइया उ सव्वेवि नेच्छण विवेगी । बहुगुणतंक दोसे एसबलवं नउ विगिंचे ॥ वृ. यद्यसां अमनाज: ' रटनशीलस्ततोऽन्यस्य संयोज्यते तेन सह हिण्डने. अथ सर्व एव नेच्छन्ति Page #160 -------------------------------------------------------------------------- ________________ १५७ मूलं- ६७६ ततस्तस्यामनोज्ञस्य विवेक्रः परित्यागः क्रियते. अथासौ बहुगुणसंपन्नः किन्तु स एवैको दोषः रटनशील इति एषणायां च बलवांस्तता नासी परित्यज्यते । भणिया अमणुन्नजयणा, अधुना यदुक्तम्- "एगानियस्स” इत्येवमादि तेषां यतनोच्यते, आह- किं पुनः कारणमुत्क्रमेण स्त्र्यादीनां पदानां यतनो-च्यते ?. उच्यते. गर्वितकथिकादयः प्रज्ञापिताः सन्तः कारणवशादेकाकिनोऽपि भिक्षामटन्ति ततत्रैकाकिनामटतां यद्यपि स्त्रीकृता दोषा भवन्ति तथाऽपि तत्रेयं यतना, इदानीं या गाथेोपन्यस्तासीत यदुत "एगानियस्स दोसा" इत्यादिका, तत्र यतनां प्रतिपादयन्नाह मू. (६७७) इत्यीगहणे धम्मं कहइ वयढवण गुरुसमवंभि । इह चैवोवर रज्जू भएण मोहोवसम तीए । वृ. एवं तस्यैकाकिनो गतस्य सतः स्त्रीग्रहणे सति स्त्रिया गृहीतः सन धर्मकथां करोति यदुत नरकगमनाय मैथुनासेवत्येवमादिकां. अथ कथितंऽपि धर्म न मुञ्चति ततो भगति यद्भुत व्रतानि गुरुसमीप स्थापयित्वाऽऽगच्छामीति एतदभिधाय नश्यति अथ तथाऽपि न लभ्यते गन्तुं तता भणति इहवापवरकं व्रतमोक्षणं करोमीति तत्र च प्रविशति उल्लम्बनार्थं रज्जुं च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमां भवति. मोहनरसो भयेन ह्रियते, अर्थवमपि न मुञ्चति ततो म्रियत एवेति । उक्ता स्त्रीयतना, इदानी वादियतनांच्यंतमू. (६७८) साणा गोणा इयरे परिहरऽणाभोगकुक्तकडनीसा । वारड़ य दंडणं वारावे वा अगारेहिं ॥ वृ. श्वानो गवादयश्व येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकथ ग्रहीतुमारब्धस्ततः कुङ्यकटनिश्रया तिष्ठति, कुड्यं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उक्ता श्वयतना, इदानीं पडिनीययतनोच्यते मू. (६७९) पडिनीयगेहवज्जण अनभोगपविट्ट बोलनिकखमणं । मझे तिण्ह घराणं उवआंग करेड गेण्हेज्ना || वृ. एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैश्व ग्रहीतुमारब्धस्ततो बालं करोति उच्छब्दयति येन लोको मिलति, तत आकुले निष्क्रामति । उक्ता प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्य स्थितस्त्रयाणामपि गृहाणामुपयोगं दत्त्वा पङ्क्त्या स्थितानां भिक्षां गृह्णाति उक्त भिक्षाविशोधियतना, अधुना पञ्चमहाव्रतयतनोच्यते, तत्र भिक्षायामुपयोगं ददता प्राणातिपातसंरक्षणं कृतमेव, इदानीं द्वितीयमहाव्रतयतनां प्रतिपादनायाह मू. (६८० ) वेंटल पुट्ठा न याण आयन्नातीणि वज्जए ठाणे | सुद्धं गवेस उछं पंचऽइयारे परिहरतो ।। बृ. वेण्टलं- निमित्तादि पृष्टः सन्नवं भणति न जाने एवं भणता द्वितीयमहाव्रतयतना कृता भवति । इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह - 'आयन्नाईणि वज्जए ठाणं' तत्र भिक्षार्थ प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत. यत्र हरिण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति । इदानीं पञ्चममहाव्रतयतनां प्रतिपादयन्नाह शुद्धम' उन्मादिदोषरहितं गवेषयति' अन्वेषयति उच्छं' भक्तं पश्चाप्यतीचारान् रक्षन । उक्ता पश्रममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तंव, "इत्थिग्गहणे धम्मं " इत्येवमादिना उक्त सम्राटकयतना, इदानीमुपकरणयतनाप्रतिपादनायाहजहन्नण चालपट्टी वीसरणालृ गहाय गच्छेज्जा । मू. (६८१ ) Page #161 -------------------------------------------------------------------------- ________________ १५८ उस्सग्ग काउ गमने मत्तयगणे इमे दोसा ॥ वृ. उत्सर्गस्तावद्भिक्षार्थं गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यं यस्तु विस्मरणालुः स जघन्येन चालपट्टकमादाय गच्छति. उपलक्षणं चात्र चालपट्टकोऽन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वयं च गृहीत्वा गच्छति । उक्तोपकरणयतना. इदानीं मात्रकयतनां प्रतिपादयन्नाह मात्रकं गृहीत्वा गन्तव्यं, अगृहीत्वा वात्सर्गमिति उपयोगं कृत्वा व्रजति, अथ मात्रकं न गृह्णाति गच्छंस्ततथ मात्रकाग्रहणे एते च दोषाः वक्ष्यमाणाः अत्र च यदुत्सर्गग्रहणं कृतं तद्विधिप्रदर्शनार्थ न तु पुनः स्वस्थानमिति । इदानीं मात्रका ग्रहणे दोषान् प्रदर्शयन्नाह . मू. (६८२ ) आघनियुक्तिः मूलसूत्रं आयरिए य गिलाणे पाहणए दुल्लहे सहसलाभे । संसत्तभत्तपाने मत्तगगहणं अणुन्नायं ॥ वृ. आचार्यर्थं ग्लानार्थ प्राघूर्णकार्य वा दुर्लभं वा किञ्चिल्लभ्यते तदर्थ. 'सहसा' अकस्मात्किञ्चित्कदाचिल्लभ्यते तदर्थ तथा संसक्त भक्त पानग्रहणार्थं मात्रकग्रहणमनुज्ञातम | पाउग्गायरिपाई कह गिण्हउ मत्त अगहियंमि । मू. (६८३) जा एसि विराधनाया दवभाणे जं दवण विना ।। [भा. २२९] वृ. प्रायोग्यमाचार्यादीनां क्व गृह्णातु मात्रके अगृहीते सति ? अग्रहणाच्च या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता भवति, तथैवं मन्यसे द्रवभाजने गृह्णातु ततश्चैवं द्रवेऽगृहीते तेन विना या विराधना सा तदवस्थैव, आदिग्रहणाद् ग्लानप्राघूर्णका अपि व्याख्याता एव । मू. ( ६८४) दुल्ल हदव्वं य सिया घयाइ गिण्हे उवग्गहकरं तु । परन्नपाणलंभी असंथरे कत्थ य सिया उ || [भा. २३०] वृ. दुर्लभं वा द्रव्यं घृतादि 'स्यात् ' भवेत ततस्तत्र घृतादि गृह्यते यत उपग्रहं करोति- अवष्टम्भं करोति तत्. सहसा-आकस्मिकप्रचुरान्नपानलम्भः स्यात्ततः असंस्तरतां प्रव्रजितानामात्मानं कृच्छ्रेण यापयतां कुत्रचित् स्याद्ग्रहणमिति । तथा चमू. (६८५) संसत्तभत्तपाने मत्त सोहर पक्रियवे उवरिं । संसत्तगं च नाउं परिद्रुवे संसरक्खट्टा || [ भा. २६१] वृ. संसक्त भक्त पानग्रहणे सति मात्र के ' शोधयित्वा' प्रत्युपेक्ष्य सक्तु काञ्जिकादि पात्रकस्योपरि प्रक्षिपत् । अथ तत्पानकादि गृहीतं मात्रके विनतु अशुद्धसंसक्तं जातं, ततचैवं ज्ञात्वा विधिना तस्मिन्नेव क्षण परिष्ठापयति किमर्थ ?, शेषभक्त रक्षणार्थं, मा भूत्तद्गन्धेन शेषस्यापि संसक्तिः स्यात्, तस्मान्मात्रकं ग्रहीतव्यं, एभिच कारणैर्न गृह्णाति - मू. (६८६) गलनकज्जतुरिओ अनभोगेणं च लित्त अग्रहणं । भांग गिलाणा उसग्गादीणि नवि कुज्जा | वृ. ग्लानकार्येण त्वरितां गतः ततश्रवं न गृह्णाति, अनाभांगेन वा निर्गतो यदि, लिप्तं वा लेपन तत् मात्रकं यदि ततश्रवाग्रहणं मात्रकस्य संभवतीति । उक्ता मात्रकयतना, इदानीं उत्सगंयतनाप्रतिपादनायाह- अनाभोगेन उत्सर्ग- उपयोगं न कुर्यात, स्नानार्थं वा त्वरित उत्सर्ग न कुर्यात्. आदिग्रहणादावश्यकं च न कुर्यादिति । उत्सर्ग- उपयोगं न कुर्यात. ग्लानार्थं वा त्वरित उत्सर्गं न कुर्यात्. आदिग्रहणादावश्यकं न कुर्यादिति । उत्सर्गयतनाक्ता. इदानीं "जस्म जोगी" अस्य विधिरुच्यते Page #162 -------------------------------------------------------------------------- ________________ १५५ मुलं-६८७ मू. (६८७) जम्प य जोगमकाऊण निग्गमा न लभई तु मच्चित्तं । न य वत्थपायमाई तन्नं गहणं कुणसु तम्हा ।। वृ. 'जस्स य जाग' इत्यवं अकृत्वा' अभणित्वा निर्गतः सन् एव नलभते नभवत्याभाव्य सचित्तं' प्रव्रज्यार्थमुपस्थितं गृहस्थं, नाप्यचित्तं वस्त्रपात्रकादि, अथ यस्य योग इत्येवमकृत्वा गृह्णाति ततः स्तैन्यं भवति. तस्मात्कुम्यस्य योग इत्येवम। मू. (६८८) सो आपुच्छि अणुन्नाआ सम्माम हिंड अहव परगाम । सग्गामे सइ काल पत्त परगामि वोच्छामि ॥ वृ. आपुच्छणा नाम मंदियह उपआगं करमिति. बितिया पडिपुच्छणा-कह गिण्हामिति. गुरूभणइ. तहत्ति, यथा पूर्वसाधवा गृह्णन्तीत्यर्थः, एवमया अंनन क्रमण प्रच्छन कृते सत्यनुज्ञान आवश्यकीं कृत्वा यस्य च यांग इत्येवमभिधाय निर्गत्य स्वग्राम हिटत. अथवा परग्राम' समीपग्राम, तत्र स्वग्राम यदि हिण्डते ततः सति काले' प्राप्तायां भिक्षावेलायामित्यर्थः इटानी परग्राम वक्ष्यामि हिण्डता विधिम. मू. (६८९) पुरता जुगमायाए गंतूणं अन्नगामबाहिटिओ। तरुणे मज्झिमधेर नव पच्छाओं जहा हट्ठा ॥ वृ. पुरता युगमानं निरीक्षमाणो 'गत्वा' अन्यग्राम संप्राप्य बहिर्व्यवस्थितः पृच्छति कि विद्यते भिक्षावलाऽत्र ग्रामे उतन?.कान् पृच्छतीत्यत आह-नमण मध्यम स्थविरं, एकैकस्य त्रैविध्यान्नव पच्छाः कर्तव्याः, यथाऽधस्तात्प्रतिपादितस्तथैवात्रपि न्यायः तत्र तरुणंम्रीपुंनपुसकंमध्यमं स्त्रीपुंनपुसकं स्थविरं स्त्रीपुंनपुंसकमिति । एवं प्रष्ट्रा यदि तत्र भिक्षावला तत्क्षण एव ततः की विधिरित्यत आहभू. (६९०) पायपमनणपडिलेहणा उभाणदुग देसकालंमि। अप्पत्तेऽविय पाए पमज्ज पत्ते य पायदुगं॥ वृ. तत्र हि ग्रामासन्न उपविश्य पादप्रमार्जनं करोति, किं कारणं?, तत्पादरजः कदाचित्सचितं भवति कदाचिन्मिश्रं लग्नं भवत, ग्रामे च नियमादचितं रजोऽतः प्रमाजयति, पुनश्च प्रत्युपेक्षणां करोति पात्रद्वितयस्य-पतदग्रहस्य मात्रकस्य च, एवं 'देशकाले भिक्षावेलायां प्राप्तायां करोति, अथाद्यापि न भवति भिक्षाकालस्ततस्तस्मिन्नप्राप्त भिक्षाकाल पादी प्रमाष्टि, ततस्तावदास्ते यावदिभक्षाकालः प्राप्तः, ततस्तस्मिन प्राप्ते सति तस्यां वेलायां पात्रद्वितयं प्रत्यपेक्षत इति । एवमसौ पात्रद्वितयं प्रत्यपेक्ष्य ग्रामे प्रविशन कदाचिच्छमणादीनि पश्यति ततस्तान पृच्छति. एतदेवाहमू. (६९१) समणं समणिं सावगसावियगिहि अन्नतिथि बहि पच्छ। अत्थिह समण ? सुविहिया सिटे तेसालयं गच्छ ।। वृ, श्रमण श्रमणी श्रावक श्राविकां गृहस्थमन्यतार्थिकान वा बहिर्दष्ट्रा पृच्छति. एतानन्तराक्तान सांन दृष्टा पृच्छति. अत्र सन्ति श्रमणाः ?, किंविशिष्टाः ?-शोभनं विहितमषामिति सविहिताः. शोभनानुष्ठानाः, ततश्चतषामन्यनमेन कथित सति ततस्तेषामेव-श्रमणादीनां 'आलयं आवास गच्छेत् । ततस्तेषां आलयं प्राप्य किं करोति ? इत्याह. मू. (६९२) समणुन्नेमु पवेसो बाहिं ठविऊण अन्न किइकम्मं । खग्गूडे मन्नेसुंठवणा अच्छोभवंदनयं ।। वृ. यदि हित समनोज्ञाः-एकसामाचारीप्रतिबद्धास्ततस्तेषां मध्य प्रविशति अन्य-असमनाज्ञा भवन्ति Page #163 -------------------------------------------------------------------------- ________________ ९६० ओ नियुक्तिः मूलसूत्र यदि तती बाह्यत उपकरणं स्थापयित्वा प्रविश्य 'कृतिकर्म' द्वादशावर्त्तवन्दनं ददाति, अथ ते संविग्रपाक्षिका अवसन्ना भवन्ति ततो बहिव्यवस्थित एव वन्दनं कृत्वाऽबाधां पृच्छति अथ ते 'अवसन्नाः खग्गृप्रायास्ततो बहिरेवोपकरणं स्थापयित्वा पुनश्च प्रविश्य तेषामुच्छाभवन्दनं करोति । मू. (६९३) गेलन्नाड़ अबाहा पुच्छिय सयकारणं च दीवेत्ता । जयणाए वणकले पुच्छड दासा अजयगाइ ॥ वृ. एवं सर्वष्वतेष्वनन्तरोदितेषु समनाजादिषु प्रविश्य ग्लानाद्यबाधां पृष्ट्वा स्वकीयमागमनकारणं 'दीपयित्वा' निवेद्य 'यतनया' मधुरवागलक्षणया, यदिवा वक्ष्यमाणलक्षणया स्थापनाकुलानि पृच्छति । अयतनया पृच्छतो दोषः वक्ष्यमाणलक्षणां यतोऽती यतनया पृच्छति । एतानि तानि स्थापनाकुलानि - मू. (६९४) dit अभिगम समते खलु तहेव मिच्छत्ते । मामाए अचियत्ते कुलाइ जयगाइ दायति ॥ वृ. दानश्राद्धकोऽभिगमश्राद्धको यत्र कारण आपने प्रविश्यते सम्यक्त्वधरकुलं मिथ्यात्वकुलं मामाकः-मा मम समणा घरमड़ंत तत्कुलं 'अचियत्तं' अदानशीलं कुलं एतानि कुलानि ते वास्तव्यास्तस्य साधोर्यतनया दर्शयन्ति । मू. (६९५ ) सागारि वर्णिम सुणए गाणे पुत्रे दुर्गाछियकुलाई । हिंसागं मामागं सव्वपयत्तेण वज्जेज्ना ॥ सागारिकाः-शय्यातरस्तद्गृहं दर्शयन्ति, तथा वर्णमओ-दरिद्रस्तद्गृहं दर्शयन्ति, तत्रैतदर्थं न गम्यते, स हि दरिद्रोऽसति भक्ते लज्जां करोति, यद्वा यत्किञ्चिदस्ति तद्दत्त्वा पुनरात्मार्थं रन्धनं करोति, तथा श्वा यत्र दुष्टो गृहे तच्च, गौर्वा यत्र दुष्टो गृहे तच्च. 'पुन्ने' त्ति पुण्यार्थं यत्र बहु रन्धयित्वा श्रमणानां दीयते, अथवा पूर्ण यद्गृहस्थैर्बहुभिस्तच्च दर्शयन्ति, जुगुप्सितं - छिम्पकादि तच्च, हिंसागं- सौकरिकादिगृहं तच्च मामाकं चोक्तं एतानि दर्शितानि सन्ति सर्वयत्नेन परिहर्तव्यानीति । इदानीं यदुक्तं 'यतनया स्थापनाकुलानि पृच्छनीयानि कथनीयानि च ' तत्प्रतिपादनायाह , मू. (६९६ ) बहाए अंगुलीय व लट्टी व उज्जुओ ठिओ संतो। न पुच्छेज्ज न दाना पच्चावाया भवे दासा ॥ वृ. बाहुं प्रसार्य गृहाभिमुखं न दर्शयन्ति नापि पृच्छति तथाऽङ्गुल्या यष्ट्या न पृच्छति नापि कथयति, ऋजुर्गृहाभिमुखः स्थितो न पृच्छत साधुनापि दर्शयेद यतस्तत्र दोषाः, किंविशिष्टा ? - प्रत्यपायजनिता भवन्ति । के च ते प्रत्यपायाः ? इत्याह मू. (६९७) अगनीन व तणेहि व जीवियववरोवणं तु पडिनीए । खरओ खरिया सुम्हा नंद्रे बट्टक्खुरे संका ॥ वृ. यया दिशा साधुना बाहुं प्रसार्य गृहं पृष्टं तेन बाह्लादि प्रसार्य तत्कथितं गृहं कदाचिदग्रिना दग्ध भवति ततश्र गृहपतिस्तं साधुमाशङ्कते यदुत तेन साधुनाऽन्यस्य साधार्ह्यस्तनऽहनि दर्शितमासीत्तद्यदि तत्कृतोऽयं घातः स्यात्, नान्यः, स्तेनकर्वा मुषितं भवति जीवितव्यपरोपणं वा गृहस्थस्य प्रत्यनीकेन कृतं भवति ततं आशङ्का साधोरुपरि भवति, कदाचिद्धा 'स्वरिय ' त्ति दद्व्यक्षरिका - कर्मकरी नष्टा भवति, 'खरओ' दव्यक्षरी वा कर्मकरः प्रायो नश्यति, सुण्हा वा- स्नुषा केनचित्सह गता, एतेषु नष्टेषु सत्सु साधारुपरि शङ्का भवति यदुत तत्कृतोऽयं घात इति वृत्तखुरः अश्वप्रधानः केनचिदपहता भवत्ततथ साधारुपरि बाह्वादिना Page #164 -------------------------------------------------------------------------- ________________ मूलं- ६९७ दर्शयतः शङ्का भवति ॥ इदानी पनि प्रतिकुष्टकुलानि कथितानि तान्येभिरभिज्ञानैर्वजयति - disकुकुलाणं पुन पंचवा धूभिआ अभिन्नाणां । भग्गधरगोपुराई रुक्खा नानाविहायेव ।। मू. (६९८) वृ. तेषां प्रतिकुष्ठकुलानां पञ्चविधा स्तूपिकाऽभिज्ञानं भवति, भग्नगृहसमीपादौ चा तथा गोपुरसमीपे बहिरन्तर्वा वृक्षा नानाविधा अभिज्ञानं प्रतिषिद्धकुलानाम् । एतच स्थापनाकुलेषु न प्रवेष्टव्यं यतःमू. (६९९) दवणा मिलक्खुनेई अचियत्तघरं तहेव पडिकुट्टं । एवं गणधरमेरं अइक्कमंतो विराहेज्जा ॥ वृ. स्थापनाकुलानि तथा 'मिलक्खू' म्लेच्छ्रगृहंतथा अचियत्तगृहंतथा 'प्रतिकुष्ट छिम्पकादिगृहसूतकीपेतगृहं वा एतेषु प्रवेष्टव्यं इयं 'गणधर मेरा' गणधरस्थितिस्ततश्चैतां मर्यादां प्रवेशेनातिक्रामन् विराधयत्ति दर्शनादि । आहप्रतिकुष्टकुलेषु प्रविशतो न कचित् षड्जीववधो भवति किमर्थं परिहार इति ?, उच्यंतमू. (७००) छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे य ॥ वृ. सुगमा । नवरम् - आहारनीहारौ यद्यगुप्तः सन् करोति, 'जुगुप्सितेषु' छिम्पकादिषु यदि पिण्डग्रहणं करोति ततो दुर्लभां बोधिं करोतीति । ननु च ये इह जुगुप्सितास्ते चैवान्यत्राजुगुप्सितास्ततः कथं परिहरणं कर्त्तव्यं ?, उच्यते मू. (७०१ ) जेहि दुर्गाछिया खलु पव्वावणवसहिभतपानेसु । जिनवयणे पडिकुट्ठा बज्जेयव्वा पयत्तेणं ॥ वृ. ये यस्मिन् ' विषयादौ जुगुप्सिताः प्रव्रज्यामङ्गीकृत्य वसतिमङ्गीकृत्य तथा भक्तं पानं चाङ्गीकृत्य ते तत्र वर्जनीयाः, तत्थ पव्वावणं प्रतीत्थ अवरुन्धिका ण पव्वावणजोग्गा वसहिभत्तपाणेसु जोग्गा, सहिमङ्गीकृत्य जुगुप्सितो भंडाण वाडओ वत्थ वसई न कीरइ, जतो तत्थ गाइयव्वनच्चियव्वएण असज्झायादि होइ, पव्वावणभत्तपाणेसु पुन जुग्गो, तथा भक्त पानग्रहणेषु जुगुप्सितानि सूतकगृहाणि पव्वावणेसु य, तानि पुन वसहिं अन्नत्थ दवावेति, अन्नाणि पुन तिहिवि दोसेहिं दुट्टाणि कम्मकराईणि, एते जिनवचनप्रतिकुष्टा वर्जनीयाः प्रयत्नेन । अथवा पश्चार्द्धमन्यथा व्याख्यायते, पव्वावणे दुगुछिया एतेम. (७०२) अद्रारस पुरिसे वीस इत्थीसु दस नपुंसेसुं । पव्वावणाए एए दुगुछिया जिनवरमयंमि ॥ वृ. पव्वावणे जिनवयणे पडिसिद्धा, वसहिदुगुछिया ओसन्ना अमणुन्ना वा, भत्तपानेवि एते चेव, एते 'जिनवचनप्रतिकुष्टाः । दोसेण जस्स अयसो आयासो अवयणे य अग्गहणं । विप्परिणाम अप्पच्चओ य कुच्छा य उप्पज्जे ॥ मू. (७०३) ૬ दोसेन जस्स असो आयासी पयवणे य अग्गहणं । विप्परिणामो अप्पच्चओ यकुच्छा च उप्पज्ने । वृ. सर्वथा येन केनचित् ' दोषेण' निमित्तेन तस्य संबन्धिना 'अयश: ' अश्लाघा 'आयासः' पीडा प्रवचने भवति, अग्रहणं वा विपरिणामो वा श्रावकस्य शैक्षकस्य वा तन्न कर्त्तव्यं, तथाऽप्रत्ययो वा शासने येन भवति तदुतैतेऽन्यथा वदन्ति अन्यथा कुर्वन्ति एवंविधोऽप्रत्ययो येन भवति, तन्न कर्त्तव्यं, तथा जुगुप्सा च येनोत्पद्यते तदुत वराकका एते दयामनकास्तदेवंविधं न किञ्चित्कार्यम् । यस्तु पुनरेवं करोति तस्येदमुक्तं भगवता 3 26 111 Page #165 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्र मू. (७०४) पवयणमनपहंतस्य तस्स निबंधसम्म लुद्धस्स। बहुमोहस्स भगवया संसारोऽनंतआ भणिओं ॥ वृ. प्रवचनमनपेक्षमाणस्य तस्य निद्धन्धसस्य' निःशूकस्य लुब्धत्य बहुमोहस्यभगवता संसारोऽनन्त उक्त इति। तथा न केवलं बहुमोहस्यैतद्भवति योऽप्यन्यस्तस्याप्येवं कुर्वतोऽनन्त एव संसारः, एतदेवाहम. (७०५) जो जह क तह व लद्धं गिण्हइ आहारउवहिमाईयं । समणगणमुक्कजोगी संसारपवडीओ भणिओ ॥ वृ. सुगमा । एवं तावज्ज्ञानवतामपि दोषः, ये तु पुनराचार्येण मुण्डितमात्रा अर्गातार्था एव मुक्ता से सुतरामज्ञानादेव एषणादि न कुर्वन्ति, एतदेवाहमू. (७०६) एसणमनेसणं वा कह ते नाहिंति जिनवरमयं वा। कुरिणमिव पोयाला जे मुक्का पव्वईमत्ता ॥ वृ. सुगमा ॥ नवरं कुरिणमि' महति अरण्य पायाला' मृगादिपोतलकान्त इह यूथपतिना मुक्ताः सन्तो विनश्यन्ति एवं तेऽपीति । एवं तावदाचार्यदोषेणैवंविधा भवन्ति. एते तु स्वदोषेण भवन्ति, के च ते?, अत आह. मू. (७०७) गच्छंमि केइ पुरिसा सउणी जह पंजरंतरनिरुद्धा । सारणवारणचझ्या पासत्थगया पविहरति ।। वृ.गच्छे केचित् पुरुषा निरुद्धाः सन्तःशकुनीव पनरान्तरनिरुद्रा, ते 'सारणवारणचझ्या' सारण. प्रसर्पणं संयमे तेन. 'सृ गतौ' इत्यस्येदं रूपं अथवा सारणं-स्मारणं वासंयमविषयं, वारण-दोषेभ्यो निवारणमिति एवं निरुद्धाः सन्तः 'चइता' त्याजिताः सन्तः पार्श्वस्थादिषु प्रविहरन्ति। मू. (७०८) तिविहोवधायमेयं परिहरमाणो गवेसए पिंडं। दुविहा गवसणा पुन दब्वे भावे इमा दव्ये ॥ व.एवं त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातभूतंपिण्ड परिहरन्' परित्यजन, किं कुर्वीत? अत आह 'गवेसए' गवेषयेदअन्वेषयेत. कं ? तमेव पिण्डं' संयमोपकारिणं । इदानीं सा गवेषणा द्विविधा-द्रव्यतो भावतश्च, द्रव्यतस्तावद् 'इमा वक्ष्यमाणलक्षणा । का चासी वक्ष्यमाणा?, सोच्यते-वसंतपुर नाम नयर जियसत्तू राया धारिणी देवी. सा य अप्पणो चित्तसभं अइगया कणगपिडिमिगे पासड, सा य गविणी. तेसु कणगपिट्टमिगेसु दोहलो समुप्पन्नो चितेइ य-धन्नाओ ताओ जाओ एएसिं चम्मसु सुवंति मंसाणि य खायंति, सा तेणं डोहलेणं अनवणिज्जतेण दब्बला जाया, रन्ना य पुच्छिया, कहियं च तीए, ताहे रत्ना पुरिसा आनत्ता. वच्चह कणगपिट्टे मिगे गेण्हह, तेसिं पुन मिगाणं सीवन्निफलाणि आहारो, तया य सावन्नीण अकालो फलस्स. ताहे कित्तिमाणि कणिक्काफलाणि काउं गया अडवीए, वत्थ य जयपुंजया सीवन्त्रीणं हट्ठा ठवंति, नाहे कुरंगेहिं दिवं, गया य जूहवइस्म साहति, ताहे ते मिगा आगया, जो तेसिं अहिबई सो भणइ-अच्छह तुब्भ पेच्छामि ताव अप्पणा गंतुं. दिटुं च तेणं कहियं च ताणं जहा कणइ धुत्तिमा कया अम्ह गहणत्थं. जेण अकालो सीवनिफनाणं, अह भणइ-अकालेवि हवंति चेव फलाणि. तं सच्च, किंतुनपुंजया होता. अह भणह वातेण तहा कया तन्नजओ पुरावि एवमेव वाया वायंता न उण पंजयजयहिं फलाइंकयाइ ठियाणि तानगच्छामो तत्थ. एवं भणिए केइ तत्थ ठिया, अन्ने पुन असदहता गया. वत्थ य बंधममरणाई पाविया. जे उण ठिया ते सच्छंद वनेसु सुहं मोदंति । एस एगो दिवंता, बितिओ भन्नइ-एक्को राया, तेन य Page #166 -------------------------------------------------------------------------- ________________ मुलं-७०८ हत्थिगहणत्थं परिसा भणिया, जहागण्हह हत्थी, तेभणति-जत्थ हत्थी चरंतितं नलवणं सक्कं गिम्हकालण, तो वत्थ अरन्ने अरहट्टो कीरइ, राइणा तहत्ति पडिवन्नं तेहिंपिवत्थ गंतृण तहत्तिकयं उल्लूहं च नलवणं हरियं जायं. ताहे जूहवइणा दिटुं, निवारेइ नियकलहगे, जहा विदियमेयं गयकुलाणं जया रोहंति नलवणा, एत्थ पुण अकालेण, अह भणिअ पाणियं पभूयं निज्झरेसु वट्टइ तेण नीला. तं न. अन्नयाविजेण कारणेन बयं पाणियं हुतं न उण नीला नलवणा, ता अच्छह मा एत्थ पविसह, एवं भणिया जे तत्थ ठिया ते पउरन्नपाणियएसु सुहं विहरंति, जे पुण न ठिया ते वारीसु बद्धा हम्मति अंकुसपहारेहिं । एस बितिओ दिटुंतो । एसा दब्बगवेसणा, इमा य भावगवेसणा-लोगत्तमण्हवणाईसु मिलियाणं साहण कणइ सावरण भद्दएण वा आहाकम्माणि भक्खाणि रइल्लयाणि, भोयणं वा केणइ साहुणो दटुं भद्दएण कयं, तत्थ य अणेगे निमंतिया, अन्नाणय पभूयं दिज्जड़, सो य भद्दओ चितेइ-एयं दट्टण साहणी आगमिस्संति, आयरिण तं नायं, ततो साहू निवारइ. मा तेसु अल्लियह, ताहे केइ सुणंति केइ न सुणंति, जेहिं सुयं ते परिहरति. ते य अंतपंतकलेस हिंडंतिअरिहंताणं च आणा आराहिआ परलोग महंतसुहाणं आभागिणो जाया, जेहिं पुन यसुयं ते तहिं भोयणे गया अरहताणंच आणाभंगो कओ अनेगाणं च जम्मणमरणाणं आभागिणो जाया । मू. (७०९) जियसत्तुदेविचित्तसभपविसणं कणगपिट्टपासणया। डोहल दुब्बल कहणं आणा य पुरिसाणं ॥ मू. (७१०) सीवन्निसरिसमोदगकरणं सीवन्निरुक्खहेढेसु। आगमन कुरंगाणं पसत्थअपसत्थउवमा उ॥ म. (७११) विइयमेयं कुरंगाणं, जया सीवन्नि सीदई। पुरावि वाया वायंति, न उणं पुंजगपुंजगा॥ वृ. सुगमाः || नवरं प्रशस्तोपमा येथूथपतेर्मतं कृतं, अप्रशस्ता चयैर्न कृतं. नवरं जया सीवनि सीयई फलतीत्यर्थः ।। मू. (७१२) हत्थिगहणंमि गिम्हे अरह हिं भरणं तु सरसीणं । अच्चुदएण नलवणा अभिरूढा गयकुलागमनं ॥ मू. (७१३, विइयमेयं गयकुलाणं, जहा रोहति नलवणा। अन्नयावि अरंति सस, न एवं बहओदगा ।। वृ. सुगमे, नवरं 'मरणं च सरसीणं ति महंति सरांसि सरस्य उच्यन्ते तासां भरणम् ।। मू. (७१४) पहाणाईसु विरइयं आरंभकडं तु दानमाईस। आयरियनिवारणया उपसत्थितरे उवणओ उ॥ वृ. स्नानादिषु विरचित्तं कश्चिद्भक्तं. आरम्भे वा भाजने दानादि किचित्प्रवर्तितं, तत्राचार्यो निवारणा करोति । अयं चाप्रशस्तस्यतरस्य चोपनय उक्तः । अहवाइमा भवागवसणा-धम्मरुई नाम अणगारो सो ज्येष्ठामूले ज्येष्ठमासइत्यर्थः तिहिं आयावेड़ अट्ठमं च करेइ.सोय पारणए सग्गामे न हिंडड अन्नं गामवच्चइ, तत्थ य वच्चंत साह दनुवण एक्का देवया आउछा. कोंकणगख्वादि तो विउब्वइ. ताहे रुक्खहेट्टा अणुकंपाए लाउएणं कंजियस्स भरिएणं अच्छइ. ताहे तं साहूं अब्भासगंदवण एगो भणति तुमं पिब कंनियं, ताहे सो भणइअलाहि मम पीएणं ताहे सो भणइ-को उण एयं बहिही तम्हा साहस्स दिज्जउ, ताहे बीओ भणइ-देहि वा छड्डेहि वा, तआ तेन सो अनगारा निमंतिओभणिआ य-तुब्भ इम गण्हह, ताहे मो भगवं दवओखेत्तआ Page #167 -------------------------------------------------------------------------- ________________ १६४ ओघनियुक्तिः मूलसूत्र कालओ भावओ य गवेसड़, दव्वओ इमं कंजिय सीयलं सुरहिं च, खेत्ततो इमाए अडवीए को देइ ?, कालतो जेद्रुमासो, एत्थविदुक्खं दाउ, भावओ हट्टवचित्तेण निमंतेति, तं एत्थ कारणेन भवियव्वं, ताहे सो उवउत्तो वा पेच्छइ जाव भूमीए पाया न लग्गंति, उवरि पेच्छइ अच्छीणि अणिमिसाणि, ताहे देवत्ति नाऊण वज्जियं अहवा वयरसामी दिट्ठतो. वयरसामी आयरिएहिं समं वासारतं एगंमि नगरे ठिओ, तत्थ य सत्ताहवद्दले न कोइ साहू नाइ, सोवि भगवं डहरओ ण णीति तस्स पुव्वसंगइया देवा आगया, ते हि तत्थ वणियवेस काऊ मरहिं आगंतॄण अब्भासे ठिआ, तेहिं तन्थ अणेगरूवं स्वक्खडियं, उज्जुत्ता अकलिज्जता य गत्ता निमंतंति साहुणो, ते भांति - एस खुक्तलओ गेण्हउ, ताहे सो आयरियसंदिट्टो पयट्टो जाव अज्जवि वरिसड़ ताहे तेहिं देवेहिं सव्वं वदलं उवसंहरियं आगओ तं पएस, देवेहि य वीहिक्करो दाउमारदो पूसफलं माहुरयं च. सो भगव उवत्तो को कालो वाणियगाणं एत्थ आगमणे, एज्ज वा अकाले वासं न उबसमेड़ तो किह आगया ? इमो य पढमपाउसों कतो वीहिणो पूसफलं वा ? एवं चिंतंतो हेट्टा उवरिं च निरूवेइ जाव भूमीए पाया न लग्गति अनिमिसाणि अच्छीणि तओ गुज्झगत्ति वज्जेइ, ताहे देवा सत्थं साहरित्ता बंदति नमसंति. पसंसति धन्नोऽसि भयवं ! वत्थ य से वेउव्विलद्धिं नभोगमणलद्धिं च देंति, ताहे गया देवा । एसा भावगवसणा । अमुमेवार्थं गाथाभिरूपसंहरतिमू. (७१५) धम्मरुड़ अज्जवयरे लंभो वेउव्वियस्स नभगमनं । जेामूले अट्टम उवरि हेट्ठा व देवाणं ॥ मू. (७१७) मू. (७१८) धर्मरुचिरनगारस्तथाऽऽर्यवयरस्वामी लम्भो वैकुर्विकलब्धेर्नभोगमनलब्धेश्च तस्यैव, तथा ज्येष्ठामूले ज्येष्ठमास इत्यर्थः, धर्मरूचिरष्टमभक्ते न स्थितोऽन्यस्मिन् ग्रामे गच्छन् देवेन दृष्टः, स च भगवानधस्तादुपरि चोपयोगं दत्त्वा पुनश्च न गृहीतवानकल्प्यमिति । इदानीं भाष्यकारो धर्मरुचिकथानकमुपसंहरन्नाहमू. (७१६) यावण मेणं जेामूलंमि धम्मरुणो उ । मन्त्रगामभिक्खट्टया य देवस्स अनुकंपा ॥ कोकणरुवविउवण अंबिल छक्तेमऽहं पियसु पानं । छड्डेहित्तिय बिइओतंगिण्ह मुनित्ति उवओगो ।। तण्हाछुहाकिलंतं दण कुंकणो भाइ साहुं । उज्झामि अंबकंजियअज्जो ! गिण्हाहि णं तिसिओ || सोऊण कोंकणस्स य साहू वयणं इमं विचिते । विजिह भणिअं सव्वदसीहि ।। गविसणगहण कुडंगनाऊणमुणी उ मुणियपरमत्थो । आहडरक्खणहे उं उवउंजड़ भावओ निउणं ॥ अक्कोसदव्वखेत्तं च अरनं कालओ निदाहो उ । भावे हट्टपहट्ठो हिट्ठा उवरिं च उवओगो ॥ दण तस्स रूवं अच्छिनिवेसं च पायनिक्खेवं । उवअंजिऊण पुव्विं गुज्झिगमिणमो त्ति बज्ने || मू. (७१९) मू. (७२० ) मू. ( ७२१) मू. (७२२) [भा. २३८ ] वृ. गवेषणा गहनमेव गह्वरमित्यर्थः तज्ज्ञात्वा मुनिः ॥ उत्कृष्टमेतद्दव्यं काञ्जिकं सुरभि क्षेत्रतोऽरण्ये कुतोऽस्य सम्भवः ?, शेषं सुगमं । दृष्ट्वा च 'तस्य' देवस्य रूपं वर्जयतीति संबन्धः । [भा. २३२] [भा. २३३] [भा. २३४] [भा. २३५] [भा. २३६ ] [भा. २३७] Page #168 -------------------------------------------------------------------------- ________________ मूलं - ७२३ मू. (७२३) सत्ताहवद्दले पुब्वसंगर्ड वणियविरुववक्खडणं । आमंत्रण खुक्त गुरू अनुनवनं बिंदु उवओगो ॥ [भा. २३९) वृ. सप्ताहवर्दले पूर्वसङ्गतिकदेवो विरूपरूपं अनेकप्रकारं उवक्खडित्ता आमन्त्रणं क्षुल्लस्य कृतवान्, गुरुणा चानुज्ञातः प्रवृत्तश्र, पुनश्च बिन्दुपतनात्स्थितो, देवेन चोपसंहरितं, पुनश्च वयरस्वामिना उपयोगो दत्तः । एसा गवसणविही कहिया भे धीरपुरिसपत्नत्ता | गणेसपि एतो वोच्छं अप्पक्खरमहत्थं । वृ. सुगमा ॥ तत्र यदुक्तं 'इत ऊर्ध्व ग्रहणैषणां वक्ष्ये' इति, तत्प्रतिपादयन्नाह मू. (७२५) नामंठवणादविए भावे गहणेसणा मुणेयव्या । दव्वे वानरजूहं भावमि य ठाणमाईणि ॥ मू. (७२४) १६५ वृ. याऽसौ ग्रहणषणा सा चउव्विहा - नामग्रहणैषणा स्थापनाग्रहणैषणा द्रव्यग्रहणषणा भावग्रहणैषणा च ज्ञेया, नामग्रहणणा सुगमा, तत्र स्थापनाग्रहणैषणा द्विविधा सद्भावस्थापनाग्रहणैषणा चित्रकर्मणि साधुग्रहणैषणां कुर्वन् दश्यते, असद्भावस्थापनाग्रहणषणाऽक्षादिषु तत्र द्रव्यग्रहणैषणा आगमतो नो आगमतश्च, गमतो ग्रहणैषणापदार्थज्ञः तत्र चानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तथा ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यग्रहणैषणायां वानरयूथं, भावग्रहणैषणायां तु स्थानादीनि भवन्ति, एवदुक्तं भवति-भावग्रहणैषणां कुर्वन् विवक्षिते स्थाने तिष्ठति, दातृप्रभृतीनि च परीक्षते भावग्रहणैषणायां, तत्र द्रव्यग्रहणैषणायामिदमाख्यानकम् एकं वनं तत्थ वानरजूहं परिवसर, कालेण य तं परिसडियपंडुपत्तं जायं उण्हकाले ताहे जूहवई भनइ- अन्नं वनं गच्छामो, तत्थ तेसिं जूहवई अन्नवणपरिक्वणत्थ दुन्निव तिन्निव पंच व सत्तव पयट्टइ, वच्च ह वळंतरे जोएह, ताहे गया एवं वनसंड पासंति पउरफलपुप्फं, तस्स वणस्स मज्झे एगो महद्दहो, तं दट्टूण हद्दुतुट्ठा गया जूहवणो साहति ताहे जूहवई सव्वेसिं समं आगओ, ताहे तं वर्ण रक्खेण रक्खं पलोएइ, ताहे तं वणं सुद्धं, तेन भणिया- खायह वनफलाई, जाहे ते तत्थ धाया ताहे पानियं गया, ताहे सो जूहवई दहस्स परिपेरंतेहिं पलोएइ जाव ओयरंताणि पयानि दीसंति नीसरताणि न दीसंति, ताहे भणई एस दहो सावाओ ता मा एत्थ तीरट्टिया मज्झे वा उपरयि पाणियं पियह किं तु नाले पियह, तत्थ जेहिं सुयं तस्स वयणं ते पुप्फफलाणं आभागिणो जाया एवं चेव यरिओ ताणं साहूणं आहाकम्मुद्देसियाणि समोसरणाहवणाइसु परिहरावेइ उवाएण फासूयं गिण्हावेड़ जहा न छलिज्नंति आहाकम्माड़णा तहा करेड, तत्थ पुव्वकयाणि खीरदहिधयाईणि तारसिमि गिण्हावेड अकयाकारियासंकप्पियाणि, तत्थ जे यरियाणं वयणं सुणंति ते परिहरति ते अचिरेण कालेणं कम्म व्यं करेहिंति, जे न सुति त भणति एतं तुम्हारया असद्विकल्पाः, किं कारणं एयं न धिप्पंतिचि ?, एवं असणंता अनेगाणं जाइयव्वमरियब्वयाणं आभागिणां जाया । इदानीममुमेवार्थं गाथाभिः प्रदर्शयन्नाहपरिसडियपंक्तुपत्तं वणसंड दद्रु अन्नहिं पेसे । मू. (७२६ ) मू. (७२७) जूहवई पडियरिए जूहेण समं तहिं गच्छे || सयमेवालोए ं जूहवर्ड तं वनं समं तेहिं । वियरइ तेसि पयारं चरिऊण य ते दहं गच्छे | ओयरतं पयं दद्रु, उत्तरंत न दीसइ । मू. (७२८). Page #169 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र नालण पियह पानीयं, एस निक्कारणो दहो ।। वृ. सुगमाः, नवरं, 'पडियरिए' निरूविए। नवरं वियरइ” ददाति तेषां' वानराणा ‘प्रचार' अटनमुत्सङ्कलयति । एवं तावद्रव्यग्रहणघणा, भावग्रहणेषणा एभिरिरनुगन्तव्यामू. (७२९) ठाणे य दायए चेव, गमने गहणागमे। पत्ते परियत्ते पाडिए य गुरुयं तिहा भव ॥ वृ. तत्र पिण्डग्रहणं कुर्वता वक्ष्यमाणं स्थानत्रितयं परिहरणीय, तद्यथा-आत्मोपधातिक प्रवचनोपधातिक संयमोपधातिकं चेति । तथा पिण्डग्रहणं कुर्वता दाता परीक्षणीयः- योऽव्यक्तादिरूपो न भवति, तथा दातुर्गमनं निरूपणीयं भिक्षार्थमभ्यन्तरं प्रवशितो भिक्षां च दत्त्वा गच्छतो गमनं निरूपणीय, 'गहण ति स भिक्षादाता यस्माद हण्डिकाठिस्थानाभहण भिक्षायाः करोति तन्निरीक्षणीयं. स दाता तां भिक्षां गृहीत्वाऽभ्यागच्छन्निरूपणीयः, पत्ते'तिप्राप्तस्य दातुस्तस्य हस्तउदकादोंन वेति निरूपायः, अथवा "पत्ते'त्ति पात्रं- स्थानं यस्मिन भिक्षा आदाय गृहस्थ आगतः कडुच्छकादि तन्निरीक्षणीय. अथवा पतत्ति प्राप्तं द्रव्यमोदनादि निरूपयति परियत्ते'त्ति परावृत्तमधोमुखं स्थितं भिक्षा ददतो दातुः कडुच्छुकादिकं तत निरूपयति कदाचिद्दकार्द्र भवति, 'पाडिए'त्ति पातितश्च पात्रके पिण्डो निरूपणीयः, 'गुरुयंति गृहस्थभाजनं स्थाल्यादि गुरुभवति. कदाचित्तद्रव्यं गुडादि गुरुर्भवति, पाषाणादि भण्डकस्योपरि यो दत्तः, तथा 'तिह'त्ति विविधःकालो वक्तव्यः, भावश्च-प्रशस्ताप्रशस्तरूपो वक्तव्यः। इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयव्याख्यानायाह. म. (७३०) आया पवयण संजम तिविहं ठाणं तु होइ नायव्वं । गोणाइ पढाविमाई निद्वमणाई पवयणंमि॥ भा. २४०] वृ. त्रिविधमुपधातस्थानं भवति, तद्यथा-आत्मोपधातिकं प्रवचनोपधातिकं संयमोपधातिकं चेति, तत्र यथायोगं गवादिभिरात्मोपधातिकं भवति पृथिर्वाकायादिभिः संयमोपधातिकं भवति निद्वमणादि-नगरोदकोपधसरादि उपधातस्थानं प्रवचनविषयं भवति । तत्र गवादिभिः कथमात्मोपघातो भवतीति दर्शयन्नाहमू. (७३१) गोणे महिसे आसे पेल्लण आहनन भारणं भवइ। दरगहिय भाणभेदो छड्डणि भिक्खस्स छक्काया ॥ म. (७३२) चलकुक्तपडणकंटगबिलस्स व पासि होड आयाए। निक्खमपवेसवज्जम गोणे महिसे य आसे य॥ वृ. यदा गोमहिण्यादिस्थआन स्थितो भिक्षां गृह्याति ततो महिष्यश्वादिप्ररणं- विक्षेपण आधाता वा मारणं तत्कृतं भवति आत्मविराधना, अर्द्धगृहीतायां भिक्षायां 'भाजनभेदः' पात्रकभेदो भवति, ततश्चभिक्षायाः छड्ने' प्रोजन पडपि काया विराध्यन्ते. इयं संयमविराधना। अथवाऽनेनप्रकारेणात्मविराधना भवननत्र भिक्षाग्रहणस्थाने कदाचिच्चलं कुड्यमासन्न भवति ततस्तत्पतनजनित आत्मोपघाता भवति । कण्टका वा तन्न भवन्ति विलम्य वा पार्श्व' आसन्न तस्थानं भवति ततश्चात्मविराधना। तथा निष्क्रमणप्रवेशस्थान गोमहिषाश्चादीनां वर्जयित्वा तिष्ठति भिक्षागहणार्थ । तथा प्रकारान्तरेण संयमोपघातं दर्शयन्नाहमू. (७३३) पुढविदगअगनिमारुपयतरुतसवजमि ठाणि ठाइज्जा। दिती व हेट्ट उवरि जहा न घट्टइ फलमाई॥ वृ. पृथिव्युदकानिमारुततरुत्रसर्वर्जित स्थान स्थानव्यं यथा वा भिक्षां प्रयच्छन्ती गृहस्थी, अधो' Page #170 -------------------------------------------------------------------------- ________________ मृलं-७३३ भूमौ उपरि' च नीबादौ न सशट्टयति फलादि तत्र प्रवशे स्थिति गृह्याति। इदानी प्रवचनोपघातप्रदर्शनायाहम. (७३४) उच्चारे पासवर्ण सिणाण आयमणठाण उक्कुरुडे। निद्रमणमसुइमाई पवयणहानी विवज्जेज्जा ।। वृ. प्रश्रवणस्य उच्चारस्यस्नानस्य आचमनस्य च यत्स्थानंतथा कज्जत्थोकुटिकास्थानंतता निर्द्ध. मनस्थानं-उपधसरस्थानंयत्रवाऽशुचिप्रक्षिप्यते स्थाने, एतेषुस्थानेषुभिक्षागृह्यतःप्रवचनोपघातो भवति, ततःसर्वप्रकार:प्रवचनहानि-हीलनावर्जयेत्।उक्त स्थानद्वारम्,अधुनादातुद्रारमुच्यते.तत्रचतानिद्राराणिमू. (७३५) अवत्तमपह थेरे पंडे मत्ते य खित्तचित्ते य। दित्ते जक्खाइट्टे करचरछन्नेऽन्ध नियले य॥ मू. (७३६) तदोसगुम्विणीबालवच्छकंडतपीसभज्जती। कत्ती पिंजती भइया दगमाइणो दोसा॥ वृ. 'अव्यक्तः' अष्टानां वर्षाणामधा बालः, स यद्यपि भिक्षां ददाति तथापि न गृह्यत. तथा अप्रभुर्यस्तस्य हस्तान्न गृह्यत, तथा स्थविरहस्तात पण्डकात् नपुंसकहस्तात, मत्तो यःसुरया पीतया तस्यहस्तान्न गृह्यते, लिम चित्तं यस्य द्रविणाद्यपहारे सति चित्तविभ्रमो जातः, तथा दीप्तं चित्तं यस्यासकृच्छत्रुपराजया. धुकर्षणातिविस्मयाभिभूतस्य चित्तह्रासो जातः यथा मत्तल्यो नास्तीततिथा 'पक्षाविष्टः पिशाचगृहीतः करच्छिन्न- चरणच्छिन्नःअन्धश्च निगडितश्चयः, त्वग्दोषः-कुष्ठीयःतथा गुर्विण्या हस्तात् तथा बालवत्साशिशुपालिका या, कण्डन्ती, व्रीह्यादि, तथा पिषन्ती गोधूमादि, तथा भर्जयन्ती यवधान्यादि, तथा केषाश्चित्पाठो मुञ्जन्ती, तथा कर्त्तयन्ती सूखं, पिञ्जयन्ती रुतं, एतेभ्यो गाथाद्वयोपन्यस्तेभ्यो दातृभ्योऽ. व्यक्तादिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो हस्तान्न ग्राह्या भिक्षा, भझ्य'त्ति भजना विकल्पनाऽत्र कर्तव्या. एतदुक्त भवति-कदाचिदेतेभ्योऽव्यक्तादिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो दातृभ्यो हस्ताद् गृह्यते कदाचित् न गृह्यात्यपि, 'दगमाइणो दोसा' एतेषु भुञ्जानादिदातृषु आचमनोदकप्राज्जनदोषः, अव्यक्तादिश्वनेक उपघातादयः। प्रतिद्वारगाथाद्वयमेतत्. इदानी भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवानपादानायाहमू. (७३७) कप्पट्ठिगअप्पाहणदिन्ने अन्नोऽन्नगहणपज्जतं। खंतियमग्गणदिन्नं उक्ताहपदोसचारभडा॥ (भा. २४१] वृ. तत्थ अव्वत्तो भन्नड जाव अट्ठवरिसो जाओ तस्स इत्थाउ न गिव्हियन्वं. को दोसो। इमो-एगा भहिगा सा छेत्तं गया तए डहरगा चेडी संदिसिज्जइ, जहा जदि एज्ज पब्वइयगो तस्म भिक्खं देज्नाहि, तओ ताए गयाए आगआ भिक्खा वेलाए पब्वइयगो, नाहे तेन सा चेडी भन्नइ-कहिं तुव अंबा गया?.सा भणइ-छत्तं. सो भणइ-आनहि भिक्खं. ताहे ताए कूरा दिन्नो, ताहे सो अन्नाणिवि जेमणाणि मग्गइ, ताहे सच दिन्न खारं दहितक. तआचेव चउथरसिअंतनवि सव्वं गहेऊण पज्जतं काऊण निग्गओ, सा भदिगा आगया अवरण्हे नाह खतिया जमणं मग्गइ.सा चेडी भणइ-पव्वइयगरसमए दिन्न, साभणड-सुट्ट कय, कूर आनंहि जममि, सा भणति-दिन्नो पव्वइयस्स, सा भणइ सुद्र कयं, आनेहि कुसिणं दधिवादि, सा भणइ दिन्न. मुटु कयं. कंजिअं आनहि. ची भणइ-तंपि दिन्नं, पत्थ सा भद्दिगा सट्टा भन्नति कीस सव्वं देहि ?. ची भणइ-तो मग्गइ. सा भणइ-चेडवं परिभविऊण सव्वं घेत्तूण गओ, गया आयरियस्स पायं, नत्थ खिंसति-एस चारभडे इव सव्वं सव्वं घेतृण आगओ, तत्थवि आयरिएणं तीए पुरओ चेव तस्स सव्वं उपकरण अदक्वयव्वं. एत दोसा अन्यत्तगहत्थओ गहणे। Page #171 -------------------------------------------------------------------------- ________________ १६८ मू. (७३८) अप्पभु भयगाईया उभाएगतरे पदोस पहु कुज्ना । येरे चलंत पडणं अप्पभुदोसा य ते चेव ॥ (भा. २४२] वृ. अप्रभवो भृतकादयस्तेषां हस्ताद्मिक्षा न ग्राह्या, यत- 'उभयोः ' प्रव्रजितकभृतकयोः प्रद्वेषं कुर्यात, एकतरस्य वाप्रव्रजितस्य भृतकस्य वोपरि पद्वेषं कुर्यात् प्रभु इदानीं स्थविरद्वारमुच्यते - स्थविरस्यापि हस्ताद्भिक्षा न ग्राह्या, यतस्तस्य चलतः - कम्पमानस्य पतनं भवति, अप्रभुदोषश्च त एव भवन्ति एतदुक्तं भवति स्थविरः प्रायेणाप्रभुर्भवति परिभूतत्वादिति । इदानीं पण्डकद्रारमुच्यतेआयपरोभयदौसा अभिक्खगहणंमि खुब्भण नुप्से | मू. (७३९) आघनियुक्तिः मूलसूत्र लोगदुगुछा संका एरिंगसा नूनमेतेऽवि ॥ [भा. २४३] बृ. नपुंसकान्न गृह्यंत यत आत्मनः परत उभयतच देषाः संभवन्ति, आत्मशब्देन साधुर्गृह्यते, ततको दोषः ?, क्षोभणं स्यात् बहुमोहनपुंसकदर्शनऽभीक्ष्णं, तत्र भिक्षाग्रहणे चतद्वा क्षुभ्यते अभीक्ष्णं साधुदशनादिना, उभयकृतो या दोषः लोकश्च जुगुप्सते शंकते च. ननमतेऽपि नपुंसकानीति मत्तद्वारमाहमू. ( ७४०) अवास भाणभेदो वमनं असुइत्ति लोगउक्ताहो । खेत्ते य दित्तचित्ते जखाइने य दोसा उ ॥ [भा. २४४ ] वृ. सुरोपानेन यो मत्तस्तस्य हस्ताद्भिक्षा न गृह्यते, किं कारणं ?, यतो मत्तो भिक्षां प्रयच्छन् कदाचिदवयासं करोति आलिङ्गतीत्पर्थः कदाचिद्भाजनं पात्रकं भिनति वमन वा छर्दनं करोति, तथाऽशुचिरितिकृत्त्वा लोक उक्ताहो भवतिप्रवचनोपघात । इदानीं तृतीयद्वारमुच्यते - व्याक्षिप्तचित्ते दीप्तचित्ते यक्षविष्ये एत एव दोषा आलिङ्गनभाजनभेदवमनाशुच्चिप्रभृतयो भवन्तीति । मू. (७४१) करच्छिन्न असुइ चरणे पडणं अंधिल्लए य छक्काया । निलयाऽसुइ पडणं वा तद्दोसी संकमो असुइ ॥ | [भा. २४५] वृ. छिन्नकरो यदि भिक्षां ददाति ततो न गृह्यते यतोऽशुचिदोषो लोके भवति । द्वारं । तथा यस्यापि चरणश्छिन्नस्ततोऽपि न गृह्यते यतः तस्य प्रयच्छतः पतनं भवति । अन्नदपि न गृह्यते यतोऽसौ प्रयच्छन् षट् कायान् व्यापादयति । दारं । निगडितादपि न गृह्यते भिक्षा, यतोऽसावशुचिर्भवति, पतनं च तस्य निगडबद्वस्य स्यात् । त्वग्दोषदूषितस्यापि हस्तान्न गृह्यते यतः कदाचित्कुष्ठसङ्क्रम- स्यात् अशुच्चिचासौ वर्तते । मू. (७४२) विणि संघट्टणा उ उट्टंति निवेसमाण य । बालाई मंसउंडग मज्जाराई विराहेज्जा | [भा. २४६] वृ. गुर्विणीहस्तान्न गृह्यते यतस्तस्या गर्भे संघट्टनं भवति कथम् ? उत्तिष्ठन्त्याश्रोपविशन्त्याश्च । दारं । बालवत्साया अपि हस्तान्न गृह्यते भिक्षा, यतो बालं मुक्त्वा यदि भिक्षां ददाति ततस्तं बालं 'मंसुण्डकादिबुद्धया' मांसपिण्डादिबुद्धया, आदिग्रहणान्नवनीतबुद्धया वा मार्जारादिर्विराधयेत् । मू. (७४३) बीओद संघटण कंडणपीसंत भज्जणे डहणं । कत्तंती पिंजती इत्थं लित्तंभि उदगवहो । [भा. २४७ ] वृ.कण्डयन्त्याः पिंषन्त्याश्च हस्तान्न गृह्यते यतस्तत्र यथासह्येन एकस्या बीजसंघट्टनकृता दोषः अपरस्या उदकसंघट्टनकृतो दोषः, इति द्वारद्वयम् । याऽपि यवादीनां भर्जनं करोति तस्या अपि हस्तान्न गृह्यत यतस्तत्र यवा दिदहनकृतो दोषो भवति । तथा कर्त्तन्त्याः पिञ्जन्त्याश्च हस्तान्न गृह्यते यतस्तयोर्निष्ठी - वनलिप्तौ हस्तौ भवतस्तत्प्रक्षालने उदकवधः, द्वारद्र्यं ॥ इदानीं यदुक्त मासीद भजनया विकल्पेनैषाम- व्यंक्तादीनां Page #172 -------------------------------------------------------------------------- ________________ १६९ मृलं-७४३ हस्तादह्यते न त्वेकान्तेनैवाग्रहणं किन्तु ग्रहणमपि तत्प्रदर्शयति, तत्राद्यावयवभजनाम. (७४४) भिक्खामेत्ते अवियालणं तु बालेण दिन्नमाणमि। संदिटे वा गहणं अइबहयवियालणन्नाओ॥ वृ. बालो यदि भिक्षामात्रं परोक्षेऽपि ददाति ततो भिक्षामात्रे दीयमानेऽविचारणया, गृह्णाति, अथासौ बालो गृहपतिना प्रत्यक्षमेव संदष्टिः' उक्तो यथा प्रयच्छास्मै साझवे भिक्षा. ततोऽसौ साधुगुंह्याति. अथासावनिबहु प्रयच्छति ततः, साधुर्विचारयति. यदुत किमित्यद्यानिबह दीयते?, एवमुक्ते सति यद्यमौ गृहस्थ एवं भणति-यदताद्य प्राधूर्णकादिवशाह संस्कृतं, ततोऽसौ साधु गृह्याति । उक्ताऽव्यक्त यतना, मू. (७४५) अप्पहुसंदिट्टे वा भिक्खामित्ते व गहणऽसंदिटे। थेरपह थरथरते धरणं अहवा दढसरीर ।। वृ.अप्रभुः भृतकादिर्यदि सन्दिष्टः-उक्तो भवति प्रभुणा ततस्तस्य हस्तादह्यते. यदा पुनर्न संदिष्टःनोक्तः स प्रभुणा यथा दातव्यं त्वया. तत्रासन्दिप्टे सति भिक्षामात्रस्यैव ग्रहणं करोति। अप्रभुयतनोक्ता, स्थविरयतनोच्यते-स्थविर- सन् प्रभुर्यदि ददाति, किंविशिष्टः ? कम्पमानः परेण धृतः सन् ततो गृह्यते, अथासौ स्थविरः प्रभुर्यदि दृढशरीरो ददाति तथाऽपि गृह्यते । इदानीं पण्डकादीनां यतनादर्शनायाहमू. (७४६) पंडगअप्पडिसेवी मत्तो सड्ढो व अप्पसागरिए । खेत्ताइ भद्दगाणं करचरबिट्टप्पसागरिए । वृ. पण्डकस्य ददतो गृह्यते यद्यसावप्रतिसेवी भवति-नकुत्सितं कर्म आचरति। दारं। श्राद्धकस्यच मत्तस्य हस्तादह्यते, यद्यसावल्पसागारिकः स भवेत, वाशब्दादल्पमदथ यदि स्यात् । तथा क्षिप्तचित्तदीप्तचित्तयक्षाविष्टानां हस्ताद्वद्यते यदि प्रकृत्याभद्रका भवन्ति-सादवासनावन्त इत्यर्थः। द्वारत्रितयं। तथा कररहितचरणरहितानां हस्ताद्वह्यते, कथं ?, चरणरहितो यधुपविष्टो ददाति अल्पसागारिकं चयदि भवति, कररहितोऽपि यद्यल्पसागारिके ददाति ततो गृह्यते नान्यथा।द्वारद्वितयं । इदानीमन्धादियतनाप्रदर्शनायाहमू. (७४७) सड्डो व अन्नरंभण अंधे सवियारणा व बद्धभि। तद्दोमिए अभिन्ने वेला थणजीवियं थेरा॥ वृ.अन्धस्य च हस्ताद्गृह्यते यदि श्रद्धावानन्येनाकृष्यमाणो ददाति । बद्धस्य च हस्ताद् गृह्यते यदि स सविचारोभवति-परिष्ववितुं शक्नोति। 'त्वग्दोषदृष्टस्यापि' कुष्ठिनोऽपि हस्ताद गृह्यत यद्यसवभिन्नकुष्ठी भवति-गलत्कुष्ठो न भवतीति । वेलेति- गुर्विण्या यदि वेलामासस्ततस्तस्या हस्तान्न गृह्यन्ति स्थविरकल्पिका इतरत्र गृह्यन्ति, जिनकल्पिकादयस्तु यः प्रभुत्यापन्नासत्त्वा भवति तत एवारभ्य न गृह्यन्ति । तथा स्थविराः स्थविरकल्पिकाः स्तनोपजीवी या बालस्तधुक्ता या बालवत्सा तस्या हस्तान्न गृह्यन्ति, जिनकल्पिकादयस्तुयावपि बालस्तावदपि तां बालवत्सां परिहरन्ति न तस्य हस्ताद गृह्यन्ति । द्वारद्वयं। इदानी कण्डयन्त्यादियतनोच्यते । मू. (७४८) उक्खितऽपच्चवाए कंडे पीसे वळूढ भज्जन्ती। सुक्कं व पीसमाणी बुन्द्रीय विभावए सम्म ॥ वृ.तत्र कण्डयन्त्या हस्ता गृह्यते यद्युत्क्षिप्तं मुशलमास्त साधुश्च प्राप्तस्तनोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा यदि ददाति । पीसे वत्ति-पेषयन्त्या हस्ताद गृह्यते यदि तत्पेषणीयमचेतन-धानादि तथा यत् सचित्तं पूर्व यदि प्रक्षिप्तं तत्पिष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च तत्रासवर उपस्थितो भिक्षार्थं ततस्तस्या Page #173 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र हस्तादह्यते, तश्च पेषणं शिलायां घरं वा । 'अच्छूटभज्जन्ती'त्ति भजध्यन्त्या अपि हस्ताद गृह्यते यदि पूर्वप्रक्षिप्तं भृष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च प्राप्त इत्यस्मिन्नवसर इनि. शुष्कं वाऽचेतनं तद्रस्तु यदि पिनष्टि ततश्च बुद्धया 'विभाव्य' निरूप्योत्तरकालं गृह्याति। मू. (७४९) मुसले उक्खितंभि य अपच्चवाए य पीस अच्चित्ते। भजती अच्छुढे भुंजती जा अनारद्धा॥ भा. २४८] व. मशल उत्क्षिप्त अति अप्रत्यपाय प्रदेशे स्थापयित्वा यदि भिक्षा ददाति. 'पास अचिनति अचंतनं वा यदि घरट्टादौ निनष्टि ततो ददाति भिक्षा, भज्जतीति जवघाणे भट्ठमि अन्नंमि अप्पग्वित्ते सति एयमि अवसरंमि साहुणा भिक्वं देइ. मुनानाया अपिहस्तादह्यते यद्यद्यापि न विट्टलयति भक्तं यत्तदभाजनगृहीतं तदत्थाय ददाति ।। मू. (७५०) कप्तीए थूलं विक्खिण लोढगा जति य निट्टवियं । पिंजण असोयवाई भयणागहणं तु गामि ।। व. तथा कर्त्तयन्त्या अपि हस्तादगृह्यते यदि स्थरमा कर्त्तयति. किं कारण?. यतः स्थरमसा कनयन्ती शङ्खचूर्ण न हस्ताङ्गुला करांति, नापि निष्ठीवनेन, बिक्खिणंति ख्यं विक्षिणताए हत्याउ धेप्पइ. तथा उरिणणं लोढणं यदि निट्टविअंलोढेयव्वयंतीए हत्थाउ भिक्खा धेप्पड़, एतदुक्तं भवति-जा सो अकप्पासो घाणो लोढणीए दिन्नो सो लोढि अन्नो न अजवि दिज्जइ घाणो, एयाए वेलाए धेप्पड़ भिक्षा देतीए तीए. पिनयन्त्या अपि हस्ताद्वह्याति यद्यसा महेलाऽशौचवादिनी भवति-नहस्ता प्रक्षालयति । एवमर्श दातृणां हस्ताद्भजनया ग्रहण करोति । उक्ता प्रतिद्वारगाथा. तत्प्रतिपादनाच्योक्तं दातृद्वार इदानीं गमनद्वारमू. (७५१) गमनं च दायगस्सा हेट्टा उवरिं च होइ नायव्वं । संजमआयविराहण तस्स सरीर य मिच्छत्तं ।। वृ. गमनं च' भिक्षादानार्थमभ्यन्तरप्रवेशस्तस्य दातुः अधस्ताद' भूवि विज्ञयम उपरि च' उपरिविभागश्च विज्ञेयः यदि न निरूपयति ततस्तस्य गच्छनः पृथिव्यादिमर्दन सति साधोः संयमविराधना भवति, आत्मविराधना च तस्य दातुः शरीरे सर्पादिदशनजनिता भवति, अत एव च निमित्ताच्छाद्भः सन् मिथ्यात्वं यायात् यद्वविधस्य दत्तं येन तत्क्षण एव स दाता सर्पण दष्ट इति। मृ. (७५२) बच्चती छकाया पमहए हिट्ठतो उवरि तिरियं च। फलवल्लिरक्खसाला तिरिया मनुया य तिरियं तु॥ वृ.व्रजन्ती सा स्त्री भिक्षाया दात्री षडपि कायान प्रमर्दयेत्. क्व ? 'अधस्ताद्' भुवि पृथिव्यप्तजावनस्पतित्रसान व्या पादयेत. वायुकायं दृत्ता स्थितं स्पृशन्ती व्यापादयत. तथोपरि तिर्यगव्यवस्थिता फलवल्लीवृक्षशालाः-शाखा विराधयति, तथा तिर्यग्मनुजान-जातमात्रबालाकान तिरश्चः अश्ववत्सकादीन सङ्घट्टयत् । अथ चैते दोषाःमू. (७५३) कंटगभाई य अह अप्पिं अहिमादिलंबण आया। तस्य सरीरविनासा मिच्छनुक्ताह बाच्छआ॥ [भा. २५० वृ. कण्टकादयो वाऽधो भवन्ति, परि अह्यादि-सादिलम्बन आत्मविराधना दातः. नस्य च-टातुः शरीर-विनाशे मिथ्यात्वं तस्यानस्य वा भवति. 'उड्डाहश्च प्रवचनोपघाश्च भवति यद्त एतषामतावानपि प्रभावा नास्ति येन दातारं रक्षति व्याख्यातं गमनद्धारम. इदानी ग्रहणद्वारप्रतिपादनायाह. Page #174 -------------------------------------------------------------------------- ________________ मल-७५४ म. (७५४) नीयदुवारुग्धाडणकवाडठिय दह दारमाझ्ने। इक्तिरपत्थियलिंद गहणं पत्तस्सऽपडिलेहा || वृ. नीयदुवार गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथोद्घाटकपाट-अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्याति, तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्रे सति न गृह्यते, आकीर्ण चान्यपुरुघर्गमागमं कुर्वद्भिः तथा इड्डर-गन्त्र्याः संबन्धि तेन तिरोहिते पत्थिका-बृहती पिट्टिका तया वा पिहिते द्वारे अलिन्दं-कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु ‘ग्रहणं प्राप्तस्य' गृहस्थस्य गृह्यतेऽस्मिन्निति ग्रहणं, यस्मात्प्रदेशाद्भण्डकं गृह्याति तंप्रदेशं प्राप्तस्य अपडिलेह'त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषरतो न गृह्यते. यद्येभिरनन्तरोदितपूर्षिभवद्भिर्न ग्रहणं ततो ग्रहणप्रदेशं प्राप्तस्य प्रत्युपेक्षणा कर्तव्या-श्रोत्रादिभिरुपयोग करोति यदि श्रोत्राथुपयोगेन शुद्धा ततो ग्रहीष्यति. अथ न शुद्धा श्रोत्राधुपयोगन तता न ग्रहीष्यति ॥ इदानी भाष्यकार: प्रतिपदमेनामव गाथा व्याख्यानयति, तत्र कथं जिनकल्पिकादयो गृह्यन्ति कथं वा स्थविराः ? इत्येतत्पदर्शयन्नाहमू. (७५५) नियमा उ दिट्ठगाही जिनमाई गच्छनिग्गया होति। थेरावि दिट्ठगाही अदिट्टि करेंति उवओगं॥ [भा. २५१] वृ. "नियमात्' अवश्यन्तयैव दृष्टग्राहिणः जिना-जिनकल्पिकादयो 'गच्छनिर्गताः' परित्यक्त गच्छा भवन्ति, 'स्थविराः' स्थविरकलल्पिका अपि 'दृष्टग्राहिण एव' अतिरोहितद्वार एव गृहे गृह्यन्ति, कियमेव नियमः ?, नेत्याह. 'अदृष्टे' तिरोहिते गृहद्वारे कपाटादिना उपयोगं श्रोत्रादिभिरिन्द्रियैर्दत्त्वा ततः परिशुद्धे गृह्यन्ति । इदानीं 'नीयदुवारकवाडे'त्ति व्याख्यानयनाह. मू. (७५६) नीयवारुवओगे उड्डाह अवाउडा पदोसो य। इहयनद्वंमि अ संका एमेव कवाडउग्धाडे ।। भा. २५२] वृ. नीचद्वारे गृहे न ग्राह्य यतस्तत्र नीचद्वारे निष्कुटनं कृत्वोपयोगनिरीक्षणं कुर्वत उक्ताह: पश्राद्भागदर्शने पलादिदर्शन गसति कदाचित्तत्राप्रावृताः स्त्रियस्तिष्ठति ततश्च निरूपयतः प्रद्वेषमुपरि कुर्वन्ति, तथा ह्यते चीरादिना नष्टे-स्वयमेवदृश्यमाने क्वचिद्रस्तुनि शङ्कोपजायते गृहस्थाना जहा तेण पव्वइयएणं निऊडिऊण निरुइअं आसी जदि तेन न हियं भवे ?, 'एवमेव' एत एव दोषाः पिहितकपाटे निरर्गलमदघाटयतोऽप्रावृतिकादयः ।। मू. (७५७) देहन्नसरीरेण व दारं पहिअंजनाउलं वाचि। इडरपत्थियलिंदण वावि पिहियं नहिं वावि भा. २५३] वृ. दातुर्दहन द्वारं पिहितं स्थूलत्वादहस्य अन्यस्य वा पार्श्वस्थस्य शरीरेण पिहितं। द्वारम् । आकीर्ण व्याख्यानयति-जना कुलं वा द्वारं निगच्छता प्रविशता वा लाकन, तथा 'इदुरण' गंत्रीसंबन्धिना पत्थिकया' बृहत्पिट्टिकया अलिन्दन' कुण्डकन वा स्थगितं द्वारं भवेत तहिं वाविति तत्र वा इड्डरादौ स्थगितं तत्तद्रव्यं भवत्ततश्च न गृह्यते॥ म. (७५८) एतहासमाणे अग्गहणं अह व कुज्ज उवआग । सोतेण चक्खुणा घाणओ य जीहाण फासेणं ॥ [भा. २५४] वृ. एभिः' अनन्तरोदितः अदृश्यमान्' अचक्षुर्दशने सत्यग्रहणं भवति, अथवाऽदृश्यमानेऽप्युपयोगं कुयांत, कैरित्याह-श्रोत्रण चक्षुषा घ्राणेन जिह्यया स्पर्शन चेति ॥ कथं श्रोत्राधुपयोगं करोति ?. Page #175 -------------------------------------------------------------------------- ________________ १७२ आघनियुक्तिः मूलसून मू. (७५९) इत्थं मत्तं च धुवे सद्दो उदकस्स अहव मत्तस्स। गंधे व कुलिंगाई तत्थेव रसो फरिसबिंद ।। वृ. हस्तं मात्र कुण्डलिकादि सा गृहस्था प्रक्षालयेत्ततश्चोदकस्य झलज्झलाशब्दो भवति, अथवा मात्रकस्य कुण्डलिकादेः प्रक्षाल्यमानस्य खसखसाशब्दो भवति, तथा घ्राणेनोपयोगं करोति, कदाचित्कुलिङ्ग:-त्रीन्द्रियादिमर्दितो भवेदागच्छन्त्या, एतश्च गन्धेन जानाति अशाभनेन. ततश्चन गह्याति, यत्र गन्धस्तत्र रसोऽपीति, तथा स्पर्शेन चोपयोगं ददाति, कदाचिदुदकबिन्दुर्लगति शीतलः, चक्षुषा तूपयोगं ददाति गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य वा हस्तस्य वा, मा भूदकसंस्पृष्टं स्यात्।। म् (७६०) सो होइ दिट्ठगाही जो एते जुजई पदे सव्वे। निस्संकिय निग्गमनं आसंकपयंभि संचिक्खे ॥ भा. २५६] वृ. सं एवंविधो दृष्टग्राही भवति य एतानि पदानि स्थानान्तराणि पूर्वोक्तानि प्रयुङ्क्ते उपयोगपूर्वक सर्वाणि. निःशङ्गितमेव बवति यदतानेन गृहस्थेन पुरःकर्मादि कृतं तत्र वारयित्वा निर्गच्छति. अथाशङ्कितं भवति किमनेन कृतं पुरः कर्मादि नवेतीत्थमाराशङ्कायां निरूपयति प्राप्तां सती गृहस्थाम। उक्तं ग्रहणद्वारममू. (७६१) आगमनदायगस्सा हेट्ठा उवरिं च होइ जह पुब्वेिं। संजमआयविराधन दिलुतो होइ वच्छेण॥ वृ. भिक्षां गृहीत्वा साध्वभिमुखमागच्छन्त्या अधस्तादुपरि च निरूपणीयमागमनं यथा पूर्व गमने संयमात्मविराधने निरूपिते एवमत्रापि संयमात्मविराधने निरूपणीये । उक्त मागमनद्वार, ‘पत्ते'त्ति द्वारप्रतिपादनायाह-'दिलुतो होइ वत्थंमि' अत्र प्राप्तायां भिक्षायां दान्यां वत्सकेन दृष्टान्तो वेदितव्यः। जहा एगस्सवाणियस्सवच्छओ तद्दिवसंतस्स संखडीन कोई तस्स भत्तपानियं देइ.मज्झण्हे वच्छएण रडिय, सुलाए से अलंकियविभूसियाए दिन्नं भत्तपाणं, जहा तस्सवच्छस्स चारीए दिट्ठी न महिलाए, एवं साहुणावि कायव्वं । अहवामू. (७६२) पत्तस्स उ पडिलेहा इत्थे मत्ते तहेव दब्वे य। उदउल्ले ससिणिद्धे संसत्ते चेव परियत्ते॥ वृ. प्राप्तस्य गृहस्थस्य प्रत्युपक्षणा कार्या हस्ते, किमयं हस्तोऽस्य उदकाद्याों न वेति, तथा मात्रं चकुण्डलिकादि गृहस्थसत्कं निररूपयति यत्र गृहस्था भिक्षामादाय निर्गता. द्रव्यं च-मण्डकादि निरूपयति संसक्तं नवति। एवं पत्तद्दारं निजत्तिकारेण वक्खाणिय इदानीं नियुक्ति कार एव परिवत्तत्तिद्वारंव्याख्या. नयन्नाह- परिवर्तिते' अधोमुख कृते सति गृहस्थन मात्रके कुण्डिकादौ यद्युकादं दृश्यत सस्निग्धं वोदकेनैव संसक्तं च त्रसयुक्त नतस्तस्मिन्नेवंविध मात्रक परिवृत्ते सति दृष्टा न गृह्यते । मू. (७६३) तिरियं उड्डमहेवि य भायणपडिलेहणं तु कायव्वं । . इथं मत्त दव्वं तिन्नि उ पत्तस्स पडिलेहा।। वृ. गृहस्थभाजनस्या आगच्छत एव तिर्यक-पार्श्वतो भाजनस्य ऊर्द्र कर्णकषुभाजनस्य अधो-बुघ्नं प्रत्युपक्षणा कर्तव्या. तथा प्राप्तस्य आसन्नीभृतस्य गृहस्थस्य हस्तंमात्र द्रव्यं त्रीण्यप्यतानि गृहस्थसत्कानि प्रत्युपेक्षेयत-निरूपयेत ? किम् ? मू. (७६४) मास सिणिन्छो दरल्ले तसाउलं गिण्ह एगतर दट्ठ। परियत्तियं चमत्तं समणिद्धइंसुपडिलेहाण ॥ [भा. २५७] Page #176 -------------------------------------------------------------------------- ________________ १७३ मूलं - ७६४ वृ. . सस्निग्धं तोयेन उदकार्दमुदके त्रसाकुलं हस्तं मात्रं द्रव्यं वा दृष्ट्वा एकतरमपि तन्मा गृहाण | `पत्ति 'त्ति द्वारमुक्त:. भाष्यकार एव 'परियत्तिय'त्ति व्याख्यानयन्नाह - 'परियत्तियं च मत्तं' तत् गृहस्थमात्रकं कदाचित्सस्निग्धादिसमन्वितं भवति ततश्च सस्निग्धादिषु सत्सु प्रत्युपेक्षणा कार्येति । उक्तं परावर्तितद्वार: मू. (७६५) पडिओ खलु दट्टब्वो कित्तिमसहावओ य जो पिंडो । संजम आयविराधन दितो सिट्टि कब्बट्टो ॥ वृ. पतितः पात्रके पिण्डो द्रष्टव्यः किमयं कृत्रिमः ? - योगेन निष्पन्नः सक्तु मुद्गपिण्ड इव सिद्धपिण्डो वा स्वाभाविक कूरखोट्ट इव, तत्र यदि कृत्रिमः पिण्डः स्फोटयित्वा तं न निरूपयति ततः संयमात्मविराधना भवति यथा सिडिकब्बटुस्स हताकाष्ठेन कन्थिका इत्येतत्कथानकमनुसरणीयं तेन हि संयोगपिण्डो न निरूपितस्तत्र च संकलिकाऽऽसीत्, तत्र राजकुले व्यवहारस्तेन च काष्ठर्षिणा भगवात निर्वृढम्, अन्यच कदाचित्तादृशां न भवति ततश्च निरूपणीय इति ।। तत्रात्मविराधनादिप्रदर्शनायाह मू. ( ७६६ ) गरविस अप्रिय कंटय विरुद्वदव्वंभि होड़ आयाए । संजमओ छक्काया तम्हा पडियं विगिंचिज्ना || वृ. स गर उच्यते य हारं स्तम्भयति कार्मणं वा गरः, स कदाचित्तत्र पिण्डे भवति, तता विषमस्थीनि कण्टकाश्च कदाचिद्भवन्ति, विरुद्धं वा किंचिद्रव्यं तत्र भवति, ततश्रानिरूपणे एभिरात्मविराधना भवति, तथा संयमतश्च षट्काया विराध्यन्ते, कथं ?, कदाचित्तत्र पृथिवी उदकं वनस्पतिरग्निर्वा लग्नो भवति, यत्राग्निस्तत्र वायुरपि, द्वीन्द्रियादयश्च कदाचिद्भवन्ति, ततश्च 'पडियं विगिंचेज्जा' विभागेन विभजेतनिरूपयेदित्यर्थः । अथवाऽनाभोगेन कंदाचित्तत्र सुवर्णादि स्थापयित्वा ददाति, एतदेवाह मू. (७६७) भोण भए पडिनी उम्मीस भत्तपाणि । दिना हिरनमाई आवज्जणसंकणादिट्टे || वृ. अनाभोगेन ददाति-तन्दुलादिमध्ये व्यवस्थतिं सुवर्णादि पुनश्च रन्धयित्वा तद्ददत्यनाभोगेन प्रदानं भवति, भयेन वा ददति, कथं ?, कयाचित्परसत्कं सुवर्णमपहृतं पुनश्च प्रत्याकलिता सती कलिकलङ्कभयात्साविष्टयित्वा ओदनादिना ददाति, प्रत्यनीकत्वेन वा 'उन्भिभ्य' एकीकृत्य भक्त पानादिना सह हिरण्यादि ददाति, ततश्च तस्य साधोरेतद्दोषं विनाऽपि यदि न निरूपयति ततः 'आवज्जणं' ति आवर्जनं पूर्वोक्तं संयमविराधनादिदोषाणां भवति, प्रमादपरत्वात्तस्य, तथा शङ्कना- दृष्टे तत्र सुवर्णादौ राजप्रभृतीनां शङ्का भवति यदुत न विद्मः किं तावदयं साधुरेवंविधः आहोश्चिद्भिक्षादातेति, तस्मात्पतितः सन् पिण्डो निरूपणीयः इत्युक्तं पतितद्वारं, गुरुद्वारप्रतिपादनायाह मू. (७६८) 'उक्खेवे निक्खेवं महल्लया लुब्द्रया वहो दाहो । अचियत्ते वोच्छेओ छक्कायवहो य गुरुमत्ते ॥ वृ. यत्तत्पाषाणादिधनं दत्तं तस्योत्पेक्षे सति निक्षेपे वो मोक्षणे सति गृहस्थस्य कटिभङ्गी वा पादस्योपरि पतनं वा भवति, 'महल्लया' इति महत्प्रमाणं वा तद्गृहस्थस्य भाजनं तस्योत्पेक्षे सति दोषा भवन्ति, अथवा 'महल्लया' इति महत्ता भण्डकेन दीयतामित्येवं कदाचिदसौ साधुर्भणति ततश्च लुब्धता साधोरुपजायते, तथ वधश्च तस्यैव साधोः पादस्योपरि भण्डकेन पतितेन वधो भवति तथा 'दाह' त्ति दाहो वा भवति यदि तदुष्णं भण्डकं भवति, अचियत्तं वा भवति तस्यैव गृहस्थस्य तद्भहपतेर्वा अचियत्तं वा अप्रतीतिर्वा भवति, महाप्रमाणकेन भण्डकेन दीयमाने सति व्यवच्छेदो वा तद्रव्यस्यान्यद्रव्यस्य वा भवति, Page #177 -------------------------------------------------------------------------- ________________ ओघनियुक्तिः मूलसूत्र षट्कायवधश्च भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । एतामेव गाथां भाष्यकृदाहमू. (७६९) गुरुदत्वे व पिहिअ सयं व गुरुयं हवेज जं दब्वं । उक्ख्वे निक्ख्वे कडिभजणं पाय वरिं वा॥ [भा. २५९] १. गुरुद्रव्येण वा 'पिहित' घट्टितं तद्रव्यं भवेत्.स्वयं वातद्रव्यं गुडपिण्डादि गुरुकं भवेत् ततश्च तस्य 'उत्क्षेपे' उत्पाटने निक्षेप च पुनमोचने सति कटिभङ्गो भवति. पादस्योपरि पतेत्ततश्चात्मविराधना भवति। 'महल्लया' इति.व्याख्यानयन्नाहमू. (७७०) महल्लेण देहि मा डहरएण भिन्ने अहो इमो लुद्वो। उभए एगतरवहो दाहो अच्चुण्ह एमेव ॥ भा. २६०] दृ. कश्चिन्साधुः कच्छिकया ददती स्त्रियं एवं ब्रूते-यदत 'महल्लण' बृहना भाजनेन स्थाल्यादिना देहि. मा ‘दहरकेण' लघुना प्रयच्छ कडुच्छुकादिना. तत्तः सा तथव करोति, अशक्नुवत्याश्च कदाचित्तभाजनं भन्चत तता भिन्न सति तस्मिन भाजने गृहस्थएवं भणति-यदताहो। अयं साधुमहालुब्धः यनबृहता भाजनेन दीयमानं गृह्याति, तत उभयस्य साधु गृहस्थयोः पादस्योपरि पतितेन भण्डकेन वधो भवति, एकतरस्य वा वा भवति, तथा दाहश्च अत्युष्णे तस्मिन् द्रव्य पतिते सति भवति ‘एमेव त्ति उभयोरन्यतरस्य वा । इदानीं 'अचियत्ते'त्ति व्याख्यानयन्नाहम. (७७१) बहुगहणे अचियतं वोच्छेओ तद्दन्न दव्वं तस वावि। छक्कायाण य वहणं अइमत्ते तंमि मत्तमि ॥ [भा. २६१] वृ. बहुग्रहण तस्य घृतादिद्रव्यस्य 'अचियत्तं' अप्रीतिर्भवति तस्य तद्भहपतेर्वा, व्यवच्छेदो वा तदन्यस्य द्रव्यस्य भवतितस्माद् घृतादेः अन्वद्-क्षीरगुडादि तस्य व्यवच्छेदो भवति. तस्य वाघृतादेव्यस्य वा व्यवच्छेदो भवतीति, तथा षट्कायानां वा हननं भवति ‘अतिमात्रे' बृहत्प्रमाणे मात्रके' स्थाल्यादौ गृहीते सति । उक्तं गुरुकद्वारं, त्रिविधेतिद्वारप्रतिपादयन्नाहमू. (७७२) तिविहो य होइ कालो गिम्हो हेमंत तह य वासासु। तिविहो य दायगो खलु थी पुरिस नपुंसओ चेव।। मू. (७७३) एक्किकोवि अतिक्हो तरुणो तह मज्झिमो य थेरो य। सीयतणुओ नपुंसो सोम्हित्थी मज्झिमो परिसो॥ व.कालस्त्रिविधो भवति, तद्यथा-ग्रीष्मा हेमन्तो वर्षा च तत्र त्रिविधेऽपिकाले दाता त्रिविध एव भवति. स्त्री पुमान्नपुंसकं चेति । पुनः म एककल्यादिदाता त्रिविधो भवति-तरुणो मध्यमः स्थविरश्च । इदानी नपुंसकीनां स्वरूपप्रतिपादनायाह-शीतलतनपुंसको भवति, 'सोम्हिस्थिति सोष्मास्त्रीभवति. मध्यमश्च पुरुषो भवति नाप्युष्णो 'तिशीतल इति॥ मू. (७७४) पुरकम्मं उदउत्नं समणिद्धं तंपि होइतिविहं तु । इक्किक्कंपि य तिविहं सच्चित्ताचित्तमीसंतु॥ वृ. नकवलं कालदयस्त्रिविधाः यदपि तत्पुरःकांदि तदपि त्रिविधं, तद्यथा-पुरःकर्म उदका सस्निग्धं चेति, तत्पुनरेकैकं त्रिविध-सचित्ताचित्तमिश्रभेदभिन्नं भवति, एतदुक्तं भवति-यत्पुरःकर्म तत्सचित्तमचित्तं मिश्रं चेति, यदपि उदका तदपि सचित्तमचित्तं मिश्रं चेति. यदपि सस्निग्धं तदपि सचित्तमच्चित्तं मिश्र चेति । इदानीं यत्तदुक्तं पुरःकर्मादित्रितयं तत्राद्यद्वयस्य प्रतिषेधं कुर्वन्नाह Page #178 -------------------------------------------------------------------------- ________________ मुलं - ७७५ म् (७७५) आइदुवे पडिसेहो पुरओ कय जं तु तं पुरेकम्मं । उदउल्लबिंदुसहिअं ससणिद्धं मग्गणा होड़ ॥ १७५ वृ. आद्यद्वितयस्य पुरतः कर्मण उदकार्द्रस्य च प्रतिषेधो द्रष्टव्यः यतस्ताभ्यां सदोषत्वान्नव व्यवहार इति । इदानीं पुरःकर्मादीनां लक्षणप्रतिपादनायाह- 'पुरओ कय जं तु तं पुरेकम्मं' भिक्षायाः पुरत- प्रथममेव यत्कृतं कर्म कडुच्छुकादिप्रक्षालनादि तत्पुरःकर्माभिधीयते उदकाद्रं पुनरुच्यते यहिन्दुसहितं भाजनादि गलबिन्दुरित्यर्थः सस्निग्धं पुनरुच्यतयदबिन्दुरहितमात्रं, तत्रेह सस्निग्धे 'मार्गणा' अन्वेषणा कर्तव्या यतः सस्निग्धे हस्तादी ग्रहणं भविष्यत्यपि । मू. (७७६) सिणिद्वेपि यतिविहं सच्चित्ताचित्तमीसगं चेव । अच्चितं पुरा ठप्पं अहिगारों मीससच्चित्ते ।। वृ. यत्तत्सस्निग्धं तत्त्रिविधं सच्तित्तमचतं मिश्रं चेति तत्रचित्तं स्थाप्यं यतस्तत्राचित्तसस्निग्धे ग्रहणं क्रियते एव न तत्र निरूपणा. अधिकार: पुनः निरूपणं मिश्रसचित्तयोः कर्त्तव्यं । इदानी मिश्रमच्चित्तरस्निग्धे हस्ते सति ग्रहणविधिं प्रतिपादयन्नाह मू. (७७७) पव्वाणं किंचि अव्वाणमेव किंचिच्च होअनुव्वाणं । पाएण हि यं (तं) सव्वं एकक्कहाणी य वुडी य ॥ वृ. अत्र हस्ते सस्निग्धं किञ्चित् प्रम्लान् मनाक् शुष्कं तथा 'अव्वाणं 'ति आव्यानमुद्वानं किञ्चित्सस्निग्धं 'किञ्चिच्चहो अनुव्वाणं 'ति किञ्चिच्च स्निग्धमनाव्यानमनुद्वानम्, एवं त्रिविधमप्येतत्सर्वं प्रायेण सस्निग्धमुच्यते, एवमेतद्विभाव्य तत एकैकशुष्कभागवृद्धया, ग्रहणं कर्त्तव्यं पूर्वानुपूर्व्या, तथा एकैकशुष्क भागहान्या वा पश्चानुपूर्व्या गृह्णाति भिक्षां । सा एकेकभागवृद्धिः कथं कर्त्तव्येत्यत आहमू. (७७८) सत्तविभागेन करं विब्भात्ताण इत्थमाईणं । निच्चुन्नयइयरवि य रहा पव्वे करतले य ॥ वृ. ‘सप्त विभागान्' सप्तवा 'कर' हस्तं विभज्य' विभागीकृत्य, केषां ?- स्त्र्यादीनां त च विभागा एतानङ्गीकृत्य कर्त्तव्याः, के च ते ? 'निम्नोन्नतेतरे' तत्र निम्नं त्वङ्गुलिपर्वरेखा उन्नतमडुलिपर्वाणि इतरत्करतलं नोन्नतं नापि निम्नं । इदानीं केन शुष्केन प्रदेशन कः प्रदेशः प्रम्लानो भवति ? केन वा प्रम्लानेन देन क- सार्द्रः प्रदेशो भवतीत्यस्वार्थस्य जानपनार्थमाह मू. (७७९) जाय उन्नाइ उव्वाणाई हवंति हत्थस्स । ताहे तपव्वाणा लेहा पुन होतनुव्वाणा ॥ वृ. यदा उन्नतानि हस्तस्थानानि उद्धानानि भवन्ति तदा हस्ततलं प्रम्लानं मनाक् शुष्कं भवति रेखास्तु भवन्त्त्यनुद्धानाः । इदानीं शुष्कहस्तस्थानामेकैकवृद्धया यथा यस्मिन् काले ग्रहणं भवति तथा प्रदर्शयन्नाहमू. (७८०) तरुणित्थि एक्कभागे पव्वाण होइ गहण गिम्हासु । हेमते दो भवे तिसु पव्वाणेसु वासासु ॥ वृ. तरुण्याः स्त्रिय उन्नतसप्तमकाभागे प्रम्लाने शुष्के सति उष्णकाले गृह्यते भिक्षा यतः सांष्मतया कालस्य चोष्णतया यावता कालेन असावुन्नतप्रप्रदेशः शोषमुगपतस्तावता कालेन इतरे निम्नप्रदेशाः सार्द्रा अपि अचिताः संजाता - अतः कल्पेत भिक्षाग्रहणं, हेमन्तकाले तस्या एव तरुण्या द्वयोः सप्तमभागयोः शुष्कयोः सतिर्भिक्षाग्रहणं भवेदिति, तस्या एव तरुण्या वर्षाकाले त्रिषु सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं Page #179 -------------------------------------------------------------------------- ________________ १७६ आधनियुक्ति कामसूत्र भवति। ___ मू. (७८१) एमेव मज्झिमाए आढत्तं दोसु ठायए चउसु। तिसु आदत्तं थेn नवरि टाणेसु पंचसु उ॥ वृ. एवमेव मध्यमायाः स्त्रिया उष्णकाले द्वयोर्भागयोः प्रारब्धं चतुर्ष भागेषु संतिष्ठते. एतदक्तं भवतिमध्यमायाः स्त्रिया उष्णकाले द्धयोः सप्तभागयोः शुष्कयोः सतोहणं भवति, सस्थात्तस्या एव मध्यमायास्त्रिया हेमन्ते काले त्रिषु सप्तभादेषु स्थविराया अपि उष्णकाले त्रिषु भागेषु प्रारब्ध पञ्चसु भागेषुसंतिकले, एतदुक्तं भवति-उष्णकाल स्थविर्यास्त्रिषु सप्तभागेषु शुष्केषु सत्सु ग्रहणं भवति, तथा तस्या एव स्थविर्या हेमन्तकाले चुतुषु सप्तभागेषु शुषेषुसत्सुभिक्षाग्रहणं कर्त्तव्यं तस्या एव वर्षाकाले पञ्चसु सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यम। मू. (७८१) एमेव होइ पुरिसा दुगाइछट्ठाणं पज्जवसिएसं। ___अपुमं तु तिभागाइं सत्तमभागे अवसिते उ॥ वृ. एवमेव पुरुषस्य द्वयोर्भागयोः प्रारब्दं षट्स्थानपर्यवसितेषु भागेषु संतिष्ठते. एतदुक्तं भवतितरुणपुरुषस्योष्णकाले भागद्वये शुष्के सति गृह्यते, तथा सत्यैव तरुणस्यशीतकाले त्रिषु भागेषु शुष्केषु सत्सु भिक्षा गृह्यते, तथा तस्यैव तरुणस्य वर्षाकाले चतुषु भागेषु शुष्केषु सत्सु ग्रहणं, तथा मध्यमपुरुषस्योष्णकाले त्रिषु भागेषु शुष्केषु सत्सु ग्रहणं, तस्यैव मध्यमस्य हेमन्ते चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं, तथा तस्यैव मध्यमस्य वर्षाकाले पञ्चसु भागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यं, तथा वृद्धपुरुषस्योष्णकाले चतुर्बु भागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यं । नपुंसकस्य पुनस्त्रिभागेष्वारब्दंसप्तमभागेषु संतिष्ठते, एतदुक्तं भवति-सर्वस्मिन् हस्ते शुष्के सति ग३हणं कर्त्तव्यं भवति, तत्र चेयं भावना तरुणनपुंसकस्योष्णकाले त्रिष भागेषु शुष्केषु भिक्षाग्रहणं कल्पते, तस्यैव तरुणनपुंसकस्य हेमन्तकाले चतुषु भागेषु शुक्षेषु ग्रहणं, तस्यैव चहेमन्तकाले पञ्चसुभागेषुशुष्केषुग३हणं, तस्यैव च वर्षाकाले षट्सु भागेषु शुष्केषु ग्रहणं, वृद्धनपुंसकस्योष्णकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव, तस्यैव हेमन्तकाले घट्सु भागेषु शुष्केषु भिक्षाग्रहणं, तस्यैव, वृद्धनपुंसकस्य वर्षाकाले सप्तस्वपि सप्तभागेषु शुष्कषु भिक्षाग्रहणं कर्तव्यमिति । एवमेकैकवृद्धा ग्रहणमुक्त, पश्चानुपूर्व्या, तु एककभागहान्याभिक्षाग्रहणं वेदितव्यं, तच्चैवं. स्थविरनपंसकस्य वर्षाकाले सप्तभिरपि हस्तभागैः शष्कैZह्यते भिक्षा. तस्यैव शीतकाले पङिगर्मागः शुष्कैह्यते, तस्यघोष्णकाले पञ्चभिर्मागः शुष्कैगृह्यते. एवमनया हान्या तावन्नेतव्यं यावत्तरुणी स्त्रीति। उक्तं त्रिविधद्वारं, भावद्वारप्रतिपादनायाहमू. (७८३) दुविहो य होइ भावो लोइयलोउत्तरो समासेणं | एक्किक्कोवि य दविहो पसत्थओ अप्पसत्थो य॥ वृ. द्विविधो भवतिभावः-लौकिको लोकोत्तरश्चेति, समासत- पुनरेकैको द्विविधः-प्रशस्तोऽप्रशस्तश्च, लौकिकः प्रशस्तोऽप्रशस्तश्च, एवं लोकोत्तरोऽपि। तत्रोदाहरणमुच्यते-एगंमि सन्निवेसे दो भाउया वणिया, तेय परोप्परं विरिक्का, तत्थ एगो गामे गंतूण करिसणं करेइ, अन्नोवि तहेव. तत्थ एक्कस्स सुमहिला अन्नस दम्महिला, जा सा दुम्महिला सा गोसे उठ्ठिया मुहोदगदंतपक्खालणअदागफलिहमाईहिं मंडती च्छड़, कम्मारगाईणं न किंचि जोगक्खेमं वहइ, कल्लेउयं च करेइ, अन्नस्स य जा सा महिला कम्मारमाईण जोगक्खेमं वहइ अप्पणो य सकज्ज मंडणादि करेड़, तत्थ जा सा अप्पणो चेय मंडणे लग्गा अच्छइ तीए Page #180 -------------------------------------------------------------------------- ________________ मूलं-७८३ ___१७७ अचिरेण कालेण परिक्खीण घरं, इयरीए धणधन्नेमं घरं समिद्धं जायं १ एवं च जो साहू बन्नहेट स्वहां वा आहारं आहारेइ, नवि आयरिए णवि बालवुड्डगिलाणदुब्बले पडियग्गति अप्पणा य गहाय पज्जत्तं नियत्तइ. एवं सो अप्पपोसआ, जहा सा चुक्का हिरन्नाईणं एवं सोवि निज्जरालाभो तस्स चुक्किहिइ. पसत्यो इमो जो नो वन्नहेडंरूवहेडंवा आहारं आहारेइ, बालाईणं दारंपच्छा आहारेइ. सो नाणदंसणचरित्ताणं आभागी। भवति । एवं पसत्येण । भावणं आहारयव्चो सो पिंडो । इदानीमेनमेवार्थ गाथाभिरुपसंहरन्नाहम. (७८४) . सुज्झिलगा दो वणिया गाम गंतूम करिसणारंभो। एगस्स देहमंडणबाउसिआ भारिया अलसा ॥ मू. (७८५) मुहधोवणं दंतवणं अहागाईण कल्ल आवासं । पुव्वण्हरकणमप्पण उक्कोसयरं च मज्झण्हे ॥ मू. (७८६) तणकट्टहारगाणं न देइ न य दासपेसवग्गस्स। न य पेसणे निउंजड पलानि हिय हानि गेहस्स।। मू. (७८७) बिझ्यस्सपेसवरगं वावार अन्नपसणे कम्भे। काले देहाहारं सयं च उवजीवई इड्डी ।। वृ. सुगमाः नवरं 'बाउसिआ' विहसणसीला ।। मुखधावनं करोति, तथा कल्ल'त्ति कल्यपूपकम् आवश्यक पूर्वाह्ये करोत्यात्मना चोत्कृष्टतरं च धृतपूर्णादि मध्याह्ये भक्षयत्येकाकिनी॥ तृणकाष्ठहारकाणां न किश्चिद्ददाति दासवर्गस्य तथा प्रेष्यो यः कश्चित्प्रेष्यते तद्वर्गस्य च न किश्चिद्ददाति, न च प्रेषणे' कार्ये नियुङ्क्ते कर्मकरान् ततश्च भोजनादिना विना ‘पलाणा' नष्टाः हृतं च यत्किञ्चिद्भहे रिक्थमासीत्, एवं हानिर्जाता गेहस्य, तत्रायं लौकिकोऽप्रशस्तो भावः । इदानीं लौकिकप्रशस्तभावप्रतिपादनायाह-द्वितीयस्य या भार्या सा प्रेष्यवर्ग व्यापारयित्वा प्रेषणा कार्ये कर्मणि च विविधे काले च तेषामाहारं ददाति स्वयं च काले आहारमुपजीवति । अयं लौकिकोऽन प्रशस्ता भाव उक्तः, इदा लोकोत्तराप्रशस्तप्रतिपादनायाहम. (७८८) वनबलरूवहे आहारे जो तु लाभि लभंते। __ अतिरेगं न उ गिण्हइ पाउग्गगिलाणमाईणं॥ मू. १७८९) जह सा हिरन्नमाई परिहीणा होइ दुक्खआभागी। एवं तिगपरिहीणो साहू दक्खस्स आभागी॥ मू. (७९०), आयरियगिलाणपट्टा गिण्ह न महंतवि जो साहू। ना बन्नरत्वहरेउं आहारे एस उपसत्थो॥ ७. वर्णबलरपहेतुमाहारयति यश्च लाभे क्षीरादौ लभ्यामाने सति प्रायोग्यं ग्लानादीनामतिरिक्तं न गृह्याति ।। यथा सा गृहस्था हिरण्यादिपरिहींना संजाता दुःखभागिनी च जाता एवं सादुरपि त्रिकणज्ञानदर्शनचारित्रलक्षणेन हीनो दु:खस्य भागी भवति । उक्ती लोकोत्तरोऽप्रशस्तः, इदानीं लोकोनरप्रशस्तभावदर्शनायाह-आचार्यादीनामर्थाय गृह्याति न ममेदं योग्यं किन्त्वाचार्यादः, एवं यः साधयाति. रोषं सुगम । उक्तो लोकोत्तरः प्रशस्तो भावः. उक्तं भावद्वारम्॥ मू. (७९१) उग्गमउप्पायणसएसणाए बायाल होति अवराहा । सोहेउं समुयाणं पड़प्पन्ने वच्चए वसहिं ।। म. (७९२) सुन्नधरदेउले वा असई य वस्सयरस वा दार। 261 12 आता Page #181 -------------------------------------------------------------------------- ________________ ओघनियुक्तिः मृलसूत्रं र संसत्तकंटगाई सोहेलमुवस्सग पविस ॥ वृ. एवं साधुरुद्गत्मोत्पादनेषणाभिर्द्विचत्वारिंशदपराधाभवन्तितः समदान भक्ष "शोधयित्वा विवच्य ततः पड्डपन्ने' लब्धे सति भक्तादा वसंति प्रयाति । इदानीं तद्भक्तं गृहीतं सच्छाधयित्वा वसतिं प्रविशति. केषु स्थानेषु?, अत आह-गृहीत्वा भक्तमुपाश्रयाभिमुखो व्रजेत. शून्यगृहे तभक्तं प्रत्युपेक्ष्य ततो वसति प्रविसति, तदभावे देवकुल वा. 'असई य' गृहादीनामभावे उपाथयद्वारे संसक्तं सः कण्टकैवा यद्वयाप्तं तत शोधयित्वा-प्रोज्झय संसक्तादिभक्तं तत उपाश्रयं प्रविशति । एवं तस्य प्रत्युपेक्ष्यमाणस्य कदाचित्संसक्तं भवति तत्र किं करोतीत्यत आह. मू. (७९३) संसत्तं तत्तोच्चिअ परिट्टवेत्ता पुनो दवं गिण्हे। . कारण मत्तय गहि पडिग्गहे छोढ़ पविसणया॥ वृ. यदि तत्र संसक्तं भक्तं पानकं वा भवत्ततस्तस्मादेव स्थानात्प्रतिस्थाप्य पुनरप्यन्यद्रवं गृह्णाति. तथा ग्लानदिकारणन च मात्रके यद्भहीतमासीत्तत्पतद्भहे प्रक्षिप्य प्रविशति. यतस्तस्य साधुभिराख्यानं यदुत ग्लानस्यान्यल्लब्धता निष्कारण-मात्रकोपयोगपरिहरन् पतद्भहे प्रक्षिप्य प्रविशति, निष्कारणमात्र. कोपयोगे च प्रमादी भवति । एवमसौ परिशुद्धे सति भक्त प्रविशति उपाश्रयं । अथाशुद्धं भवति ततः परिष्ठाप्य किं करोतीत्यत आह. मू. (७९४) गामे य कालभाणे पहुच्चमाणे हवंति भंगट्ठा। काले अपहप्पते नियत्तई सेसए भयाणा॥ वृ. भङ्गा भवन्ति, तेषां च भङ्गकानां मध्ये यस्मिन् भङ्गके कालो न पयप्ति तस्मिन्निवर्तत एव, शेषेषु चतुषु भङ्गेषु 'भजनां' विकल्पनां करोति सेवनां वा करोति । इदानी भजनां दर्शयन्नाह. मू. (७९५) अन्नं च वए गाम अन्नं भाणं व गेण्ह सइ काले। पढम बितिए छप्पंचमे य भय सेस य नियत्ते॥ १. अन्यं ग्राम्यं वा व्रजति काले पर्याप्यमाणे, अन्यं च भाजनं गृह्याति पर्याप्यमाणे काले सति, एवं प्रथमे भङ्गे द्वितीये च षष्ठे पञ्चमभङ्कके च भजनां' सेवनां करोति काले सति, शेषभङ्गेषु येषु कालो न पर्याप्यते तेषु 'निवर्त्तनं' गन्तव्यं भिक्षाया इत्यर्थः । स च पर्याप्यमाणः काला द्विविधः-जघन्य उत्कृष्टश्च, तत्र जघन्यप्रतिपादनायाह. म. (७९६) बोसिट्टमागयाणं उव्वासिअमत्तए य भूमितिअं। पडिनेहियमत्यमणं संसथमिए जहन्ना उ॥ वृ.सज्ञा व्युत्सृज्यागतानां मात्रकं च यस्मिन तोयं गृहीत्वा गत आसीन्निर्लेपनार्थं तस्मिन्नद्वासिते. शोषिते सति भूमित्रिक च-कायिकीभूमी द्वादश स्थण्डिलानि संज्ञाभूमा द्वादश स्थण्डिग्लानि कालभूमा त्राणिस्थण्डिलानि, एवमग्मिन् भूमित्रितय प्रत्युपक्षिते सति यदाऽस्तमनं भवति तस्मिन् प्रदेश 'अत्थमिए'त्ति शंषापधि अस्तमिते आदित्य प्रत्युपेक्षते यदा अयमित्थंभूता जधन्य: काल इति। मू. (७९७) भुत्त क्यिारभूमी गयागयाणं तुजह य ओगाहे। चरमाए पोरिसीए उक्कोसो सेस भज्झिमआ॥ वृ. भक्ते सति विचारभूमिं गत्वाऽऽगतानां यथा आगाह' आगच्छति चरमा पौरुषी-चतुर्थः प्रहर: अथवा चरमपा कषी-पादोनचतुर्थप्रहरी यथाऽऽगच्छति । अस्या वेलायामयुमुत्कृष्टः कालः, शेषस्त्वन्यो Page #182 -------------------------------------------------------------------------- ________________ मूलं-७७ . मध्यमः काल इति। तेन च भिक्षामटित्वा विनिवृत्त्य प्रविशता वसती किं कर्त्तव्यमत आहमू. १७९८) पायमज्जणनिसीहिआ यतिन्नि उ कर पवेसंभि। अंजलि ठाणविसोही दंडग उवहिस्स निक्खेवो ॥ वृ. बहिरव वसते- पादौ प्रमार्जयति निषीधिकात्रितयं करोति, प्रविशन् पुनश्च गुरोः पुरस्तादञ्जलिना नमस्कारं करोति 'नमा खमासमणाण"ति. तथा प्रविष्टश्च स्थान विशाधयति तत्र दण्डकस्यापधेश निक्षेप करोति । इदानीमेतामेव गाथा भाष्यकारो व्याख्यानयन्नाह. म. (७९९) एवं पडुपन्ने पचिसओ उ तिन्नि व निसीहिया होति। अग्गद्दारे मज्से पवेस पाए य सागरिए। [भा. २६२] वृ. एवं प्रत्युत्पन्ने-लब्धे सति भक्त प्रविशतस्तिस्त्रो निषीधिका भवन्ति. क्च ? अग्रद्वार प्रथमा तथा द्वितीया मध्यप्रदशे वसतः प्रवेशं च मूलद्वारस्य तृतीयां निषादिकां करोति पादौ च प्रमार्जयति यदि कश्चित सागारिको न भवति. अथ तत्र सागारिको भवति ततो वरण्डकाभ्यन्तरे प्रमार्जनं करोति. अथ मध्यमऽपि भवतिद्वितीयनिषीधिकास्थानेऽपि भवति ततो मध्ये प्रविश्य प्रमार्जयति पादौ तेन च कारणेन पश्चाद-भाष्यकारेण पादप्रमार्जनं व्याख्यातं येन तदनियतं वर्तत. निषीधिकाम्वकृतास्वपि कारणवशात्संभतीति । इदानीमाल्यवयवं व्याख्यानयन्नाहमू. (८००) हत्थुस्सेहो सीसप्पणामणं वाइओ नमोक्कारो। गुरुभायणे पणामो वायाए नमो न उस्सेहो ॥ भा. २६३] वृ. हस्तस्योत्सेधं नमस्कारार्थ करोति, शीर्षप्रणमनं करोति, वाचा च “नमो खमासमणाणं"ति, इत्येवं नमस्कारं करोति अथ तद्गुरु भिक्षाभाजनं भवति मात्रकं च गुरुगृहीतमङ्गलीभिः, ततश्चैवं गुरुणि भाजने सति शिरसा प्रणाम करोति वाचा च नम इत्येवं ब्रूते, न हस्तोच्छ्रयं करोति, यतोऽसौ गुरोमात्रकस्याधो हस्तो दत्तःसाधारणार्थमतोऽक्षणिकस्ततश्च नोच्छ्यं करोति । इदानीं स्थानविशोधिं व्याख्यानयनाह. मू, (८०१) उवरि हेट्ठा य पमजिऊण लष्टिं ठवेज्ज सट्टाणे। . पट्ट उवहिरसुवरिं भायणवत्थाणि भाणेसु ॥ भा. २६४] वृ. उपरि कुड्यस्थाने अधस्ताच्च-भुवं प्रमृज्य पुनश्च स्वस्थाने यष्टिं स्थापयेत्, पुनश्च ‘पट्टकं' चोलपट्टकमुपधेरुपरि स्थापयेत-मचति 'भाजनवस्त्राणि च' पटलानि 'भाजनेष' पात्रोपरि स्थापयति ।। मू. (८०२) जड़ पुण पासवणं से हवेन तो उग्गहं सपच्छागं। . दाउं अन्नस्स सचोलपट्टआ काइयं निसिरे॥ भा. २६५) वृ. यदि पुनस्तस्य माधाः प्रश्रवणं कायिकादिर्भवति ततश्च अवग्रहं' पतद्भहं 'सपच्छाग' सपटलं 'दातुं अर्पयित्वा अन्यस्य साधाः पुनश्च सह चोलपट्टकन-चोलपट्टकद्वितीयः कायिका व्यत्सजति। कायिकां व्युत्सृज्य कायोत्सर्ग करोति, तत्र च को विधिरित्यत आहमू. (८०३) चउरंगुलमुहपत्ती उज्नुयए वामहत्थि रयहरणं । वोसट्टचत्तदेहो काउस्सरगं करेजाहि ॥ वृ. चतुर्भिरङ्गुलेानुनोसपरि चोलपट्टगं करोति नाभेश्राधश्चतुर्भिरङ्गुलै- पादयोश्रान्तरं चतुरङ्गुलं कर्तव्यं, तता मुखवस्त्रिकामुज्जुगे-दक्षिणहस्तेन गृह्याति वामहस्तेन च रजोहरणं गृह्याति, पुनरसी व्युत्सृष्टदेहः प्रलम्बितबाहुस्त्यक्त दहः साधुपद्रवेऽपि नोन्सारयति कायोत्सर्ग. अथवा व्युत्पृष्टंदहा Page #183 -------------------------------------------------------------------------- ________________ १८० आधनियुक्तिः मूलसूत्र दिव्योपसर्गेष्वपि न कायोत्सगंभकं करोति, त्यक्न देहोऽक्षिमलदूषिकामपि नापनयति, स एवं विधः कायोत्सर्ग कुर्यात इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह. मू. (८०४) पुब्बुदिह्र ठाणे ठाउं चउरंगुलंतरं काउं। मुहपोत्ति उज्जुहत्थे वाममि य पायपुंछणयं। मू. (८०६) काउस्सगंभि ठिओ चिंते समयानिए अईआरे। जा निग्गमप्पवेसो तत्थ दोसे मने कुना॥ वृ. चतुर्भिरङ्गुलैरधो जानुनी अप्राप्तवोलपट्टको यथा भवति तथा नाभिं चोपरि चतुभिरङ्गुलैर्यथा न स्पृश्यति, उभयतोबाहुकूर्पराभ्यां धृतं करोति ‘पट्टकं' चोलपट्टकं पडलं वा उभयकूपरधृतं करोति, यदा चोलपट्टकः सच्छिद्रो भवति तदा पटलं गृह्याति। पूर्वादिष्टमेव कायोत्सर्गस्थानं तत्र स्थित्वा. तथा पादस्य चान्तरं चतुरङ्गुलं कृत्वा मुखवस्त्रिका च दक्षिणदानिकानतिचारान' भिक्षातिचारानित्यर्थः, कस्मादारभ्य चिन्तयत्यतिचारान् ? निर्गमादारभ्य यावत्प्रवेशो वसती जातः. अस्मिन्नन्तराले तत्र दोषाये जातास्तान 'मनसि करोति' स्थापयति चेतसि॥ मू. १८०७) ते पडिसेवणाए अनुलोमा होति वियडणाए य। पडिसेववियडमाए एत्थ उचउरो भवे भंगा ॥ वृ. तांश्चातिचारा प्रतिसेवनानुलोम्येन-यथैव प्रतिसेवितास्तेनैवानुक्रमेण कदाचिश्चिन्तयति, तथा 'वियडणाए'त्ति विकटना-आलोचना तस्यां चानुलोमानेव चिन्तयति, एतदुक्तं भवति-पढम लहओदोसो पडिसेविओ पुणो वक्तो वक्तुयरो, चिंतेइ एवमेव, ततश्च प्रतिसेवनाया अनुकूलम् आलोचनायामप्यनुकूलमेव, यतः प्रथमं लघुको दोष आलोच्यते पुनर्बहत्तरः पुनर्ब्रहत्तम इत्येष प्रथमभङ्कः, अन्नो पडिसेवणाए अनुकूलो न उण विअडणाए, एतदुक्तं भवति-आसेविअं पढम वक्तं पुणो लहुअंपुणो वक्तं पुणो वड्डयरं, चिंतेइ एवमेव, ततश्च प्रतिसेवनाया अनुकूलं न त्वालोचनायाः, यतस्तत्र प्रथमं लघुतर आलोच्यते पुनर्बुहत्तमःइत्येष द्वितीयः, अन्नो पडिसेवणाए नानुकूलो आलोयणाए पुन अनुकूलो, एतदुक्तं भवतिअड्डावियड्डा पडिमेविआ चितेइ पुन आलोयणानुकूलेणं, एत तइओ भंगो, अन्ने उण पडिसेवणाएइव अननुकूलो आलोणएवि अननुकूलो, एतदुक्तं भवति-पढमं वक्तो पडिसविओ पुणो लहुओ पुणो वक्तो वड्यरो, चिंतेड पन जं जहा संभरड, पढमं बड्दो पणो लहणो पणो वड़ो पणो वड्यरो. एवं अहवियक्तं चिंततस्स न पडिसेवणानुकूलो नालोयणानुकूलो, एस चउत्थो, एसो य वज्जेयव्यो । इदानीममुमेवार्थ गाथाढे नोपसंहरन्नाह- पडिसेववियडणाए होति एत्थंपि चउभंगा' इदं व्याख्यातमेवेति । इदानीं सामुदानिकाननिचारानालोचयति यदि व्याक्षेपादिरहितो गुरुर्भवति, अथ व्याक्षिप्तो गुरुर्भवति तदा नालांचयति, एतदेवाहमू. (८०८) वक्खित्तपराहुत्ते पमत्ते मा कयाइ आलोए। आहारं च करतो नीहारं वा जइ करेइ॥ मू. (८०९) कहणाईवक्खित्ते पमन अन्नओ व मुहे। अंतरमकारए वा नीहारे संक मरणं वा।। भिा. २६७ व. व्याक्षिप्तो धर्मकथनादिना स्वाध्यायेन, 'पराहत्तो'त्ति पराङमुखः पराभिमुख इत्यर्थः, प्रमत्त इति विकथयति. एवंविधेगुरौ न कदाचिदालोचयेत, तथाऽऽहारं कुर्वति सति, तथा नीहारं वा यदि करोति ततो Page #184 -------------------------------------------------------------------------- ________________ १८१ मूल-८०९ नालोचयति । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह-धर्मकथादिना वाव्याक्षिप्तः कदाचिद् गुरुभंवति.विकथादिना वा प्रमत्तोऽन्यतोऽभिमखावा भवति.भञ्जतोऽपि नालोचनीयं किं कारणं? 'अंतरंति अन्तरायं वा भवति यावदालाचनां श्रृणोति, अकारकं वा-शीतलं भवति यावदालोचनां श्रृणोति । तथा नीहारमपि कुर्वतो नालोचनीय, किं कारणं?.यत आशङ्कया साधुजनितयानकायिकादिनिगच्छंति. अथ धारयति नतो मरणं वा भवति । यस्मादत दोषास्तस्मातमू. (८१०) अव्वकिखत्ताउत्तं उवसंतमुवट्टिअंच नाऊणं। अणुन्नेवेत्तु मेहावी आलोएज्जा सुसंजए॥ मू. (८११) कहणाइ अवक्खित्ते कोहाइ अणाडले तवउत्ते। संदिसहत्ति अणुन्नं काऊणं विदिन्नमालोए॥ [भा. २६८] व. धर्मकथादिनाऽव्याक्षिप्ते गरी आलोचयेत्, आयुक्तं -उपयोगतत्पर, उपशान्त' अनाकुलं गुरूं . दृष्टा उपस्थित' उद्यतं च ज्ञात्वा. एवंविधं गुरुमनुजाप्य मेधावी आलोचयेत सुसंयतः' साधुः । इदानीमतामव गाथा व्याख्यानयन भाष्यकृदाह-धर्मकथादिनाऽव्याप्ति क्रोधादिभिरनाकुले तदुपयुक्तेभिक्षा. लोचनापयुक्ते च संदिसहत्ति अणुन्नं काऊणं' संदिशत आलोचयामीत्येवमनुज्ञा कृत्वा-मार्गयित्वेत्यर्थः. 'विदिन'त्ति आचार्येण विदिन्नायामनुज्ञायांभणत इत्येवं लक्षणायां तत आलोचयेत्।तेन च साधुनाऽऽलोच. यता एतानि वर्जनीयानि मू. १८१२) नर्से वलं चलं भासं सूयं तह ढङ्करं च वज्जेज्जा। आलोएज्ज सुविहिओ इत्थं भत्तं च वावारं।। म. (८१३) करपाय भमुहिसीसऽच्छिउट्टिमाईहि नट्टिनाम। वलणं हत्थसरीरे चलनं य भावे य॥ [भा. २६९] मू. (८१४) गारस्थियभासाओ य वज्जए भूय ढवरं च सरं। आलोए वावारं संसद्रियरे व करमत्ते ।। भा. २७०] वृ. नृत्यन्नालोचयति वलन्नालोचयति अंगानि चलयन्नालोचयति, तथा भाषमाणो गृहस्थभाषया नालाचयति, किंतर्हि ?-संयतभाषयाऽऽलोचयति, तद्यथा-सुयारियाउइत्यमवादि, तथा चालोचयन मुकेन स्वरेण नालोचयति मिणिमिणतं. तथा ढवरेण च स्वरेण-उच्चै नोचयति. एवंविधं स्वरं वर्जयेत । किं पुनरसावालोचयतीत्यत आह-आलोचयेत्सुविहितो हस्तमुदकस्निग्धं, तथा ‘मात्रकं' गृहस्थसत्कं कईच्छुकादि-उदकार्दादि, तथा गृहस्थया कतमं व्यापारं कुर्वत्या, भिक्षा दत्तेत्येतचालोचयति । इदानीमतामेव गाथां व्याख्यानयनाह-करस्य तथा पादस्य भ्रवः शिरसः अक्ष्णः ओष्ठस्य च, एवमादीनामङ्गानां सविकारं चलनं नर्तनं नाम. एतत कुर्वन्नोलचयति, वलनं हस्तस्य शरीरस्य कुर्वन्नालोचयति, तथा चलन कायग्य करोति मोटनं तत्कुर्वन्नालोचयनि, तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अक्त. वियक्तं ।। आलोचयन गृहस्थभाषया नालाचयति. यथा “सुग्गीओ (लंगणीओ) लद्धाओ मंडया लछा" इत्येमवादि, किन्तु संयतमाषयाऽऽ' लोचनीयं "सुयारियाः” इत्येमवादि, मकस्वरं मृकम्वरं मनाक ढड्रं च महान्तं स्वरं वर्जयन्नालीचयति. किमालोचयति ?."व्यापारंगृहस्थयोः संबन्धिनं. तथा 'संसृष्टम' उदकार्दादि. 'इतरं असंसृष्टं, किंतत?-करं संसृष्टमयंसृष्टं च उदकेन. तथा मात्रकं गृहस्थसत्कं कुण्डलिकादि उदकसंसृष्टमसंसृष्टं चेति, एतदालाचयत। Page #185 -------------------------------------------------------------------------- ________________ १८२ मू. (८१५) एयद्दासविमुक्कं गुरुणा गुरुसम्मयस्स वाऽऽलोए । जगहियं तु भवं पदमाओ जा भदे चरिमा ॥ वृ. एभिषिर्विभुक्तमनन्तरोक्तं मैक्षमालोक्यतेद्गुरोः समीपे वा यो गुरोः संमती - बहुमतस्तस्य समीपे आलोचयेत. कथमा लोचनीवं ?, यद्यथा गृहीतं भवेत् येन क्रमेण यद्भहीतं प्रथमभिक्षाया आरभ्य यावच्चरमा पश्चिमा भिक्षा तावदालो चयेदिति । एव तावदुत्सर्गेणालोचनविधिः । यदा पूनरेतानि कारणानि भवन्ति तदा ओधत आलोचयतीत्येतदेवाह मू. (८१६) काले य पहुप्पते उच्चाओ वावि ओहमालोए । वेला गिलाणगस्स व अइच्छड़ गुरू व उच्चाओं ।। वृ. यदा तु पुनः काल एव न पर्याप्तं यावदनेन क्रमेणालोचयति तावदस्तं गच्छत्यादित्यः तदा तस्मिन् काले ओधत आलोचयति यदिवा श्रान्तः कदाचिद्भवति तदाऽप्योधत एवालांचयति वेला वा ग्लानस्यातिक्रामति यावत्क्रमणालीचयति अत आंधत आलोचयति, अथवा गुरुः उच्चातां श्रान्तः कुलादिकार्येण केनचित् तता आंघत आलोचयत्येवं कारणैरिति । का चासावोघालोचना ?. पुरकम्मपच्छकम्मे अप्पेऽसुद्धे य ओहमालोए । तुरियकरमिजं से सुज्झई तत्तिअं कहए । मू. (८१७) वृ. आकुलत्वे आपने सत्येवमोघलोचनयाऽऽलोचयति -पुरकर्म पश्चात्कर्म च अल्पं नास्ति किञ्चिदित्यर्थः, 'असुद्धे य'त्ति अशुद्धं चाल्पं, अशुद्धमाद्याकर्माद्यभिधीयते तदल्पं नास्तीति, एवमोघतःसगेपेणालोचयेत्। 'तुरियकरणंमि त्ति त्वरिते कार्ये जाते सति यन्त्र शुद्धयति उक्तेन प्रकारेण तावन्मात्रमेव कथयति, एषा | ओघालोचनेति ॥ मू. (८१८) आधनियुक्तिः मूलसूत्र आलोड़ना सव्वं सीस सपदिम्यहं पमज्जिता । उडुमहो तिरियमी पडिलेहे सन्चओ सव्वं ॥ वृ. एवमेषा मानसी आलोचना वाचिकी वाऽऽलोचनोक्ता, इदानीं कायिकी आलोचना भण्यतेआचार्यस्य भिक्षा दश्यते, एवं मनसा वाचा वाऽऽनोचयित्वा 'सर्व' निरवशेषं, तथा मुखवस्त्रिकया शिरः प्रमृज्य पतदग्रहं च सपटलं प्रमृज्य 'उन्दवं' पीठी: 'अधो' भुवि 'नियंक' तिरश्रीनं 'प्रत्युपेक्षेत' निरूपयेत् · सर्वतः समन्ताच्चसृष्वपि दिक्षु सर्वनैरन्तर्येण ततः पतदभहं हस्ते कृत्वा भक्त दि गुरोर्दर्शयतीति वक्ष्यति भाष्यकृत । इदानीमेतामेव गाथां भाष्यकृदाह, नत्र गुरुदोषत्वात्प्रथममूर्द्धादीनि त्रीणि पदानि व्याख्यानयन्नाह मू. (८१९ ) उड्ड पुप्फफलाई तिरियं मज्जारिसाणडिभाई । स्वीलगदारुगआवडणरवस्वणट्टा अहो पहे || [भा. २७१] वृ. उद्यानादी आवासितानां सतां पुष्पफलादिपातमुर्द्ध निरूप्य ततो गुरोर्दर्शयति, निर्य‍ मार्जारश्वडिम्भानालोक्यालोचयति, मा भूत्ते आगच्छन्तस्तत्पात्रमुत्प्रेयं पातयिष्यन्ति, आदिशब्दात्काण्ड केनचिद्विक्षिप्तमायाति, अतस्तिर्यग निरूप्यते, तथाऽथा निरूपयति, किमर्थ ?. कदाचित्कीलको भवति, तत्रापतनम् - आस्खलनं मा भूदिति, अनोऽधो निरूप्यततो भक्तादि दर्शयति । इदानी 'सीसं सपडिम्महं पमज्जेत्त 'त्ति व्याख्यानयति मू. (८२० ) ओणमणों पवडेज्जा सिरओ पाणा सिरं पमजेना । · Page #186 -------------------------------------------------------------------------- ________________ मूल ८२० १८३ एमेव उग्गहमिवि मा संकुडणे तसविनासा॥ भा. २.७२] वृ. हस्तरथे पतगृहेऽवनमतः शिरसः प्रपतेयः प्राणिनः कदाचिदत- शिरः प्रथममेव प्रमार्जयेत. एवमेव पतदगृह प्रमार्जनं कृत्वा प्रदर्शयभक्तादि. किं कारण ?-'मा संकुडणे तसविणासो'त्ति मा भूत्सङ्कोचने सति पटलानां त्रसादिविनाशो भविष्यत्यतः प्रमृज्य पतदभहं भक्तं पदर्शयतीति।। मू. (८२१) काउंपडिग्गहं कग्यलंभिहं च ओणमित्ताणं। भत्तं वा पानं वा पडिसिज्जा गुरुसगासे ॥ [भा. २७३] वृ. कृत्वा पतद्ग्रलं करतले अर्धं च शरीरस्यावनम्य पुनर्भक्तं वा पानं वा प्रदर्शयत गुरुसगासे इति ॥ म. (८२२) ताहे य दुलारोइय भत्तपान एसणमनेसणाए उ।। अट्टस्यासे अहवा अनुग्गहीदाउ झाएना ।। [भा. २७४] वृ. ततः कदाचिद्रालोचित भक्त पानं भवति. 'नट्ट वलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित मूक्ष्मःकृतो भवति, अनेषणादोषी वा कश्चिदजानता. ननश्चैतषां विशुन्द्रयर्थमष्टोच्छवास-नमस्कार ध्यायेत. अथवा अनुग्रहादी'-ति अथवाउनुग्रहादिध्यायेत. "जड़ मे अनुग्गह कुज्जा साहू हृज्नामि तारिओ" इत्येवमादि गाथाद्धयं कायोत्सर्गस्थो विशुद्धथं ध्यायत, उत्सायं च कायोत्सर्ग ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाहमू. (८२३) विनएण पट्टवित्ता सज्झायं कुणइ तो महुत्तागं। पुवभणिया य दोसा परिस्समाई जढा एवं ॥ वृ. विनयेन प्रस्थाप्य स्वाध्यायं योगविधाविव तत-स्वाध्यायं मुहर्तमानं करोति, जधन्यतो गाथात्रयं पठति. उत्कृष्टतश्चतुर्दशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहर्तेन परावर्त्तयति, एवं कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे भरणं' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जढाः'त्यक्ता भवन्तीति ।। म. (८२४) दविहो य होइ साह मंडलिउवजीवओ य इयरोय। ___मंडलिमवजीवंता अच्छइ जा पिंडिया सव्वे ॥ व. स च साधुदिप्रकारो-मण्डल्यपजवीकः इतरश्च-अमण्डल्युपजीवक-, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा भिक्षां तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूता- सर्वेऽपि साधवो भवन्ति, पुनश्च सतैः सह भङक्ते। म. (८२५) इयरोवि गुरुसगासं गंतूण भणइ संदिसह भंते। पाहणगस्ववगअतरंतबालवुवाणयहाण ॥ द. इतरोऽपि' अमण्डल्युपर्जीवकः तत्र यो मण्डल्युपर्जावकः स साधुगुरुमगासं गत्वा तमेव गुरु भणति-यथा हे आचार्याः । संदिशत-ददत यूयमिदं भोजनं प्राधूर्णकक्षपकअतरन्तबालवृद्धशिक्षकभ्यः • साधुभ्य इति । पुनश्च भू. (८२६) दिन्न गुरहिं तसिं सेसं भुजेज्ज गुरुअणुन्नायं । गुरुणा संदिट्टी वा दारं सेसं तओ भंजे॥ वृ. एवमुक्तन सता गुरुणा दत्त गति तेभ्यः प्राधूर्णकादिभ्यो यच्छेषं तद् मुनीत गुरुणाऽनुज्ञाते सति. यदिवा गुरुणा सन्दिष्टः' उक्तःयदुतत्वमेवप्राधूर्णकादिभ्यः प्रयच्छ.एवमसौ साधर्मणितःसनदत्त्वाप्राधूर्णकादिभ्यस्ततःशषं यद् भक्तं तदभुङ्क। एवं न केवत्नमसौप्राधूर्णकादिभ्या ददाति अन्यानपिसाधून्त्रियति, Page #187 -------------------------------------------------------------------------- ________________ १८४ आधनियुक्ति: मूलसूत्र तत्र यदि ते गृह्यति नता निर्जरा, अथ न गृह्यति तथाऽपि विशुद्धपरिणामस्य निरवति ।। एतदेवाह मू. (८२७) इच्छिज्ज न इच्छज्ज व तहविय पयआ निमंतए साह । परिणामविसुद्धीए अनिज्जरा होअगहिएवि।। वृ. इच्छेत कश्चित्साधुनेंच्छेद्वा तथापि प्रयत्नेन सद्भावेन निमन्त्रयेत्साधून, एवं सद्भावेन निमन्त्रयमाणस्य परिणाम विशुद्धया' चित्तनमल्यान्निर्जरा भवति- कर्मक्षयलक्षणाऽगृहीतेऽपि भक्त । अथावज्ञया निमन्त्रयति ततोऽयं दोषःमू. (८२८) भरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साह। ___ एकमि हीलियमी सव्वे त हीलिया हुति॥ मू. १८२९) भरहेरवयविदेहे पन्नरसवि कम्भभूमिगा साहू । एकंमि पूइयंमी सब्वे ते पृझ्या हृति। म. (८३०) अह को पूणाई नियमा एक्कमिवि हालियमित सव्व । होति अवमानिया पूड़ए य संपूइया सब्वे ॥ मू. १८३१) नाणं दसणं वा तवा य तह संजमो य साहुगुणा। एक्के सव्वेसुवि हीलिएसु ते हीलिया हुंति ।। मू. १८३२) एमेव पूइयंमिवि एक्कमिवि पूइया जइगुणा उ। थोवं बहूनिवेसं इइ नच्चा पूयए मइमं । मू. (८३३) तम्हा जइ इस गुणो एक्वंमिवि पूइयंमि ते सव्वे । भत्तं वा पानं वा सव्वपयत्तेणं दायव्व ।। वृ. सुगमा |यदा पुनरादरेम निमन्त्रयते तदायं महान गुणः-सुगमा । अत्राह परः अथ कः पुनरयं नियमः? यदकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सति सर्व एवं संपूजिता भवन्ति, न चकस्मिन् संपूजिते सर्वे संपूजिता भवन्ति, नहियज्ञदत्ते भुक्ते देवदत्तो भुक्ता भवतीति। आचार्य आहा ज्ञानं दर्शनं च तपस्तथा संयमश्च एते साधुगुणा वर्तन्ते, एते च गुणा यथैकस्मिन साधी व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तषां, यतश्चैवमत एकस्मिन साधी हीलिते-अपमानिते सर्वेषु वा साधुषु हीलितेषु 'ते' ज्ञानादयो गणा हीलिताः' अपमानिता भवन्ति।। एवमेकस्मिन पनि पृजिता यतिगणाः सर्वे भवन्ति. यस्मादेवं तस्मात्स्तोकमेतदभक्त पानादि बहनिवसं' बहायमित्यर्थः निर्जराहेतुरिति. तस्मादेवं ज्ञात्वा पूजयेत्साधून मतिमानिति. यतश्चैवमत एवमेव कर्तव्यम। एतदेवाह- तम्ह'त्यादि. सुगमा ।। मू. (८३४) वयावच्चं निययं करह उत्तरगुण धरिताणं। सव्वं किल पडिवाई वेयावच्चं अपडिवाई॥ मू. (८३५) पडिभग्गरस भयस्य व नासइ चरणं सुयं अगुणणाए। नह वेयावच्चचिअंसुहोदय नासए कम्मं ॥ मू. (८३६) लाभण जाजयंतो जड़णो लाभंतराइयं हणड। कुणमाणा य समाहिं सव्वसमाहि लहइ साह ।। मू. (८३७) भरहो बाहूबलीवि य दसारकुल्लनंदना य वसुदेवा। वयावच्चाहरणा तम्हा पडितप्पह जईण ॥ Page #188 -------------------------------------------------------------------------- ________________ मृलं-८३८ _____१८५ मू. १८३८) होजन व हाज लंभी फासुगआहार वहिमाईण। लंभो य निज्नराए नियमन अओ उ कायव्वं ।। मू. १८३९) वयावच्चे अब्भुट्टियस्स सद्धाए काउकामस्स। लाभा चेव तवस्सिस्स होइ अद्दीनमनसस्स। वृ. यावृत्त्यं नियत' कुलत. कषाम ?-उत्तमगुणान धारयता साधनां करत । शेषं सुगमम । किचप्रतिभन्नस्य उन्निष्कान्तस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया नतु वयावृत्त्यचितं-बलं शुभादय नश्यति कर्म । किञ्च लाभेन प्राप्त्या घृतादः ‘योजयन्' घृतादिलाभेन योजयन्। कान्?-यतीन लाभान्तरायं कर्म हन्ति। तथा पादप्रक्षालनादिना कुर्वन समाधि सर्वसमाधि' मनसः स्वस्थतां वाचो माधुर्यादिकं कायस्य निरुपद्रवताम, एवं कुर्वस्त्रिरूपमपि सर्वसमाधि लभते ।। सुगमा, नवर पडितप्पहत्ति बयावृत्त्यं कुरुत । किश्च भवेद्वा न वा लाभः. केषां ? -प्रासुकाना माहारापध्यादीनां तथापि तस्य वयावृत्त्यार्थमभ्युद्यतस्य साधाविशुद्धपरिणामस्य लाभ एव निजरायाः अवश्यं. अलाभेऽपि सति निर्जरा भवति, यस्मादव तस्मात्कर्त्तव्यं वैयावृत्त्यम्॥ सुगमा, नवरं बयावृत्त्य अभ्युस्थितस्य' उद्यतस्य श्रद्धया क कामस्य लाभ एव।। मू. १८४०) एसा गहणेसणविही कहिया भे धीरपुरिसपन्नत्ता। घासेसणंपि इत्तो वुच्छं अप्पक्खरमहत्थं ॥ वृ. सुगमा॥ उक्ता ग्रहणैषणा, अधुना ग्रासैषणोच्यते, तथा चाहमू. (८४१) दव्वे भावे घासेसणा उ दव्वंमि मच्छआहारणं । गलमंसुडगभक्खण गलस्स पच्छेण घट्टणया॥ वृ. सा च ग्रासैषणा द्विविधा-द्रव्यतो बावतश्च, तंत्र द्रव्यमङ्गीकृत्याह-द्रव्यतो मत्स्योदाहरणं. तंजहा. एगा किर मच्छबन्धो गले मंमपिंडं दाऊण दहे छुहइ, तं च एगो मच्छा जाणइ. जहा एस गलोत्ति, सा परिपेरतेणं मंसं खाइऊण ताहे पराहुत्ता छप्पाए गलमाणइ, मच्छबंधी जाणइ-एस गहिओत्ति, एवं तेणं सव्वं खइयं मंसं, तो सो मच्छबंधोखडाणमसेण अदिईएलद्धो अच्छइ. एत्थय आहरणं दुविहं चरिअंकप्पिअच, तंएयं मच्छबंदं ओयमणसंकप्पं ज्ञायंत दंठ मच्छो भणड-अहं पमत्तो चरन्तो गहिओ बल्लागाए. ताहे सा खिवित्ता पच्छा गिलइ, ताहे अहं वको तीस मुह पडामि, एवं बितिअंतझ्यं च उच्चलिओ ताहे मुनो, अन्नया समुद्द अहं गओ तत्थमच्छबंधावल्यामुहाणिकरतिकडएहि.तासमुद्दवेलापाणिएणंसह अहंतत्थवंकीकेकडपबिट्टा.ताहे तम्स कडगरत अनुसारण अतिगओ. एवं तिन्नि वारा वलयामहाआ मुक्को, जालाओ एकवीसंवारा पडिआ. किह पुन ? आहे जालं छूट भवति ताहे अहं भूमी धेत्तूण अच्छामि, तहा एकंमि छिन्नादए दहे ठिआ. अम्हहिं कहविननाथजहा इमो दहा सुक्तिहिइ.ताह सो दहोसुक्को, मच्छाणंपिथने गईणत्थि ते सव्वे सुकंतपाणिप मया, कड़वि जीवंति, तत्थ कोइमच्छबंधो आगओ, सो हत्थण गहाय सूलाए पोएति, ताहे मए नायं, अहंपि अचिरा विझाहामि. नाव न विज्झामि ताव उपायं चितमि. नाह तसिमच्छाण अंतराल सृलं डमिउं महण ठिओ. सो जाणइ- एते सव्वे पोइयत्नया. ततो सो गंतूण अन्नहिं दहे धावइ. तत्थ अहं मच्छव्वत्तं करिता चेवतीमोपाणिएपविठ्ठा तण्यारिसममसत्तं नहविइच्छासिगलेणधेत? तेनिल्लज्जतणति॥अममेवार्थ गाथाभिरूपसंहरन्नाह - 'गलमसुंडगं गलामासपिंडभवरखणं, शषं सुगमं॥ Page #189 -------------------------------------------------------------------------- ________________ आधनियंक्तिः मूलसूत्र मू. (८४२) अहं मंसंमि पहीणं ज़ायंतं मच्छियं भणइ मच्छो। किं ज्ञायसितं एवं ? सुण ताव जहा अहिरिओऽसि ।। मू. १८४३) चरियं व कप्पियं वा आहरणं दुविहमेव नायव्वं । अत्थस्स साहणट्ठा इंधनमिव ओयणट्टाए॥ मू. ९८४४) तिबलागमुहा मुक्को. विखुत्ता वलयामुह ! तिसत्तरवुत्तो जालेण, सयं छिन्नोदए दह ।। मू. १८४५) एयारिसं ममं सत्त, सढं घट्टिअघट्टणं । इच्छसि गलेण चेत्तुं, अहो ते अहिरीयया। मू. १८४६) अह होइ भावधासेसणा उ अप्पाणमप्पणा चेव । साहू लंजिउकामो अनुसासड़ निजरट्टाए ।। मू. १८४७) बायानीसेसणसंकडभि गहणमि जीव। नह छलिओ । एण्हेिं ह न छलिजसि भुजतो रागदोसेहिं । मू. १८४८) जह अब्भंगणनेवा सगडक्खवणाण जुत्तिओ होति। इय संजमभरवहणट्ठयाएँ साहूण आहारो॥ वृ. सुगमाः, तिस्रो वारा बलकाया मुखेनोमुक्तः ऊन्द्धर्वक्षिप्तं- त्रिकृत्वो वलयामुखे' कटात्मके आवर्त्त इव चिते, तथा त्रयः सप्तका जालाप्रच्युतः ‘सकृद्' एकवाररिछन्नोदके द्रहे छुटितः॥ एवंविधं मम सत्त्वं शठं मां तथा 'घट्टितघट्टनं' घट्टितानि-सबद्धानि घट्टनानि-जालादीनि चलानानि यस्य सोऽहं घट्टितघट्टनः, तदेवंविधं इच्छसि गलेन ग्रहीतुं ?, अहो ते निर्लज्जता । उक्ता द्रव्यग्रासैषणा यतोऽसौ ग्रासं कुर्वन् न क्वचिच्छलित इति । इदानीं भावग्रासैषणां प्रतिपादयन्नाह-अथ भवति भावग्रासैषणा, कथं ?. यदाऽऽत्मानमात्मनेव साधुरनुशास्ति, कदा पुन: ?-'भोक्तु कामः' भोत्कुमभिलषन. निजरार्थं न तु वर्णाद्यर्थम् । किं पुनरसा चिन्तयन्नात्मानमनुशास्तीत्याह-द्विचत्वारिंशंदपणादाषेः संकटं-दुष्प्रवेशं यद्गहनंगहरं तस्मिन हे जीव । नत्वं छलितः, शेषं सुगम, यथा नव्यंस्यसे तथा कर्त्तव्यं । यथाऽभ्यङ्नलपा यथासंख्येन शकटाक्षरस्य व्रणानां च युक्ति तो भवति, यथाऽभ्यङ्गः शकटाक्ष युक्त्या दीयते न चातिबनं चातिस्तोको भारवहनार्थ. तथा व्रणानां च लेपे युक्त्या दीयते नातिवह तिस्तोकः, एवं संयमभरवहनार्थ साधूनामाहारः॥ मू. (८४९) उवर्जीवि अनुक्नीवी मंडलिं पुववनिओ साहू । मंडलिअसमृद्दिसगाण ताण इणमो विहिं बुच्छं॥ वृ. तत्र मण्डल्युपजावी साधुरनुपजीवी च पूर्वमेव द्विविधा व्यावर्णितः साधुरकः, इदानीं बहना मण्डल्यामसमुद्दिशकानां यो विधिर्भवति तं वक्ष्ये ॥ तं च कथं मण्डल्यामसमुहशका भवन्ति?, अत आहमू. (८५०) आगाढजोगवाही निजूढत्तट्ठिआ व पाहणगा। सहा सपायछित्ता बाला वडूबमाईया । वृ. आयाढ्यागो-गणियोगः ततस्थाये ते मण्डीली नापजीवन्ति, निज्जुदानि अमनोज्ञाः कारणान्तरण तिष्ठन्ति ते पृथग मुनते. नथाऽऽत्मार्थिकाश्च पृथगभुञ्जते प्राधूर्णकाच, यतस्तेषां प्रथममेव प्रायोग्यं पर्याप्त्या दीयते, ततस्तऽप्यकाकिना भवन्ति, शिक्षका अपि यागारिकत्वात पृथग भाज्यन्ते. सप्रायश्चित्ताश्च पृथग् Page #190 -------------------------------------------------------------------------- ________________ मूलं-८५० १८७ भोज्यन्ते, यतस्तेषां शबलं चारित्रं, शबलचरित्रैः सह न भुज्यते. बालवृन्दा अग्यसहिष्णुत्वात्प्रथममेव भुञ्जतेऽतस्तंऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दिशका भवन्ति, आदिग्रहणात्कृतव्याध्याधुपद्रुता इति ॥ ते चभुनानाः सन्त आलोके भुञ्जते, स चालोका द्विविधा भवतीत्येतदेवाहमू. १८५१) विहो खलु आलोको दव्वे भावे य दवि दीवाई। सत्तविहो पुन भाव आलोगं तं परिकहेऽहं ।। वृ. विविध आलोको-द्रव्यालोको भावालोकश्च, तत्र द्रव्यालोकः प्रीपादिः. भावविषयः पुनरालोकः सप्तविधः, तं च कथयाम्यह, तत्र भावालोकस्येयं व्युत्पत्तिः-आलोक्यत इत्यालोक स्थानदिगादिनिरूपणमित्यर्थः । तं च सप्तविधमपि प्रतिपादयन्नाहमू. १८५२) ठाणदिसिपगासणया भायणपक्खेवणे य गुरुभावे । सत्तविहो आलोको सयावि जयणा सुविहियाणं ।। व. तथामण्डलिसमदिशकनिष्क्रमप्रवेशवर्जित स्थाने भोक्तव्यं तथा कस्यां दिशि आचार्यग्योपवेष्टव्यमित्येतद्वक्ष्यति, तथा सप्रकाशे स्थाने भोक्तव्यं भाजने चविस्तीर्णमुखे भोक्तव्यं प्रक्षेपणं च कव. लानां कुकुंट्यण्डकमात्राणां कर्तव्यं, तथा गुरुचक्षुःपथेभोक्त व्यं, तथा भावो ज्ञानादित-संवहनार्थ भोक्त. व्यमित्येतद्वक्ष्यति । एवमयं सप्तविध आलोकः सदाऽपि च यतनातस्मिन सप्तविधेऽ-प्यालोके यतना सुविहितानाम्। इदानीं भाष्यकारो व्याचष्टे प्रतिपदं, तत्राद्यावयवव्याचिख्यासयाऽऽहभू. (८५३) निक्खमपवेसमंडलि सागारियठाणपरिहियठ्ठाइ। भा. २७५] वृ. निष्क्रमप्रवेशौ वर्जयित्वा भोजनार्थमुपविशति, तथा मण्डलीप्रवेशं च वर्जयन्ति. तता सागारिकस्थानंच परिहत्य भुञ्जते.मा भूत यागारिके प्राप्ते सति एकाशनभङ्ग स्यादिति, 'अधिकरणं राटिर्वा भवति अन्येनय प्रव्रजितेन सह अस्थाने उपविष्टस्य भुञ्जतोऽन्तरायं च भवति. कथं ?, समाधुरन्यस्य सत्के स्थाने भुङ्क्ते उपविष्टः, सोऽपि साधुरागतः प्रतीक्षमाण आस्ते, एवं चान्तरायं कर्म बध्यते । इदानीं दिशाद्वारप्रतिपादनायाहमू. (८५४) पच्चुरसिपरंमुहपट्ठिपक्ख एया दिसा विवज्जेत्ता। ईसाणग्गेईय व ठाएज गुरुस्स गुणकलिओ॥ भा. २७६] वृ. उरसोऽभिमुखं प्रत्युरसं-गुरोरभिमुखं वर्जयित्वेत्यर्थः, परामुखश्च नोपविशति गुरो, तथा पृष्ठतच गुरोनापविशति, पक्षके च नापविति, एवमंता दिशो वर्जयित्वा ईशान्यां दिशि गुरांगय्यां वा दिशि तिष्टेत्' उपविशेदभोजनार्थं गुणकलितः साधुर्यः इदानी पगासणयत्ति व्याख्यायतेमू. १८५५) भक्खिकंटगट्टाईण जाणणट्टा पगास जणया। अट्टियलग्मणदोसा वग्गुलिदासा जढा एवं ॥ [भा. २७७] वृ. कथं नु नाम मक्षिका ज्ञायते-दृश्यते तथा कण्टको वा कथं नु नाम दृश्यते अस्थि वा उपलभ्यते ?, एवमर्थ प्रकाशे' सायातस्थाने भुज्यते. आदिग्रहणाद्वान्नादिपरिग्रहस्तच्च दृश्यत. एवं च प्रकाश भुनानन योऽसा गलकादौ अस्थिलगनदोषस्तथा कण्टकलगनदोषच गलकादौ स परिहता भवति. तथाऽन्धकार मक्षिकाभिक्षणजनिता यो वल्गुलिव्याधिदोषः य परिहृतो भवति । इदानीं 'भायण'त्ति द्वारमुच्यते. मू. (८५६) जे चेव अंथयारे दोसा ने चव संकडमुहभि॥ Page #191 -------------------------------------------------------------------------- ________________ १८८ आवनियुक्तिः मूलसूत्रं परिसाडी बहुलेवाडणं च तम्हा पगासमुह ॥ . [भा. २७८] वृ. य एवान्धकार भुञानस्य दोषाः' मक्षिकादिजनिता भवन्ति त एव दोषाः 'सङ्कटमुख' भाजने कमठादी भुनतः, अयमरोपऽधिकदोषः परिसाडी' परिशाटी भवति पार्थं निपतति, तथा बहुलवाडणं च' वक्तुं विच्चं खरडिजड़ हत्थस्स उवरिपि भुजंतस्स संकडे तस्मात् 'प्रकाशमुखे’ विपुलमुखे भाजने भुज्यत इति । पक्रखेवणाविहीं भन्नइमू. (८५७) कुक्कुडिअंडगमित्तं अविगियत्रयणा उ पक्खिवे कवलं । अइखद्रकारगं वाजं च अनालाइयं हुज्जा ।। भा. २१७९] वृ. कुक्कुट्या अण्डक कुक्कुट्यण्डक तत्प्रमाणं कवलं प्रक्षिपेशदने, किंविशिष्टः, सन् ?- 'अविकृतवदनः' नात्यन्तनिर्घाटितमुखः प्रक्षिपेक्रवलम। गरुत्ति व्याख्यायते-'अतिखत्ति गुरोरालोके भोक्तव्यं, यदि पुनगुरोर्दर्शनपर्थ नभुङ्क्त ततः कदाचित्साधुः ‘अतिखदम' अतिप्रचुरंभक्षयेनिःशङ्कसन, सच सव्याजशरीरकदाचिदगुरागरदर्शनपथ कारकं अपथ्यमपि भुनीत निःशङ्कः सन. कदाचिद्रा । भिक्षामटताऽनेन स्निग्धद्रव्यं लब्धं भवत् तथानालाच्चैव भक्षयेद् एकांते, मा मून्नामाचार्यो निवारियष्यिति । अतः . म.१८५८) एएसि जाणणट्टा गुरु आलोए तओ उभुजेज्जा। नाणाइसंधणट्टा न वन्नबलरुवविसयट्ठा ॥ [भा. २८० वृ. एतेषां प्रचुरभक्षितादीनांदोषाणांज्ञाथार्थंगुरोः 'आलोके' चक्षुर्दर्शनपथेभुञ्जीतयेनगुरु- समीपस्थं भुञ्जानंदृष्टाप्रचुरंभक्षयन्तं निवारयति,तथाऽकारकंभक्षयन्तंनिवारयति, तथाअनालोइयं चोरिअंखायंतं निवारयति, माभूदवारणेऽपाटवजनिता दोषाःस्युः । इदानीं भावेत्ति व्याख्यायते-नाणाइ'त्ति ज्ञानादिर्भावः ज्ञानदर्शनंचारित्रंच,एतज्ञानादिभावत्रयमभुज्यमानेत्रुठ्यति-व्युच्छिद्यते, अतएतेषांज्ञानादीनां त्रुट्यतां 'सन्धानार्थम्' अविच्छिन्नप्रवाहार्थभुज्यते, नवार्थ भुज्यते,नवर्णो मम गौरवं स्यादि-त्येवमर्थ, तथाबलं ममभूयादित्येमर्थमपिनभुज्यते.रूपममभूयाबुभुक्षयाक्षीणेक्षणगण्डपार्श्वःसन्मासोपचयनपूरितगण्डपार्थो रूपवान् भविष्यामीति नवमर्थ भुङ्क्ते, नापि विषयार्थ' मैथुनाद्यासेवनार्थभुङ्क्ते। मू. (८५९) सोआ लोझ्यभोई जो एए जुंजए पए सव्वे। . गविसणगहणग्धासेसणाइ तिविहाइवि विसुद्धं ॥ वृ, 'सः' साधर्गरोगलांचितं भुड़क्ते य एतानि पदान्यनन्तरोदितानि यनक्ति' प्रयङक्ते करोति स्थाना-दीनि, स च गवेषणेषणथा ग्रहणषणया ग्रासैषणया, अनया त्रिविधयाऽप्येषणया शुद्धं भुङ्क्ते य एतानि पदानि प्रयुक्त इति।। मू. १८६०) एवं एगरस विही भोत्तव्य वन्निओ समासेणं। ___ एमव अनयाणवि जमाण तयं वोच्छं। वृ. एवमेकस्य माधोभाक्तव्ये विधिर्वर्णितः समासेन' सङ्क्षेपेण, एवंमवानकषामपि साधूना भाजन विधिः, यत्तुपुनर्नानात्वभवति-याभदायतिरिक्तं तदहवक्ष्ये।आह-किंपुनःकारणंमण्डलाक्रियता, उच्यतमू. (८६१) अतरंतबालवृद्धा सहाएसा गुरू असहवग्गो। साहारणाग्गहालिद्धिकारणा मंडली होइ॥ वृ. अन्तरन्तः अतिग्नानस्तत्कारणात-तन्निमित्तं मण्डली भवति, यतस्तस्यम्नानस्य यद्यकः साधुर्वेयावृत्यं करोति ततस्तस्य तत्रवाक्षणिकम्य सूत्रार्थहानिर्भवति. मण्डलीबन्धे तु कश्चित्किश्चित्कराति, Page #192 -------------------------------------------------------------------------- ________________ मूल-८६९ ૮ एतदर्थ मण्डली क्रियते येन बहवः प्रतिजागरकाभवन्तीति । बालोऽपि भिक्षामटितुमसमर्थः, स च बहूनां मध्ये सुखेनैव कथनं नु नाम वर्त्तेत ? अता मण्डली भवति । वृद्धोऽप्येवमेव. सेहः- शैक्षकः, स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्यानीय दीयते. आएसी- प्राधूर्णकस्तस्य चागतस्य सर्व एवोपकुर्वन्ति स चोपकारः सर्वैरेव मिलित्तैः कर्तुं शक्यते न त्येकेन. गुरोश्च सर्वैरेवोपकर्त्तुं शक्येते न त्येकेन सूत्रार्थपरिहानेः. तथा 'असहुवग्गो' त्ति असमर्थो - राजपुत्रादिः स च भिक्षामटितुं सुकुमालत्वान्न शक्नोति तत सर्व एव मिलिता उपकुर्वन्ति, तस्मात् 'साधारणोग्गहा' साधारणश्रासावुपग३ हश्र साधारणोपग्रहस्तस्मात् साधारणोपग्रहत्कारणान्मण्डली कर्त्तव्या, अथवा मण्डलीविशेषषणमेतत्, उपगृह्यातीत्युपग्रहा भक्तादिः स साधारण:- तुल्यो यस्यां सा साधारणोपग्रहा मण्डली भवित । 'अलद्विकारणा मंडली होड़' इति कदाचित्कचित्साधु रलब्धिको भवति तत तेऽन्ये साधवस्तस्मै आनीय प्रयच्छन्ति अत एतत्कारणान्मण्डली भवति । इदानीं भिक्षागतानां साधूनां या वसतिरक्षपालस्तेन किं कर्त्तव्यमित्यत आहमू. (८६२) नाउ नियट्टणकालं वसहीपालो य भायणग्गाहे । परिसंटियच्छद वे गण्हणट्टया गच्छमासज्जा ॥ वृ. ज्ञात्वा भिक्षागतानां निवर्तनकालं वसतिपालो 'भाजनं' नन्दीपात्रं तत्प्रत्युपेक्ष्योद्ग्राहयतिसङ्घट्टितेनास्ते इत्यर्थः, किमर्थः ?, परिसंस्थिताच्छद्रवग्रहमार्थम् एतदुक्तं भवति तत्रानीय साधवः पानकं प्रक्षिपन्ति, पुनश्च तत्र परिस्थितं स्वच्छीभूतं सत् ततोऽन्यत्र पात्रके क्रियते येन तत्स्वच्छमार्यादीनां योग्यं भवति, पात्रकादिप्रक्षालनं च क्रियते । 'गच्छमासज्ज' त्ति 'गच्छमाश्रित्य' गच्छस्य प्रमाण ज्ञात्वा पात्रकमुद्ग्राहयन्ति, एतदुक्तं भवति यदि महान् गच्छस्ततः पानकगलनार्थं महाप्रमाणं पात्रकमुद्ग्राहयति, तथा द्वे त्रीणि चत्वारि पञ्चादीनि यावत । मू. (८६३) असई य नियत्तेसुं एक्वं चउरंगुलूणभाणेसु । पक्खिविय पडिग्गहगं तत्थऽच्छदवं तु गालेज्जा ॥ वृ. अथ तत्र रक्षपालः समर्थो नास्ति यः पात्रकमुद्ग्राहयति, अथवा 'असई य'त्ति यदि नन्दीपात्रं नास्ति यत्रोदकमानीतं स्वच्छीकरणार्थं क्रियते ततोऽसति तस्मिन् नन्दीपात्रे तदेकं पतद्भहं प्रक्षिप्य, क्व ?, अत आह- 'चउरंगुलूणभाणेसु' चतुर्भिरगुरूनानि यानि भाजनानि तेषु प्रक्षिप्य पतद्भहं पुनस्तस्मिन् क्षणीभूते स्वच्छं द्रवं गालयेत. अत्र याचं नियमो द्रष्टव्यः यदुत भिक्षां तावत्साधवः पर्यटन्ति यावत्पात्रकं चतुर्भिरङ्गुलैख्नभास्त इति । आह- किं पुनः कारणं तंद्रवगलनं क्रियते ? मू. (८६४) आयरियअभावियपाणगट्ट्या पायपोस धुवणट्टा । होइ य सुहं विवेगो सुहद्रायमणं च सागरिए । वृ. आचार्यपानार्थं अभावितसंहादिपानार्थं च गलनं क्रियते। तथा पादधावनार्थ 'पोस' त्ति अधिष्ठानं तस्य प्रक्षालनार्थं तथा भवति च सुखेन विवेकः- त्यागोऽतिरिक्त स्य तस्यानकस्य, तथा सुखेन वाऽऽ चमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियते इति । कियन्ति पुनः पात्रकाणि गलितद्रवस्य भ्रियन्ते ? मू. (८६५) एक्कं व दो व तिन्निव पाए गच्छप्पमाणमासुज्न । अच्छदवस भरेज्जा कसट्टबीए विरिचेज्ना || वृ. एकं द्वे त्रीणि वा पात्रकाणि भ्रियन्ते. गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि भ्रियन्ते स्वच्छद्रवस्य. तत्र च गलिते सति कसट्टे - कचवरं वीजानि च गांधूमादीनि विगित् परित्यजेत. एवं तावत् पात्रकर्णेनापि Page #193 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र मुदकमपवृत्त्य पानकगलनं क्रियते । अथ पुनस्तत्र कीटिकामकोटिकादयः पनवमाना दृश्यन्ते ततस्तत्र गलिते को विधिः ? इत्यत आह. मू. (८६६) मूइंगाईमक्कोडएहिं संसत्तगं च नाऊणं। गालेज छन्वएणं सउणीधरएण व दवं तु ॥ वृ. मुइंगा-कीटिका मोंटकाच तैः संसक्तं ज्ञात्वा गालयेत् 'छब्बएण' वंशपिटकेन शुकनिगृहकेन वा गालयत् तद् द्रवं। मू. (८६७) इय आलोइयपट्टविअगालिए मंडलीइ सट्टाणे । सज्झायमंगलं कुणइ जाव सव्वे पडिनियत्ता ।। वृ. 'इय ति पूर्वोक्त विधिना आलोचिते सति प्रस्थापित स्वाध्याय गलितेच पानके पुनश्च मण्डल्या स्वस्वस्थाने उपविश्य स्वाध्यायमण्डलं करोति-स्वाध्याय एव मण्डल स्वाध्यायमङ्गलं तत्करोति यावत् सर्व साधवः प्रतिनिवृत्ता भवन्तीति । एवं यदि सहिष्णवस्तता योगपधेन भुञ्जते, अथासहिष्णवस्तत्र केचिदभवन्ति तत: को विधिरित्याह__ . १८६८) कालपुरिसे व आसज्ज मत्तए पक्खिवित्तु नो पढमा। अहवावि पडिग्गहगं मुयंति गच्छं समासज्ज ॥ वृ. स चासहिष्णुीष्मकालाद्यङ्गीकृत्य भवति, तत एव वा पुरुषः कदाचित् क्षुधात्तॊ भवति, तमाश्रित्य मात्रके प्रक्षिप्यभक्तं प्रथमालिका तावद्दीयते अथवहवः क्षुधालवस्ततः पतद्ग्रहकं मुच्यते तेभ्यो रक्षणार्थं गच्छं 'समासज्जति गच्छमल्पं बहुं वा ज्ञात्वा तदनुरूपं पतद्ग्रहं भुश्चति । पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति, किं कृत्येत्यत्त आहमू. (८६९) चित्तं बालाईणं गहाय आपुच्छिऊण आयरिशं। जमलजननीसरिच्छो निवेसई मंडलीथेरो॥ व. चित्तंबालदीनांगृहीत्वा प्रष्ट्राऽऽचार्यमण्डलीस्थविरः प्रविशति, किंविशिष्टः? इत्यत आह- जमलजननीसरिच्छो निवेसई उपविशतिमण्डलीस्थविर इति, सचमण्डलीस्थविरोगीतार्थोरलाधिकोऽलुब्ध भवति । अनेन च पदत्रयेणाष्टौ भङ्गा सूचिता भवन्ति. तत्र तेषां मधे ये शुद्धाऽशुद्धाश्च तान प्रदर्शयन्नाहम. (८७०) जइ लुद्धो राइनि होड अलुडोवि जोवि गीयत्थो। ओमोवि ह गीयत्थो मंडलिराइणि अलुद्धो । वृ. यद्यसौ मण्डलीस्थविरों लुब्धो रत्नाधिकश्च ततस्तिष्ठति-न प्रविशति. अनेन च लुब्धपदन द्वितीयचतुर्थषष्ठाष्ठामा भङ्गा अशुद्धाः प्रदर्शिता भवन्ति । अलुन्द्रोवि जोवि गीयत्थो ओमोवि हत्ति अलुब्धोऽपि यदि गीतार्थ ओमः-लघुपर्यायः स मण्डल्या परिविशति, अनेन च ग्रन्थेन तृतीयो भङ्गकः कथितो भवति, अयंच प्रथमभङ्ककाभाव भवति, अत्र च भङ्कक गीतार्थपदगइहणन यत्र यत्र भङ्गकेऽगीतार्थपदं स सर्वो दुष्टी ज्ञातव्यः । गीयत्या मंडलिराइणिउत्ति अलुद्धा त्ति यस्तु पुनर्गीतार्थो रत्नाधिकोऽलुब्धश्च स मंडल्यामपविशति, अनेन च ग्रन्थन प्रथमो भङ्गकः शुद्धः प्रदर्शितो भवति. सर्वथा यत्र यत्र लुब्धपदमगीतार्थ. पदं च स परिहार्यः, ओमसइनियपटं च यद्यगीतार्थः लुब्धपदं च न भवति ततोऽपवादे शुद्धं भवति. प्रथम तु शुद्धमेव ।। इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते. स चालोको द्विविधोद्रव्यतो भावतश्च. तंत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाह Page #194 -------------------------------------------------------------------------- ________________ मूलं - ८७१ मू. (८७१) टणदिसिपगासणया भायणपकखेवणा य भावगुरू | सो चेव य आलोगो नाणत्तं तद्दिसा ठाणं ॥ : वृ. स्थानं वक्तव्यं उपविशने दिन वक्तव्या प्रकाशमुखे भाजनं भोक्त व्यं, भाजनक्रमो वक्ष्यमाणः प्रक्षेपणं वदने वक्त व्यं. भावालोको वक्त व्यः, गुरुर्वक्तव्यः स एवालोकः पूर्वोक्तः, नानात्वं त्वत्र यदि परं दिशः स्थानस्य च, अत्र दिक्पदमन्यथावक्ष्यति स्थानं च ॥ इदानीं भाष्यकारः स्थाननानात्वां दर्शयतिमू. (८७२) निक्खमपवेस मोतुं पढमसमुद्दिस्सगाण ठायंति । सज्झाए परिहानी भावासन्नवमाईया || [भा. २८१ ] वृ. प्रथमसमुद्दिष्टानां ग्लानादीनां निर्गमप्रवेशा मुक्त्वा उपविशन्ति, किमर्थं ? तत्र यदि ते मार्ग रुद्धवा मण्डल्यां तिष्ठन्ति ततः पूर्वोक्तानां स्वाध्यायपरिहानिर्भवति तथा भावासन्नस्य' सञ्जादिवंगधारणा सहिष्णोः पीडा भवति । एवमादयोऽन्येपि दोषाः । मू. (८७३) ܕܕ पुव्वमहो राड़निओ एक्कों य गुरुस्स अमिमुहो ठाइ । गिues व पणामेइ व अभिमूहो इहरहाऽपन्ना || [भा. २८२ ] वृ. पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्या, तस्यां च मण्डल्यामेकः साधुर्गुरोरभिमुख उपविशति, किमर्थं ?, कदाचित्किञ्चिद्गुरोरतिरिक्तं भवति तद् गृह्याति दातव्यं वा किञ्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पितं, एवमर्थमभिमुख उपविशति, इतरथा - यद्यभिमुखो नोपविशति ततोऽवज्ञा-परिभवः कृतो भवति, पृष्ठ्यादि दत्त्वोपविशति ततोऽप्यवज्ञादिकृता दोषा भवति ॥ भू. (८७४) जो पुन हब्वेन खमओ अतिउच्चाओ व सो बहिं ठाइ । पढमसमुद्दिट्टो वा सागारियरक्खणडाए । वृ. यस्तु पुनः क्षपकोऽर्द्धमासादिना भवेद् अतिश्रान्तो वा प्राघुर्णकादिः स बहिर्मण्डल्यास्तिष्ठति, प्रथम समुद्दिष्टो वा साधुः शीघ्रतरेण येन भुक्तं स सागारिकरक्षणार्थं बहिस्तावन्मण्डल्यास्तिष्ठति ॥ मू. (८७५) एक्क्क्स्स य पासंभि मल्लयं तत्थ खेलमुग्गाले । कट्टिए व छुम्भइ मा लेवकडा भवे वसही ॥ वृ. तत्र च साधूनां भुञ्जानानामेककस्य साधोः पार्श्वे मल्लकं भवति, तत्र खेल श्लेष्म उद्गालयेत्तस्मिन् मल्लके श्लेष्मनिष्ठीवनं कुर्वन्ति, तथा तत्र भुञ्जत- कदाचित्कण्टोऽस्थिरखण्डं वा भवति स तत्र क्षिप्यते, अथ तु भुवि क्षिप्यतेऽस्थिकण्टकादि ततो वसतिर्लेपकृता - अनायुक्ता भवति, अतस्तत्परिहारार्थं मल्लकेषु क्षिप्यते । तथाऽमुमपरं भुञ्जानानां विधिं प्रतिपादयन्नाह - मू. (८७६) मंडलभायण मायण गणं सोहिय कारणु व्वरितं । भावी उ एसी भणिओ तेलुक्क दसीहि ॥ वृ. मंडलिभायणभायण गहणं कर्त्तव्या, भाजनानि च पूर्व अहाकडाइ भुञ्जन्ति, भोजनं च स्निग्धमधुरं पूर्वं भोक्तव्यं, ग्रहणं च पात्रकात् कुक्कड्यण्डकमात्रं कवलं गृह्याति, तथा ग्रहणस्यैव शुद्धिर्वक्तव्या, अथवा शुद्धिर्भुनस्य यथा भवति तथा वक्त व्यं. कारणे भोक्तव्यं, तथा 'उव्वरिए' त्ति अतिरिक्ते विधिवक्त व्यः । अयं भोजनविधिः सुगमः इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहमू. (८७७) मंडल अहराइनिआ सामायारीय एस जा भणिआ । पुब्वं तु अहाकडगा मुच्यंति तओ कमनियरे ।। [भा. २८३] Page #195 -------------------------------------------------------------------------- ________________ १५२ आधनियुक्तिः मूलसूत्रं वृ. मण्डली कथमुपविशति ।, अन आह-यथारत्नाधिकतया सामाचारी चात्र कार्या, एषा योक्ता' भणिता. कतमा?. "ठाणदिसिंगपगासणया" इत्यवमादिका साऽत्रापि तथैव द्रष्टव्या। उक्तं मण्डलीद्वारम, इदानीं भाजनद्वारप्रतिपादनायाह- पुवंतु अहाकडगा' 'पूर्व प्रथम' 'यथाकृतानि' प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनाथ मुच्यते, एतदुक्तं भवति-प्रथमप्रतिकर्मा प्रतिग्रहो भ्राम्यते. ततः क्रमेण 'इतरे' अल्पपरिकर्मबहपरिकमाणि च मुच्यन्ने। "भायण'त्ति गयं, इदानीं 'भायण'त्ति व्याख्यायतेमू. (८७८) निद्रमहुराणि पुव्वं पित्ताईपसमणद्वया भुंगे। बुद्रिबलवडणट्टा दुक्खं खु विकिंचिउं निद्धं ।। भा, २८४] वृ. प्रथमाई सुगर्भ । किमर्थ स्निग्धमधुराणि पूर्व भक्ष्यन्ते?, यतो बुद्रेर्बलस्य च. वर्द्धनं भवति, तथा चाह. "घृतेन वर्द्रत मेघा" इत्यादि, बलवर्द्धनं च प्रसिद्धमेव, बलेन च वृन्द्रेन वैयावृत्त्यादि शक्यते कर्तुं, दुःख परिस्थापयितुं स्निग्ध-धृतादि भवति यतोऽसंयमो भवतीति॥ मू. (८७९) अह होज्न निन्द्रमहुराणि अप्पपरिकम्मसपरिकम्महिं। भोत्तूण निद्धमहुरे फुसिअ करे मुचंऽहागडए॥ [भा. २८५] वृ. अथ भवेत् स्निग्धानि मधुराणि च द्रव्याणि अल्पपरिकर्मसु बहुारिकर्मजनितेषु च पात्रकेषु ततः को विधिरित्यत आह-तान्येव भुक्त्वा स्निग्धमपधुराणि ततः करान् प्रोञ्छयति प्रोञ्छयित्वा च करान् 'मुंचऽहाकडए'त्ति यथाकृतानि-अपरिकर्माणि पात्रकाणि समुद्दिशनार्थ मुच्यन्ते। भायण'त्ति गयंमू. (८८०) कुक्कुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स। लंबणतुल्ले गिण्हइ अविगियवयणो य राइनिओ ।। [भा. २८६] वृ. ततः पतद्ग्रहकात्कवलं गृह्यान कुक्कुड्यण्डकमात्रं गृह्याति, अथवा 'खुक्तागलंबनासिस्स' क्षुल्लकेन लम्बनकेन हस्तेन अशितुं शीलं यस्य स क्षुल्लकलम्बनाशी तत्तुल्यान् कवलान् गृह्णातिस्वभाने व लघुकवलाशिनस्तुल्यान् कवला गृह्णाति ‘अविकियवयणो य राइनिओ' अविकतवदनो रत्नाधिकः, न भावदोषेण मुखमत्यर्थं बृहत्कवलप्रक्षेपार्थं निर्वादयति, किं तर्हि १. स्वभावस्थै नैव मुखेनेति । अथवाऽयं ग्रहणविधिःमू. १८८१) गहणे पक्खेवंभि असामायारी पुणो भवे विहा। गहणं पायंमि भवे वयणे पक्वेवणा होड॥ _[भा. २८७] वृ. 'ग्रहणे' कबलदाने प्रक्षेपे च सामाचारी पुनरियं भवति द्विविधा, तत्र ग्रहणं पात्रकविषये भवेत पात्रकात्कवलात्पक्षपः. वदनविषयं च प्रक्षेपण कवलस्य बवति। तत्र पात्रकात्कथं भक्षयदिभगृह्यते? मू. (८८२) कडपयरच्छएणं भोत्तव्वं अह व सीहरखझणं । एगेहि अनेगेहिवि वज्जेत्ता घूमइंगालं॥ [भा. २८८] द. नत्र कटकच्छेदन भोक्तव्यं यथा कलिनस्य खण्डलकं छित्वाऽपनीयत, एवमसावपि भुड़े. नथा प्रतरच्छेदेन वा भोक्तव्यं तरिकाच्छेदेनेत्यर्थः, अथवा सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावदभक्त यावत्सर्व भोजनं निष्ठितं तश्चैकेन बहुभिर्वा भाक्न व्यं. वर्जयित्वा धूमाङ्गारकं. द्वेषरागा वर्जयित्वेत्यर्थः । इदानी बदनप्रक्षेपणशोधिं दर्शयन्नाहमू. १८८३) असुरसुरं अचवचवं अयमविलंबिअं अपरिसाडिं। मनवयणकायगृत्ता भुंजड़ अह पक्विवणमाहि॥ (भा. २८९] Page #196 -------------------------------------------------------------------------- ________________ मूलं-८८३ वृ. असुरसुर भुङ्क्त सडयरडं अकरितो अचवचवं' वल्कमिव चर्वयन् न चबचबावेइ. तथा 'अद्रुतम' अत्वरितं. तथा 'अविलम्बितम' अमन्थर अपरिशाटि मनावाक्कायगुप्ता भुञ्जीत. न मनसा विरूपमिति चिन्तयति. वाचा नवं वक्ति, यदुत का इमभक्खेइ ? जो अम्हारिसोन होइ. कारण उदोसए मुहेण न देइ, एवं त्रिगुप्तस्य भुञानस्य प्रक्षेपणशोधिर्भवति।। मू. (८८४) उग्गमडप्पायणासुद्धं, एसणादोसज्जिअं । साहारणं अयाणतो, साहू हवइ असारओ ।। म. (८८५) उग्गमउप्पायणासुद्धं एसणादोसवज्जिअं । साहारण वियाणतो, साहू हवइ ससारओ ॥ मू. (८८६) उग्गमउप्पायणासुद्धं, एसणादोसवज्जिअं। साहारण अयाणतो. साह कुणति तेणिअं॥ मू. (८८७) उग्गमउप्पायणासुद्धं, एसणादोसवन्जिों। साहारणं वियाणंतो, साह पावइ निज्जर।। म. (८८८) अंततं भोक्खामित्ति बेसए भुंजए य तह चेच । एस ससारनिविट्ठो संसारओ उढिओ साहू ॥ वृ. उद्गमशुद्धं उत्पादनाशुद्धं एषणादोषवर्जितं साधारणं' सामान्य गुडादि अजानानः अतिमात्रं दुष्टेन भावेन आदनानःयोऽसौ पतद्ग्रहो भ्रमति तस्मात् साधुः 'असारक-' अप्रधानज्ञानदर्शनचारित्रा. ण्यङ्गीकृत्यासारःस भवति । तथा उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्रव्यमित्येवं जानानोऽदुष्टेनान्तरात्मना कवलं गुडादेराददानः साधुर्भवति ‘ससारः' ज्ञानदर्शनचारित्रसारवान भवति । कथं पुनरसारः साधुर्भवति? अत आह-उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्गुडादीत्येव जाना-नानो दुष्टेन भावेनाददानः साधुः स्तेयं करोति ततोऽमारोऽसौ । स कथं पुनः ससारो भवति ?उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणं' तुल्यमेतत्सर्वेषां गुडादीत्येवं जानानोऽदुष्टान्तरात्मा स्वल्पमाददानः साधुर्निर्जरां करोति अतः ससारो ज्ञानदर्शनचारिभरिति । इदानीं ससारः कदाचिद्भोजनार्थमुपविशन् भवति कदाचिद्पविष्टः कदाचिदत्थितः, एतत्प्रदर्शनायाह-अन्त्यं-प्रत्यवरं वल्लचणकादि तदप्यन्त्यं-पर्युपितं चणकादि अन्त्यमप्यन्त्यमन्त्यान्त्यं भक्षयिष्यामि एवंविधेन परिणामेनोपविष्टो मण्डल्या भुङ्क्ते यस्तथैव एष साधुः शुभपरिणामत्वात्ससार उपविष्टः ससारथोत्थितः, तस्य शुभपरिणामस्याप्रति. पतितत्वात्, एवमेव भङ्गत्रितयं योजनीय, तत्र प्रथमो भङ्गः ससारो निविट्ठा ससारो उडिओ १, ससारो निविट्टो असारोउट्टिओ विइओ भंगो २. असारो निविट्ठो ससारो उद्विआ तइओ ३, असारो निविट्ठो असारो उढिओ एस चुत्थो ४, सारश्चात्र ज्ञानादि, आदिग्रहणादर्शनं चारित्रं चेति, तेन ज्ञानादिना सहितो यः साधुः स पसारा भण्यते। अत्र च समुद्रवणिजा दृष्टान्तः।। एगो समुहवणिओ बोहित्थं भंडस्स भरिउंससारोगओ, ससारी यपतरं हिरन्नाइ विढवेऊण आगओ। अन्ना पुण साराभंडं गेहऊणो गओ निस्सारा आगओ कवडियाएवि रहिआ, तपि पुव्बल्लयं हारऊण आगआ । अन्नो असारो अंगबितिओ निहिरन्नो गओ ससारो आगओ पभूयं विढवेऊण । अन्नो पुन असारो हिरन्नरहिओ गओ असारो वेव आगओ कवडियाएवि रहिओ ।। एवं साधारपि सारासारयोजना कत्तव्यया॑ वणिगून्यायेन || एवं तेषां भुञ्जानानां यदि पतद्भहको भ्रमन्नेवार्द्धपथे निष्ठां याति तदा को विधिरित्यत आह. 1261 137 Page #197 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्रं मू. (८९०) जत्थ पुन पडिग्गहगो होज कडा तत्थ छुब्भए अन्नं । ___ मत्तगगहिउव्वरिअं पडिग्गहे जं असंसद ॥ मू. (८९१) जं पुन गुरुस्स सेसं तं छुब्भइ मंडनीपडिग्गहके। बालादीण व दिज्जइन छन्भई सेसगाणऽहि॥ मू. १८९२) सुक्कोल्नपडिग्गहगे विआणिआ पक्खिवे दवं सुक्के । ___ अभत्तद्विआण अट्ठा बहुलंभ जं असंसर्दु ।। वृ. यत्रपुन आनानां पतद्ग्रहो 'भवेत्' कडो'त्ति निट्टितभक्तो जातः साधुपर्यन्तमप्राप्त एव, तत्र किं कर्तव्यमित्यत आह- 'तत्र' तस्मिन्निष्ठितभक्ते पतदभहकेऽन्यदभक्त प्रक्षिप्यते, ततश्च यस्मिन साधौ स निष्ठितः पतद्भहरतत आरभ्य तेनैवक्रमेण पुनर्धाम्यते, मात्रके वा यद्वालादीनां प्रायोग्यं गृहीतमासीत् तदिदानी उरितं तदसंसृष्टं पतद्गृहे क्षिप्त्वा पतद्भहा यस्मिन साधा निष्ठितस्तस्मादारभ्य पुनर्धाम्यत। यत्पुनगुरोः शेष भुञानस्य जातं तस्तंसृष्टमपि प्रक्षिप्यत मण्डलीपत्तद्भहके. बालादर्दाना वा दीयते सदाचार्योद्धरितं. यत पुनराचार्यव्यतिरिक्तानामुद्भरितम अधिकं जातं तन्न प्रप्यिते मण्डलीपतद्ग्रहके संसृष्टं सत् । किञ्च, 'सुक्कत्ति एकः शुष्कणभक्तेन पतदग्रहः अपरः 'उल्ल'त्ति आद्रेण भक्तेन पतग्रह, एवं विज्ञाय ततः प्रक्षिपेद् द्रवं शुष्कभक्तपतद्ग्रेहे, येन तोयप्रक्षेपेण संजातबन्धं तद्भक्तं सुखेनैव कुवलैगृह्यते, अथ बहुलाभः संजातः प्रचुरं लब्धं गुडादि ततोऽसंसृष्टमेव ध्रियते, किमर्थम्?, अभक्तार्थिकानामर्थे येन मनोखं भवेत् उक्ता ग्रहणशुद्धिः, अधुना भुनानस्य शोधिरुच्यते, सा चतुर्धा, एतदेवाह. मू. १८९३) सोही चउक्कभावे विगइंगालं च विगयधूमं च। . _रागेण सयंगालं दोसेण सधूमगं होइ॥ मू. १८९४) जत्तासाहणहेउं आहारेंति जवणट्ठया जइणो। छायालीसं दोसेहिं सुपरिसुद्धं विगयरागा॥ मू. (८१५) हियाहारा मियाहारा, अप्पाहारा य जे नरा। न ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा। वृ. शुद्धौ चतुष्ककं भवति नामस्थापनाद्रव्यभावरूप, तत्र नामस्थापने सुगम, द्रव्यशोधिः, पूर्ववत, भावविषया पुनः शोधिः वितगाङ्गारं विगतमं च भुनानस्य भावशोधिर्भवति. कथं सागारं कथं सा सधमं भवतीति ?. एतदेवाह- 'रागेन' इत्यादि सुगमं ॥ ‘चारित्रयात्रामाधनार्थ धर्मसाधननिमित्तमाहारयन्ति यापनार्थ-शरीरसंधारणार्थ मनयः षट्चत्वारिंशदोषः सुपरिशुद्धमाहारयन्ति, के चते?, के चते?, षोडशोदगमदोषाः षोडशोत्पादनादाषाः दशैषणा दोषाः संयोजणा पमाणं सांगारं सधूमगं चेत्येते षट्चत्वारिंशत, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति। सिलागो सुगमः॥ उक्ता भुननविधिःमू. (८९६) छहमन्नयर टाणे, कारणमि उ आगए। आहारेज्ज(उ) मेहावी, संजए सुसमाहिए ॥ मू. १८९७) वयणवेयावच्चे इरियठाए य संजमट्टाए। तह पाणवत्तियाए छठें पुन धम्मचिंताए । मू. (८९८) नित्थ छहाए सरिसया वेयण भुजेज्ज तप्पसमणट्टा। छाओ यावच्चं न तरड़ काउं अआ भुंजे ॥ [भा. २९० Page #198 -------------------------------------------------------------------------- ________________ मूलं - ८९९ मू. (८९९) इरियं नवि सोहेइ पेहाईयं स संजम काई । थामो वा परिहाय गुणणुप्पेहासु य असत्तो ॥ [भा. २९१] वृ. षण्णां स्थानानामन्यतरस्मिन्स्थाने- कारणे आगत सति आहारयेन्मधावी संयतः सुसमाहितः । कानि च तानि षट् स्थानानि ? इत्यत आह-वेदना क्षुद्वेदना तत्प्रशमनार्थं भुङ्के, तथा वैयावृत्त्यार्थं तथा ईर्ष्यापथिकाशोधनार्थं तथा संयमार्थं स च पेहापहपमज्जणादिलक्षणः, तथा 'पाणवत्तियाए प्राणसंधारणार्थ, प धनुर्धर्मचिन्तार्थं भुङ्क्ते | अधुनैतां गाथां भाष्यकृत्प्रतिपदं व्याख्यानयति आद्यावयवं तावदाह - नास्ति क्षु सरिसी वेदनाऽतो भुञ्जीत तत्प्रशमनार्थ । 'छाओ'त्ति बुभुक्षितो वैयावृत्त्यं कर्त्तुं न शक्नोति अतो भुङ्क्ते । ईर्यापथिकां बुभुक्षितोन शोधयतियतोऽतस्तच्छोधनार्थं भुङ्क्ते । तथा पेहाईयंव' त्ति 'पेहोपेहमज्जण' इत्यादिकं संयम बुभुक्षितः कर्तुं न शक्नोति यतोऽतो भुङ्क्ते । 'थामोवा' प्राणस्तस्य परिहानिर्भवति यदि न भुङ्क्ते अतस्तदर्थं भुञ्जीत । दारंतथा गुणनं पूर्वपठितस्य अनुप्रेक्षाचिन्तनंग्रन्थार्थयोः एतदसां कर्तुमसमर्थः सन्भुङ्क्त । अहवा न कुज्ज आहारं चहिं ठाणेहिं संजए। पच्छा पच्छिमकालंभि, काउं अप्पक्खमं खमं ॥ आर्यके उवसग्गे तितिक्खया बंभचेरगुत्तीए । मू. (९०० ) मू. (९०१) पाणदयातवहेडं सरीरवोच्छेयणट्टाए । आयंको जरमाई गया सन्नायगा व उवसग्गा । भवयपालणा पाणदयावासमहियाई ॥ तवहेउ चउत्थाई जाव छउम्णासिओ तवो होइ । छड सरीरवोच्छेयणडया होयणाहारो ॥ एहिं छहि ठाणेहिं अणाहारो य जो भवे । धम्मं नाइक्कमे भिक्खु, झाणजोगरओ भवे ॥ मू. (९०४) वृ. अथवा न कुर्यादवाहारमेभिः षङ्गिः स्थानैर्वक्ष्यमाणलक्षणैः । तत्र नियुक्ति कार एव षष्ठं पदं व्याख्यानयन्नाह - 'पच्छा पच्छिमकालंभि' पश्चिमकाले संलेखनाकाले 'आत्मक्षमाम्' आत्महितां क्षमांक्षान्तिमुपशमं कृत्वा ततः पश्चात् सुखेन शरीरपरिकर्मानन्तरं सर्वाहारं मुञ्चतीति ॥ इदानीं भाष्यकार एव एतानि षट स्थानानि प्रदर्शयन्नाह - 'आतङ्क' ज्वरादिर्वक्ष्यते तथा 'उपसर्गः ' राजादिजनितः, एतेषां 'तितिक्षार्थं ' सहनार्थं न भोक्तव्यं, तथा ब्रह्मचर्यगुप्तर्थं च न भोक्त व्यं, तथा तपोऽर्थं शरीरव्यवच्छेदार्थं च न भोक्तव्यमिति । इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासवाऽऽह आतङ्कोज्वरादिः, आदिग्रहणादन्यो व्यार्धियत्र भोजनं न पथ्यं तदर्थं न भुङ्क्ते । दारं । राज्ञा राजकुलधारणादिरूपो यद्युपसर्गः कृतः सणायगों वा-स्वजनः यदि उन्निष्क्रमणार्थमुपसर्गं करोति ततो न भुङ्क्ते । ब्रह्मव्रतपालनार्थं न भुङ्क्ते यतो बुभुक्षितस्यान्मादो न भवति । तथा प्राणदयार्थं न भुङ्क्ते, यदि वर्षात महिका वा निपतति तपोऽर्थं न भुङ्क्ते तच्च चतुर्थादि यावत्षण्मासास्तावत्तपो भवति तदर्थं न भुङ्क्ते । षष्ठं शरीरस्य व्यवच्छेदार्थमनाहारः साधुभतीति । एभिः पूर्वोक्तः षङिभः कारणैराहार आहारयितव्यः षङ्भि कारणैर्नाहारयितव्यस्ततः किमेतद्भोजनमपवादपं ? उच्यते ?. अपवादपदमेवैतद्, यतः - मू. (९०५) मू. (९०२) भू. (९०३) १९५ * भुंजतो आहारं गुणोवयारं सरीरसाहारं । विहिणा जहोवइयं संजमजोगाण वहणट्टा ॥ Page #199 -------------------------------------------------------------------------- ________________ १९६ आधनियुक्तिः मूलसूत्रं वृ. भुवान्नाहारं, किंविशिष्टं ? गुणोपकारं' ज्ञानदर्शनचारित्रगुणानामुपकारकं, तथा शरीरस्य साधारकमाहारं भुञ्जन विधिना-ग्रासषणाविशुद्धं यथोषदिष्टम्' आधाकर्मादिरहितं संयमयोगानां' संयमव्यापाराणां वहनार्थंभुअन्नपवादयदस्य एव भुङ्क्ते, नान्यथा । इदानीं समुद्दिष्टे सति संलिहनकल्पकर्त्तव्यः-भिक्षाभक्त विलिप्तानां पात्रकाणां संलिहनं कर्तव्यमित्यर्थः सचमू. (९०६) भत्तट्टियावसेसो तिलंबणा होइ संलिहणकप्पो। अप्पहुप्पत्ते अन्न छोढु ता लंबणे ठवए॥ मू. (९०७) संदिट्ठा संलिहिउँ पढमं कप्पं करेइ कलुसेणं । तं पाउं मुहमासे बितियच्छदवस्स गिण्हति ।। मू. (९०८) दाऊण बितियकप्पं बहिआ मन्झट्ठिओ उ दवहारी। तो देति तश्यकप्पं दोण्ह दोहं तु आयमणं ॥ वृ. भुक्तानामवशेषो यः स संलेखनकल्पः कर्तव्यः, स चावशेषो न ज्ञायते क्रियत्प्रमाणः? अत आह. त्रिलम्बनः' त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेषः संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रममाणः संलेखनकल्पो न भवति तदाऽपर्याप्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति। 'सन्दिष्टाः' भुक्ताः सन्तः संल्लिह्य पात्रप्यमाणेऽन्यदपि तस्मिन् पात्रके भक्त प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति । 'सन्दिष्टाः' भुक्ताःसन्तःसंल्लिह्य पात्रकाणि पुनश्च प्रथम कल्पं ददति कुलषोदकेन, पुनश्च तत्पीत्वा 'मुहमासो'त्ति मुखस्यपरामर्शः-प्रमार्जनं कुर्वन्तीति, पुनश्च द्वितीयकल्पार्थमच्छस्य द३वस्य ग्रहणं कुर्वन्तीति, गृहीत्वाऽथ कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षालनार्थ गच्छन्ति । तत्र दत्त्वा द्वितीयकल्पं बाह्यतः' पात्रकप्रक्षालनभूमौ, ते चमण्डल्याकारण तत्रोपविशन्ति, तेषां मध्ये स्थितो द्रवधारीभवति, सच पात्रकप्रक्षलानं सर्वेषामेव प्रयच्छतीति, ततो ददति ते साधकः, पात्रकाणांततीयं कल्पं. पुनश्च पात्रकप्रक्षालनान्तरं 'दोण्हं दोण्हं व आयमणंति द्वयोर्द्वयोः साध्वोमात्रकेषु 'आचमनार्थ' निर्लेपनार्थमुदकं प्रयच्छतीति । एत तावदनुद्वरिते भक्ते विधिरुक्तः, यदा तु पुनरुद्धरितं भक्तं भवति तदा को विधिरित्यत आह. मू. (९०९) होज सिआ उद्धरियं तत्थ य आयंबिलाइणो हुज्जा। पडिदंसि अ संदिट्ठो वाहरड तओ चउत्थाई॥ मू. (९१०) मोहचिगिच्छविगिट्ट लिगाण अत्तट्ठियं च मोत्तूणं। सेसे गंतु भणई आयरिआ वाहरंति तुमं॥ मू. (९११) अपडिहणतो आगंत वंदिभणइ सो उ आयरिए। संदिसए भुंज जंसरति तत्तियं सेस तस्सेव ॥ मू. (९१२) अभणंतस्स उ तस्सेव सेसओ होइ सो विवेगो उ। भणिओ तस्स उगुरुणा एसुवएसो पवयणस्स॥ मू. (९१३) भुत्तंमि पढमकप्पे करेमि तस्सेव देंति तं पायं। जावतिअंतिअ भणिए तस्सेव विगिंचणे सेसं ॥ वृ. 'भवेत्' स्यात् कदाचिद्धरितं तत्र' साधूनां मध्ये कदाचित्केचिदाचाम्लादयो भवन्ति आदिग्रहणादभक्तार्थिको वा कश्चिद्भवेत्ततस्तदुरितं भक्तं रत्नाधिक आचार्याय दर्शयति, पुनश्च प्रदर्शित Page #200 -------------------------------------------------------------------------- ________________ मृलं-९१३ १९७ भक्ते गुरुणा च सन्दिष्टः' उक्तः यद्त आह्वयाचाम्लादीन साधून येन तेभ्यो दीयते, पुनधासौ रत्नाधिक: सन्दिष्टः सन् चतुादीन साधून व्याहरति। स च व्याहरनेतान्न व्याहरति. मोहचिकित्सार्थ य उपवासिकः स्थितस्तं न व्याहरति. तथा विकृष्टतपसं साधु न व्याहरति, विकृष्टतपश्चाष्टमादारभ्य भवति, तस्य कदाचिद्देवता प्रातिहार्य करोति अतस्तस्य न दीयते, ग्लानश्च ज्वरादिनातंच नव्याहरति. आत्मलब्धिक चनव्याहरति, एताननन्तरोदितान् साधून मुक्त्वा शेषान गत्वा भणति, यदत आचार्या व्याहरन्ति युष्यमान, तेषां च मध्ये यश्चतुर्थादिक आकारितः स आकर्ण्य किं करोति ? इत्याह-अनतिलङ्घयन् गुरोराज्ञामागत्य वन्दित्वाभणति तमाचार्ययदत-संदिशत यूयं. आचार्योऽपि भणति-भुञ्जीत, सोऽपि भणति-जंसरति तत्तिअं भुआमि, शेष यदुवरितं तत्तस्यैव यस्य सत्कः प्रतिग्रहकः पुनश्च स एव परिष्ठापयतीति अथासौ साधुरेवं न भणति यदुत 'जं सरइ तत्तिअं' ततस्तस्य एवमभणतस्तस्यैव यच्छेषं भक्त मुद्वरितं तद्भवति, स एव 'विवेचकः' परिष्ठापक इत्यर्थः, भणिते तु एवं “जावइयं सरह तावइयं सरामी"ति, ततस्तस्यैव साधार्यस्य सत्कः पतदग्रहकः समर्पणीयः पुनः स एक कल्पं ददाति। अयं प्रवचनस्य पूर्वोक्त उपदेशः। अथ यदुद्वरितं तत्सर्व भुते , ततस्तस्मिन भुक्ते सति तस्य पात्रकस्य प्रथमकल्पं ददाति, कृते च तस्मिन् प्रथमकल्पे तस्यैवसाधोर्यस्यसत्कः पतद्ग्रहकस्तस्यैव तत्पात्रक ददाति' समर्पयतीत्यर्थः, अर्थतन्न ब्रूते यदुत जावइय सरइ तावइयं सारेमित्ति, ततः जावतिअंति अभणिते सति तस्यैव साधोर्यः परिस्थापनिकभोक्ता तस्यैव यदद्वरितं शेषं तत्परित्याज्यं भवति । इदं च पूर्वोक्तस्यैव व्याख्यानं द्रष्टव्यं न तु पुनरुक्त मिति। कीदृशं पुनचतुथोंपवासिकादेः परिठापनिकं कल्पते?, अत आह. मू. (९१४) विहिगहिअं विहिभुत्तं अइरेगं भत्तपान भोत्तव्वं । विहिगहिए विहिभूत्ते एत्थ य चउरो भवे भंगा॥ मू. (९१५) उम्गमदोसाइजढं अहवा बीअंजहिं जहापडिअं। इय एसो गहणविही असुद्धपच्छायणे अविही || [भा. २९५] मू. (९१६) कागसियालक्खइयं दविअरसं सव्वओ परामट्ट। एमो उभवे अविही जहगहिअं भोयणमि (भुंजओ य) विही ।। मू. (९१७) उच्चिणइ च विट्ठाओ कागो अहवावि विक्खिरइ सव्वं । विपेक्खड य दिसाओ सियालो अन्नोन्नहिं गिण्हे ॥ भा. २९६] मू. (९१८) सुरहीदोच्चंगट्टा छोढणं दवं तु पियइ दवियरसं। हट्ठोवरि आमटुं इय एसो भुंजणे अविही ।। [भा. २९७] मू, (९१९) जह गहिअं तह नीय गहणविही भोयणे विही इणमो। उकोसमनुक्कासं समकयरसंतु भुजेज्जा ।। . [भा. २९८] मू. (९२०) तइएवि अविहिगहिअंविहभित्तं तं गुरूहिऽणुनायं। __ सेसा नाणुन्नाया गहणे दत्ते य निन्नुहणा।। [भा. २९९ मू. (९२१) अहवावि अकरणाए उवट्टियं जाणिऊण कल्लाणं । घट्टेउं दिति गुरू पसंनविनिवारणट्टाए। [भा. ३००] वृ. विधिनोद्गमदोषादिरहितं सारासारविभागेन च यन्न कृतं पात्रके तद्विधिगृहीतं, तथा विधिभुक्तं' कटकच्छंदन प्रतरच्छदादिना वा यदभुक्तं तद्विधिभुक्त मुच्यते, तदेवंविधं विधिगृहीतं विधिभुक्तं च Page #201 -------------------------------------------------------------------------- ________________ १९८ आधनियुक्तिः मूलसूत्रं यद्यदतिरिक्तं संजातं भक्तं पानकं वा तभोक्तव्यं-परिष्ठापनकं कल्पते, अत आह प्रकारान्तरेण-अत्र च विधिगृहीते विधिभुक्ते चास्मिन् परद्वये चत्वारोभङ्गका भवन्ति, तद्यथा-विहिगहअिंविहिभुत्तएगो भंगो, विहिगहिअंअविहिभुत्तं बिइओ, अविहिगहअिं विहिभुत्तं तइओ, अविहिगहिअंअविहिभुत्तंचरत्यो ।। इदानीं भाष्यकारा विधिगृहीताविधिगृहीतयोः स्वरूपं प्रतिपादयन्नाह-उपदोधादिभिर्जद-त्यक्तं यत्तद्विधिगृहीत. अथवा यदस्तु मण्डकादि यथैव यस्मिन स्थाने पतितं भवति तत्तवास्ते नतु समारयति इत्येष ग्रहणविधिः । असुद्धपच्छायणे अविही' अशुद्धस्य-उद्रमादिदोषान्वितस्य यद्रहणं इदमविधिग्रहणं, अथवा गुडादर्द्रव्यस्य मण्डकादिनाप्रच्छाद्य यदेकत्र पात्रकदेशे स्थापनंतदविधिग्रहणमुच्यते। इदानीमविधिविधिभोजनयोः स्वरूप प्रतिपादयन्नाए-काकभुक्तं श्रृगालभुक्तं द्रावितरसमित्यर्थः 'सर्वतः परामृष्टम्' उत्थल्लपत्थल्लमेणभुक्तं एसोउभवे अविही इदंपूर्वोक्त मविधिना भुक्तमच्यते. यथैव गृहीतंपात्रके तथव भुतो विधिभुक्तमुच्यते। अधुनाभाष्यकृद व्याख्यानयति.तवाद्यावयवप्रतिपादनायाह-यथा काक उच्चित्योच्चित्य विष्ठादमध्याद्वल्लादि भक्षयति एवममापि, अथवा विकिरति काकवदेव सर्व. तथा काकवदेव कवलं प्रक्षिप्य मुखे दिशो विप्रेक्षते, तथा श्रृगाल इवान्यनान्यत्र प्रदेशे भक्षयति । सुरभि यद् 'दोच्चंगतीमनं ओदनादिना सह यन्मिश्रीभूतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तत्पिबन यत्तद् द्रवितरसमुच्यते । तथाऽधस्तादुपरि च यद् 'आमटे' विपर्यासीकृतं भुङ्क्ते तदेतत्परामटठं, अयमेष भोजनेऽविधिः।कः पुनर्ग्रहणभोजनयोविधिः? इत्यत आह-यथैवगृहीतं-गृहस्थेनदत्तं सत्तत्तथैवानीतं यदयं गयहणविधिः, भोजनेपुनरयं विधिः-यदुतोत्कृष्टद्रव्यमनुत्कृष्टद्रव्यं चसमीकृतरसंभुञ्जीतेत्ययं प्रथमो भङ्गकः शुद्ध इति। तृतीयेऽपि भङ्गकेऽविधिना असामाचार्या गृहीतं विधिना भुक्तं -समीकृतरसंसद भुक्तं तच्च गुरुणाऽनुज्ञातं, शेषौ तु द्वौ भङ्गको नानुज्ञातौ, यस्तु विधिगृहीतमरिधिभुक्तं काकशृगालादिरूपं भक्तं ददाति योऽपि गृह्णाति तयोर्द्वयोरपि 'निज्जुहणा' निर्धारण क्रियते, तथाऽविधिगृहीतमविधिभुक्तं च यो ददाति गृह्णाति वा यतोद्वयोरपि निरिण क्रियत इति । अथवा एतद्दोषाकरणतया-अनासेवनया उपस्थित दातारं ग्रहीतारं च ज्ञात्वा संगोपायनं क्रियते, कल्याणकंचगुरवो ददति. तच्च ददति घट्टयित्वा' तिरस्कृत्य, यद्त त्वया पुनरेवं न कर्त्तव्यं, स चैवं गुरुः किंनिमित्तंकरोतीत्यत आह-'पसंगविनिवारणट्टाए' प्रसङ्गस्यपुनरासेवनस्य निवारणार्थमेवं करोतीति। म्. (९२२) धासेसणा य एसा कहिया भे! धीरपरिसपन्नत्ता। संजमतवडगाणं निम्गंथाणं महरिसीण। [भा. ३०१] मू. (९२३) एयं घासेसणविहिं जुजंता चरणकरणमाउत्ता। साहू खवंति कम्मच अनेगभवसंचियमनंतं ।। [भा. ३०२] मू. (९२४) एत्तो परिवणविहिं वोच्छामिधीरपुरिसपन्नत। जं नाऊण सुविहिया करेंति दुक्रवक्वयं धीरा ॥ [भा. ३०३] वृ. सुगमाः । इदानी उव्वरिएत्ति द्वारं मण्यते, अथवा स्वयमेव भाष्यकार: संबन्ध प्रतिपादयन्नाहमू. (९२५) भत्तट्टिा उचरिअं अहव अभत्तट्ठियाण जंमसं। संबंधेणाणेण उपरिठावणिआ मुणेयब्वा ॥ [भा. ३०४] वृ. भक्तार्थिकानां च भुक्तानामुरितं यद् अथवा अभक्तार्थिकानांभुक्न नां पारिठापनिकभोक्तृणां यद्वरित-यच्छेषं तत्परिष्ठापनीयमितिकृत्वा अनन सम्बन्धेन परिष्ठापनिका विज्ञेया भवतीत्यर्थः । Page #202 -------------------------------------------------------------------------- ________________ मूल.९.२६ ___१९९ मू. (९२६) सा पुण जायमजाया जाया मूलात्तरहि उ अमुन्द्रा। लोभातिरेगगहिया अभिओगकया विसकया वा॥ वृ. सा पुनः परिष्ठापनिका जाताऽजाता भवति, तत्र जाता ग्रहणकाल एव प्राणातिपातादिदोषेण युक्ता अथवा आधाकादिदोषण 'जाता उत्पन्ना, अजाता पुन:-आधाकर्मादिदोषेण न दृषिता या साऽजातत्युच्यते, तत्र जानास्वरूपप्रतिपादनायाह-मूलगण:-प्राणातिपातादिभिरशुन्द्रा, तथोत्तरगुणेश्च आधाकर्मादिभिरशुद्धा, तथा लोभातिरंकण-लोभाभिप्रायेण साधुणा गृहीता साऽप्यशुदा लोभदोषदृषिता सती जातत्युच्यते, तथा अभियोगकृता, अभियोगो द्विविधः-वशीकरणचूर्णो मन्त्रश्च, तत्र सा भिक्षा कदाचित् संयोजिता भवति मन्त्राभिमन्त्रिता वा साऽप्यशुद्धा, अतो जाता सापारिष्ठापनिकेत्युच्यते, विषेण वा व्यामिश्रंभक्तं केनचिद द्रिप्टेन दत्तं भवति तस्य यत् परिष्ठापनिका सा जातापरिष्ठापनिति । इदानी भाष्यकृदनामव गाथा व्याख्यानयति, तत्र जातापरिष्ठापनिकीस्वरूपाभिधानायाहमू. (९२७) मूलगुणेहिं असुद्रं जं गहि भत्तपान साहहिं । एसा उ होइ जाता बुच्छं सि विही वोमिरणं ॥ (भा. ३०५ म. (९२८) एगंतमनवार अच्चित्ते थंडिले गुरुवइट। आलोए एगपुंज तिट्टाणं सावणं कुज्जा ॥ मू. (९२९) लोभातिरेग्गहिअं अहव असुद्धं तु उत्तरगणहिं। एसावि होति जाया वोच्छं सि विहीएँ वासिरण ।। [भा. ३०६] मू. (९३०) एगंतमनावाऐ अच्चित्ते थंडिले गुरुवइटे। आलोए दुन्नि पुंजा तिट्ठाणं सावणं कुज्ना॥ वृ. मूलगुण प्राणातिपातादिभिरशुद्धं यगृहीतं भक्तं पानकं वा साधुभिरियं जाताऽभिधीयते, वक्ष्ये 'अस्याः' जाताया विधिना व्युत्सर्जनं' परित्यागं । सा च जाता एवंविधे स्थण्डिले परिठापनीया-एकान्ते 'अनापाते लोकापातरहिते अचित्ते स्थण्डिले गुरूपदिष्टे "अनावायमसंलोए" इत्येवादिके आलोगे' समे भूभागे न गत्तादौ यत्र प्राघूर्णकादयः सुखेन पश्यन्ति, तत्र च तस्य भक्त स्य एकः 'पुंजः' राशिः क्रियते, पुनश्च त्रिस्थानं तिस्रो दारा: श्रावणं करोति-व्युत्सृष्टं व्युत्सृष्टं व्युत्सृष्टमिति, तच्च त्रिस्थानं श्रावणं करोति त्रिविधेन मनसा वाचा कायन व्युत्सृष्टमित्यस्य ज्ञापनार्थमिति । यत्पुनः साधुना बभातिरेकेण गुडादिद्रव्यं मूच्र्छया गृहीतं अथवा यदशुद्धमुत्तरगुणः-आधाकर्मादिभिः, इयमपि भिक्षाजातेत्युच्यते वक्ष्ये अन्य विधिना व्युत्सर्जन परित्यागम् । पूर्वार्द्ध सुगम, केवलमत्र द्वौ पुत्री क्रियेत-द्रौ राशीक्रियते आलोके साधूनाम । इदानीम् "अभिओगे"नि व्याख्यानयन्नाह. मू. (९३१) दविहां खलु अभिओगो दव्व भावे य होइ नायव्यो। दव्वंमि होइ जोगो विज्जा मंता य भावंमि।।। द्विविधऽभियांगो-द्रव्याभियोगो भावाभियोगश्च ज्ञातव्यः, तत्र द्रव्याभियोगा द्रव्यसंयोगजथूर्णस्तन्मिश्रः पिण्डोऽभियांगपिण्डः स च परित्यजनीयः, भावाभियोगच विद्यया मन्त्रेणाभिमन्त्र्य पिण्डं ददाति स तादृशो भावाभिजागपिण्डः स च परिठापनीय इति। अत्र चागार्या दृष्टान्तः, एगा अविरइया सा अनिट्टा पतिणो, ताए परिच्चाइया असम्भत्थिया जहा किंचि मंतेण अहिमंतेऊण मे देहि जेण पई मे वसे होइ, ताहे ताए अभिमतऊण कूरो दिला. अविद्याप चिंतियं. मा एया दिन्ना मरिजा ततो ताए अनुकंपाए उक्कुरुडियाए Page #203 -------------------------------------------------------------------------- ________________ २०० ओधनियुक्तिः मूलसूत्रं छक्तिओ, सो गद्दहेण खइओ, सो रनिं घरदारं खाट्टेउमारद्धो, ताणि णिनयाणि जाव पेच्छंति गद्दहण खोट्टिजंतं. सो अविरओ भणइ किं एयंति?. ताए सब्भावो कहिओ. तेनवि सा परिच्चाइया दंडाविआ. एस दोसो । एवं जदि तिरियाण एरिसा अवत्था होइ मानुसस्स पुन सुट्यरं होइ. अओ. एरिसो पिड न घेत्तव्यो। अमुमेवार्थ गाथाभिरुपसंहरन्नाहमू. (९३२) विज्जाएद्दे अगारी अचियत्ता सा य पुच्छए चरिअं अभिमंतणोदनस्स उ अनुकंपणमुज्झणं च खरे ॥ मू. (९३३) बारस्स धिणमि अ पुच्छण कहणं च होअगारीए। सिट्टे चरियादंडो एवं दोसा इहपि सिया॥ वृ. विद्यास्मिन्नते पिण्डेऽगारी दृष्टान्तः, सा च भर्तुरुचयत्ता-न रोचते, सा च चरिकां-परिवाजिका पृच्छति पत्युर्वशीकरणार्थ तयाऽप्यभिमन्त्रणमादनस्य कृत्वा दत्तं. तयाऽपि अगार्या पत्युर्मरणानुकम्पया न दत्तं. 'उन्झन' परित्यागः कृतः. स चंज्झितः वरेण भक्षित इति । स च गर्दभ आगत्य द्वारं पिट्टयति मन्त्रवशीकृतः सन्, शेषं सुगमम् । एवं भावाभियोगदृष्टान्त उक्तः इदानीं द्रव्याभियोगचूर्णं वशीकरणपिण्ड उच्यते-एगा अविरझ्या, सायसरूवस्स भिक्खुणो अज्झोवन्ना अनुन्ना, ताहे सातपेच्छति अणिच्छंतस्स चुनाभिओगेण संजोएउंभिक्खं पाडिवेसिअघरे काऊण दवाविअं, ताहे जत्थेव तस्स साहस्स पडिग्गहगे पडिअं तत्थेव तस्सष साहस्स तओ मणो हीरइ, तेण य नायं ताहे नियत्तइ, आयरियाणं पडिग्गहगं दाउं काइयभूमिं वच्चड़ जाव आयरियाणपि तत्तोहत्तो भावो हीरइ, ताहे सो सीसो आगंतुं आलोएइ, आयरिया भणंति-ममवि अस्थि भावो, तंएत्थं संजोगचुन्नेण कुओ पिंडो अत्थेि, ताहे परिठविज्जइ, जो विही परिठ्ठावणे सो उवरि भणिहिति । एवमेव विसकयंपि, एमा अगारी साहुणो अज्झोववन्ना, सो य नेच्छइ, ताहे रुट्टाए विसेण मिस्सा भिक्खा दिन्ना, तस्स य दिन्नमेत्तेणं चेव सिरो-वेयणा जाया, पडिनियत्तो य गुरुणो समप्येऊण काइयं वोसिरइ जाव गुरुणोवि सीसवेयणा जाया, तं च गुरुणा गधेण नायं जहा इमं विसमिस्सं, अहवा तत्थ लवणकया भिक्खा पडिया ताहे तं विसं उप्पिसति, एवं नाए विहीए परिदृविज्नति सायभणीहामि ॥ इदानीममुमेवार्थं गाथाभिरुपसंहरन्नाहमू. (९३४) जोगमि उ अविरइया अन्झुववन्ना सरूवभिक्खुंमि । कडजोगमणिच्छंतस्स देइ भिक्खं असभभावे॥ मू. (९३५) संकाए स नियट्टो दाऊण गुरुस्स काइयं निसिरे। तसिपि असुभभावो पच्छा उममापि उज्झयणा ॥ मू. (९३६) एमेव विसकयंमिवि दाऊण गुरुस्स काइयं निसिरे। गंधाई विन्नाए उज्झगमविही सियालवहे ॥ मू. (९३७) एवं विज्जाजोए विमसंजुत्तसस वावि गहियरस । पाणच्चएवि नियमुझणा उ वोच्छं परिठ्ठवणं॥ मू. (९३८) ___एगंतमनावाए अच्चित्त थंडिले गुरुवइंटे। छारण अक्कमित्ता तिठ्ठाणं सावणं कुज्जा ॥ वृ. जोगे अविरझ्या-गृहस्थी दृष्टान्तः, अन्झाववन्ना सरूपे भिक्षौ. अनिच्छतस्ततीकर्म कर्तुं कृतयोगो भिक्षापिण्डा दत्तः, पुनश्च तस्य साधार्ग्रहणानन्तरमेवाशुभभावो जातः तदभिमुखं चित्तमिति। तया च शङ्कया' Page #204 -------------------------------------------------------------------------- ________________ मूल-१३८ योगकृतभिक्षाशङ्कया स निवृत्त भिक्षापरिभ्रमणात् । शीर्ष सुगमम् ॥ एवमेव विषकृतेऽपि दृष्टान्तः, गुराः 'दत्त्वा' समर्पयित्वा कायिकां व्युत्सृजति. तेन च गुरुणा गन्धादिना विज्ञाते. आदिग्रहणादभत्तस्य उप्फसणेण वा, 'उज्झनं' परित्यागः क्रियते तत्र विधिना, अविधिपरिष्ठापने सति श्रृगालादिवधो भवति । एवं विद्यभिमन्त्रितस्य योगचूर्णकृतस्य तथा विषसंयुक्त स्य गृहीतस्य सतः 'प्राणात्ययेऽपि' अत्यर्थं क्षत्पीडायामपि सत्यां नियमन अवश्यन्तयाज्झनीय (ना कार्या) तम्य च परिष्ठापनविधिं वक्ष्ये । पूर्वाई पूर्ववत, तद्विषादिकृतं भोजनं छारण भूत्या आक्रम्य' मिश्रीकृत्य चैव परिष्टापनीयं, सुगमम्। मू. (९३९) दोरोण जेन दुटुं तु भोयणं तस्स सावणं कुज्जा। एवंइवहवोसट्टे वेराओ मुच्चई साहू।। वृ. दोषेन येन-मूलकादिना आधाकर्मादिना वा दुष्ट भोजनं भवति तस्य तिम्रो वाराः श्रावणं कर्त्तव्यं, यदुत मूलकादिदोषर्दुष्टमिति, एवमुत्तरगुणयोगमन्त्रविषकृतदुष्टानामपि तिम्रो वाराः श्रावणं करोति, एवं विधिना व्युत्सृष्टे सति चरान' कर्मणा मुच्यते साधुः अथवा वैरात' जीववधजनितान्मुच्यते साधुरिति ।। आह-इदमुक्तं शुद्धाया भिक्षाया यत्परिष्ठापनं साऽजातापरिष्टापनिकीन्युच्यते. ततश्चमू. (९४०) जावइयं उक्न इ तत्तिअमित्त विगिचणा नत्थि। तम्हा पमाणगहणं अइरेग होज्न उ इमेहिं॥ वृ. यावन्मात्रकमेवोपयुज्यते तावन्मात्रमेव भिक्षाग्रहणं कर्त्तव्यं, यदा चैवं तदा तावन्मात्रकग्रहणे 'विगिंचनं' परिष्ठापनं 'नास्ति' न भवति तस्मात्प्रमाणग्रहणमेव कर्त्तव्यं, ततश कुतोऽजातायाः संभवति परिष्ठापनम् ?, अतिरेकग्रहणाभावादिति. एवमुक्ते परेण आह सूरिः- 'अइरेग होज्न उ इमेहि' 'अतिरिक्तं' शुद्धमपि भक्तं 'एभिः' वक्ष्यमाणकारणैर्भवेत, कानि च तानि वक्ष्यमाणकारणानीत्यत आह. मू. (९४१) आयरिए य गिलाणे पाहुणए दुल्लभे सहसदाने। एवं हाइ अजाया इमा उ गहणे विहीं हाइ॥ व.कदाचित्कस्मिंश्रित्क्षेत्र आचार्यप्रायोग्यं दर्लभं भवति ततश्च सर्व एव सङ्घाटका आचार्यप्रायोग्यस्य ग्रहणं कुर्वन्ति ततश्च नद् घृतादि कदाचित्सर्व एव लभन्ते ततस्तदुद्धरति, ततोऽन्येषां च साधूनां पर्याप्तं, एवमाचार्यार्थ गृहीतस्य शुद्धस्यापि परिठापना भवति । तथा ग्लानार्थमप्येवमेव गृहीतं सद्वरति. प्राघर्णकानामप्येवमेव. तथा दर्लभलाभे सति सबैरव सङ्घाटकैर्गहीतमदरति.तथा 'सहसटाणे' अप्रतर्कितदाने सति प्रचुरमुद्धति, तत एवं भवति अजातापरिष्ठापनिका । तत्र चाचार्यादीनां ग्रहणेऽयं विधिः-वक्ष्यमाणः. कथासावित्यत आहमू. १९४२) जड़ तरुणां निरुवहओ भंजइ ता मंडलीइ आयरिआ! असहस्स वीसुगहण एमेव य होइ पाहणए। व. कचनव भणति यद्यासावाचार्यस्तरुणा निरूपहतपश्चेन्द्रियश्च ततोऽसौ मण्डल्यामव भुको सामान्यं, अथ असह-असमर्थस्ततस्तस्य विश्वक-पृथग ग्रहणं प्रायोग्यस्य कर्तव्यं, एवमव प्राघूर्णकऽपि विधिद्रष्टव्यः, यदि प्राघूर्णकः समर्थस्ततो नैव तत्प्रायोग्यग्रहणं क्रियते. अथासमर्शग्ततः क्रियत इति, कंचित्पुनरेवं भणन्ति-यदुत समर्थस्याप्याचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं यत एते गुणा भवन्ति. मू. (९४३) मुत्तत्थथिरीकरणं विनओ गुरुपूय सेहबहुमाणो। दानवतिसळवुड्डी बुन्द्रिबलवन्द्धणं चव ॥ Page #205 -------------------------------------------------------------------------- ________________ २०२ आधनियुक्ति: मूलसूत्र वृ. आचार्यस्यप्रायोग्यग्रहण क्रियमाणे सूत्रार्थयोः स्थिरीकरणं कृतं भवति, यतो मनोज्ञाहारेण सूत्रा सुखनव चिन्तयति, अत आचार्यस्य प्रायोग्यग्रहणं कर्तव्य, तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति. गुरुपूजा च कृता भवति, सेहस्य चाचार्य प्रति बहमानः प्रदर्शिती भवति, अन्यथा सेह इदं चिन्तयति. यदत न कश्चिदन गुरुनापि लघुरिति. अतो विपरिणामो भवति. तथा प्रायोग्यदानपतेश्च श्रद्धावृद्धिः कृता भवति, तथा बुद्धेबलस्य चाचार्यसत्कस्य वर्द्धन भवति, तत्र च महती निर्जरा भवति । .मू. (९४४) एएहिं कारणेहि उ केइ सहुस्सवि वयंति अनुकंपा। . गुरुअनुकंपाए पुणे गच्छे तित्थे य अनुकंपा। वृ. 'एभिः' पूर्वोक्त कारणैः केचित्समर्थस्याप्याचार्यस्यानुकम्पा कर्तव्येत्येवं वदन्ति, यतो गुरोरनुकम्पया गच्छे तीर्थ चानुकम्पा कृता भवति । यतश्चैवमतः प्रायोग्यग्रहणं ग्राह्यमिति ।। अत आह. मू. (९४५) सति लाभे पुन दव्वे खेत्ते काल य भावओ चेव। गहण तिसु उक्कास भावे जंजस्य अनुकपं॥ व. 'सति' विद्यमाने लाभे द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टं ग्राह्य । इदानीं नियुक्ति कागे व्याख्यानयन्नाह-'गहणं तिसु उक्कोसं' ग्रहणं त्रिषु द्रव्यक्षेत्रकालेषु उत्कृष्ट कर्त्तव्यं, भावे तु यद्वस्तु यस्याचार्यस्यानुकूलं यगृह्यते । इदानीं भाष्यकृद्व्याख्यानयति. तत्र द्रव्ये उत्कृष्टता प्रदर्शयन्नाहमू. (९४६) कलमोतणो उ पयसा उक्कोसो हानि कोहबुन्भनी । - तत्थवि मिस्तुप्पतरयं जत्थ वजं अच्चियं दोसु ॥ [भा. ३०७) वृ. कलमशाल्योनदः पयसासह द्रव्यमुत्कृष्टं ग्राह्यं तदलाभे हान्या तावत् गृह्यते यातव् 'कोद्दवोभन्झी' कोदवजाउलयं, तत्राप्ययं विशेषः क्रियते यदत तदेव जाउलयं मृद गृह्यते, तथा 'तुप्पतरयंति स्निग्धतरं तदेव जाउलयं गृह्यते, उक्तं द्रव्योत्कृष्टं, इदानी क्षेत्रकालोत्कृष्टप्रतिपादनायाह जत्थ व जंअच्चियं दोस' द्वयोरिति क्षेत्रकालयार्यद्वस्तु यत्र पूजितं तत्तत्र गृह्यते. एतदक्तं भवति-यद्यत्र क्षेत्रे बहमतं द्रव्यं तत्तस्मिन क्षेत्र उत्कृष्टमुच्यते, तच्च ग्राह्य, तथा यद्वस्तुयस्मिन काले बहुमतं तत्तस्मिन काले उत्कृष्टमुच्यते. भावोत्कृष्टं पुनर्नियुक्ति कारणव व्याख्यातं । उक्तं प्रसङ्गागतम, इदानीं यदुक्तं आचार्यादीनां गृहीतं सद्यथोद्धरति तथा प्रतिपादयन्नाहम. (९४७) लाभे सति संघाडी गेण्हड एगो उ इहरहा सब्वे । तस्सप्पणो य पज्जत्त गेण्हणा हाइ अतिरंग।। वृ. यदि तत्र क्षेत्र घृतार्दाना स्वभावनव लाभाऽस्त ततस्तत्र लाभे सति आचार्यस्यक एव सङ्घाटकः प्रायोग्यं गृह्णाति, 'इहरह'त्ति यदा तत्र क्षेत्रे न प्रायोवृत्त्या प्रयोगस्य लाभः तदा सर्व एव सङ्घाटकारतस्याचार्यस्य प्रायोग्यं पर्याप्त्या गृह्णन्ति, ततश्च तस्याचार्यस्यात्मनशाय पर्याप्तग्रहणे सत्यतिरिक्तं भवति. ततश्च तत्परिष्ठाप्यत इति । इदानीं 'गिलाणे'त्तिव्याख्यानयन्नाहमू. (९४८) गलन्ननियमगहणं नाणत्तोभासियपि तत्थ भवे । ओभासियमव्वरिअं विगिंचए ससगंभंजे॥ .ग्लानस्य नियमन प्रायोग्यग्रहणं कर्त्तव्यं, यदि परं नानात्वं 'ओभासियपि प्रार्थितमपि तत्र ग्लाने भवति, ग्लानार्थ प्रायोग्यस्य च प्रार्थनमपि क्रियते, ततश्च आभासितं प्रार्थितं सद ग्लानार्थं पुनश्रयदहरति ततस्तद् विगिच्यते परित्यज्यते, संसयं भुज त्ति शषं यदनवभासिभ अप्रार्थितमुद्ररितं तद्भुत कश्चित Page #206 -------------------------------------------------------------------------- ________________ मृलं-५४८ २०३ साधुरिति । प्राघूर्णकोऽप्याचार्यवव्याख्यात एव द्रष्टव्यः । इदानीं दुर्लभत्ति व्याख्यानयनाह. मू. (९४९) दुल्लभदव्वं व सिआ घयाइ घेतणसेसभुञ्जति। थोवं दे मि व गेण्हामि यत्ति सहसा भव भरियं ॥ वृ. दुर्लभद्रव्यं वा स्याद-भवेत घृतादि तद्गृहीत्वा उपभुज्य च यत शेषं तद् उज्झति, एवं वा पारिष्ठापनिकं भवति । इदानीं सहसदाणत्ति व्याख्यानयन्नाह यावं दमी'त्यादि, स्तोकं दास्यामीत्येवं चिन्तयन्त्या गृहस्थया सहसा-अतर्कितमव तत् साधुभाजन भृतं, माधुर्वा चिन्तयति स्तोकं ग्रहीष्यामीति, पुनश्रातर्कितमेव भाजनं भृतं, ततथैवमतिरिक्तं भवति, पुनश्च परिष्ठाप्यत इति। . मू. (९५०) एएहिं कारणेहिं गहियमजाया उसा विगिंचणया। आलोगंमि तिपंजी अन्दाणे निग्गयातीण ॥ वृ. एभिः पूर्वोक्त कारणयदहातंभक्तं सा अजातविगिंचणय'त्ति अनाता परिष्ठापनोच्यते, तस्यावाजानायाः साध्वानोक त्रयः पुत्राः क्रियन्ते. किमर्थमित्याहअिन्द्राण निग्गयाईणं' अध्वाने निर्गतास्तदर्थ त्रयः पुत्राः क्रियन्ते, आदिग्रहणात्कदाचित्त एव कारणे उत्पन्ने गृह्णन्तीति । आहमू. (९५१) एक्को व दो व तिन्नि व पुंजा कीरंइत किं पुन निमित्तं?। विहमाइनिग्गयाणं सुद्धेयरजाणणट्ठाए। वृ. एको वा द्वौ वा यो वा पुञ्जाः किं पुनर्निमित्तं क्रियन्ते?, उच्यते, 'विहमादि' विहः पन्थास्तदर्थ निर्गतानां साधूनां शुद्धेतरभक्त परिज्ञानार्थं त्रयः पुञ्जकाः क्रियन्ते, आदिग्रहणाद्वास्तव्यानामेव कदाचिदुपयुज्यते इतिकृत्वा परिज्ञानार्थं त्रयः पुञ्जकाः क्रियन्त इति। इयं च गाथाऽनन्तरातीतगाथाया व्याख्यानभूता द्रष्टव्येति। मू. (९५२) एवं विगिंचिउं निग्गयस्स सन्ना हवेज तं तु कहं ?। निसिरेजा अहव धुवं आहारा होइ नीहारो॥ वृ. 'एवं' उक्तेन प्रक्रमण परिष्ठापनार्थ विनिर्गतस्य यदि सञ्जा' पुरीषोत्सर्जन बुद्धिर्भवेत् 'तत्कथं ?' किं तत्र कर्तव्यमिति, अत आह-'निसिरेज्न' व्युत्सृजेत, अथवा किमत्र प्रष्टव्य ?. धुवमाहारानीहारो भवति. ततश्च स्थण्डिले व्युत्सृजनं कर्त्तव्यं, तत्र स्थण्डिलं पूर्वभणितमेव, तथाऽऽहम. (९५३) . थंडिल्ल पव्वभणियं पढमं निहोस दोस जयणाए। नवरं पुण नाणत्तं भावासनाए वोसिरणं ।। वृ. स्थण्डिलं पूर्वभणितमेव यदुत अनापातं असंलोकं १ अनापातं ससंलाकं २ सापातमसंकलोकं ३ सापातं ससंलोकं ४ अत्र प्रथमो भङ्गको निर्दोषः. द्वयोश्च द्वितीयतृतीयभङ्गकयोर्यतनया व्युत्सृजति, एतत्पूर्वोक्त स्थण्डिलस्यसामान्यमेव. 'नवरं पुणणाणत्तं ति नवरं केवलमिदं नानात्वं, यदतात्रभावासन्नअतिपीडायां व्युत्सृजनमनुज्ञातं, तत्र चानुज्ञा नैव कृताऽऽसीदिह च कृताऽतो नानात्वं. ततश्चतुर्थभङ्गकासेवनमप्यनुज्ञातमेव द्रष्टव्यमिति । इदानी भाष्यकार: पूर्वोक्त स्थण्डिलानि प्रदर्शयन्नाहमू. (९५४) अनावायमसलोयं अनावायालोय तत्तिय विवरीयं । आवातं संलोगं पुव्युत्ता थंडिला चउरो॥ (भा. ३०८ __ वृ. अनापातमसंलोकं च प्रथमा भङ्ग उक्तस्तथाऽन्यदनापातमालोकं च द्वितीय तृतीय पुनविपरीत स्थण्डिल- सापातमयलोकमिन्यर्थः तथाऽन्यदापातं सफाकं च चतुर्थो भङ्गकः, एतानि पूर्वोक्त स्थण्डिलानि Page #207 -------------------------------------------------------------------------- ________________ २०४ ओघनियुक्तिः मूलसूत्र चत्वारि। मू. (९५५) अनावायमसंलोग निदोसं बितियचरिम जयणाए। पउरदवकुरुकुयादी पत्तेयं मत्तगा चेव।। मू. (९५६) तइएवि य जयणाए नाणत्तं नवरि सद्दकरणंमि। भावासनाए पुण नाणतमिणं सुणसुवोच्छं॥ वृ. अत्रानापातमसलोकंच स्थण्डिलं निर्दोषं. द्वितीयतृतीयचरमषु भङ्गकेषु यतनया व्युत्सृजनं कर्त्तव्यं, का चासौ यतना?, प्रचुरद्रवेण कुरुकुचादिकं कर्त्तवयं प्रत्येकं प्रत्येकं च मात्रकाणि सपानकानि भवन्तीति । किं सर्वेष्वेव स्थण्डिलेषु कुरुकुचैव यतना कर्त्तव्या उत कश्चिद्विशेषः ?, उच्यते. अस्ति विशेषः, तृतीयेऽपि स्थण्डिले यतनाया नानात्वमेतावद्यदि परं यदुत शब्दकरणं, एतदुक्तं भवति-तृतीये स्थण्डिले आपातासंलोक शब्द कुर्वभिर्गन्तव्यं, भावासन्ने, पुनयंतनायां यन्नानात्वं तच्छणुत वक्ष्ये । तत्र प्रथमस्थण्डिले गन्तव्यं, अथ तन्नास्ति, मू. (९५७) जदि पढमन तरेज्ना तो बितियं तस्स असइए तइयं । तस्स असई चउत्थे गामे दारे य रत्थाए।। वृ. यदि प्रथमे स्थण्डिले गन्तुं न शक्नुयात्ततो द्वितीयं व्रजेत. 'तस्य' द्वितीयस्यासति तृतीयं व्रजेत्, 'तस्य तृतीयस्य स्थण्डिलस्यासति चतुर्थ स्थण्डिलं व्रजेत, यदा चतुर्थमपि स्थण्डिलं गन्तुं न शक्नोति तदा ग्रामद्वारे गत्वा व्युत्सृजति, यदा ग्रामद्वारमपि गन्तुं न शक्नोति तदा रथ्यायामेव व्युत्सृजति॥ मू. (९५८) साही पुरोहडे वा उक्स्सए मत्तगंमि वा निसिरे। अच्चुक्कडमि वेगे मंडलिपासंमिवोसिरइ॥ वृ. यदा रथ्यायामपि गन्तुं न शक्नोति तदा ‘साहीए' खडक्तिकायां गत्वा व्युत्सृजति, यदा खडक्किकायां गन्तुं न समर्थस्तदा पुरोहडे' अग्रद्वारे व्युत्सृजेत्, यदा पुरोहडमपि गन्यु नालं तदोपाश्रये मात्रक वा व्युत्सृजेत्.सर्वथा 'अच्चुक्कडमि वेगे मंडलीपासंमिवासिरिति' सुगमम्। इदं च लोकेऽपि प्रसिद्ध, यदुत प्राप्तपुरीषादेर्वेगो न धार्यते । अत्र च कथानकम्-एगो राया तस्सय वेज्जो पहाणो सो मतो, तंमि मए राइणा गवसावियं एयस्य पुत्तो अत्थि वा नवा ?, तस्स य कहियं-अस्थि एगा सुया, ताए य सयलं वेज्जयं अहीयं. हक्कारिया आयाया. भणिया य-किं ते भणियं ?. सा भणडअहियं विज्जयं. ततो एयरसंतरे ताए वायकम्म कयं. तना इयरेहिं विज्नेहिं हसियं, ततो तीए ताणं विज्नाणं राइणा य परिकहणा कया, जहाम. (९५९) तिन्नि सल्ला महाराय, अस्सिं देहे पइट्ठिया। __ वायमुत्तपुरीसाणं पत्तवेगं न धारए। वृ. सिलागो सुगमा । एवं साणावि बेज्जवईणं परिकहणा कायव्वा । एतदेव गाथयोपसहरन्नाहमू. (९६०) राया विज्जमि मए विज्जसुयं भणइ किं च ते अहियं ? । अहियंति वायकम्मे विज्ने हसणा य परिकहणा ।। म. (९६१) एसा परिट्ठवणविही कहिया भे धीरपुरिसपन्नत्ता। सामायारी एत्तो बुच्छ अप्पक्खरमहत्थं ॥ वृ. सुगमा ।। उच्चरिएत्ति दारं गयं, इदानीं सामाचारी व्याख्यायते. मू. (९६२) सन्नातो आगता चरमपोरिसिं जाणिऊण आगाढं। Page #208 -------------------------------------------------------------------------- ________________ मन-५६२ २०५ पडिलेहणमप्पत्तं नाऊण करेइ सम्झायं॥ वृ. एवं च साधुः सञ्जां व्युत्सृज्यागतः पुनः 'चरमपौरुषी' चतुर्थप्रहरं ज्ञात्वा अवगाढा' अवतीर्ण, ततः किं करोतीत्यत आह-प्रत्युपेक्षणां करोति. अथासी चरमपौरुषी नाद्यापि भवति ततोऽप्राप्तां चरमपौरुषी मत्वा स्वाध्यायं तावत्करोति यावच्चरमपौरुषी प्राप्ता। मू. (९६३) सुवट्टिो य विही इहंइप पडिलहणाइ सो चेव । जेएत्थं नाणत्तं तमहं वच्छं समासेणं॥ मू. (९६४) पडिलेहगा उदुविहा भत्तट्टियएयरा य नायव्वा । दोण्हवि य आइपडिलेहणा उमुहनंतगसकायं ।। मू. (९६५) तत्तो गुरू परिन्ना गिलाणसेहाति जे अभत्तट्ठी ।। संइदसह पायमत्ते य अप्पणो पट्टगं चरिम ।। मू. (९६६) पट्टग मत्तय सयमोग्गहों य गुरुमाझ्या अणुन्नवणा। ____ तो सेस पयवत्थे पाउंछणगं च भत्तट्टी॥ वृ. अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधिः, 'मुखवस्त्रिकादिका प्रत्युप्रेक्षणा' एवमादिः. तथा पात्रस्यापि “सोत्ताइओवउत्तो तल्लेसो"इत्येवमादिः इहापि स एव प्रत्युपेक्षणायां विधिद्रष्टव्यः, यदत्र नानात्वं योऽतिरिक्तो विधिर्भवतितं विधिमहं वक्ष्ये समासेन' सङ्केपेण तत्र येतेप्रत्युपेक्षकास्ते द्विविधाःभक्तार्थिका भुक्ताः 'इयरा य' इतरे च उपवासिकाच ज्ञातव्याः, 'द्वयोरपि' भक्तार्थिकाभक्तार्थिकयोः 'आदी' प्रथमं प्रत्युपेक्षणा तुल्या इयं वेदितव्या, 'मुहनंतगसषकार्य' प्रथमं मुखवस्त्रिका प्रत्युपेक्षन्ते ततः 'स्वकार्य' निजदेहं प्रत्युपेक्षन्ते मुखवस्त्रिकया, इयं तावद्भक्ताभक्तार्थिकयोस्तुल्या प्रत्युपेक्षणा, इदानीमभक्तार्थिकानां प्रत्युपेक्षणायां विधि प्रदर्शयति, तत्र ततः' मुखवस्त्रिकाकायप्रत्युपेक्षणानन्तरं 'गुरु'त्ति गुरोः संबन्धिीमुपधिं प्रत्युपेक्षन्ते, 'परिन्न'त्ति परिज्ञा-प्रत्याख्यानम्, एतदक्तं भवति. अनशनस्थस्य संबन्धिनीमुपधिप्रत्युपेक्षन्ते तथा शैक्षकः-अभिनवप्रव्रजितः शिक्षणार्थ अर्पितः तदीयामुपधिं तस्यैवाग्रतः प्रत्युपेक्षते, आदिग्रहणान् वृद्धादिसंबंधिनीमुपधिं प्रत्युपेक्षते, येऽभक्तार्थिनस्ते एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणां, ततो गुरूंसंदिशापयित्वा 'संदिसह इच्छाकारेणं ओहियं पडलिहेमि' एवं भणित्वा 'पात्रं' पतदग्रहप्रत्यपेक्षन्ते.मात्रकं चात्मीय प्रत्युपेक्षन्ते. ततथ सकलमपधि प्रत्यपेक्षन्ते तावद्यावच्चोलपट्टकश्चरममपि प्रत्युपेक्षन्ते । एसो ताव अभत्तुट्टियाण पडिलेहणविही । इदानीं भुक्तानां विधिं प्रतिपादयन्ताहमुखवस्त्रिका प्रत्युपेक्ष्य तयैव कार्य प्रत्युपेक्ष्य ततः 'पट्टगं ति चौलपट्टगं प्रत्युपेक्षन्ते. पुनथ गोच्छको यः पात्रकस्योपरि दीयते पच्छा पडिलहणायं पत्ताबंधो पडलाइ रयत्ताणं पत्तयं चैव. यदि मत्तओ अरिक्को तो एवं, अह रिक्को सो चेव पढमं निक्खिप्पइ, पुनश्च मात्र निक्षिप्य स्वकीयमवग्रह-पतद्रहं पत्यूपेक्षत, ततो गुरुप्रभृतीनां सत्का उपधयः प्रत्युपेक्ष्यन्तेभक्तार्थिकः, 'अणुन्नवणति ततो गुरुमनुज्ञापयति, यदुत संदिसह ओहियं पडिलेहेमो'त्ति ततः शेषाणि-गच्छसाधारणानि पात्राणि वस्त्राणि च अपरिभोग्यानि यानि तानि प्रत्यपेक्षन्ते. ततः स्वकीयं पायपंछणग-रजोहरणं च प्रत्युपेक्षन्ते. भक्तार्थिन एवमनन क्रमण प्रत्युपक्षणं कुर्वन्ति ॥ मू. (९६७) जस्म जहा पडिलेहा होइ कया सो तहा पढइ साह । परियट्टेइ व पयओ करेड़ वा अन्नवावार ।। Page #209 -------------------------------------------------------------------------- ________________ आघनियुक्तिः मूलसूत्र वृ. पुनश्च यग्य साधोयथैव प्रत्युपेक्षणा भवति 'कृता' परिनिष्ठता स तथैव पठति परिवर्त्तयति वा. गुणयति वा पूर्वपठितं प्रयतः प्रयत्नन करोति चान्यसाधुना समभ्यर्थितः सन् व्यापारं-किश्चिदितिकर्मयोग. यदिवाऽन्यं व्यापार तर्णनादि करोति। मू. (९६८) चउभागवसेसाए चरिमाए पडिक्कमित्तु कालस्स। __उच्चार पासवणे ठाणे चउवीसई पेहे ॥ मू. (९६९) अहियासिया उअंतो आसन्ने मन्झि तह य दरे य। तिन्नेव अनहियासी अंतो छच्छच्च बाहिरओ || . मू. (९७०) ___ एवम य पासवणे बारस चउवीसईत पेहित्ता। कालस्मवि तिन्नि भवे अह सूरो अस्थमुवयाई । वृ. एवं स्वाध्यायादि कृत्वा पुनश्चतुभांगावशेषायां चरमपारुष्यांप्रतिक्रम्य कालस्य ततःस्थण्डिलानि प्रत्युपक्ष्यन्ते, किमर्थम?. उच्चारार्थ तथा प्रश्रवणार्थचस्थानानि चतुर्विशतिपरिमाणानि प्रत्युपेक्षन्त। इदानी कृताःस्थण्डिलभूमयः प्रत्युपेक्षायाः? इत्यह आह-अधिकासिकाभूमयो याः सञ्जावेगेनापीडितः सुखनैव गन्तुं शक्नोति ता एवंविधाः 'अन्तः' मध्ये गणस्य तिस्रः प्रत्युपेक्षणीयाः, कथम?, एका स्थण्डिलभूगिर्वसतेरासन्ना मध्येऽन्या अन्या दूरे, एवमेतास्तिसः स्थण्डिलभूमयो भवन्ति, तथाऽन्यास्तिस्र एव तस्मिन्नेवा. गणे आसन्नतरे भवन्ति अनधिकासिका:-सञ्ज्ञावेगोत्पीडितः सन् या याति ताः तिस एव भवन्ति, एका वसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्या ट्रे एवमेता अन्तः-मध्येऽङ्गणस्य षड् भवन्ति, तथा षट् च बाह्यत इति-अङ्गणस्य बहिः षडेवमेव भवन्ति। एवमेव प्रश्रवणे' कायिकायांद्वादशभूमयः प्रत्युपेक्ष्यन्ते, षडङ्गणमध्ये षट् चाङ्गणबाह्यत एव. एताः सर्वा एव उच्चारकायिकाभूमीश्चतुर्विंशतिं प्रत्युपेक्ष्य पुनश्च कालस्यापि ग्रहणे तिस एव भूमयः प्रत्युपेक्षणीया भवन्ति, ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्यपेक्ष्यन्ते, एवमनेन प्रकारेण कृतेन अथ सूर्यो यथाऽस्तमुपयाति तथा कर्त्तव्यं । मू. (९७१) जइ पुन निव्वाधाओ आवासं तो करेंति सव्वेवि। सड्ढाइकहणवाघायताए पच्छा गुरू ठति॥ वृ. एवं सूर्यास्तमयानन्तरं यदि नियाघातो गुरु:-क्षणिक आस्ते ततः सर्व एवाऽऽवश्यं प्रतिक्रमण कुर्वन्ति. अथ श्राद्धधर्मकथादिना व्याघातो गुरोर्जातः-अक्षणिकत्वं ततः पश्राद्गुरुरावश्यकभूमौ संतिष्ठन्ते। मू. (९७२) सेसा उ जहासत्ती आपुच्छित्ताण ठति सट्टाणे। . सुत्तत्थझरणहडं आयरिएं ठियंमि देवसियं ।। वृ.शेषास्तु साधवो यथाशक्त्याऽऽपृच्छ्य गुरुं स्वस्थान यथारत्नाधिकतयाऽऽवश्यकभूमा तिष्ठन्ति, किमर्थ ?, सूत्रार्थक्षरणहेतोः सूत्राथंगुणनानिमित्त तस्यामावश्यकभूमा कायोत्सर्गेण तिष्ठन्ति, तत्र केचिदेव भणन्न्याचाः यत्त ये साधवः सामायिकसूत्रं पठित्वा कायोत्सर्गण तिष्ठन्ति, कायोत्सर्गस्थिताश्च ग्रन्थार्थान् चिन्तयन्तस्तिष्ठन्ति तावद्यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दवसिकमतिचारं चिन्तयति. तेऽपि गुरा तथास्थित तृष्णीभावन कायोत्सर्गस्था एव देवसिकमतिचारं चितयन्ति । अन्य त्वाचार्या एवं ब्रुवते. यदुत ने साधवः सूत्रार्थ क्षरन्तस्तावत् तिष्ठन्ति यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रं पठति. तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति. ततः सामायिकं पठित्वाऽतिचार चिन्तयंति, आयरिओ अप्पणो अनियारं द्विगुणं चिंतड, किनिमित्तं ?. ते साहुणा बहुग हिंडिया ततो तत्तिरण Page #210 -------------------------------------------------------------------------- ________________ मूलं - ९७२ काले चिनिन सक्कंति । मू. (९७३) जो हो उ असमत्था बालो बुडो गिलाणपरितंता । सो आवस्सगतो अच्छेज्जा निज्जरापेही ॥ वृ. यस्तु साधुरनागतकायोत्सर्गकरणेऽसमर्थो भवेद्वलो वृद्धो रोगात ज्वरादिना स आवश्यकयुक्तस्तस्यामेव प्रतिक्रमणभूमी उपविष्टः कायोत्सर्ग करोति एवं निर्जरापेक्षी तिष्ठेत । आवासगं तु काउं जिनावदिनं गुरुवएसेणं । तिनिथुई पडिलेहा कालस्स बिही इमो तत्थ ॥ भू. (९७४) वृ. एवमनेन क्रमेणावश्यकं 'कृत्वा' परिसमाप्य जिनोपदिष्टं गुरूपदेशेन पुनश्रज्ञच स्तुतित्रयं पठन्ति स्वरेण प्रवर्द्धमानमक्षरर्वा, प्रथमा श्लोकेन स्तुतिर्द्वितीया बृहच्छन्दोजात्या बृहत्तरा तृतीया बृहत्तमा एवं प्रवर्द्धमानाः स्तुतीः पठन्ति मङ्गलार्थमिति ततः कालस्य प्रत्युपेक्षणार्थ निर्गच्छन्ति किं कालस्य ग्रहणवेला वर्त्तत न वा ? इति तत्र च कालवेलानिरूपणे एष विधिरिति वक्ष्यमाणः । मू. (९७५) २०५ दुविहाय होड़ को वाघातिम एयरो य नायव्वा । वाघाओ घंघसालाएँ घट्टणं सडकहणं वा ॥ वृ. द्विविधो भवति कालो व्याघातकाल इतरच अव्याघातकालः, तत्र व्याघातकालं प्रतिपादयन्नाहव्याघातः 'घङ्खशालायाम्' अनाथमण्डपे दीर्घे 'घट्टना परस्परेण वैदेशिकैर्वा स्रम्भवां सह निर्गच्छतः प्रविशतो वा तादृशी व्याघातकालः, तथा श्राद्धकादीनां यत्राचार्यो धर्मकथां करोति सोऽपि व्याघातकालः, न तत्र कालग्रहणं भवति नापि कालवेलानिरूपणार्थं प्रच्छनं भवति । मू. (९७६) वाघाते तइओ सिं दिज्जइ तस्सेव ते निवेयंति । निव्वाघाते दुन्नि उपुच्छंती काल घेच्छामो ॥ वृ. एवं धवशालायां व्याघातं सति तृतीयस्तयोः कालग्राहिणोः उपाध्यायविर्दीयते येन तस्यैवाग्रतो बाह्यत एव निवेदयन्ति सन्दिशापयन्ति च । अथ निर्व्याघातं भवति न कचिद घशालायां धर्मकथादिव कालव्याघातः वैदेशिकादिव्याघातो वा ततश्च निर्व्याघाते सति द्वावेव निर्गच्छतः एक कालग्राहकः अपरो दण्डधारी, पुनश्च तो पृच्छतः, यदुत 'कालं गृह्णीवः' वेलां निरूपयाव इत्यर्थः तेषां च निर्गच्छतां यद्येते व्याघाता भवन्ति ततच निवर्तन्तेझन गृह्णाति कालं ॥ के च ते व्याघाताः ?. मू. (९७७) आपुच्छण किड़कम्मं आवस्सियखलियपडियवाघाओ । इंदिय दिया य तारा वासमसज्झाइयं चेव || जड़ पुन वच्चंताणं छीय जोड़ च तो नियनंति । निव्वाघाते दोत्रि उ अच्छंति दिसा निरिक्खता || गणादि कालभूमी होज्ज संसप्पगा व उज्जा । कविहसियवासविज्जुक्कगज्जिए वरवि उवघातों ॥। मू. (९७९) वृ. आपृच्छनानाम आपुच्छित्ता गच्छन्ति दंडगं गहाय मत्थपण वंदामि खमासमणो कालस्स वेलं निख्वेमों, एवं च यदि न पृच्छन्ति ततो व्याघातो भवति न ग्राह्यः कालः, अथाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव कृतिकमं च-वन्दनं यदि न कुर्वन्ति अविनयेन वा कुर्वन्ति आवस्सिकां च यदि न करोति अविनयेन वा करोति स्खलनं वा गच्छतां यदि स्तम्भादौ भवति पतनं वा तेषामन्यतमस्य यदि भवति, ' मू. (९७८) Page #211 -------------------------------------------------------------------------- ________________ २०८ ओ नियुक्तिः मूलसूत्र एवमेभिर्व्याघातो भवति । तथा 'इंद्रिय' ति श्रवणेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति ततो गृह्यते एतदुक्तं भवति यदि छिन्धि भिन्धत्येवमादि श्रृण्वन्ति शब्दं ततो निवर्त्तते. एवं गन्धवाशुभो यदि भवति, यत्र गन्धस्तत्र रस इति विरूपं पश्यन्ति रूपं किञ्चिद, एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति । तथा दिग्मोहन यदि भवति ततो न गृह्यते, तारकाच यदि पतन्ति वर्षणं वा यदि भवति तत एभिरनन्तरोक्त वर्याघातैः कालो न गृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्व्रजतां क्षुतं ज्योतिर्वाअग्रि उद्योतो वा भवति ततो निवर्त्तन्ते, यदा तु पुनरुक्त लक्षणो व्याघातो न भवति तदा निव्याघाते सति द्वादेव तिष्ठतो दिशो निरूपयन्तौ क्षणमात्रं । तथा एभित्र कालभूमौ गतानामुपघातो भवति यदि तत्र कालमण्डलके गौरूपविष्टः, आदिग्रहणान्महिषादिर्वा उपविष्टो भवति ततो व्याघातः, कदाचिद्वा तस्यां कालभूम 'संसर्पगाः' पिपीलिकादय उत्तिष्ठेरन् ततश्च व्याघातः कदाचिद्रा कपिहसितं विरलवानरमुखहसितं भवति, अथवा कपिहसितं उदित्तयं वा दीसड़ जलं वा विद्यत वा भवति, उल्कापातो वा भवति. गर्जितध्वनिर्वा श्रूयते एभिः सर्वैर्व्याघातः कालस्य, न गृह्यत इत्यर्थः । सज्झायमचिंतंत्ता कणगं दद्दृण तो नियत्तति । मू. (९८०) वेला दंडधारी मा बोलं गंडए उवमा ।। वृ. एवं ते कालवेलानिरूपणार्थं निर्गताः स्वाध्यायमकुर्वाणा एकाग्राः कालवेलां निरूपयन्ति, अथ तंत्र कनकं पश्यन्ति ततः प्रतिनिवर्तन्ते, कनगपरिमाणं च वक्ष्यति “तिपंचसत्तेव घिसिसिरवास" इत्येवमादिना, अथ तन्न वर्त्तते तदा कालग्रहणवेलायां जातायां दण्डधारी प्रविश्य गुरुसमीपे कथयति, यदुत कालग्रहणवेला वर्त्तते मा बोलं कुरुत अल्पशब्दैरवहितैश्च भवतिव्यं, अत्र च गण्डकदृष्टान्तः, यथा हि गण्डकः कस्मिंश्रित्कारणे आपन्ने उत्कुरुटिकायामारुह्य घोषयति यामे- इदं प्रत्यूषसि कर्त्तव्यं, एवभसावपि दण्डधारी भणति यदुत कालग्रहणवेला वर्त्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तं भवितव्यमिति । आघोसिए बहूहिं सुयंमि सेसेसु निवडइ ढंडो । मू. (९८१) अह तं बहूहिं न सुयं दंडिज्जइ गंडओ ताहे ॥ वृ. एवमाघोषिते सति दण्डधारिणा बहुभिश्र श्रुतं. शेषाच स्तोकास्तैर्न श्रुतं ततश्च तेषामुपरि दण्डो निपतति सूत्रार्थकरणं नानुजायते, अर्थदृशं तदा घोषितं यद्बहुभिर्न श्रुतं स्तोकः श्रुतं ततश्र तस्यैव दण्डधारिणो निपतति तस्यैव स्वाध्यायजनरोधः क्रियते कथं गण्डकस्येव ? यथा गण्डटकेनाघोषिते बहुभिर्ग्रामणीकैः श्रुतं सति यः स्तोकर्न श्रुतं ते दण्ड्यन्ते, अथाघोषित स्तोकः श्रुतं बहुभिनं श्रुतं ततो गण्डके एव दण्डो निपततीति मू. (९८२) T कालो सञ्झा य तहा दोवि समप्पति जह समं चेव । तह तं तुलंति कालं चरिमादिसं वा असझागं || वृ. तौ च प्रत्युपक्षको कालः सन्ध्या च यथा द्वे अपि समकमेव समाप्तिं व्रजतस्तथा तं कालं तुलयतः, एतदुक्तं भवति यथा कालसमाप्तिर्भवति सन्ध्या च समाप्तिं याति तथा तुलयतः प्रत्युपक्षकी, 'चरिमदिसं वा असझागं' ति चरिमा पश्चिमा दिग 'असन्ध्या' विगतसन्ध्या भवति तथा कालथ समाप्यते तथा गृह्णन्ति । इदानीं किंविशिष्टेन पुनः कालः प्रतिजागरणीयः ? इत्यत आहपियधम्मो दढधम्मो संविग्गो चेवऽवज्नभीरू य । यन्नी य अभी कालं पडिलेहए साहू ॥ मू. (९८३) Page #212 -------------------------------------------------------------------------- ________________ मूलं.१८३ ___ वृ. प्रियः इष्टो धर्मोऽम्यति प्रियधर्मा, नथा दृढः-स्थिग निश्चलो धर्मा यस्य स तथा. 'संविग्गो' मोक्षसुखाभिलाषी. 'अवधारः पापभीमः खदज्ञः' गीतार्थः तथा अभीरुः' सत्त्वसंपन्नः एवंविधः कालं' कालग्रहवला प्रत्युपक्षते साधुः एवंविधः कालवलायाः प्रतिजागरणं करोति। इदानीं दण्डधारिणि घोषयित्वा निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनाथं गुरोः समीपं प्रविशति. कथम ?. मू. (९८४) आवृत्तपव्वभणिए अनघुच्छा खलियपडिय वाधाते। घोसंतमृढसंकियइंदियविसाएवि अमणुन्ने ।। वृ. स च प्रविशन् 'आयुक्तः उपयुक्तः सन प्रविशति, एतस्मिश्च प्रवेशने पूर्वोक्तमेव द्रष्टव्यं यतो निर्गच्छतो यो विधिः प्रतिशतोऽपि स एव विधिरित्यत आह पूर्वभणितमेतत. अथ त्वनापृच्छयैव गुरूंकालं गृह्णाति ततश्चानापृच्छय गृहीतस्य कालस्य एतदक्तं भवति-गृहीतोऽप्यसा न भवति. तथा स्खलितस्य सतः कालव्याघातः. पतितस्य व्याघातः कालस्य, एवं संजात सति काला न गृह्यत. तथा प्रविष्टस्य गुरुवन्दनकाने केनचित्यह जल्पतः काला च्याहन्यते. नथा मूढो यदि भवति आवर्तान विधिविपर्यासन ददाति तथाऽपि व्याहन्यत कानः, तथा शङ्कया न जानाति किमावा दत्ता न त्यस्यामवस्थायां ब्याहन्यते कालः, इन्द्रियविषयाश्च यद्यमनोज्ञा भवन्ति तथाऽपि कालो व्याहन्यते, छिन्धि भिन्धीत्येवंविधान् शब्दान श्रृणोति, गन्धाऽनिष्टो यदि भवति यत्र गन्धस्तत्र रसोऽपि, विकरालं रूपं पश्यति, स्पर्शेन लेष्ट्रभिधातो:कस्माद्भवति, एवंविधे सत्यामपि वेलायां न गृह्णाति कालं । प्रविष्टश्वासी किं करोतीत्यत आहमू. (९८५) निसीहिया नमोक्कारे काउस्सग्गे य पंचमंगलए। पुवाउत्ता सव्वे पट्टवणचउक्कनाणत्तं॥ वृ. प्रविशंश्च गुरुसमीपे कालसन्दिशनार्थं यदि निषेधिकां न करोति ततः कालो ब्याहन्यते, नमस्कार करोति नमो खमासमणाणं, अथैवं न भणति ततः कालव्याघाता भवति, प्राप्तश्चर्यापथिकाप्रत्ययं 'कायोत्सर्गम' अष्टोच्यासं करोति, नमस्कारं च चिन्यतति, ईरियावहियं च अवस्य पडिक्कमतिजइ दूराओ जदि आसन्नओ वा आगतो, पुनरसी नमस्कारणोत्सारयति-पञ्चमङ्गलकनत्यर्थः, पुनश्च संदिशापयित्वा कालग्रहणार्थ निगचछति, निर्गच्छंश्च जदि आवस्सियं न करेड़ खलत पडति वा जीवो वा अंतरे हवेज्जा एवमादीहिं उवहम्मइ । इदानी कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः ? इत्याह- 'पुवाउत्ता' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति, उपयुक्ताश्च सन्तः कालग्रहोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति । 'चउक्कनाणतंति कालचतुकस्य यथा नानात्वं भवति तथा वक्ष्यामः, कालचतुष्कं एकः प्रादोषिकः अपरोऽर्द्धरात्रिकः अपरो वैरात्रिकः अपरः प्राभातिकः, एतच्च भाष्यकारो वक्ष्यति। मू: (९८६) थोवावसेसियाए सञ्झाए ठाइ उत्तराहुत्तो। चउीसगदुमपुफियपुव्वग एक्कक्कदिसाए॥ ६.स्तांकावशेषायां सन्ध्यायां पुणो कालमंडलयं पमज्जित्ता निर्धाधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः कायोत्सर्ग करोति, तस्मिंश्च पञ्चनमस्कारमष्टोच्छ्वासं चिन्तयति. पुनश्र नमस्कारणो. त्यार्य मृक एव चतुर्विशतिस्वतं लोगस्सुजोयकरं पटति मुखमध्ये. तथा 'दुमपप्फियएव्वगंति द्रुमपुष्पिकाथम्भो मंगलं पुव्वगंति-श्रामण्यपूर्वकं कहं नु कुजा सामन्नमित्यर्थः एतच्च एककस्यां दिशि चतुर्विशनिस्तवादि सामन्नपुव्वगपज्जतं कड्डइ. दंडधारीवि दंडधारीवि उत्तराभिमुहस्य संठियस्स वामपासे पुवदिमाहत्तों अग्गआ तेरिच्छे दंडगंधरइ उन्ट्टियओ. पुणो तस्सपुब्वाईसु दिसासुचलंत्तग्य टंडधार्गवि 26114 Page #213 -------------------------------------------------------------------------- ________________ २१० aa भमति । इदानीं स गृह्णन् कालं यद्येवं गृह्णाति ततो व्याहन्यंत, कथमित्यत आहभासंतमृढसंकियssदयविसए य होइ अमणुन्न । बिंदू य छीयऽपरिणय सगणं वा संकियं तिन्हं ॥ मू. (९८७) वृ. भाषमाणः ओष्ठसधारण पढन यदि कालं गृह्णाति ततो व्याहन्यते कालः. मूढो दिशि अध्ययने वा यदि भवति ततो व्याहन्यते कालः शङ्कितां वा न जानाति किं मया द्रुमपुष्पिका पठिता न वेत्येवंविधायां शङ्कायां व्याहन्यत कालः, इन्द्रियविषयाथ अमनांजाः' अशाभनाः शब्दादयजो यदि भवन्ति ततो व्याहन्यते कालः, सोइदिए छिंद भिंद मारेह विस्सरं बालाईण रोवणं वा त्वं वा पेच्छति पिसायाणं बीहावणयं, गंधे य दुरभिगंधे, रसोवि तत्थेव, जत्थ गंधा तत्थ रसो, फासो बिंदुलिड्डुपहाराई, एवमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघातो भवति, तथा बिन्दुर्यद्युपरि पतति शरीरस्योपधेर्वा कालमण्डलके वा ततो व्याहन्यते, तथा क्षुतं यदि भवति ततो व्याहन्यते. 'अपरिणत' इति कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातस्ततश्र व्याहन्यते कालः. तथा शङ्कितनापि गर्जितादिना व्याहन्यते कालः कथं ?, यद्येकस्य सांधोर्गर्जितादिशङ्का भवति ततो न व्याहन्यते कालः, द्वयोरपि शङ्किते न भज्यते कालः, त्रयाणां तु यदि शङ्का गर्जितादिजनिता भवति ततो व्याहन्यते तच्च 'स्वगणे' स्वगच्छे त्रयाणां यदि शङ्कितं भवति, न परगणे. ततो व्याहन्यते । इदानीमस्या एव गाथाया भाष्यकारः किञ्चिद्व्याख्यानयन्नाह मू. (९८८) मूढो व दिसऽज्झणे भासतो वावि गिण्हइ न सुज्झे । अन्नं च दिसज्झयणं सदंकंतोऽनिट्टविसयं वा ॥ [ भा. ३०९ ] वृ. मूढों यदा दिशि भवति अध्ययने वा तदा व्याहन्यते, भाषमाणो वा ओष्ठसञ्चारेण यदि गृह्णाति कालं ततो न शुद्धयति, अन्यां वा दिशं संक्रान्तो मोहात्, अध्ययनं वाऽन्यत् सङ्क्रांतं द्रुमपुष्पिकां मुक्त्वा सामन्नपुव्वए गओ उत्तराए वा दिसाए दिक्खिणं गतो, यद्वाऽन्यां दिशं शङ्कमानः अन्यद्वाऽध्ययनं शङ्कमानो यदा भवति तदा न शुद्धयति, 'अनिष्टे' अशोभन वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्सियं काऊण नीसरति कालमंडलाओ, एवं गृहीतऽपि काले यदि कालमण्डलकान्निर्गच्छन्नावश्यकादि न करोति ततो व्याहन्यत एव काल इति । किच मू. (९८९) जो वच्चतंमि विही आगच्छंतंमि होइ सो चेव । आघनयुक्तिः मूलसूत्र जं एत्थं नात्तं तमहं वृच्छं समासेणं ॥ वृ. य एव प्रथमं वसतं व्रजतां विधिरुक्तस्तद्यथा यदि कविहसियं वा उक्का वा पडति गज्जति वा, एवमाहिं उवधाओ गहियस्सवि कालस्म होइ आगच्छंतस्स वसहिं, तन यो विधिर्व्रजतः कालभृमायुक्तः आगच्छतोऽपि पुनर्वसता स एव विधिर्भवति, यत्पुनरत्र वसतौ प्रविशतां नानात्वं भेदस्तदहं नानात्वं वक्ष्ये 'समासतः' संक्षेपेण । इदानीं नानात्वं प्रतिपादयन्नाह | मू. (९९०) निसीहिया नमुक्कारं आसज्जावडपडणजोड़क्खं । अपमज्जियभीए वा छीए छिन्नेव कालवहो । वृ. कालं गृहीत्वा गुरुसकाशे प्रविशन यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोक्कारं ' नमो खमासमणाणं इत्येवं यदि न प्रविशन भणति ततो गृहीतोऽपि कालो व्याहन्यते, तथा आसज्जासज्जत्येवं तु यदि न करोति ततो व्याहन्यत गृहीतोऽपि तथा साधोः कस्यचिदावडणे - आभिडणे काला व्याहन्यते. पतनं लेष्वादेरात्मना वा. ज्योतिष्कस्पर्श वा व्याहन्यते, तथा यदि प्रमार्जयन न प्रविशति ततश्र व्याहन्यत Page #214 -------------------------------------------------------------------------- ________________ मृलं-५९० कालः, भीतः' त्रस्तो वा यदि भवति तथाऽपि व्याहृन्यते, क्षुते वा व्याहन्यते, छिनत्ति वा-यदि मारिवादिस्तिर्यक् छिन्दन व्रजति. ततश्चभिरनन्तरादितः कालस्य वधो भङ्गो भवतति। मू. (९९१) आगम इरियावहिया मंगल आवेयणं तु मरुनायं। सव्वेहिवि पट्टविएहि पच्छा करणं अकरण वा ॥ वृ. आगत्य च गुरुसमीपमीर्यापथिकां प्रतिक्रामति. कायोत्सर्ग चाष्टोच्छासंपञ्चनमस्कारं चिन्तयति, तेनैव चोत्सारयति, मङ्गलमिति पश्चनमस्कार उच्यते, ततईयापथिकां प्रतिक्रम्य गुरोः आवेदयति' निवेदयति कालमित्यर्थः । अत्र मरुओ-बंभणो तेनैव ज्ञातं दृष्टान्तः, तंजहा-कम्हिइ पट्टणे धिज्जायाणं राइणा दिन्नं, तेसिं च घोसावियं जो सामन्नो सो गेण्हउ आगंतूणं भागं एत्थ, एवं हक्कारिए जो आगतो तेन लदो भागो. जो पुन गामाईसुगतोसो चुक्को, एवं साहवि दंडधारिणा घोसिएजे उवडत्ता टिया निवेदिए यकालेजेहिंसज्झाओपट्टविओ ताणं स जाओ दिन्नइ, जे पुन विकहादिणा ठिया ताणं सन्झाओ दिजइ, जे एन विकहादिणा ठिया ताणं सजझायकरणं न दिज्जड़ा एतदेवाह-सर्वैः साधुभिःस्वाध्याये प्रस्थापिते सति पचा-त्तेभ्य: स्वाध्यायकरणं दीयते, ये पुनः कालग्रहणवेलायामुपयुक्ता न स्थिताः न स्वाध्यायप्रस्थापनवेलायां सन्निहिता भूतास्तेभ्य स्वाध्यायकरणंनदीयते। इदानिमरुककथानकम्मू. (९९२) सन्निहियाण वडारो पट्टविय पमाय नो दए कालं। बाहिठिए पडियरए पविसइ ताहेव दंडधरों॥ वृ. सन्निहितानां त्रैविद्यब्राह्मणानां ‘वडारो' वण्टकः आकरणं आह्वानं यथासन्निहितानां, ये तु नागतास्तेषां नवण्टको-विभागोजातः, एवमत्रापि 'पट्टविय'त्तिस्वाध्यायपयस्थापन यैः कृतं तेभ्यो दीयते स्वाध्यायः, ये पुनः प्रमादिनस्तेभ्यो न दीयते काल इति, काले गृहीते स्वाध्यायो भवति. पुनश्च निवेदिते सति काले पुनर्बहिरन्यः प्रतिजागरकः प्रेष्यते, पुनश्च तत्र बहिःस्थिते प्रतिजागरके सति ततो दण्डधारी प्रविशतीति। मू. (९९३) पट्टविय वंदिए या ताहे पुच्छेइ किं सुयं भते!। तेवि य कहंति सव्वं जंजेन सुयं व दिटुं वा ।। वृ. पुनश्चासी प्रस्थापितस्वाध्यायो वन्दितगुरुश्च सन् तदा साधून पृच्छति दण्डधारी, यदुत हे भदन्त ! भवतां मध्ये केन किं श्रुतं ?, तेऽपि च साधवः कथयन्ति सर्वं यद्यन श्रुतं गर्जितादि दृष्टं वा कपिमुखादि । पुनश्च तत्र केषाभिर्जिनादिशङ्का भवति ततश्र को विधिरित्यत आह. मू, (९९४) एक्कस्स दोण्ह स संकियंमि कीरइ न कीरए तिण्हं । सगणमि संकिए परगणमि गंतुन पुच्छंति॥ वृ. एकस्य गर्जितादिशङ्कित क्रियते स्वाध्यायः, द्वयोर्वा. त्रयाणां पुनर्गजिताद्याशङ्कायां न क्रियते स्वाध्यायः एवं यदि स्वगणे शङ्का भवति ततश्चैवंविधायां स्वगणे शङ्कायां सत्या परगणे' अन्यगच्छे गत्वा न पृच्छन्ति, किं कारणं?, यत इह कदाचित्स कालग्राहकः साधूरुधिरादिनाऽनायुक्त आसीत् ततश्च देवता कालं शोधयितुं न ददाति. तत्र तु परगणे नवं. अथवा परगण एव कदाचिदनायुक्तः कश्चिदभवति इह तु नैवं. तस्मात्परगणो न प्रमाणमिति । इदानीं यदक्तमासीत् कालचतुष्के नानात्वं वक्ष्यामः' तत्प्रदर्शयन्नाहमू. (९९५) कालचउक्के नाणत्तयं तु पादोसियमि सब्वेवि । __समयं पट्टवयंती ससेसु समं व विसमं वा ।। Page #215 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र वृ.कालानां चतुष्कं कालचतुष्कं तकः प्रादोषिकः द्वितीयोऽर्द्धरात्रिकः तृतीया वरात्रिकः चतुर्थः प्राभातकः काल इति. एतस्मिदन कालचतुष्के नानात्वं पयदयत, तत्रप्रादोषिककाल सर्व एव समक स्वाध्याय प्रस्थापयन्ति. शेषेषु नुत्रिषु कालेषु समकं-एककालं स्वाध्यायं प्रस्थापयन्ति विषमवा-न यगपढ़ा स्वाध्यायं प्रस्थापयन्तीति । इदानींचतामपि कालानां कनकपतने सतियथा व्याघातो भवति तथा प्रदर्शयन्नाह. मू. (९९६). इंदियमाउत्ताणं हणंति कणगा उ सत्त उक्कोसं। वासासु य तिनि दिसा उउबुद्धे तारगा तिन्नि । वृ. इन्द्रियः-श्रवणादिभिरुपयुक्तानां घ्नन्ति' व्याघातं कुर्वन्ति कालस्य कनका उत्कृष्टेन सप्त, एतच्च वक्ष्यति, 'वासासु य तिन्नि दिस'त्ति वर्षासु' वर्षाकाले प्राभातिके काले गृह्यमाणे तिसृषु दिक्षु यद्यालोकः शुद्ध्यति चक्षुषोनकुड्यादिभिरन्तरितस्ततोगृह्यतएवकालः, अन्यथाव्याघात इति. एतद्विशेषविषयं दृष्टव्यं. शेषेषुत्रिष्वाद्येषु कालेषु चतसृष्वपि दिक्षु चक्षुष आलोको यदिशुद्ध्यतिततागृह्यत वर्षाकालनान्यथा, एतच्च प्रकटीकरिष्यति। उउबद्ध तारगातिन्नित्ति ऋतुबुद्ध-शीतोष्णकानयाराद्येषु त्रिषु कालंषु यदि मेघच्छन्नेऽपि तारकात्रयं दृश्यते ततःशुद्ध्यति कालग्रहणं.यदिपुनस्तिस्रोऽपिन दृश्यन्ते ततोनग्राह्यः,प्राभातिकस्तुकालः वस्तुनुढे मेघेरदृश्यमानायामप्येकस्यामपि तारकायां गृह्यते कालःवर्षाकाले त्वेकस्यामपि तारकायामदृश्यमानायां चत्वारोऽपिकाला गृह्यन्ते। इदानीमेनामेव गाथांभाष्यकृद्ध्या-ख्यानयतिमू. (९९७) कणगा हणंति कालं तिपंचसत्तेव घिसिसिरवासे। उक्का उ सरेहावगा रेहारहितो भवे कणतो॥ [भा. ३१० वृ. कनकाःघ्नन्ति कालं त्रयः पञ्च सप्त यथासङ्ग्येन घिसिसिरवासे' ग्रीष्मकाले त्रयः कनकाः कालं व्याघ्नन्ति शिशिरकाले पश्च घ्नन्ति कालं वर्षाकाले सप्त घ्नन्ति कालम् । इदानीमुल्काकनकयोलरक्षण प्रतिपादयन्नाह उल्का सरेखा भवति, एतदक्तं भवति-निपततो ज्योतिष्यिण्डस्य रेखायुक्तस्य उल्केत्याख्या, स एव च रेखारहितो ज्योतिष्पिण्डः कनकाऽभिधीयते। मू. (९९८) सव्वेवि पढमजामे दोन्नि उ वसभा उ आइमा जामा। तइओ होइगुरूणं चउत्थओ होइ सव्वेसिं॥ वृ.तस्मिंश्च प्रादोषिक काले गृहीते सति सर्व एव साधवः प्रथमयामं यावत्स्वाध्यायं कुर्वन्ति, द्रौत्वाद्या यामौ वृषभाणां भवतो गीतार्थानां. ते हि सूत्रार्थ चिन्तयंतस्तावत्तिष्ठन्ति यावत्प्रहरद्वयमतिक्रान्तं भवति. तृतीया च पारुष्यवतरति, ततस्ते चैव कालं गृह्णान्ति अड्डरत्तियं, उवज्झायाईणं संठिसावेत्ता ततो कालं घेत्तृणं आयरियं उट्टवंति, वंदनयं दाऊण भणति-सुद्धो कालो, आयरिया भणंति-तहत्ति, पच्छा ते वसमा सुयंति. आयरिआवि बितियं उट्ठावेत्ता कालं पडियरावेड़, ताहे एगचित्ता सुत्तत्थं चिंतेइ जाव वेरत्तियस्स कालस्स बहुदसकालो, ताहे तइयपहरे अतिक्कते सो कालपडिलहगो आयरियस्सपडिसंदेसावत्ता वेरत्तियं कालं गेण्हइ, आयरिओवि कालस्स पडिक्कमित्ता सांवति, ताहे जे सोइयल्लया साह आसी ते उदऊण वरत्तियं सज्झायं करेंति जाव पाभाइयकालगहणवेला जाया, ततो एगो साहू उवज्झायस्स वा अन्नस्स वा संदिसावेत्ता पाभाइयं. कालं गण्हइ, जए नवण्हं कालगहणाणं वेला पहच्चति सम्झाए आरतो चव षणा ताहे साहणो सब्वे उडेति, किह पुन नव काला पडिलहिज्जति. पढमो उवट्टिओ कालग्गाहो तस्स तिन्नि वारा कालो उवहअसो एक्कमि मंडलए, तओ पुणो बितिओ उद्देइ सो बितिए मंडलए तिन्नि वारा लेड, लिंतस्स जदिन सुज्झति नतो तइओ साह उदइ, सोवि ततिए मंडलए तिन्नि वारा लेड.लिंतस्स जदिन सन्झति Page #216 -------------------------------------------------------------------------- ________________ मूलं - १९८ २१३ ताह भग्गी कालो, एत्थ लंताण साहूण नव वातावरणं पभा फुट्टति, ततो तीए वेलाए पडिक्कमंति, अह तिन्नि कालगाहिणो नित्य किं तु दुवे चैव तत्तो इक्को पढमं पढमकालमंडलए तिन्नि वारा उलेऊण ततो बितिए दो वारे गिण्ह ततो बिलिओ साहू वयए चैव कालमंडलए एवं वारं लेऊण नतो तड़ए मंडल तित्रि वारानो गण्हड एवं चैव नव वारा हवंति अहवा पढमे चेव कालमंडलए एगो चत्तारि वाराओ लेड, बितिओ पुण बितिए कालमंडलए दो वाराओ लेड़, ततिए तिन्नि वाराउ लेड़ सो चेवबितिओं, एवं वा दोण्ह साहूणं नव वाराओ भवति, अह एक्को चैव कालग्गाही ततो अवयवाएण सो चेव पढमे तिंनि वारा लेड, पुणो सो चेव बितिए मंडले तिन्त्रि वारा इ. पुणो सो चेव ततिए मंडलए तिन्नि चेव वासओ लेइ। एसो पाभाइकालस्स विही। एवं च सति कालस्स पडिक्कमित्ता सुवंति, एगो न पडिक्कमति, सो आववारण कालं निवेदिस्सइ ॥ इदानीं यदुक्तं "वासासु य तिन्नि दिस "त्ति तद्र्याख्यानयन्नाह मू. (९९९) वासासु य तिनि दिसा हवंति पाभाइयम्मि कालंमि । संसेस तीसु चटरी उडंमि चउरो चउदिसंपि ॥ [भा. ३११] . वृ. वर्षासु तिस्रो दिशो यदि कुड्यादिभिस्तिरोहिता न भवन्ति ततः प्राभातिककालग्रहणं क्रियते, शेषेषु त्रिषु कालेषु चतस्रोऽपि दिशो यदि कुड्यादिभिस्तिरोहिता न भवन्ति ततो गृह्यन्ते कालाः ? नान्यथा. 'उउंमि चउरो चउदिसंपि' त्ति ऋतुबुद्धे काले चत्वारोऽपि काला गृह्यन्ते यदि चतस्रोऽपिदिशोऽतिरोहिता भवन्ति नान्यथा एतदुक्तं भवति चतसृष्वपि दिक्षु यद्यालोको भवति ततचत्वारोऽपि काला गृह्यन्ते । इदानीम् “उबद्धे तारका तिन्नि"त्ति व्याख्यायते मू. ( १००० ) तिसुतिनि तारगा उउर्दुमि पाभाइए अदिवि । वासासअितारागा चउरो छन्ने निविट्टोवि ॥ [भा. ३११] वृ. 'त्रिषु' आद्येषु कालेषु घनसंछादितेऽपि ऋतुबद्धे काले यदि तारकास्तिस्रो दृश्यन्ते ततस्त्रयः काला आद्या गृह्यत्न इति, 'पाभाइए अदिवित्ति प्राभातिके काले गृह्यमाणे ऋतुबुद्धे घनाच्छादिते यदि तारकत्रितयमपि न दृश्यते तथाऽपि गृह्यते काल इति । वर्षाकाले पुनर्धनाच्छादितेऽपि अष्टनारा एव चत्वारोऽपि काला गृह्यन्ते । छन्ने न सावकाशे एते चत्वारोऽपि कालागृह्यन्ते । 'निविट्टोवि' त्ति प्राभातिके त्वयं विशेष:- उपविष्टोऽपि छन्ने स्थाने ऊर्द्धवस्थानस्यासति गृह्णाति । एतदेव व्याख्यानयन्नाह - ठाणासति बिंदूस गेहड़ बिद्रोवि पिच्छमं कालं । म. (१००१) पडियरड़ बाहि एक्को एक्को अंतडिओ गिण्हे ॥ बृ. स्थानस्यासति, एतदुक्तं भवति यद्यूर्द्धवस्थितो न शक्नोति ग्रहीतुं कालं ततः स्थानाभाव सति तोयविन्दुषु वा पतत्सु सत्सु गृह्णात्युपविष्टः पचिमं प्राभातिकं कालं, तथा प्रतिजागरणं करोति द्वारि एको स्थितः ओलिकापातांदरधस्तात्स्थितः साधुः एक साधुरन्तः- मध्ये स्थितां गृह्णाति कालमिति । इदानीं कः कालः कस्यां दिशि प्रथमं गृह्यते ?. . एतत्प्रदर्शयन्नाह - मू. (१००२) पाओसियअडरते उत्तरदिसि पुब्व पेहए कालं । वरत्तिमि भयणा पुव्वदिसा पच्छिमे काले ॥ वृ. प्रादाषिकः अर्द्धरात्रिकश्च कालः ह्रावप्येतावुत्तरस्यां दिशि 'पूर्व' प्रथमं प्रत्युपेक्षते- गृह्णाति ततः पूर्वादिदिक्षु वैरात्रिके तृतीयकाले भजना - विकल्पः कदाचित उत्तरस्यां पूर्वं पूर्वस्यां वा पुनः पश्चिमे - प्राभातिक काल पूर्वस्यां दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्दक्षिणादाविति । Page #217 -------------------------------------------------------------------------- ________________ २२४ आधनियुक्तिः मूलसूत्रं मू. (१००३) सम्झायं काठणं पढमबिनियासु दासु जागरणं। अन्नं वावि गुणती सुणति झायति वाऽसुद्धे ।। ३. एवं युदि शुद्धयति प्रोदषिकः कालस्ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपारुण्याजागरणं कुर्वन्ति साधवः अथासौ प्रादोषिक: कालोनशुद्धस्ततः 'अन्यत' उत्कालिकं गणयन्ति श्रृण्वन्तिध्यायन्ति तश्चऽशुद्ध सति. एण्हिं अववाओभन्नइ-जति पाओसिआ सुद्धा ततो अडरत्तिओ जइविनसुज्झइ तहवितं चेव पवयइत्त सज्झायं कुणंति, एवं जइवेरत्तिओन सुन्झइ ततो अणुग्गहत्थं जड़ अहरत्तिओ सुद्धोतआतंचव पवेयइत्ता सज्झायं कुणंति, एवं जइ न पाभाइओ तओ तं चेच पवेयइत्ता सन्झायं कुणंति, एवं द्रव्यकेत्रकालभावा ज्ञातव्या इति। मू. (१००४) जो चेव अ सयणजवही गाणं वन्निओ वसहिदारे। सो चेव इहपि भवे नाणत्तं उवरि सज्झाए॥ वृ.यएव शवितव्ये विधिः पूर्वमकानेकानां प्रत्युपेक्षकाणांव्यावर्णितो वसतिद्वारे सणवात्रापि द्रष्टव्यः. नानात्वं यदि परमिदं. यदुत स्वाध्यायं कृत्वा स्वपन्तीति। म. (१००५) एसा सामायारी कहिया भे! धीरपरिसपन्नत्ता। एतो उवहिपमाणं वुच्छं सुद्धस्स जह धरणा॥ वृ. सुगमा॥ उक्तं पिण्डद्वारं, इदानीमुपधिद्वारप्रतिपादनायाह-नवरं शुद्धस्य वस्त्रादेर्यथाधरणं भवति तथा वक्ष्ये। तत्त्वभेदपर्यायाख्ये'तिन्यायात पर्यायान्प्रतिपादयन्नाहमू. (१००६) उवही उवग्गहे संगहे य तह पग्गहुग्गहे चेव। ___ भंडग उवगरणे या करणेवि य हंति एगट्ठा । वृ. उपदधातीत्युपधिः, किमुपदधाति ?, द्रव्यं भावं च. द्रव्यतः शरीरं भावतो ज्ञानदर्शन्चारित्राणि उपदधाति, उपगृह्णातीत्युपग्रहः, संगृह्णातीति सङ्ग्रहः, प्रकर्षेण गृह्णातीति प्रग्रहः, अवगृह्णातीत्यवग्रहः, तथा भण्डकमुच्यते उपधिः, तथा 'उपकरणं' उपकरोतीत्युपकरणं, तथा करणमुच्यत उपधिरिति, पते एकार्थाः । इदनीं भेदतः प्रतिपादयन्नाह. म. (१००७) ओहे उवग्गहमि य दविहो उवहीं उहाइ नायव्वा । एक्वेकोवि य दुविहो गणणाए पमाणता चेव ।। वृ. उपधिदिविधः ओधोपधिः उपग्रहोपधिश्चेति, एवं द्विविधा विजः. दिनी स एवकैको द्विविधः, कथं ?. गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदक्तं भवति-आघांपधेर्गणमाप्रमाणन प्रमाणप्रमाणन च विध्यं, अवग्रहोपधेरपिगमणाप्रमाणेनप्रमाणप्रमाणेन चढविध्यं, नत्र आधापधिनित्यमेव यो गृह्यते, अवग्रहावधिरन कारणे बापन्ने संयमा यो गृह्यते सः अवग्रहावधिरिति. आधोफ्धः गणणाप्रमाणेन प्रमाण मकद्वयादिभेद वक्तव्यं प्रमाणप्रमाणं च कर्त्तव्यं दीर्घपृथुतया, तथाऽवगहापधेरपि. कढयादिगणणापमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेमवक्तव्यमिति। तत्र ओधापधिर्जिनकल्पिकानांप्रतिपाद्यतेम. (१००८) पत्त पत्ताबंधो पायठवणं च पायंकमरिया। पडलाई रयत्ताणं च गुच्छओ पायनिजागो॥ म. (१००९) तिन्नेव य पच्चागा रयहरणं चेव होइ मुहपत्ती। एसो दुवालसविही स्वहि जिनकप्पियाणं तु॥ Page #218 -------------------------------------------------------------------------- ________________ २१५ मृलं.१०१० म. (१०१०) पा चेव दवालस मत्तग अरगचोलपट्टी य। एसा चउद्दसविहो उवही पुण थेरकप्पम्मि॥ वृ. पात्रकंपात्रकबन्धस्तथा पात्रकस्थापनं पात्रकसरिका' पात्रकमुखस्त्रिकातथा पडलानि रजस्त्राणं गोच्छकः अयं पात्रनियोगः' पात्रपरिकर इत्यर्थः । त्रयः 'प्रच्छदकाः' कल्या इत्यर्थः, तथा रजोहरएं मुखवस्त्रिका चति, ए। द्वादशविध पधिर्जिनकल्पिकानां भवति । इदानी स्थविरीपधिं गणणाप्रमणतः प्रतिपादयगह-गत एव द्वादश निजकल्पिकसत्काः पात्रकाद्या मुखवस्त्रिकापर्यन्ता उपध्यवयवा भवन्ति स्थविराणां स्थविरकल्पे अनिरिकस्तु मात्रकथोलपट्टकश्च भवति. एष चतुर्दशविध उपधिः स्थविरकल्पे भवति । इदानीं असग्रह्यगाथया सर्वमेतदपसग्रहन्नाहम. (१०११) जिनां बारसवाई.थेरा चउद्दसरूविणा। अनाणं पन्नासं तु. अओ उर्जा उजग्गहो । वृ.जिनाना-जिनकल्पिकाना द्वादशल्पाणि' उक्त लक्षणानि भवन्ति स्थविराणां चतुर्दश रूपाणि' क्तलक्षणानि भवन्ति. 'आर्याणां' भिक्षर्णानां पञ्चविंशत्यवयवः ओघतः स च वक्ष्यमाणलक्षणः, 'अत ऊद्रर्व' उक्त प्रमाणात सर्वेषामेवय उपधिर्भवति स उपग्रहोवेदितव्यः । इदानींस जिनकल्पिकोषधि स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति. तस्योपधेर्मध्ये कानिचिदत्तमान्यङ्गानि कानिचिज्जधन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाहमू. (१०१२) तिन्नेव पच्छागा पडिग्गहो चेव होइ उक्कोसो। गुच्छगपत्तगटवणं मुहनंतगकेसरि जहन्नो॥ १. तत्रे य प्रच्छादकाः कल्पा इत्यर्थः पतद्ग्रहश्चेत्येष । जिनकल्पिकावधेमध्ये उत्कृष्ट उपधिः प्रधानचतुर्विधोऽपि. अत्रामूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रकस्थापनं मुखानन्तकं-मुखवस्त्रिका पात्रकरिका-पात्रमुखवस्त्रिका चेति, एष जिनकल्पावधेमध्ये जघन्यः-अप्रधानश्चतुर्विध उपधिरिति, पानकायन्धः पटलानिरजस्त्राणंरजोहरणमित्येप चतुर्विधोऽप्युपधिर्जिनकल्पिकावर्धेमध्ये मध्य उपधिः-न प्रधाना नाप्यप्रधान इति । उक्तो जिनकल्पिकानामुत्कृष्टजधन्यमध्यम उपधिरिति । इदानीं स्थविरकल्पिकाना प्रतिपादयति, तत्रापि प्रथमं मध्यमोपधिप्रतिपादनायाहम. (१०१३) पडलाड रयत्ताणं पत्ताबंधो य चोलपट्टी य । रयहरण मत्तआऽवि य थेराणं छब्विही म झो॥ वृ.पटलानिरजस्त्राणं पात्रकबन्धन चालपट्टकश्च रजोहरणं मात्रकं चत्यष स्थविरावधिमध्ये षडविधी मध्यमापधिः नात्कृष्टो नापि जधन्य इति । पात्रकं प्रच्छादककल्पनयं. एष चतुर्विधोऽप्युत्कृष्ट:-प्रधानः स्थविरकल्पिकावधिमध्ये, पात्रस्थापनकं पात्रकेसरिका गोच्छको मुखवरिकत्येष जघन्योपधिः स्थविरकल्पिकावधिमध्ये चतुर्विधोऽपि । इदानीं आर्यिकाणामाधापधिंगणणाप्रमाणतः प्रतिपादयतिमू. (१०१४) पत्तं पत्ताबंधो पायठ्ठवणं च पायकसरिया। पइलाई ग्यत्ताणं च गोच्छओ पायनिन्जोआ। म. (१०१५) तिन्नेव पच्छागा ग्यहरणं चेव होइ मुहपत्ती । तत्तो य मत्तगो खलु चउदसमो कमढगो चैव ।। म. (१०१६) उम्गहनंतगपट्टी अन्दारूग चलणिया य बोद्धव्वा । Page #219 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र अभिनर बाहिरियं यणियं नहकुंचुग चव ॥ मू. (१०१७) उक्कच्छिय वेकच्छी संघार्डी चव खंधकरणी या आहोवहिभि एए अजाणं पन्नासं तु॥ १. तत्र गाथाद्वयं पूर्वव (वंताव) व्याख्यातं, नवरम आर्यिकाणां कमठकमंतदर्थ भवति यतस्तासां प्रतिग्राहको नभ्रमति तुच्छरस्वभावत्वात. कमटक एव भोजनक्रियां कुर्वन्तीति । इदानी भाष्यकारा गाथादयं व्याख्यानयन्नाह. म. (१०१८) नावानिभो उगहनंतगा उसा गुन्झदसरकखट्टा। सो उपमाणेणगो धनमसिणा दहमासज्जा ।। भा. ३१३] मू. (१०१९) पट्टीवि होड़ एका देहपमाणन सा उभइयब्वो। छायंताग्गहनंतं कडिबंधा मल्लकच्छवा ।। [भा. ३१४] मू. (१०२०) अडामगो उत दावि गेण्हिवं छायए कडिविभाग। जानुपमाणा चलनी असीविया लंबियाएव॥ (भा. ३१५ मू. (१०२१) अंतो नियंसणी पुन नीनतरा जाव अद्वगंधाओ। बाहिरखालुपमाणा कड़ी य दोरेण पडिबन्द्रा ॥ .. भा. ३१६] मू. (१०२२) छाएइ अनुक्कमइ उरोरुहे कंचुओय असीविओय। एमेव य ओकच्छिय सा नवरं दाहिणे पासे ।। [भा. ३१७) मू. (१०२३) वेकच्छिया उपट्टो कंचुयमुक्कच्छियं व छाएइ। संघाडीओ चउरो तत्थ दुहत्था उवसयमि॥ भा. ३१८) मू. (१०२४) दोन्नि तिहत्थयामा भिक्खट्टाएग एग उच्चारे। ओसरणा चउहत्था निसन्नपच्छाया मसिणाय || [भा. ३१९] मू. (१०२५) खंधकरणी य चउहत्थवित्थडा वायविहुयरक्खट्टा। खुज्जकरणी उ कीरइ रूचवईणं कुडहहेडं ॥ [भा. ३२० वृ.तत्थ जा या दहस्थिया पिह तेनं सा खोमिया हाइ, एयाओ संघा आपडियागारण होति, अन्दारगो पीडहिं कीरड तालगागारोत्ति । अयं चार्यिकाणां संबन्धी अवधिस्त्रिप्रकारो भवति. एकोऽपि सन उत्तमध्यमजधन्यभेटेन. तत्र तस्यार्यिकावधिमध्य उत्कृष्टः-प्रधानोऽष्टविधः, एतदेवाह. मू. (१०२६) संघाइम अगं वा सव्वा वेसो समासआ उवही। पारग बद्धमझुसिरो नं चाइन्नं तयं एवं ।। मू. (१०२७) जिना बारसख्वाणि० [प्र. २८] मू. (१०२८) उकासगा जिनानं चउब्विहां मज्झिमावि एमेव । जहन्ना चम्विहां खलु इता थराण वुच्छामि ।। प्र. २९] म. (१०२९) उक्कासा थराणं चरविहां छव्विहा मज्झिमा । जहन्ना चाउविहो खलइत्तो अजाण बुच्चमि ॥ [प्र. ३० मू. (१०३०) उक्कोसो अट्टविही मज्झिमओ हाइ तेरसविहो उ। जहन्ना चव्विहावि य तेन परमवग्गहं जाण ॥ Page #220 -------------------------------------------------------------------------- ________________ मूलं-१०३० वृ. उत्कृष्टोऽष्टविद्यग्नद्यथा-पात्रकं गंघाडीओ चउगे खंधकरणी अंतोनियंसणी बाहिनियंगणी य. अयमष्टविध उत्कृष्टः-प्रधानः। पत्ताबंधा १ पडलाई २ स्यत्ताणं ३ रयहरणं ४ मत्तयं ५ उवग्गहनंतयं ६ पट्टी ७ अधोरुगं ८ चलणि ९, कंचुगो १० उक्कच्छिया ११ वेकच्छिया १२ कमढगा १३. अयमार्यिकाधेमध्ये त्रयोदशभंदो मध्यमोपधिरिति । पायठवणं १ पायकेसरिया २ गोच्छओ ३ मुहपत्तिया ४ चेति अयमार्यिकावधेमध्ये जघन्यः अशोभनश्चतुष्प्रकार इति । अतः परं यः कारणे सति संयमार्थ गृह्यते सोऽवग्रहावधिरित्येवं जानीहि ॥ मू, (१०३१) एगंपाय जिनकप्पियाण थराण मत्तओ बिइओ। ___ एयं गणणपमाण पमाणमाणं अओ वच्छं॥ वृ. एकमेव पात्रकं जिनकल्पिकानां भवति. स्थविरकल्पिकानां तु मात्रको द्वितीयो भवति. इदं तावदकढव्यादिकंगणणाप्रमाणम.इत ऊन्दवं प्रमाणप्रमाणं वक्ष्य तत्रपात्रकस्यप्रमाणप्रमाणप्रतिपादनायाहम. (१०३२) तिन्नि विही चउरंगलं च भाणसस्य मज्झिमपमाणं। इत्तो हान जहन्नं अइंरगतरं तु उकासं ॥ मू. (१०३३) इणमन्नं तु पमाणं नियगाहाराउ होड निप्फन्न । कानपमाणपसिद्ध उदरपमागण य वयति॥ मू. (१०३४) उक्कोस तिसामासे द्गाउअद्धाणमागओ साह । चउरंगुलणभरियं जं पजतं तु साहुस्स। मू. (१०३५) एयं चेव पमाणं सविसेसयरं अनुग्गहपवत्तं । कतारे दुभिक्खे रोहगमाईसु भइयव्वं ॥ वृ. समचउरंस वट्ट दारएण भविज्नइ तिरिच्छयं उद्यमहो य. सो य दोरओ तिन्नि विहाओ चत्तारि अंगलाई जति हाइ ततो भाणस्स एयं मन्झिमं पमाणं, 'इतः' अस्मात्प्रमाणाधीनं तज्जघन्यं प्रमाणं भवति, अथातिरिक्त प्रमाण मध्यमप्रमाणादभवति ततस्तदुत्कृष्टप्रमाणमिथ्यर्थः, तथेदमपरं प्रमाणन्तरप्रकारान्तरेण वापात्रकस्य बवति-इदमन्यत्प्रमाणं निजनाहारेण निष्पन्नं वेदितव्यं एतदक्तं भवति-कालिकादिद्रवांपत्तस्य भक्तस्य चतुर्भिरङ्गलख्न पात्रकं तत्साधो ध्यतो यत्परिनिष्ठितं याति तत्ताइग्विधं मध्यमप्रमाणं पात्रकं. तच्चवंविधं कालप्रमाणेन ग्रीष्मकाले प्रमाणसिद्धं पात्रकं भणन्ति. उदरप्रमाणेन सिन्द्रं च ‘वदन्ति' प्रतिपादयन्ति। कालप्रमाणसिन्धं पात्रकमदरप्रमाणसिद्धं च पात्रकं प्रतिपादयन्नाह उत्कृष्टा तुङ माययो:ज्यष्टाषाढयोयस्मिन् काले स उत्कृष्टतृन्नासः कालस्तस्मिन्नुत्कृष्टतृण्मासकाले द्विगव्यूताध्वानमात्रादागतो यो भिक्षशतभिरङ्गलन्यून भृतं सद यत्पर्यात्वा साधार्भवति तदित्थंभूतं कालप्रमाणादरप्रमाणसिद्धं पात्रकं मध्यमं भवति। एतंदव' पूर्वोक्तं प्रमाणं यदा सविशेषतरम' अतिरिक्त तरं भवति तदा तदनुग्रहार्थं प्रवृत्तं भवति. पतदगुक्तं भवनिबृहत्तरण पात्रकेणान्यभ्यो दानेनानुग्रह आत्मनः क्रियते, नथ कान्तारे महतीमटर्वामुतीयांन्येभ्योऽप्यर्थ गृहीत्वा व्रजति येन बहनां भवति. तथा दुर्भिक्षऽलभ्यमानायां भिक्षायां बटिन्या बालांदिभ्यो ददाति. तच्चानिमात्र भाजन सति भवति दानं. तथा रोधके कोट्टस्य जाने गति कविभाजनं थन्द्रया दद्यात्तत्र तन नीयत येन बहनां भवति. एतेषु 'भजनाय' सेवन यं नदमितमान्नं पात्रकम । इदानीमेतदव भाष्यकारो व्याख्यानयन्नाह मू. (१०३६) वय्यावच्चगरा वा नंदीभाणं घर उवग्गहियं । Page #221 -------------------------------------------------------------------------- ________________ आधनियुक्ति: मूलसूत्र सो खल तस्स विसेसो पमाणानुत्तां तु सेसाणं ।। . वृ. वयावृत्त्यकारो वा नन्दीपात्रं धारयत्यापग्रहिकमाचार्यण समर्पितं निजं वा, स खलु तस्यैव वयावृत्त्यकरस्य विशेषः, एतदुक्तं भवति-यतिरिक्तमानपात्रधारणमयं तस्यैवकस्य वयावृत्त्यकरस्य विशेषः क्रियत. शेषाणां तु साधूनां प्रमाण युक्त मेव पात्रं भवति. उदरप्रमाणयक्तमित्यर्थः। मू. (१०३७) दिजाहि भाणपूरंति रिद्धिमं कोवि रोहमाईस । तत्थवि तरसुवआगो सेसं कालं तु पडिकुट्टा ॥ वृ. पतञ्च तेन प्रमाणातिरिक्तेन पात्रकेण प्रयोजनं भवति. दद्याभाजनपूरकं कश्चिदद्धिमान् पात्रभरणं कश्चिदीश्वरः कुर्यात, कदा ?. पत्तनरोधकादा, तत्र पात्रकभरणे तस्य नन्दीपात्रकस्योपयोगः शेषकाल मुपयोगस्तस्य प्रतिकृष्टः' प्रतिषिद्धः कारणमन्तरेणेत्यर्थः तत्र पात्रकं लक्षणोपेतं ग्राह्यं नालक्षणोपेतम्मू. (१०३८) पायस्स लक्खणमलक्खणं च भुजो इम वियाणित्ता । लक्खणजुत्तस्स गुणा दोषा य अलक्खणस्स इम ॥ मू. (१०३९) वटुं समचउरंस होइ थिरं थावरं च वन्नं च । हुंडं वायाइद्धं भिन्न च अधारणिज्जाई॥ मू. (१०४०) संठियंभि भवे लाभो, पतिट्ठा सुपतिट्टिते। निव्वणे कित्तिमारोगे, वन्नड्ढे नाणसंपया ॥ मू. (१०४१) हंडे चरित्तभेदो सबलंमि य चित्तविभमं जाणे । दुप्पते खीलसंठाणे गणे च चरणे च नो ठाण ।। मू. (१०४२) पउमुप्पले अकुसलं. सव्वणे वनमादिसे। अतो बहिं च इटुंमि, मरणं तत्थ निद्दिसे ॥ मू. (१०४३) अकरंडगम्मि भाणे हत्था उ जहा न घट्टइ। ___ एयं जहन्नयमुहं वत्थु पप्पा विसाल तु॥ वृ. पात्रकस्य लक्षणं ज्ञात्वा' विज्ञाय अपलक्षणं च बुद्धा 'भूयः' पुनर्लक्षणोपेतं ग्राह्य, यतो लक्षणोपतस्यामी गुणाः, अपलक्षणस्य चत दोषाः वक्ष्यमाणा भवन्ति तस्माल्लक्षणांपेतमेव ग्राह्य नालक्षणापत ।। नच्चदम 'वृत्तं वर्तलं तंत्र वृत्तमपि कदाचित्समचतरसं न भवत्यत आह-समचतरलं सर्वतस्तथा स्थिरंच यदभवति-सुप्रतिष्ठानं नगृह्यते नान्यन, तथा स्थावरं च यदभवति न परकीयोपस्करवद याचिनं कतिपयदिनस्थापि, तथा वर्ण्य' स्निग्धवणोंपतं यद्भवति तद ग्राह्य, नतरत् । उक्तं लक्षणापेतम. इदानीमलक्षणापतमुच्यते हुण्ड' कचिन्निन्नं कचिदुन्नतं यत्तदधारणीय, वायाइन्ध्रति अकालेनैव शुष्क सङ्कचितं वलीभृतं तदधरणीयं. तथा भिन्नं' राजियुक्त संछिद्र वा एतानि न धार्यन्त परित्यज्यन्त इत्यर्थः । इदानी लक्षणयुक्तस्य फलदर्शनायाह-संस्थितेपात्रक वृत्तचत्र ध्रियमाण लाभी बवति, प्रतिष्ठा गच्छ भवति सुप्रतिष्ठित स्थिर पात्रके, निव्रणे नखक्षतादिरहित कीर्तिरारोग्यं च भवति. वांढ्ये ज्ञानसंपदभवति । इदानीमलक्षणयु क्त फलं प्रदर्शयन्नाह-हण्डे' निम्नान्नते चारित्रस्य भेटा भवति विनाश इत्यर्थः. 'शबल' चित्तले 'चित्तविभ्रमः चित्तविलुप्तिर्भवति, 'दप्पए' अधाभागा प्रतिष्ठित पतिष्ठारहिते, तथा कीनसंस्थान' कीलवदीर्घमुच्चं गतं तस्मिंश्च एवंविधे गणे गच्छे च चरण' चारित्रे वा न प्रतिष्ठानं भवति। पद्मोत्पले हे घासगागारे पात्र कुशलं भवति, सव्रण पात्रक सनि व्रणा भति पात्रकस्वामिनः तथा अन्तः अभ्यन्तर Page #222 -------------------------------------------------------------------------- ________________ मृलं - १०४३ बहिवां दग्ध सति मरणं तत्र निर्दिशेत् । इदानीं मुखलक्षणप्रतिपादत्यर्थः तस्मिन्नेवंविधे 'भाजनी' पात्रके मुख कियन्मानं क्रियत ? अत आह- हस्तः प्रविशन् आष्ठ-कणं यथा न घट्टयति' न स्पृशति एतज्जधन्यमुख पात्रकं भवति. 'वस्तु प्राप्त' वस्त्वाश्रित्य सुखेनेव गृहस्थो ददातीति एवमाद्याश्रित्य विशालतरं मुखं क्रियत इति । आह- कस्माद्भाजनग्रहणं क्रियते ?, आचार्यस्त्वाहमू. (१०४४) छक्कायरक्खणड्डा पायग्गहणं जिणाहिं पन्नत्तं । tय गुणा संभा हवंति त पायगहणंवि ॥ अतरंतबालबुट्टाहासा गुरू असहुवग्गे । मू. (१०४५) साहारणोग्गहाऽलब्द्धिकारणा पादगहणं तु ॥ 1 वृ. षट्कायरक्षणार्थं पात्रकरहितः साधुर्भोजनार्थी षऽपि कायान् व्यापादयति यस्मात्तस्मात्पात्रग्रहणं जिनः प्रज्ञप्त' प्ररूपितं, य एव गुणा मण्डलीसंभोग व्यावर्णिता त एव गुणाः पात्रग्रहणेऽपि भवन्ति अतो ग्राह्यं पात्रमपि । के च ते गुणाः ? इत्यत आह-ग्लानकारणात बालकारणात वृद्धकारणात शिक्षककारणात प्राधूर्णककारणात असहिष्णुः- राजपुत्रः कश्चित् प्रव्रजितस्ततः कारणात् साधारणोऽवग्रहः - अवष्टम्भोऽनेन पात्रकेण क्रियते एतेषां सर्वेषामनः साधारणावग्रहाद्रतोः अलब्धिमांश्च कश्चिद्भवति तस्थानीय दीयते तच्च विना दातुं न शक्यतेऽतः कारणात् पात्रकग्रहणं भवति । उक्तं पात्रक प्रमाणप्रमाणम्, इदानीं पात्रबन्धप्रमाणप्रमाणं प्रतिपादयन्नाह - मू. (१०४६) पत्ताबंधपमाणं भावपमाणेण होइ कायव्वं । जह गठिंमि कर्यमि कोणा चउरंगुला हुति || वृ. पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति विज्ञेयं सर्वथा, यथा ग्रन्थों 'कृते' दत्ते सति कोणी चतुरङ्गुलप्रमाणौ भवतस्तथा कर्त्तव्यं । इदानीं पात्रकस्थापनगोच्छकपात्रकप्रत्युक्षणिकानां प्रमाणप्रमाणप्रतिपादनायाह मू. (१०४७) पत्तट्टवणं तह गुच्छओ य पायपडिलेहणीआय । तिण्हंपि यप्पमाणं विहत्थि चउरंगुलं चेव ॥ वृ. पात्रकस्थापनकं गोच्छक : ' पात्रकप्रत्युपेक्षणिका' पात्रकमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिचत्वारि चाङ्गुलानि प्रमाणं चतुरस्रं द्रष्टव्यं. अत्र च पात्रस्थापनकं गोच्छकच एते द्धे अपि ऊर्णा मये वेदितव्ये, मुखवस्त्रिका सोमिया । इदानीमेषामेव प्रयोजनप्रतिपादनाह मू. (१०४८) स्यमादिरक्खणट्टा पत्तट्टवणं जिनहिं पन्नत्तं । होई पमजणंहउं तु गोच्छओ भाणवत्थाणं ॥ पापमज्हेउ केसरिया पाए पाए एक्क्का । मू. (१०४९) गांच्छगपत्तट्टवणं एकक्कं गणनमानणं ॥ वृ. रजआदिरक्षणार्थ पात्रस्थापनकं भवति एवं विद्वांसां व्यपदिशन्ति भवति प्रमार्जननिमित्तं गोच्छको भाजनवस्त्राणां, एतदुक्तं भवति गोच्छकेन हि पटलानि प्रमृज्यन्ते । तथा ' के सरिवाऽपि ' पात्रकमुखवस्त्रिकाऽपि पात्रकप्रमार्जननिमित्तं भवति पात्रपात्र एकका पात्रकंसरिका भवति गणनया. गोच्छकः पात्रस्थापनं च एकैकं गणनामानेनेति । इदानीं पटलानां गणनाप्रमाणप्रतिपादनाहनायाहमू. (१०५०) सिविया न दीस अंतरिओ तारिसा भवे पडला । तथा - Page #223 -------------------------------------------------------------------------- ________________ ربت मू. (१०५१) तिन्निव पंच व सत्त व कयलीगब्भावमा मसिणा || म्हासु तिन्नि पडला चउरो हेमंत पंच वासास । उक्कोसगा उ एए एतो पुण मज्झिम वृच्छं ।। गिम्हासु हंति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया एत्तो उ जहन्नओ वुच्छं ।। गिम्हासु पंच पडला छप्पुण हेमंत सत्त वासासु । त्तिविहंभि कालछेए पायावरणा भवे पडला ॥ भू. (१०५३) वृ. यैः पटलैस्त्रिभिरेकी कृतैः सद्भिः सविता न दृश्यंत तिरोहितः सन, पञ्चभिः सप्तमिर्वा पटलैरेकीकृतः सविता नोपलभ्यत इति किमुक्तं भवति ? - वः संबन्धिनो रश्मयां नोपलभ्यन्ते तादृशानि पटलानि भवन्ति, किंविशिष्टानि ? - कदलीगभपमानि श्रामाणि श्लक्ष्णानि मसृणानि धनानि चेति तत्र यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव कालभेदन विशेषेण दर्शयन्नाह ग्रीष्म' उष्णकाले त्रीणि पटलानि पच सप्त वा पटलानि भवन्तीत्येवदेव कालभेदेन विशेषेण दर्शयन्नाह - 'ग्रीष्मे' उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि यानि दृढानि मसृणानि च भवन्ति उत्कृष्टानीत्यर्थः, हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते घनानि मसृणानि च भवन्ति, सह्यत्यन्तस्निग्धकानो यत उत्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत उद्धर्व 'मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । 'ग्रीष्मे' उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते तानि मनाग् जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि, वर्षासु प्रषड़ एतानि 'मध्यमानि' न प्रधानानि नाप्यप्रधनानि, तत्र ग्रीष्मो रूक्षः कालः हेमन्तो मध्यमः वर्षा स्निग्धस्तेन पटलानां वृद्धिरुक्ता, इत ऊद्धर्व जघन्यानि वक्ष्य इति । ग्रीष्मे पञ्च पटलानि जघन्यानि जीर्णप्रायाणि गृह्यन्ते, षड़ पुनः हेमन्ते जघन्यानि जीर्णप्रयाण, वर्षाकाले सप्त जघन्यानि संगृह्यन्ते जीर्णप्रायाणि, एवमुक्ते न प्रकारेण त्रिविधेऽपि 'कालच्छेदे' कालपर्यन्ते अन्यानि चान्यानि च 'पात्रावरणानि' स्थगनानि पटलानि भवन्ति । दानमेषामेव प्रमाणप्रतिपादनायाहमू. (१०५४) मू. (१०५२) आंधनियुक्तिः मूलसूत्र अड्डाइज्जा इत्था दीहा छत्तीस अंगुले रुहा । बितियं पडिग्गहाओ ससरीराओ य निप्पन्नं ॥ वृ. अर्द्धतृतीयहस्तदीर्घाणि भवन्ति षटत्रिंशदङ्गुलानि विस्तीर्णानि भवन्ति द्वितीयमेषां प्रमाणं पतद्ग्रहाच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नं भवति एतदुक्तं भवति भिक्षाटनकाले स्कन्धः पात्रकं चाच्छाद्यतं यावता तत्प्रमाण पटलानामिति । इदानीं किं तैः प्रयोजनमित्यस्यार्थस्य प्रदर्शनायाहमू. (१०५५) पुष्पफलोदयरयरेणुसउणपरिहारपायरक्खट्टा । लिंगस्स य संवरणे वेदोदयरक्खणे पंडला || वृ. अस्थगित पात्रक पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते तथा फलपातरक्षणार्थमुदकपातसंरक्षणार्थं च पटलग्रहणं तथा रज:- -सचित्तपृथिवीकायस्तत्संपातरक्षणार्थं च, रेणुः- धूलिस्तत्संपात - रक्षणार्थं शकुन परिहार:- शकुनपुरीषं तत कदाचिदाकाशात्रिपतति तत्पानसंरक्षणार्थं, लिङ्गसंवरणार्थं लिङ्गस्थगनं च तर्भवति, तथा पुरषवेदोदये सति तस्यैव स्तब्धता भवति तस्सरक्षणं स्थगनं तदर्थं च पटलानि भवन्तिति इदानीं रजस्त्राण प्रमाणप्रतिपादनायाह मू. (१०५६ ) मानं तु रत्ताणे भापमाण होड़ निष्पन्न । Page #224 -------------------------------------------------------------------------- ________________ मूलं- १०५६ पायाहिणं करते मज्झे चउरंगुले कमड़ ॥ वृ. ‘मानं' प्रमाणं रजस्त्राणस्य ‘भाजनप्रमाणेन' पात्रकमानेन भवति एतदुक्तं भवति पात्रकानुरूपं रजस्त्राणं भवति, तच्च रजस्त्राणं पात्रकस्य कथं दीयंत ? अत आह- प्रदक्षिणां कुर्वाणं सत्तिर्यग दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्गुलानि 'क्रामति' गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीं कल्यप्रमाणप्रमाणप्रतिपादनायाहमू. (१०५७) मूसयरजउक्करे वासे सिहा रए य रक्खड्डा । होति गुणा रताणे पाद पाद य एक्केकं ॥ o वृ. तच्च रजस्त्राणं दीयते भूषिकरजउत्केरसंरक्षणार्थं, वर्षोदकसंरक्षणार्थं, सिह्ना- अवश्यायस्तत्संरक्षणार्थं, भवन्ति गुणा रजस्त्राणस्यैते, तच्च पात्रे पात्रे चैकेकं भवतीति । इदानीं कल्पप्रमाणप्रमाण- प्रतिपादनायाहमू. (१०५८) कप्पा आयपमाणा अड्डाइज्जा उ वित्थडा हत्था । दो चैव सोत्तिया उन्निओ य तइओ मुणेयव्यां ॥ वृ. कल्पा आत्मप्रमाणाः, एतदुक्तं भवति - - यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धतृतीयांस्तु विस्तृता हस्तान् तत्र ह्रौं सूत्रिको भवतः ऊर्णिकच तृतीयो विज्ञेयः । इदानीं तत्प्रयोजनप्रतिपादनायाहमू. (१०५९) तणगहणानलसेवा निवारणा धम्मसुक्कझाणट्टा । दिनं कप्पग्गहणं गिलाणमरणट्टया चेव ।। वृ. तृणग्रहणनिवारणार्थं गृह्यन्ते, अनलः- अग्निस्तत्सेवानिवारणार्थं च एतदुक्तं भवति-कल्पाग्रहणे तृणग्रहणमग्रि सेवनं च भवति, तन्निवारणार्थं कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थं कल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाद्यमानो धर्मशुक्ले ध्यान ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थ दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थं मरणार्थं मृतस्योपरि दीयते कल्पः एतदर्थं च च ग्रहणमिति । इदानीं रजोहरणवरूपप्रतिपादनायाह मू. (१०६०) घनं मूले थिरं मज्झे, अग्गे मद्दवजुत्तया । एगंगिय अझुसिर, पोरायामं तिपासियं ॥ वृ. मृलदण्डपर्यन्ते. 'घनं' निबिडं भवति 'मध्ये' मध्यप्रदेशे स्थिरं कर्त्तव्यम 'अग्गे' दसिकापर्यन्ते 'मार्दवयुक्तं ' मृदुकर्त्तव्यम्, 'एकाङ्किकं' तज्जातदसिकं सदसिकाकम्बलीखण्डनिष्पादितमित्यर्थः । 'अज्झसिर' अग्गंथिला दर्शिका निषद्या च यस्य तदुशुषिरम्, 'पोरायामंति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावमन्मात्रं शुषिरं भवति तदापूरकं कर्त्तव्यं, दण्डिकायुक्त । निषधा यथा तावन्मात्रं पृरयति तथा कर्त्तव्यम, 'त्रिपासितं ' त्रीणि वेष्टनानि दवरकेन दत्त्वा पासितं पाशबन्धनेन । किच मू. (१०६१) अप्पोल्लं मिउ पम्हं च. पडिपुन्नं हत्थपूरिमं । रणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥ [भा. ३२२ ] वृ. अमुमेव श्लोकं भाष्यकारो व्याचष्टे- 'अप्पोल्लं' दृढवेष्टनाद धनवेष्टनात कारणात. मृदु पक्ष्म च कर्त्तव्यं-मृदूनि दाशिकापक्ष्माणि क्रियन्ते । 'प्रतिपूर्ण' सद् बाह्येन निषद्यायेन युक्तं सत् हस्तं पूरयनि यथा तथा कर्त्तव्यम् । तथा रत्निप्रमाणमात्र' यथा दण्डो हस्तप्रमाणो भवति तथा कर्तव्यम् । 'कुंज्जा पोरपरिग्गहं ति पारम - अङ्गुष्ठपर्व तस्मिन्नङ्गुष्ठपर्वणि लग्नया प्रदेशिन्या यदभवति छिद्रं तद्यथा पर्यंत तेन दण्डकेन Page #225 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्रं बाह्यनिषद्याद्रयरहितेन तथा कर्त्तव्यं, एवंविधं पोरपरिग्गहं' अङ्गुष्ठपर्वप्रदेशिनीकुण्डलिकापूरणं कर्त्तव्यमिति । इदानी समृदायरूपस्यैव प्रमाणं प्रतिपादयन्नाहमू. (१०६२) बीसंगुलदीहं चटर्वासं अंगुलाई दंडों से। ___अद्वंगुला दसाओ एगयरं हीनमहियं वा॥ वृ. द्वात्रिंशदङ्गुलानि सर्वमेव दीर्घत्वेन प्रमाणतो भवति, तत्र च 'अस्य' रजोहरणस्य चतुर्विशत्यडुग्लानि दण्डकः, अष्टाङ्गलप्रमाणकाशदशिका भवन्ति. 'एगतरं हीनमहियं वा एकतरं दण्डकस्य दशिकानां वा कदाचिद्धीनंप्रमाणतो भवति कदाचिश्चाधिकं भवति, सर्वथा समुदायतस्तद्वात्रिंशदङ्गुलं कर्त्तव्यम्। तच्च किम्मयं भवति ? इत्यत आहमू. (१०६३) उन्नियं उट्टियं वावि, कंबलं पायपुंच्छणं। तिपरीयल्लममिस्सट्ट. रयहरण धारए एग॥ वृ. नद्रजाहरण कदाचिदृर्णामयं भवनि कदाचिश्रोष्ट्रीणामयं भवति कदाचित्कम्बलमयं भवति. पादपुञ्छनशब्देन रजोहरणमेव 'गृह्यते, तदेवंगुणं भवति, 'तिपरियल्लं'ति त्रिःपरिवर्त्त त्रयः परावत्तंकाःवेष्टनानि यथा भवन्ति तथा कर्तव्यम्, 'अनिसिट्टति मद कर्तव्यं, तदेवंगणं रजोहरणं धारयेदेकमेवेति। तेन च किं प्रयोजनमित्यत आहम. (१०६४) . आयाणे निक्खेवे ठामनिसीयण तुट्टसंकोए। पुव्वं पमज्जणहा लिंगट्ठा चेव रयहरणं॥ वृ. आदान-ग्रहणं तत्र प्रमार्जनार्थ रजोहरणं गृह्यते निक्षेपो-न्यासः स्थानं कायोत्सर्गः निषीदनम् उपवेशनं तुयट्टणंशयनं सङ्कोचनं जानुसंदंशकादेः, एतानिपूर्व प्रमृज्य क्रियन्ते अतःपूर्व प्रमार्जनार्थ रजोहरणग्रहणं क्रियते लिङ्गामिति च कृत्वा रजोहरमधारणं कियत इति । इदानीं मुखवस्त्रिकाप्रमाणमम. (१०६५) चउरंगुलं विहत्थी एयं मुहनंतगस्स उ पमाणं । बितियं मुहम्पमाणं गणणपमाणेण एक्केकं| वृ. चत्वार्यङ्गुलामि वितस्तिश्चेति, एतच्चतुरस्रं मुखानन्तकस्य प्रमाणम्, अथवा इदं द्वितीयं प्रमाणं, यदुत मुल्यप्रमाणं कर्त्तव्यं मुहनंतयं, एतदुक्तं भवनि-वसतिप्रमार्जनादी यथा मुखं प्रच्छाद्यते कृकाटिकापृष्ठतश्च यथा ग्रन्थितिं शक्यते तथा कर्त्तव्यं व्यसं कोणद्रये ककाटिकायां ग्रन्थितिं शक्यते तथा कर्तव्यमिति, एतद्वितीयं प्रमाणं, गणणाप्रमाणेन पुनस्तककमेव मुखानन्तकं भवतीति। मू. (१०६६) संपातिमरयरेणपमज्जणट्ठा वयंति मुहपत्तिं । - नासं मुहं च बंधइ तीए वसहि पमजतो॥ वृ. संपातिमसत्त्वरक्षणार्थ जल्पदिभमुख दीयने, तथा रजः-सचित्तपृथिवीकायस्तत्प्रमार्जनार्थं मुखवस्त्रिका गृह्यते, तथा रेणुप्रमार्जनार्थ मुखवस्त्रिकाग्रहणं प्रतिपादयन्ति पूर्वषयः । तथा नासिकामुखं बध्नाति तया मुखवस्त्रिकया वसतिं प्रमार्जयन् येन न मुखादा प्रविशतीति। मू. (१०६७) जो मागहआ पत्या सविसेसतरं तु मत्तयपमाणं। दोमुवि दव्वग्गहणं वासावासास अहिगारो।। वृ. यो मागधिकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति. स च मागधिकप्रस्थः दो असईओ पसई दो पसनिआ सतिया चउपझ्याहिं मागहो पत्थे सो बारिमा पमाणेण ताग्मिं सविससतरं मत्तयं हवति । तन Page #226 -------------------------------------------------------------------------- ________________ मृत्तं- १०६७ किं प्रयोजनमित्यत आह- दोसुवि' द्रयोरपि वर्षावर्षयोः- वर्षाकालऋतुबद्दकालयोर्यदाचार्यादिप्रायोग्यद्रव्यग्रहणं कियते अयमधिकारस्तस्य मात्रकस्येति इदं प्रयोजनमित्यर्थः । अथवेदमन्यत्प्रमाणमुच्यतेसृवोदणस्स भरिडं दुगाउअद्वाणभागओ साहू । मुंजइ एगट्टाणे एये किर मत्तयपमाणं ॥ मू. (१०६८) २२३ वृ. सूपस्य च ओदमस्य च भृतं द्विगव्यूताध्वानादीगत साधुभङ्क्ते यदेकस्मिन् स्थाने तदेतत् किल मात्रकस्य द्वितीयं प्रमाणमुक्त आह- कस्मादुक्त प्रमाणाल्लघुतरं न क्रियते ?, उच्यते, लघुतरे ढोषा भवन्तिमू. (१०६९) संपाइमतसपाणा घुलिसरिक्खे य परिगलंतंभि । पुढविदगअगणिमारुयउद्धसणविसणाडहरे | वृ. अतिलघुनि मात्रके च आहारेण भृते सति यदि तदाच्छादनमुत्क्षिप्यते ततः शुषिरेण संपाति-मंत्रसप्राणा घूलिन सरजस्कः-चा(क्षा ) रः एते प्रविशन्ति तथा परिगलमाने च तद्रव्यसंपातेन पृथिव्युदकाग्निमारुतानां वधः संभाव्यंत, उद्धसणो- वधो भवति, तथा 'विंसणा परिभवो भवतीति यदुतातेन प्रवजितेन अतृप्तेनैतावद्भहीतं येनैतद्भक्त मितश्रेतश्च विक्षिपन प्रयातीति ततश्च डहरके एतं दोषा यतो भवन्तीति ततः पूर्वोक्त प्रमाणयुक्त मेवे ग्राह्यमिति । इदानीमाचार्यादि प्रायोम्यग्रहणनिमित्तं मात्रकस्यानुज्ञाआयरिए य गिलाणे पाहुण दुल्लभे सहसदाने । संसत्तभत्तपामे मत्तगपरिभोग अणुनाओ ॥ मू. (१०७०) वृ. आचार्य प्रायोग्यग्रहण तथा ग्लानप्राचूर्णकप्रायोग्यग्रहणे तथा दुर्लभधृतादिद्रव्यग्र हणे सहसादानग्रहणे तथा संसक्त भक्त पानग्रहणे च मात्रकस्य परिभोगोऽनुज्ञातो नान्यदेति, तस्य च मात्रकस्यानेन क्रमेण परिभोगः कर्त्तव्यः, यद्याचार्यस्य तस्मिन् क्षेत्रे ध्रुवलम्भः प्रायोग्यस्य तदा एक एव सङ्गाटक: प्रायोग्यं गृह्णाति न सर्वे । तत्र चैकस्य सङ्ग्राटकस्याचार्यप्रायोग्यं गृह्यतः को विधिरित्यत आहमू. (१०७१) एक्कमि उ पाउग्गं गुरुणी बितिओग्गहे य पडिकुट्टं । गिहण संधाडेगो धुक्लंभे सेस उभयंपि ॥ वृ. एकस्मिन् प्रतिग्रहके प्रायोग्यं गुरोर्गृह्णाति 'बितिउग्गहे य'त्ति द्वितीयप्रतिगहके' 'पडिकुट्टे' ति प्रतिषिद्धं यत्संसक्तादि तद्ह्णाति, अथवा 'पडिकुटुं' विरुद्धं यत्काञ्जिकाअम्बिलादि तद्वितीयप्रतिमग्रहके गृह्णाति एक एव सङ्गाटक- । कदा पुनरयं विधिरित्यत आह- 'ध्रुवलम्भे' ध्रुवे- अवश्यम्भाविनि प्रायोग्यलाभे सत्ययं विधिः, 'सेस उभयंपि त्ति शेषा- येऽन्ये सङ्गाटकास्ते आत्मार्थमुमयमपि भक्तं पानकं च गृह्यन्ति, एकः पानकमेकस्मिन् प्रतिग्रहके गृह्याति द्वितीयस्तु भक्तं गृह्याति, एवं सर्वेऽपि सङ्घाटका भिक्षामन्टन्तीति, ततश्रवं मात्रकग्रहणं न संजातमिति । अथ ध्रुवलम्भः प्रायोग्यस्य न तस्मिन क्षेत्रे ततः का विधिः ? मू. (२०७२) असई लाभ पुन मत्तए य सव्वे गुरुण गण्हति । एसेव कमो नियमा गिलाणसेहाइएसुपि ॥ वृ. असति लम्भे पुनः प्रायोग्यस्य सर्व एव सड़वाटका मात्रकेषु गुरोः प्रायोग्यं गृह्यान्ति, यतो न ज्ञायते कः किंचिल्लप्स्यते आहोश्रिन्नत्यतो गृह्यान्ति, एष एव क्रमो नियमत एव ग्लानशिष्यकादिष्वपीति । मू. (२०७३) दुल्लभदव्वं व सिया घयाड़ तं मत्तएस गेण्हति । लदेवि उ पज्जत्ते असंथरे सेसगट्टाए । वृ. दुर्लभं वा द्रव्यं स्याद् घृतादिन्मात्रकेषु गृह्यन्ति । तथा लब्धेऽपि भक्ते पर्याप्त आत्मार्थ तथाऽपि Page #227 -------------------------------------------------------------------------- ________________ २२४ ओ नियुक्तिः मूलसूत्र यदि न संस्तरतन सरति ग्लानवृद्धादीनां ततोऽसंस्तरणे मति ग्लानवृद्धादिशेषार्थं नावत्पर्यटन्ति यावत्पर्याप्तं भक्तं ग्लानादीनां भवतीति । अथवाऽनेन प्रकारण मात्रकग्रहणं संभवतिसंसत्तभत्तपानेसु वावि दंसेस मत्तए गहणं । पुव्वं तु भत्तपानं सोहेउ छुर्हति इयरेसु ।। मू. (१०७४) वृ. यत्र प्रदेशेषु स्वभावनेव संसक्त भक्त पानं सम्भाव्यते, तेषु संसक्त भक्त पानेषु देशेषु सत्सु प्रथमं मात्र के ग्रहणं क्रियते, पुनश्च तत्पूर्वमेव भक्त पानं शाधयित्वा इतरेषु प्रतिग्रहकेषु ततत्रैवं वा मात्रकग्रहणं संभवति । इदानी बोलपट्टकप्रमाणप्रतिपादनायाह मू. (१०७५) दुगुणो चरम्गुणो वा हत्था चउरंस चोलपट्टो उ। रजुवाणाणा सण्हे थुल्लंमि य विभासा ॥ वृ. द्विगुणश्रतुर्गुणा वा कृतः सन् यथा हस्तप्रमाणश्रतुरस्रश्र भवति तथा चोलपट्ट्कः कर्त्तव्यः. कस्यार्थमित्यत आह- 'थेरजुवाणाणट्टा' स्थविराणां यूनां चार्थाय कर्त्तव्यः, स्थविराणां द्विहस्ती यूनां च चतुर्हस्त इति भावना. 'सहे थुल्लंयि विभास' त्ति, यदि परमयं विशेषः, यदुत स्थविराणां श्लक्ष्णोऽसावेव चोलपट्टकः क्रियते यूनां पुनः स्थूल इति किमर्थं पुनरसौ चोलपट्टकः क्रियते ?, आह मू. (१०७६) वे उव्विवाउडे वातिए हिए स्वद्धपजणणे चेव । तेसिं अनुग्गहत्था लिंगुदयट्टा य पट्टो उ ॥ वृ. यस्य साधोः प्रजननं वैक्रियं भवति विकृतमित्यर्थः, यथा दाक्षिणात्यपुरुषाणां वेण्टार्थ विध्यते प्रजननं तच्च विकृतं भवति ततश्च तत्प्रच्छादनार्थमनुग्रहाव चोलपट्टः क्रियते, तथाऽप्रावृत्ते कचिद् वातिको भवति वातेन तत्प्रजननमूच्छ्रमं भवंति ततश्च तदनुग्रहायानुज्ञातः, तथा 'हीकः' लज्जालुः कचिद् भवति तदर्थं, तथा 'खद्धं 'ति बृहत्प्रमाणं स्वमानेनैव कस्यचित्प्रजनं भवति ततश्चैतेषामनुग्रहार्थं, तथा लिङ्गोंदयार्थं च. कदाचिस्त्रियं दृष्ट्वा लिङ्गस्योदयी भवति, अथवा तस्या एव स्त्रिया लिङ्गं दृष्ट्वा उदयः स्वलिङ्गस्य भवति तं प्रत्यभिलाषां भवतीत्यर्थः ततश्रुतेषामनुग्रहार्थं चोलपट्टकग्रहणमुपदिष्टमिति । उक्त आधापथि:मू. (१०७७) संस्थारुत्तरपट्टो अड्डाइज्जा य आयया इत्था । दोपि य वित्थारो हत्थो चुरंगुलं चेव ॥ तथा वृ. संस्तारकस्तथोत्तरपट्टकथ. एतौ द्वायप्येकेकोऽर्द्धतृतीयहस्ती देर्येण प्रमाणतो भवति. द्वयोरप्यनयाविस्तारी हस्तचत्वारि चाङ्गुलानि भवतीति । आह- किं पुनरभिः प्रयोजनं संस्तारकादिभिः ? मू. (१०७८) पाणादिरेणुसारक्खणट्ट्या होंति पट्टगा चउरो । छप्पड्यरक्खणड्डा तत्थुवरिं खामियं कुज्जा ।। वृ. प्राणिरंणुसंरक्षणार्थं पट्टका गृह्यन्ते प्राणिनः पृथिव्यादयः रेणुश्च स्वतः शरीरे लगति अतस्तद्रक्षणार्थ पट्टकग ३ हणं, ते चत्वारा भवन्ति, ही संस्तारकातरपट्टकायुक्त वेव, तृतीया रजाहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव चतुर्थः क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाणकः, एते चत्वारोऽपि प्राणिसंरक्षणार्थं गृह्यन्तं, तत्र षट्पदीरक्षणार्थं तस्य कम्बली संस्तारकस्योपरि खोमिय-संस्तारक पट्टक कुर्यादि येन शरीरकम्बलीयमयसंस्तारकसंघर्षेण न षट्पद्यो विराध्यन्त इति । मू. (१०७९) स्यहरणपट्टमेत्ता अदसागा किंचि वा समतिरेगा । एकगुणा उ निसेज्ना इत्यपमाणा सपच्छागा । Page #228 -------------------------------------------------------------------------- ________________ मूलं.१०७९ वृ. स रजोहरणपट्टकोऽभिधीयते यत्र दशिका लग्नाः तत्प्रमाणा 'अदशा' शिकारहिता क्षामा रजाहरणाभ्यन्तरनिषद्या भवति. 'किंचि वा समतिरेग'त्ति किनिन्मात्रेण वा समधिका तस्य रजोहरणपट्टकस्य भवतीति, 'एकगुणति एकव सा निषद्या भवतीति. हस्तप्रमाणा च पृथुत्वेन भवति. 'सपच्छागति सह बाह्यया हस्तप्रमाणया भवतीति. एतदक्तं भवति बाह्याऽपि निषद्या हस्तमात्रव। मू. (१०८०) वासोवग्गहिओ पुन दुगुणा अवहीं उ वाकप्पाई। . आयासंजमहेएकंगुणा सेसओ होइ॥ वृ. वर्षासु-वर्षाकाले औपग्रहिक: अवधिर्द्धिगुणो भवति, कथासौ ?-वर्षाकल्पादि: आदिग्रहणात् पटलानि. जो बाहिरे हिंडंतस्स तिम्मति सो सो दगणा होइ, एकोति पुणो अन्नो घप्पइ. स च वर्षाकल्पादिर्द्रिगुणो भवति. आत्मरक्षणार्थ संयमरक्षणार्थ च. तत्रात्मसंरक्षणार्थ यद्यक्रगुणा एव कल्पादयो भवन्ति नतश्च तेहिं तन्निहिं पोट्टसूलेणं मरित, संयमरक्खणत्यं जइ एक चेव कप्पं अडमइलं आढळणं नीहरइ ता तस्स कप्पस्स जं पाणियं पडइ तिनस्म तेनं आउक्काओ विनस्सइ, शेषस्त्ववधिरकगण एव भवति न द्विगुण इति। किश्चमू. (१०८१) जंपुण सपमाणाओ ईसिंहीनाहियं व लंभेजा। उभयपि अहाकडयं न संघणा तस्स छेदो वा ।। वृ. यत्पुनः कल्पादिरुपकरणं स्वप्रमाणादीषद्वीनमधिकंवा लभ्यते तदुभयमिति ओहियस्स उवग्गाहियस्स वा यदिवा उभयं तदेव हीनमधिकं वा लब्धं सत् 'अहाकडं' यथाकृतमल्पपरिकर्म यल्लभ्यते तस्य न सन्धना क्रियते हीनस्य तथा न छेदःक्रियतेऽधिकस्य। किञ्च, मू. (१०८२) दंडए लट्ठिया चेव, चम्मए चम्मकोसए। . चम्मच्छेदन पट्टेवि चिलिमिली धारए गुरू । वृ. अयमपर औपग्रहिको भवति साधोः, साधोश्चावर्धिर्दण्डको भवति. दण्डकच यष्टिश्च चेवग्रहणाद्वियष्टि श्रेति, अयं सर्वेषामेव पृथक् पृथगौपग्रहिकः, अयमपरो गुरोरेवापग्रहिकः, कश्वासौ ? - ‘चम्मए'त्ति चर्मकृतिछवडिया चर्मकोशकः जत्थ नहरणाई छब्भति, तथा 'चर्मच्छेदः' वर्द्धपट्टिका, यदिवा 'चर्मच्छेदनक' पिपलकादि, तथा पट्टत्ति योगपट्टकः चिलिमिना चेति, एतानि चर्मादीनि गुरोरौपग्रहिकोऽवधिर्भवतीति। मू. (१०८३) चन्न एवमार्दा नवसंजमसाहगं जडजनस्स। आहाइरगगहियं आवगहियं वियाणाहि॥ वृ. यच्चान्यद्वस्तु, एवमादि उपनहादि तपःसंयमयाः माधकं यतिजनस्य ओघोषधेरतिरिक्तं गृहीतमौ. पग्रहिकं तद्विजानीहि इदानीं यदक्तं यष्ट्यादि औपग्रहिकं भवति साधूनां तत्स्वरूपं प्रतिपादयन्नाहमू, (१०८४) लट्टी आयपमाणा विलट्टि चउरंगुलेन परिहीना। दंडो बाहपमाणो विदंडओ करवमेत्तो उ॥ वृ. यष्टिरात्मप्रमाणा. वियष्टिरात्मप्रमाणाधतुभिरङ्गुलैन्यूना भवति, 'बाहुप्रमाणः', स्कन्धप्रमाणः, विदण्डकः कक्षाप्रमाणोऽन्या नालिका भवति आत्मप्रमाणाश्चतुर्भिरङ्गलतिरिक्ता. नत्थ नालियाए जलथाओ गिज्झइ. लट्टीए जवणिया बझड़, विलट्टी कहंचि उवस्सयबारघट्टणी होइ. दंडओ रिउद्रे घेप्पति भिक्खं भंमतेहिं. विदंडओ वरिसाकाने घेप्पड़, जं सो लहुयरओ होइ कप्परस अब्भितरे कयओ निजड जेन जाउकारण न फुसिन्नइत्ति । इदानीं यष्टिलक्षणप्रतिपादनायाह1261 157 Page #229 -------------------------------------------------------------------------- ________________ २२६ मू. (१०८५) मू. (१०८६ ) मू. (१०८७) मू. (१०८८) मू. (१०८९) मू. (१०९० ) मू. (१०९१ ) एक्कपव्वं पसंसंति, दुपव्वा कलहकारिया । तिपब्वा लाभसंपन्ना, चउपव्वा मारणंतिया ॥ पंचपव्वा उजा लट्टी, पंथे कलहनिवारणी । . छच्चपव्वा य आयको, सत्तपव्वा अरोगिया ॥ चउरंगुलपट्टाणा, अट्टगुलसमूसिया । सत्तवा उ जा लगी. मत्तागयनिवारिणी ॥ अपव्वा असंपत्ती, नवपञ्चा असकारिया । दसपल्दा उ जा लठ्ठी, तहियं सव्वसंपया ॥ का कीडक्खइया चित्तलया पोल्लडा य दड्ढा य । लट्टी य उभसुक्का वज्जेयव्वा पयत्तेणं ॥ विसमेसु य पव्वेसु, अनिप्फन्नेसु अच्छिसु । फुडिया फरुसवन्ना य. निस्सारा चेव निंदिया ।। तूणई पव्वमज्झेसु, थूला पोरेसु गंठिला । अथिरा असारजरढा, साणपाया य निंदिया ॥ धवणद्वमाणपव्वा निद्वा वत्रेण एवगवन्ना य । मू. (१०९२) धनमसिणवट्टपोरा लट्ठि पसत्था जइजनस्स ॥ वृ. चत्वार्यङ्गुलान्यधः प्रतिष्ठानं यस्या यष्टेः सा तथोच्यते, अष्टौ अङ्गलानि सर्वोपरि उच्छ्रिता या सा अष्टाङ्गुलोच्छ्रिता | शेषं सुगमम् । विषमेषु पर्वसु सत्सु यष्टिर्न ग्राह्या. एतदुक्तं भवति एकं पर्व लघु पुनर्बृहत्प्रमाणं पुनर्लुधु पुनर्बृहत्प्रमाणमित्येवं या विषमपर्वा सा न शस्ता, तथाऽनिष्पन्नानि चाक्षीणिबीजप्रदेशस्थानानि यस्या- सा निंदिता, तथा स्फुटिता 'परुषवर्णा' रूक्षवर्णेत्यर्थः, तथा 'निःसारा' प्रधानगर्भ रहितेत्यर्थः, सैवंविधा निन्दितेति । तथेयं निन्दिता- तन्वी पर्वमध्ये च 'स्थूला' ग्रन्थियुक्त, तथा 'अस्थिर' अदृढा, तथा 'असारजरढा' अकालवृद्धेत्यर्थः, तथा 'श्वपादा' च अधः श्वपादरूपा वर्चुला या यष्टिः सा निन्दितेति । घनानि वर्द्धमानानि च पर्वाणि यस्याः सा तथोच्यते, तथा स्निग्धा वर्णेन एकवर्णा च, तथा • घनानि निबिडानि मसृणानि वर्तुलानि च पोराणि यस्याः सा तथोच्यते । एवंविद्या यष्टियंतिजनस्य प्रशस्तेति । आह- किं पुनरनया करणम् ?, उच्यते, - मू. (१०९३) आयनियुक्तिः मूलसूत्र दुट्टपसुसाणसावयचिक्खलविसमेसु उदगमज्झेसु । लट्टी ससीररक्खा तवसंजमसाहिया भणिया ॥ वृ. दुष्टा ते पशावश्च श्वानेश्च श्वापदाश्च तेषां संरक्षणार्थं यष्टिर्गृह्यते, तथा 'चिक्खलः' सकर्दमः प्रदेशः तथा विषमेषु रक्षणार्थं तथोदकमध्येषु च रक्षणार्थं यष्टिग्रहणं क्रियते, तथा तपसः संयमस्य च साधिका यष्टिर्भणितेति । कथं तपः संयमसाधिका ? इत्यत आह मू. (१०९४) मोक्खट्टा नाणाई तणू तयड्वा तयट्टिया लट्टी । दिट्टो जहोवयारो कारणतक्कारणेसु तहा ॥ वृ. मोक्षार्थं ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः - शरीरमिष्यते, तदर्था च यष्टिः शरीरार्धेत्यर्थः शरीरं यत- यष्ट्याद्युपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेषूपचारो दृष्टो यथा धृतं वर्षति अन्तरिक्ष Page #230 -------------------------------------------------------------------------- ________________ २२७ मृल-१०९४ मिति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति । किश्चन केवलं ज्ञानादीनां यष्टिरुपकरणं वर्तते, अन्यदपि यज्झानादीनामुपकरोति तदेवोपकरणमुच्यते, एतदेवाह मू. (१०९५) जं जुज्जइ उवकरणे उक्गरणं तं सि होइ उवगरणं। अतिरेगं अहिगरणं अजतो अजयं परिहरंतो। वृ. यदुपकरणं पात्रकादि उपारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोभवति. यत्पुनरतिरक-ज्ञानादीना मुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सत्तः ? - 'अयतः' अयत्नवान् ‘अयत' अयतनया परिहरन्' प्रतिसेवमानस्तदुपकरणं भवतीति. 'परिहरंतो'त्ति इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्तत इति । किञ्चमू. (१०९६) उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं। जवहिं धारए भिक्खू, पगासपडिलहणं । मू. (१०९७) उग्गमउप्पायणासुद्धं. एसणादोसवज्जियं। उवहिं धारए भिक्खू, जोगाणं साहणट्ठया ॥ मू. (१०९८) उग्गमउप्पायणासुद्धं, एसणादोसविज्जियं । उवहिं धारए भिक्खू, अप्पट्ठो अमुच्छिओ। मू. (१०९९) अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो। अप्परिग्गहीत्ति भणिओ जिनेहिं तेलक्कदसीहिं॥ म. (११००) उग्गमउप्पायणासुद्ध, एसणासदोसवज्जियं। __उवहिं धारए भिक्खू, सदा अज्झत्थसोहिए। वृ. एवंगुणविशिष्टामुपधिंधारयेभिक्षुः, किंविशिष्टामित्यत आह-'पगासपडिलेहणं' प्रकाशे-प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्तामेवंगुणविशिष्टामुपधिं धारयेत्, एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते न तु महार्धमौल्याचौरभयादभ्यन्तरे या क्रियते सा ताद्दशी उपधिर्धारणीयेति। सुगमा, नवरं योगाः संयमात्मका गृह्यन्ते तेषां साधनार्थमित्ति। सुगमा, नवरं अप्रद्विष्टः अमूर्छितः साधुरिति । सुगमा, नवरम् -अध्यात्मविशुझ्या हेतभूतया धारयेत् । किंच-पकरणं बाह्यं पात्रकादि 'परिहरंतो' प्रतिसेवयन्नपरिग्रहो भणितो जिनैस्त्रैलोक्यदर्शिभिः अतो यत्किश्चिद्वोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद् बोटिकपक्षपाती-यधुपकरणसहिता अपि निर्गन्था उच्यन्ते एवं तर्हिगृहस्था अपि निर्ग्रन्थाः, यतस्तेऽप्युपकरणसहिता वर्तन्ते, अत्रोच्यतेम. (११०१) अन्झप्पविसोहीए जीवनिकाएहिं संथडे लोए। देसियमहिंसगत्तं जिनेहिं तेलोक्कदंसीहिं॥ वृ. नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या सत्युपकरणे निर्ग्रन्थाः माधवः किञ्च-यद्यध्यात्मविशुद्धिनेष्यते ततः 'जीवनिकाएहिं संथडे लोए'त्ति 'जीवनिकायैः' जीवसङ्गातैरयं लोक- संस्तृतो वर्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं ननकश्चक्रमन् वधको न भवति यद्यध्यात्मविशुद्धिनेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमाहिंसकत्वं जिनैस्त्रैलोक्यदर्शिभिरिति । क्व प्रदर्शितं तदित्यत आह. मू. (११०२) उच्चालियंमि पाए ईरियासमियस्स संकमाए। वावनेन कुलिंगी मरिन तं जोगमासज्जा ।। Page #231 -------------------------------------------------------------------------- ________________ २२८ आधनियुक्तिः मूलसूत्रं मू. (१९०३) नय तस्य तन्निमित्तो बंधो सहुमोवि देसिओ समए। अणवज्जो उपओगेण सदभावेन सो जम्हा। वृ. 'उच्चालिते' उत्पाटिते पादे सति ईर्यासमितस्य साधोः सङ्कमार्थमुत्पाटिते पादे इत्यत्र संबन्धः, व्यापद्येत संघट्टनपरितापनः कः ?- 'कुलिङ्गी'त' च्यापदनयोगम् 'आसाद्य' प्राप्य। न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः 'समये सिद्धान्ते, किं कारणं?, यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण' व्यापादनव्यापारण, कथं ? - सर्वभावेन' सामना, मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मास्मान्नं सूक्ष्मोऽपि बन्धस्तस्येति । किं चमू. (११०४) नाणी कम्मस्स खयट्टमुट्टिओऽनुट्टितो य हिंसाए। जयइ असद अहिंसतत्थमुट्टिओ अवहओ सो उ॥ म. (११०५) तस्स असंचेयअयो संचेययतो य जाइं सत्ताई। जोगं पप्प विनस्संति नत्थि हिंसाफलं तस्स। मू. (१९०६) जोय पमत्तो पुरिसो तरस य जोगं पडुच्च जे सत्ता। ___ वावज्जते नियमा तेसिं सो हिंसओ होइ॥ मू. (१९०७) जेवि न वावज्जती नियमा तेसिं पहिंसओ सोउ। सावज्जो उपओगेण सव्वभावेण सो जम्हा ।। वृ.ज्ञानमस्यास्तीति ज्ञानी-सम्यग्ज्ञानयुक्त इत्यर्थः कर्मणः क्षयार्थं चोत्थित उद्यत इत्यर्थः, तथा हिंसायामनवस्थितः प्राणिव्यपरोपणे न व्यवस्थित इत्यर्थः, तथा जयति कर्मक्षपणे प्रयत्नं करोतीत्यर्थः, 'असढं 'ति शठभावरहितो यत्नं करोति न पुनर्मिथ्याभावेन सम्यगज्ञानयुक्त इत्यर्थः, तथा 'अहिंसत्थमुट्ठिओ'त्ति अहिंसाथ उत्थितः' किन्तु सहसा कथमपि यत्नं कुर्वतोऽपि प्राणिवधः संजातः स एवंविधः अवधक एव साधुरिति तज्ञानया गाथया भङ्गका अष्टौ सूचिता स्तद्यथा-नाणी कस्मस्स खयर्से उडिओ हिंसाए अणुडिओ १, नाणी कम्मखयट्टमुट्टिओ हिंसाए य ठिओ २, नाणी कम्मस्स खय8 नवि ठिओ हिंसाए पुन पमत्तोऽवि नवि ठिओ, देवजोगेण कहवि तप्पएसे पाणिणो नासी, एस तइओ असुन्धो य ३, नाणी कम्मस्स खयर्से नो ठिओ हिंसाए य ठिओ ४, तथा अज्ञानी मिथ्याज्ञानयुक्त इत्यर्थः कम्मस्स खयमुमहिओ हिंसाए न ठिओ ५. अन्नाणी कम्मखयट्टमडिओ हिंसाए य ठिओ६. अन्नाणी कम्मस्स खयटुं नोट्टिओ हिंसाए य नोट्टिओ एस सत्तमो, अन्नाणी कम्मस्स खयटुं णोट्टिओ हिंसाए व ठिओ एस अष्टमा, तत्र गाथाप्रथमार्डेन शुद्धःप्रथमो भङ्कःकथितः, पश्चार्द्धन द्वितीयभङ्कः सूचितः, कथं?, जयतिति कर्मक्षपण उद्यतः, असदति सम्यगज्ञानसंपन्नः अहिंसत्थमुट्टिओ'त्ति अहिंसाया उत्थितः' अभ्युद्यतः, किन्तु सहसा प्रयत्न कुर्वतः प्राणिवधः संजातः स चैवंविधोऽवधकः शुद्धभावत्वात । तस्य' एवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्य असंचतयतः' अजानानस्य, किं ?, सत्त्वानि, कथं ?-प्रयत्नवतोऽपि कथमपि न दष्टः प्राणी व्यापादितच, तथा संचेतयतः' जानानस्य कथमत्स्यत्र प्राणी ज्ञातो दृष्टश्चन प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि 'योग' कायादि प्राप्य विनश्यन्ति तत्र नास्ति तस्य साधोहिंसाफलं-साम्परायिकं संसारजननंदाखजननमित्यर्थः, यदि परमीप्रित्ययं कर्म भवति, तच्चैकस्मिन समये बद्धमन्यस्मिन् समये क्षपयति। यश्च प्रमत्तः पुरुषस्तस्यैवंविधस्य संबन्धिनं योग' कायादि ‘प्रतीत्य' प्राय ये सत्त्वा व्यापाद्यन्ते तेषां सत्त्वानां नियमाद्' अवश्यं संः' पुरुषो हिंसको भवति तस्मात्प्रमत्ताभात्रि Page #232 -------------------------------------------------------------------------- ________________ मूलं-११०८ २२९ कर्मबन्धकारणानि। येऽपि सत्त्वा न व्यापाद्यन्ते तेषामध्यमौ नियमाद्धिंसकः, कथं?, सावज्जो उपयोगेण' सहावयेन वतंत्त इति सावध:- सपाप इत्यर्थः, ततश्र सावद्यो यतः 'प्रयोगेण' कायादिना 'सर्वभावन' सर्वेः कायवाङ्गनोभिः, अतः अव्यापादयन्नपि व्यापदक एवासी पुरुषः संपापयोगत्वादिति । यतश्चैवमतःमू. (१९०८) आया चेव अहिंसा आया हिंसत्ति निच्छओ एसो। जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो॥ वृ. आत्मवाहिंसा आत्मैव हिंसा इत्यंय निश्चय इत्यर्थः । कथमसावहिंसकः कथं वा हिंसकः ? इत्यत आह-जो होई' इत्यादि, यो बवति 'अप्रमत्तः प्रयत्नवानित्यर्थः स खल्वेवंविधोऽहिंसको भवति, 'हिंसओ इयरो'त्ति 'इतरः' प्रमत्तो यः हिंसको भवतीत्ययं परमार्थः । अथवाऽनेनाभिप्रायेणेयं गाथा व्याख्यायते, तत्र नैगमस्य जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो लोके दष्टाः, यदत जीवोऽनेन हिंसितो विनाशितः, तथा घटोऽनेन हिंसितो विनाशितः, ततश्च सर्वत्र हिंसाशब्दानुगमात जीवेष्वजीवेषु च हिंसा नैगमस्य, अहिंसाऽप्येवमेवेति. संशहव्यवहारयोः षटसु जीवनिकायेषु हिंसा. सङ्गश्चात्र देशग्राही द्रष्टव्यः सामान्यरूष्य नगमान्तर्भावी, व्यवहारश्च स्थूलविशेषग्राही लोकव्यवहरणशीलक्षश्वाय, तथा चाह-लोको बाहुल्येन षट्स्लेवजीवनिकायेषु हिंसामिच्छतीति, ऋजुसूत्रश्च प्रत्येकं प्रत्येकंजीवे जीवे हिंसांव्यतिरिक्तामिच्छतीति, शब्दसमभिरूढवंभूताश्च नया आत्मैवाहिंसा आत्मैव हिंसेति, एतदभिप्रायेणैवाह-आया चेव' इत्यादि. आत्मैवा हिंसा आत्मैव हिंसा इत्यं निश्चयनयाभिप्रायः कुतः?.योभवत्प्रमत्तो जीवः सखल्वहिंसक,तिरथ प्रमत्तः, ततश्च स एव हिंसको भवति, तस्मादात्मैवाहिंसा आत्मैव हिंसा अयं निश्चयं परमार्थं इति। इदानी प्रकारान्तरेण तथाविधपरिणामविशेषाद् हिंसाविशेषं दर्शयन्नाहमू. (११०९) जोय पओगंगँजइ हिंसत्थं जो य अन्नभावेणं। अमनो उ जो पउजड़ इत्थ विसेसो महं वुत्तो॥ मू. (१९१०) हिंसत्थं जुजतो सुमहं दोसो अनंतरं इयरो। अमनो य अप्पदोसो जोगनिमित्तं च विन्नेओ॥ रत्तो वा ट्ठो वा मूढो वा जं पउंजइ पओगं। __हिंसावि तथ्जायइ तम्हा सो हिंसओ होइ। वृ. यश्च जीवप्रयोगं मनोवाक्कायकर्मभिहिंसार्थ युनिक्ति -प्रयुङ्क्ते यश्चान्यभावेन. एतदुक्तं भवतिलक्ष्यवेधनार्थं काण्डंक्षिप्तं यावताऽन्यस्यमगादर्लन, ततश्चान्यभावेन यः प्रयोगप्रयुक्ते तय्यानन्तरोक्तेन पुरुषविशेषण सह महान् विशेषः । तथा अंमनस्कच मनोरहितः संमूच्छंज इत्यर्थः, स च यं प्रयोगं. कायादिकं प्रयुक्त , अत्र विशेषो महानुक्तः एतदुक्तं भवति- यो जीवो मनोवाक्कायौहिंसार्थ प्रयोग प्रयुक्ते तस्य महान कर्मबन्धो भवति, यथान्यभावनप्रयुक्ते तस्याल्पतरःकर्मबन्धः यथामनस्कः प्रयोग प्रयुक्ते तग्याल्पतमः कर्मबन्धः, ततधात्र विशेषो महान दष्ट इति। एतदेव व्याख्यानयन्नाह-हिसार्थ प्रयोग प्रयुश्चन्. सुमहान भवति. इतरश्च योऽन्यभावेन प्रयुङ्क्ते तस्य मन्दतरो दोषो भवत्यल्पतर इत्यर्थः, तथा 'अमनस्कथ' समूच्र्छनजः प्रयोगं प्रयुचन अल्पतरतमदोषो भवति । अतो 'योगनिमित्तं' योगकाणिकः कर्मबन्धो विज्ञेय इति। किन-रिक्तः' आहाराधर्थ सिंहादिः, द्विष्टः सादिः, मूढ' वैदिकादिः, स एवंविधो रक्तो वा द्विष्टो वा मूढो वा यं प्रयोगं' कायादिकं प्रयुङ्क्ते तत्र हिंसाऽपि जायते. अपिशब्दादनृतादि चोपजायते, अथवा हिंसाऽप्येवं रक्तादिभावनोपजायते न तु हिंसामात्रेणेति वक्ष्यति. तस्मात्स हिंसको Page #233 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्र भवति यो रक्तादिभावयक्त इति, न च हिंसयव हिंसको भवति, नथा चाहनच हिंसामात्रेण सावद्येनापि हिंसको भवति, कुत-१, शुद्धस्य पुरुषस्य कर्मसंप्राप्तिरफला भइणता जिनवररिति। किचमू. (१९१३) जा जयमाणस्स भवे विराधना सुत्तविहिसमग्गस्स। सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स॥ मू. (१११४) परमरहस्समिसीणं समत्तगणिपिंडगझरितसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ।। मू. (१११५) निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकरणालसा केइ॥ वृ. या विराधना यतमानस्य भवेत, किंविशिष्टस्य सतः ? -सूत्रविधिना समग्रस्य-युक्तस्य गीतार्थस्यत्यर्थः, तस्यैवंविधस्य या बवति विराधना सा निर्जराफला बवति. एतदक्तं बवति-एकस्मिन समये बद्धं कर्मान्यस्मिन समये क्षपयतीति, किंविशिष्टस्य। अध्यात्मविशोधियुक्तस्य विशुद्धभावस्येत्यर्थः । किश.परमं प्रधानमिदं रहस्यं तत्त्वं, केषाम् ? - 'ऋषीणां सुविहितानां, किंविशिष्टानां ?-समग्रं च तद्गणिपिटगं चसमग्रगणिपिटकं तस्य क्षतिपतितः सारः-प्राधान्यं यैस्तेसमग्रगणिपिटकक्षरितिसारास्तेषामिदं रहस्यं. यद्त पारिणामिकंप्रमाणं' परिमाण भव पारिणामिक, शुद्धोऽशुद्धश्चचित्तपरिणाम इत्यर्थः, किंविशिष्टाना सतां पारिणामिकं प्रमाणं? निश्रयनयमवलम्बमानानां, यतःशब्दादिनिश्चयनयानामिद मेव दर्शनं, यदुतपारिणामिकमिच्छन्तीति । आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां किमन्येनेति ?, उच्यते- निश्चय मवलम्बमानाः पुरुषा 'निश्चयतः परमार्थतो निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणं, कथं ?'बाह्यकरणालसाः' बाह्यं वैयावृत्त्यादि करणं तत्र अलसाः प्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति. केचिदिदं चाङ्गीकुर्वन्ति यदत परिशद्धपरिणाम एव प्रधानो नतु बाह्यक्रिया, एतच्च नाङ्गीकर्तव्यं, यतःपरिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । मू. (१९१६) एवमिणं उवगरणं धारेमाणो विहीसुपरिसुद्धं । हवति गुणानायतनं अविहि असुन्द्रे अनाययणं॥ ७. एवम्' उक्तन्यायेन उपकरणं धारयन् विधिना 'परिशुद्धं सर्वदोषवर्जितं, किं भवति?. गुणानामायतनं-स्थानं भवति । अथ पूर्वोक्तविपरीतं क्रियते यदुताविधिना धारयति अविशुद्धं च तदुपकरणं, ततोऽविधिनाऽशुद्धं ध्रियमाणं तदेवोपकरणम् 'अनायतनम्' अस्थानं भवाति। म.(१९१७) सावज्जमनायतणं असोहिठाणं कसीलसंसरगी। एगट्टा होति पदा एत विवरीय आययणा ॥ वृ. सावद्यमनायतनमशोधिस्थानं कुसीलसंसगी. एतान्येकाथिकानि पदानि भवन्ति, एतान्येव च विपरीतानि आयतने भवन्ति, कथम् ? अमावद्यमायतनं शोधिस्थानं सुसालसंसग्गीति। अत्र चानायतन वर्जयित्वाऽऽयतनं गवेषणीयम् ?, एतदेवाह. म. (१११८) वज्जेत्तु अणायतनं आयतणगवेसणं सया कुज्जा। तं तु पुण अनाययणं नायव्वं दव्वभावेणं॥ मू. (१९१९) दव्वे रुहाइधरा अनायतणं भावओ दुविहमेव। लोइयलोगुत्तरियं तहियं पुण लोइयं इणमो । Page #234 -------------------------------------------------------------------------- ________________ मलं-१९२० २३१ मू. (११२०) खरिया तिरिक्खजाणी तात्लयर समण माहूण सुमाणे। वगुरिय वाह गुम्मिय हरिएस पुलिंद मच्छंधा ।। मू. (११२१) खणमदिन खमं गंतुं अनायतनसवणा सुविहियाणं । ___ जंगं, होइ वणं तंगधं मारुओ वाइ।। मू. (११२२) जे अन्ने एवमादी लोगंभि दुगुंछिया गरहिया य। समणाण व समीण व न कप्पई तारिसे वासो॥ मू. (११२३) अह लोउत्तरियं पुण अनायतनं भावतो मुणेयव्वं । जे संजमजोगाणं करेंति हानि समस्थावि ।। मू. (१९२४) अंबस्स य निंबस्स य दण्हपि समागयाई मूलाई। संसगाएँ विनट्टो अंबो निबत्तण पत्ता ॥ मू. (१९२५) सुचिरंपि अच्छमाणो नलथंबो उच्छवाडमझमि । कीस न जायइ महुरो नइ संसम्गी पमाणं ते? ॥ मू. (११२६) सुचिरंपि अच्छमाणो वेरुलिओ कायमनियओमासे। न उवेइ कायभावं पाहन्नगुणेण नियएण ।। मू. (११२७) भावुगअभावुगाणि य लोए दुविहाई हुंति दव्वाई। वेरुलिओ तत्थ मणी अभावुगो अन्नदन्वेणं ।। मू. (१९२८) ऊणगसयभागेणं बिंबाइं परिणमति तब्भावं। लणागराइसु जहा वज्जेह कुसीलसंसग्गीं। वृ.वर्जयित्वाऽनायतनमायतनस्य गवेषणं 'सदा सर्वकालं कुर्यात्, तत्पुनरनायतनं द्रव्यतो भावतच जेयम । तत्र द्रव्यानायतनं प्रतिपादयन्नाह-'द्रव्ये' द्रव्यविषयमनायतनं रुद्रादीनां गृहम् । इदानीं भावतोऽनायतनमुच्यते, तत्र भावतो द्विविधमेव-लौकिकं लोकोत्तरं च, तत्रापि लौकिकमनायतनमिदं वर्तत'खरिए'त्ति द्रव्यक्षरिका यत्रास्ते यदनायतनं, तथा तिर्यग्योनयश्च यत्र तदप्यनायतनं, तालायरा-चारणास्ते यत्र तदनायतनं. श्रमणाः शाक्यादयस्ते यत्र, तथा ब्राह्मणा यत्र तदनायतनं, श्मशानं चानायतनं, तथा वागरिका व्याधा गुल्मिका-गोत्तिपाला हरिएसा पुलिन्दा मत्स्यबन्धाश्च यत्र तदनायतनमिति. एतेषु चानायतनेषु क्षणमपि न गन्तव्यम्, तथा चाह-क्षणमपि न 'क्षम' योग्यमनायतनं गन्तुं, तथा सेवना चानायतनस्य सुविहितानां कर्तुं न क्षम' न युक्तं. यतोऽयं दोषो भवति- 'जंगधं होइ वणं तंगधं मारुओ वाति'त्ति सुगमम् । येऽन्ये एवमादयो लोके जुगुप्सिता गर्हिताव्यद्यक्षरिकाद्यनायतनविशेषास्तत्र श्रमणानां श्रमणानां वा न कल्पते ताशे वास इति । उक्तं लौकिकं भावनायतनम इदानी लोकोत्तरं भावानायतनं प्रतिपादयन्नाह-अथ लोकोत्तरं पुनरनायतनं भावत इदं ज्ञातव्यं, ये प्रव्रजिताः संयमयोगानां कुर्वन्ति हानि गमा अपि सन्तस्तल्लोकोत्तरमनायतनम्। तैश्चैवंविधः संसगी न कर्तव्या, यत आह-'अंबे'त्यादि सुगमा । पर आह-सुइर' मित्यादि सुगमा।। तथापरवाह-सुइर'मित्यादि सुगमा। आचार्य आह-द्रव्याणि द्विविधानि भवन्ति भावुकानि अभावुकानि च, तत्रास वृक्षो भावुको वर्तते नलस्तम्बथाभावुकः, ननथाभावुकमङ्गीकृत्यैतद द्रष्टव्यमिति, यानि पुनर्भावुकानि द्रव्याणि तेषां न्यूना यः शततमो भागः स यदि लवणादिना व्याप्यते ततस्तद्रव्यं चादि लवणभावेन परिणमति । एतदेवाह-न्यूनथासा शततमभागच Page #235 -------------------------------------------------------------------------- ________________ आनियुक्तिः मूलसूत्रं न्यूनशततमभागरतेन न्यूनशततमभागेन लवणादिव्याप्तेन बिम्बानि' चर्मकाष्टार्दानि तानि लवणेन न्यूनशततमभागस्पृष्टन तदभाव' लवणभावं परिणमन्ति अवलाकरादिषु यथा, एतदुक्तं भवति-काष्ठादिबिम्बस्य शततमा या विभागोऽसावपि न्यूनः स एवंविधो लवणाकरादिषु यदि स्पर्श प्रान्पोति ततस्तत्काष्ठं सर्व लवणरूपं भवति, तस्मात्स्तोकाऽपि कुशीलसंसगिर्बहुमपि साधुसङ्घातं दूषयति यस्मात्तस्माद्वर्जयेत् कुशीलसंसर्गमिति । तथा,.. म्. (११२९) जीवो अणाइनिहणो तब्भावणभाविआ य संसारे । ___ खिप्पं सो भाविज्जइ मेलणदोसानुभावेणं॥ मू. (११३०) जह नाम महुरसलिलं सागरसलिलं कमेण संपत्तं । पाबइ लोणियभावं मेलणदोसानुभावेणं॥ मू. (११३१) एवं खुसीलमंतो असालमतेहि मलिओ संतो। पावड गुणपरिहाणी मेलणदोसानुभावेणं॥ वृ.सुगमाः ॥ यस्मादेवं तस्मात. म. (११३२) नाणस्स दसणस्स य चरणस्स य जत्थ होइ उवधातो। बज्जेज्जऽवज्जभीरू अनाययणवज्जओ खिप्पं ॥ वृ.ज्ञानस्य दर्शनस्य चारित्रस्य च यत्र' अनायतने भवत्युपधातस्तद्वर्जयेदवद्यभीरुः-साधुः किं विशिष्टः? अनायतनं वर्जयतीति अनायतनवर्जकः स एवंविधः क्षिप्रमनायतनमुपधात इति मत्वा वर्जयदिति। मू. (११३३) जत्थ साहम्मिया बहवे, भिन्नचित्ता अनारिया। मूलगुणपडिसेवी, अनायतणं तं वियानाहि ।। म. (११३४) जत्थ साहम्मिया बहवे, भिन्नचित्ता अनारिया । उत्तरगुणपडिसेवी, अनायतनं तं वियानाहि ॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अनारिया। लिंगवेसपडिच्छन्ना, अनायतणं तं वियानाहि ॥ वृ.सुगमा, नवरं मूलगुणाः प्राणातिपातादयस्ता प्रतिसंवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति तदनायतनमिति। सुगमा. नवरम-उत्तरगणाः “पिंण्डस्स जा विसोही" इत्यादि, तत्प्रतिसेविनों ये। मुगमा, नवरं लिङ्गवेषमात्रण प्रतिच्छन्ना बाह्यतोऽभ्यन्तरतः पुनर्मूलगुणप्रतिसेविन उत्तरगुणप्रतिपेविनश्च ते यत्र तदनायतनमिति । उक्तं लोकोत्तर भावानायतनं, तत्प्रतिपादनाच्चोक्तमनायतनस्वरूपममू. (११३६) आययणंपि य दुविहं दब्बे भाव य होइ नायब्वं । दध्वंमि जिनघराई भावंमि य होइ तिविहं तु ॥ मू. (११३७) जत्थ साहम्मिया बहवे, सीलमंता बहुस्सुया। चरित्तायारसंपन्ना, आययणं तं वियाणाहि॥ वृ.आयतनमपि द्रिविधं द्रव्यविषये भावविषय च भवति. तत्र द्रव्य जिनगृहादि. भाव भवति त्रिविधं ज्ञानदर्शनचारित्ररूपमायतनमिति । जत्थेत्यादि सुगमा । मू. (११३८) सुंदरजनसंसग्गी सीनदरिदंपि कुणइ सीलड़े। जह मेसगिरीजायं तणघि कणगत्तणमुवेइ ॥ Page #236 -------------------------------------------------------------------------- ________________ मृलं-११३८ वृ. सुगमा। उक्तमायतनद्रारम, इदानी प्रतिसेवनाद्वारल्याचिख्यास्या सम्बन्धप्रतिपादनायाहमू. (११३९) एवं खलु आययणं निसंवमाणस्म हुज्ज साहस्स। कंटगपहे व छलणा रागद्दोस समासज्ज || वृ.एवम्' उक्तनन्यायेन आयतनं सेवमानस्यापि साधार्भवेत् कण्टकपथ इव छलना, किमासाद्य ?, अत आह-रागद्वषो समाश्रित्य । सा च रागद्वेषाभ्यां प्रतिसेवना द्विविधा भवति, एतदेवाहमू. (११४०) पडिसेवणा य दुविहा मूलगुणे चव उत्तरगुणे य। मूलगुणे छट्ठाणा उत्तरगुणि होइ तिगमाई॥ वृ.प्रतिसेवनाऽपि द्विविधा-मूलगुणे उत्तरगुणे च. तत्र गूलगुणविषये प्रतिसेवना 'षट्रस्थाना' प्राणातिपातादिलक्षणा वक्ष्यति च, उत्तरगुणविषया च प्रतिसेवना भवति त्रिकादिका. तच्चेदं त्रिकम उदगम उत्पादना एषणा च. एतदेव त्रिकमादिर्यस्या उत्तरगुणप्रतिसेवनायाः सा तथाविधा. आदिग्रहणात्यमितयों भावना नपा द्विविधमित्यवमादीनि गृह्यन्तं । इदानी मूलगुणान व्याख्यानयन्नाह___ मू. (११४१) हिंसालियचोरिके मेहुन्नपरिग्गहे य निसिभत्ते। डय छट्ठाणा मूले उम्गमदोसा य इयरंमि ॥ वृ. हिंसाऽलीकं चायमैथुनं परिग्रहः तथा निशिभक्तं चेति. एवं षट्स्थाना मूलगुणप्रतिसेवना द्रष्टव्या, उद्रमदोषादिका चेतरा उत्तरगुणप्रतिसेवना द्रष्टव्या आदिग्रहणादुत्पादनैषणादयः परिगृह्यन्ते। मू. (१९४२) पडिसेवणा मइलणा भंगो य विराहणा य खलणा य। उवघाओ य असाही सवलीकरणं च एगट्ठा ॥ वृ. प्रतिसंवणा मइलणा भङ्गो विराधना खलना उपघातः अशोधिः शबलीकरणं चेत्येकार्थिकाः शब्दा इति । उक्त प्रतिसंवनाद्वारम्, इदानीमालोचनाद्वारसंबन्धप्रतिपादनायाहम. (१९४३) छट्ठाणा तिगठाणा एगतरे दोसु वावि छलिएण। कायव्वा उ विसोही सुद्धा दुक्खक्खयहाए । वृ. घटस्थाने' प्राणातिपातादिके' उद्मादिके च त्रिके, अनयोरेकतरे द्वयोवा 'छलितेन' स्खलितेन सता साधुना कर्तव्या विशुद्धिः किंविशिष्टा ? - 'शुद्धा' निष्कलङ्का दुःखक्षयार्थ कर्त्तव्येति । सा च विशुद्धि रालोचनापूर्विका भवानिकृत्वाऽऽलोचना प्रतिपादयन्नाह. . मू. (११४४) आलोयणा उ दुविहा मूलगुणे चैव उत्तरगुणे य। पक्कका चउकन्ना दुवग्ग सिद्धावसाना य ।। । वृ.आलोचना च द्विविधा मूलगुणालोचना उत्तरगुणालोचना चंति. सा द्विविधाऽप्यकका मूलगुणालोचना, उत्तरगृणालोचना च चतुष्का भवनि दुबग्गति द्वयोरपि साधुसाध्वीवर्गयोरेककस्य चतुष्कर्णा भवति, एक आचार्यों द्वितीयवालोचकः साधुः एवं माधुवर्गे चतुष्का भवति, साविगेंऽपि चतुष्कणां भवति. एका प्रवर्तिनी द्वितीया तस्या एव या आलोचयति साह्य, एवं साधुवर्ग सावीवर्गे च चतुष्का भवति. अथवा एकका मूलगुणे उत्तरगुण च चतुष्कर्णा द्वयोश्च साधुसायावर्गयामिलिनयारष्टकण भवति, कथम्?. आचार्य आत्मद्धितीय, अहवा छकना होज्जा यटा वुडी आयरिओ हवइ तटा एगम्यवि साहुणीद्गं आलोएइ एवं छकन्ना हवति. सव्वहा माहाए अप्पबिनियाप आलाएव्वं न उएगागिनीएत्ति । एवं तावत्सर्गत आचार्याय आलो चयति. तदभोव सर्वदशेषु निस्यवित्वा गीतार्थायालाचयितव्य, एवं तावद्या Page #237 -------------------------------------------------------------------------- ________________ आधनियंक्तिः मूलसत्र वत्सिद्धानामप्यानोच्यते साधूनामंभावे, ततश्रवं सिद्धावसाना आलोचना दातव्यति। मू. (११४५) आलोयणा वियडणा सोही सब्भावदायणा चेव। निदे गरिह विउट्टण सल्लुद्धरणंति एगट्ठा ।। वृ. आलोचना विकटना शुद्धिः सद्भावदायणा निंदणा गरहणा विउट्टणं सल्लद्धरणं चेत्येकाथिका. नीति | आलोचनाद्वारं समाप्तम्, इदानीं विशुद्धिद्वारच्याचिख्यासयाऽऽहमू. (११४६) एत्तो सल्लुद्धरणं वुच्छामी धीरपुरिसपन्नत्तं। जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ।। मू. (११४७) दुविहा य होइ सोही दब्दयोही य भावसोही य। ____दव्यंभि वत्थमाई भावे मूलुत्तरगुणेसु ।। मू. (१९४८) छत्तीसगणसमन्नागरण तेनवि अवस्स कायज्वा । परसक्खिया विसोही सुट्ठवि ववहारकुसलेणं ।। मू. (११४९) जह सुकुसलोऽवि विज्जो अन्नस्स कहेइअप्पणो वाही। सोऊण तस्स विज्जस्म सोवि परिकम्मभारभइ ॥ म. (१९५०) एवं जाणंतेनवि पायच्छित्तविहिमप्पणो सम्म। तहवि य पागडतरयं आलोएतव्वयं होइ॥ मू. (११५१) गंतूण गुरुसकासं काऊण य अंजलिं विनयमूलं । - सब्वेण अत्तसोही कायव्वा एस उवएसो॥ मू. (१९५२) नहु सुज्झई ससल्लो जह भणियं सासने धुवरयाणं । उद्धरियसव्वसल्लो सुज्झइ जीवो धुयकिलेसो।। मू. (११५३) सहसा अन्नाणेण व भीएण व पिल्लिएण व परण । वसणेनायकेण व मूढेण व रागदोसेहिं ।। मू. (११५४) जं किंचि कयमकजं न हुतं लब्भा पुणो समायरिउं। तस्स पडिक्कमियब्वं न हु तं हियएण वोढव्वं ।। म. (११५५) जह बोलो जपतो कज्जमकजं व उज्जयं भणइ। तंतह आलोएज्जा मायामयविप्पमुक्को उ॥ मू. (११५६) तस्स य पायच्छित्तंज मग्गविऊ गुरू अवइसति। तं तह आयरियव्वं अनवज्जपसंगीएणं ॥ मू. (११५७) नवितं सत्यं व विसं व दुप्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइणो कुछो । मू. (११५८) जंकुणइ भावसल्लं अनुन्द्रिय उत्तमट्टकालंमि। दल्लभबाहीयत्तं अनंतसंसारियत्तं च ॥ वृ. अत ऊर्ध्व शल्योद्धरणं वक्ष्ये धीरपुरुषप्रज्ञप्तं, यत्' शल्योन्द्ररणं ज्ञात्वा सुविहिताः कुर्वन्ति ढःख. . क्षयं धीरा इति। द्विविधा भवति शुद्धिः-द्रव्यशुद्धिश्च भावशुद्धिश्च, तत्र द्रव्ये' द्रव्यविषया शुद्धिर्वस्त्रादीनाम: वगन्तव्या, भाव तु मूनोत्तरगुणेषु शुद्धिर्ज्ञातव्या. एतदुक्तं भवति मूलगुणोत्तरगुणालोचनया भावशद्धि. Page #238 -------------------------------------------------------------------------- ________________ मूल-११५८ २३५ र्भवतीति। एवं तावन्मूलगुणोत्तरगुणेषु छलितनालोचना दातव्या । इदानीं यम्मै आलोचना दीयते तना. प्यालोचयितव्यमिति. एतदेव प्रदर्शयन्नाह-जातिकुलबलस्पादिषटत्रिशद्गणसमन्वितेनाप्यवश्यं परसाक्षिकी शुद्धिः कर्त्तव्या सुष्वापिज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति। अत्रोदाहरणं दीयते- यथा कुशलाऽपि वैद्योऽन्यस्मै वैद्याय कथयति आत्मव्याधि, श्रुत्वा च तस्य वैद्यस्य सोऽपि वैद्यो यस्मै कथितं स प्रतिकर्म आरभते । एवं जानताऽपि प्रायश्चित्तविधिमात्मनः सम्यकरणेन तथाऽपि प्रकटतरमलोचयितव्यमवश्यमिति। किच्च-सुगमा। नह' नैव शुद्ध्यति सशल्यः पुरुषः, कथं पुनः शुद्ध्यति?, यथा भणितं धुतरजसा शासने तथा शुद्ध्यति, कथं पुनः शुध्यति अत आह-उद्धृतसर्वशल्यो जीवः शुद्ध्यति धुतक्लेश इति, तस्माद्यद्यपि कथमपि किश्चिदकार्यं कृतं तथाऽप्यालोचयितव्यम्। कथं पुनस्तत्कृतं भवतीत्यत आह-'सहसा' अप्रतर्कितमेव प्राणिवधादिकमकार्य यदि कृतं ततस्तस्मात्प्रतिक्रमितव्यमित्येतत द्वितीयगाथायां वक्ष्यते, अज्ञानेन च कृतं न तत्र प्राणी ज्ञातो व्यापादितथ, भीतेन- आत्मभयात् मा भूदयं मां मारयिष्यतीत्यतः प्राणव्यपरोपणं यदि कृतं. प्रेरितन वा परेण यदि कृतं. व्यसनेन वा आफ्दा यदि कृतं आतंकन वाज्वरादयुपसर्गेण यदि कृतं मुढेन वा-रागद्वेषयत्कृतं किश्चिदकार्यं ततः यत्किश्चित्कृतमकार्यतत्पुनः 'नह' नैव समाचरितुंलब्भाउपलभ्येत यथा तथा प्रतिक्रमितव्यं, एतदुक्तं भवनि-किश्रिदकार्यं कृत्वा पुनर्यथा नैव क्रियते तथा तस्य प्रतिक्रमितव्यं, न पुनस्तदकार्य हृदयेन वोढव्यं, सर्वमालोचयितव्यमित्यर्थः । कथं पुनस्तदालोचयितव्यमित्यत आह-तस्य च साधोयत्प्रायश्रितमार्गविदो गुख उपदिशन्तितत्प्रायश्चितं 'तथा' तेनैव विधिनाऽऽ. चरितव्यं, कथम्?,अनवस्थाप्रसङ्गभीतेन सताऽऽलोचयितव्यम्, अनवस्था नाम यद्यकार्यसमाचरणात्प्रायः चित्तं न दीयते क्रियते वा ततोऽन्योऽपि एवमेव समाचरति यदत प्राणिव्यपरोपणादौ न किञ्चित्प्रायश्चित्तं भवति ततश्च समाचरणे न कश्चिद्दोष इति, एवमनवस्थाप्रसङ्गभीतेन साधुना प्रायश्चितं समाचरितव्यमिति। इतथालोचयितव्यम्-न तत्करोति दुःखं शस्त्रं नापि विषं नापि दुष्प्रयुक्तः' दुःसाधितो वेतालः यन्त्र वा दुष्प्रयुक्तं सो वा क्रुद्धः प्रमादिनः पुरुषस्य दुःखं करोति यत्करोति भावशल्यमनुसृतम् उत्तमार्थकाले' अनशनकाले, किं करोतीत्यत आह- 'दुर्लभबोधिकत्वं अनन्तसंसारित्वं चेति, एवन्महादुःखं करोति भावशल्यं अनुद्धृतं, शस्त्रादिदःखानि पुनरेकभव एव भवन्ति, अतः संयतेन सर्वमालोचयितव्यम। मू. (१९५९) तो उद्धरंति मारवरहिता मूल पुनब्भवलयाण। मिच्छादसणसल्लं मायासल्लं नियाणं च ॥ . मू. (१९६०) उद्धरियसब्वसल्लो आलोइयनिदिओ गुरुसगासे। होइ अतिरेगलहुओ ओहरियभरो व्व भारवहो ।। मू. (१९६१) उद्धरियसव्वसल्लो भत्तपरिन्नाएँ धणियमाउत्तो। मरणाराहणजुत्तो चंदगवेझं समानेइ।। मू. (१९६२) आराधनाइ जुत्तो सम्म काऊण सुविहिओ कालं। उक्कोसं तिन्नि भवे गंतूण लभेन निव्वाणं ॥ वृ. तत एवमालोच्य गारवरहिता मुनयः उदरन्ति' उत्पाटयन्ति मूलं पुनर्भवलतानां यन मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं चादरन्तीति । सुगमा, नवरम अतिरेकम् -अत्यर्थं लघुर्भवति, 'ओहरितभारो' उत्तारितभार: 'भारवहः' गर्दभादिः स यथा लघुर्भवति एवमालोचिते सति कर्मलघुत्वं भवतीति । तश्चैवंविधः स उद्धृतसर्वशल्यः भत्तपरिन्नाए भक्तप्रत्याख्याने धनिकम' अत्यर्थम् आयुक्तः' Page #239 -------------------------------------------------------------------------- ________________ आधनियुक्तिः मूलसूत्र प्रयत्नपरी मरणाराधनयुक्तः, स एवंविधश्रन्द्रकवेधं समानयति' करोतीत्यर्थः । अत्र च कथानकं राधावेथे आवश्यकादवसेयमिति । किञ्च-आराधनया युक्तः प्रयत्नपरः सम्यक् कृत्वा सुविहितः कालं पुनच 'उत्कृष्टतः ' अतिशयेन सम्यगाराधनां कृत्वा त्रीन भवान् गत्वा 'निर्वाण' मोक्षमवश्यं प्रान्पोतीति एतदुक्तं भवति-यदि परमसमाधानेन सम्यक कालं करोति ततस्तृतीये भवेऽवश्यं सिद्ध्यतीति । आह परः- उत्कृष्टतोऽष्टभवाभ्यन्तरं सामायिकं प्राप्य नियमात्सिद्ध्यतीति, जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्य सिद्व्यतीत्युक्तं ग्रन्थान्तरे, ततश्च यदुक्तं त्रीन भवानतीत्य सिद्ध्यतीति तदेतन्नाप्युत्कृष्टं नापि जघन्यं ततश्र विरोध इति, उच्यते, अनालीढसिद्धान्तसद्भावेन यत्किञ्चिदुच्यते, यत्तदुक्तं जघन्यत एकेनैव भवेन सिद्ध्य तीति तद्वज्रर्षभनाराचसंहननमङ्गीकृत्योक्तं, एतच्च छेवट्टिकासंहननमङ्गीकृत्योच्यते, छेवट्टि - कासंहनना हि यद्यतिशयेनाराधनं करोति ततस्तृतीये भवे मोक्षं प्रान्पोति, उत्कृष्टशब्द श्रात्रातिशयार्थे द्रष्टव्यो न तु भवमङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवात्कृष्टतो भवे छेवट्टिकासंहननो सिद्ध्यतीति । एसा सामायारी कहिया भे धीरपुरिसपत्नत्ता । संत गाणं निग्धाणं महरिसीणं ॥ एवं सामायारिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अनेगभवसंचियमनंतं ॥ एसा अनुग्गहत्था फुडवियडविसुद्धवंजणाइन्ना । इक्कारसहिं सएहिं एगुणवन्नेहिं सम्मत्ता || नियुक्तिगाथा - ८११. भाष्यगाथा - ३२२, प्रक्षेपगाथा - ३२ मू. (१९६३) मू. (१९६४) मू. (१९६५) २३६ मुनि दीपरत्नसागरेण संशोधिता संपादिता ओघनिर्युक्तिः मूल सूत्रस्य द्रोणाचार्य विरचिता टीका परिसमाप्ता । ४१ द्वितीय मूलसूत्रं - ओघनिर्युक्तिः समाप्ता Page #240 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાીન ‘‘આગમસાહિત્ય’માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ય પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ દેવવાચક ગણિ દેવર્કિંગણિ ક્ષમાશ્રમણ સંધદાસગણિ જિનદાસ ગણિ મહત્તર શીલાં કાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જિન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી બાબુ ધનપતસિંહ પં૰ ભગવાનદાસ ચૌદ પૂર્વધર શ્રી ભબાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવીર મહર્ષિઓ શ્રી શ્યામાચાર્ય જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ - સૂત્ર-નિર્યુક્તિ – ભાષ્ય – ચૂર્ણ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી પુન્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ પં. બેચરદાસ પં રૂપેન્દ્રકુમાર શ્વેત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી પ્૰ જીવરાજભાઈ ૫૦ હીરાલાલ Page #241 -------------------------------------------------------------------------- ________________ [2] ८. १२. (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) (क्रम । आगमसूत्रनाम । मूल · वृत्ति-कर्ता ___ वृत्ति श्लोक प्रमाण श्लोकप्रमाण १.|आचार २५५४ |शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ अभयदेवसूरि ३५७५ ५. भगवती १५७५१ | अभयदेवसूरि १८६१६ । ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० | ७. उपासकदशा ८१२ अभयदेवसूरि ८०० अन्तकृद्दशा ९०० | अभयदेवसूरि ४०० । ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०० १०. [प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत | १२५० अभयदेवसूरि ९०० औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० |१४. जीवाजीवाभिगम ४७०० मलयगिरिसरि १५. प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० | मलयगिरिसूरि ९१०० |१८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय | १९धी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) |२४. |चतुःशरण ८० | विजयविमलयगणि (?) २०० आतुर प्रत्याख्यान १०० गुणरत्लसूरि (अवचूरि) (?) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) | १७६ | २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) | २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० | ३०. गच्छाचार* १७५ विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ १४००० १८००० Page #242 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. देवेन्द्रस्व ३३. मरणसमाधि ३४. निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प ★ ३९. महानिशीथ ४०. आवश्यक ४१. ओघनियुक्ति पिण्डनिर्युक्ति ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] वृत्ति-कर्ता ३७५ आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूर्णि) सङ्घदासगणि (भाष्य ) मूल श्लोक प्रमाण ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) ३७३ मलयगिरि सङ्घदासगणि (भाष्य) ८९६ ? – (चूर्ण) १३० सिद्धसेनगणि (चूर्णि) ४५४८ १३० हरिभद्रसूरि नि. १३५५ द्रोणाचार्य नि. ८३५ मलयगिरिसूरि ८३५ हरिभद्रसूरि २००० शांतिसूर ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि • वृत्ति श्लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ 9000 नोंध : (१) उक्त ४५ आगम सूत्रोमां वर्तमान आणे पहेलां १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्री, २४थी 3 प्रकीर्णकसूत्रो ३४थी उ८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्री ना नामे हाल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે, આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (૩) ઉક્ત વૃત્તિ-આદિ જે નોંધ છે તે અમે કરેલ સંપાદન મુજબની છે. તે સિવાયની પણ वृत्ति चूर्णि सहि साहित्य मुद्रित } मुद्रित अवस्थामा हाल उपलब्ध छे ४. (४) गच्छाचार अने मरणसमाधि ना विकल्ये चंदावेज्झय भने वीरस्तव प्रकीर्णक खावे २२००० (?)७५०० ७००० ७००० १६००० ७७३२ ५९०० छे. ४ मे “आगमसुत्ताणि" भां भूण ३ भने "खागमद्दीप" मां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ Page #243 -------------------------------------------------------------------------- ________________ 4િ) વિંછત્ત્વનું પણ અમે “માનપુરમાં સંપાદીત કર્યું છે. (૫) ગોધ અને uિદુ એ બંને નિવૃત્તિ વિકલ્પ છે. જે હાલ મૂજીત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (9) ચાર પ્રસરી સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીદિ ની સંત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ શાનિતજ્ય એ ત્રણેની ઘૂળ આપી છે. જેમાં શા અને નીતત્વ એ બંને ઉપર િમળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ૩દેશવાની જ વૃત્તિ નો ઉલ્લેખ મળે છે. ( વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિધિત ! क्रम नियुक्ति श्लोकप्रमाण क्रम | नियुक्ति श्लोकप्रमाण १. आचार-नियुक्ति । ४५० _ ६. आवश्यक नियुक्ति । २५०० २. सूत्रकृत-नियुक्ति ૭) શોધનિર્વવત્ત | १३५५ રૂ. વૃદq-નિર્જીવિત્ત | - | ૮. જિનિવૃત્તિ ८३५ વ્યવહાર-નિવૃત્તિ | _ ९. दशवैकालिक-नियुक्ति જ. દશાશ્રુત૦-નિવૃત્તિ | ૧૮૦ | ૧૦.૩ત્તરાધ્યયન-નિવૃતિ ! ૭૦૦ ૬૦૦. નોંધઃ(૧) અહીં આપેલ સ્નોઇ પ્રમાણ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક" એ પ્રમાણથી નોંધાયેલ ઔં પ્રમાણ છે. (૨) * વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિજાર મ એ માગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) કોય અને વિજ્ઞનિવૃત્તિ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન ગમ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિધિમાંથી દશાશ્રુતબ્ધ નિશ્ચિત્ત ઉપર પૂof અને અન્ય પાંચ નિમિત્ત ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિવિદા સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિવૃત્તિકર્તા તરીકે પકવાદુપી નો ઉલ્લેખ જોવા મળે છે. Page #244 -------------------------------------------------------------------------- ________________ [5] ( वर्तमान आणे ४५मागममा 64 भाष्यं क्रम भाष्यश्लोकप्रमाण क्रम भाष्य गाथाप्रमाण [१. ] निशीषभाष्य । ७५०० । ६. | आवश्यकभाष्य * बृहत्कल्पभाष्य ७६०० । ७. ओघनियुक्तिभाष्य * ३२२ व्यवहारभाष्य ६४०० पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ दशवैकालिकभाष्य * जीतकल्पभाष्य ३१२५ १०. । उत्तराध्ययनभाष्य (?) ४८३ । ८. ४६ नोंध:(१) निशीष, बृहत्कल्प भने व्यवहारभाष्य ना sal सङ्घदासगणि होवानुं साय छे. मा२॥ संपाइनमा निशीष भाष्य तेनी चूर्णि साधे सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साये समाविष्ट घयुं छे. (२) पञ्चकल्पभाष्य अमारा आगमसुत्ताणि भाग-३८ मां शीत यु. (3) आवश्यकभाष्य भा. या प्रभारी ४८३ सयुं भा. १८३ २५! मूळभाष्य ३ छ सने 300 40 अन्य भाष्यनी छ.नो. समावेश आवश्यक सूत्रं-सटीकं मां यो छे. [ विशेषावश्यक भाष्य पू५४ प्रसिध्ध थयु छ ५ ते समय आवश्यकसूत्र- 64रनुं भाष्य नवी मने अध्य यनो अनुसार नी म वृत्ति આદિ પેટા વિવરણો તો વચ્ચે અને નીતર એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवकालिकभाष्य नो समावेशतेन तेनी वृत्ति भी यो ४ छ. ५ तेनो त विशेनो लेप अभीने भणेश नथी. [ओघनियुक्ति 6५२. 3000 प्रभात भाष्यनो Hdm सवा मणेला छ.] (५) उत्तराध्ययनभाष्यनी गाथा नियुक्तिमा मणी गयानुं संभणायछे (?) (s) माशते अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो 6५२नी માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्प३ भाष्यगाथा सेवा भणे छे. (७) भाष्यकर्ता तरी मुध्य नाम सङ्घदासगणि सेवा मगेल छ. म जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५९ ५. मणे छ. ३८i भाष्यन। उता અજ્ઞાત જ છે. Page #245 -------------------------------------------------------------------------- ________________ 16) क्रम चूर्णि ३२७५ ७००० ( वर्तमान अणे ४५मागममा ५९०५ चूर्णिः ) | श्लोकप्रमाण, क्रम चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि । ८३००। ९. दशाश्रुतस्कन्धचूर्णि | २२२५ सूत्रकृत-चूर्णि ९९०० १०.| पञ्चकल्पचूर्णि ३. भगवती-चूर्णि ३११४ | ११. | जीतकल्पचूर्णि १००० ४. जीवाभिगम-चूर्णि १५०० / १२.आवश्यकचूर्णि १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. | दशवैकालिकचूर्णि ६. निशीथचूर्णि २८००० | १४. | उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि १६००० । १५. | नन्दीचूर्णि १५०० ८. व्यवहारचूर्णि । १२०० | १६. अनुयोगदारचूर्णि । २२६५ नोंध:(१) 63. १६ चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प क्षेत्र चूर्णि अभा२॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ટૂર્ષિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी भी मे चूर्णि है अगत्स्यसिंहसूरिकृत छ तेनुं प्रशन पूश्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे दीया प्रभावित मुं छे. भगवती चूर्णि तो भणे४ छ, ५ 80 प्रशीत. ५ नधी. तेम४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्ततो सभेछ ५। शीत धयानुंभ नथी. (५) चूर्णिकार तरी3 जिनदासगणिमहत्तरन्नाम मुध्यत्वे संभणाय छे. 3208 मते અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. __ "मागम-पंयांगी" यिन्य पात" વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो मी यिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उप मागमो 6५२ જાણ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. सारीd sis भाष्य, इयां नियुक्ति भने स्यis चूर्णिन! मामा वर्तमान अमे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी माय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमोर्गना 4 4 . Page #246 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના :- અમે સંપાદિત કરેલ કામસુત્તા-સરી માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ કામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ખાવામાં પ્રથમ અંક કૃતજ્યનો છે તેના વિભાગ રૂપે બીજો અંક છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ઉધ્યાનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂળ ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ ઈલથી કે છુટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી ll - || ગોઠવેલ છે. ' પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (f) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) નાવાર - શ્રતન્ય:/જૂના/મધ્યયનદ્દેશ:/મૂને જૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કલ્પ.માં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (૨) સ્થાન - અધ્યયન/મૂળે (४) समवाय - समवायः/मूलं भगवती - शतक/वर्गः-अंतरशतक/उद्देशकः/मूलं અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) : (૨) અંકુશ કેમકે શત ૨૧, ૨૨, ૨૩ માં શતક ના પેટા વિભાગનું નામ ય જણાવેલ છે. શતવ - ૩૩,૩૪,૩૧,૩૬,૪૦ ના પેટા વિભાગને સંતશતવા અથવા શત શત નામથી ઓળખાવાય છે. झाताधर्मकया- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं પહેલા મૃતપમાં અધ્યયન જ છે. બીજા થતજ નો પેટાવિભાગ જ નામે છે અને તે થif ના પેટા વિભાગમાં અધ્યયન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं કાશ્રય અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને કાયદા અને સંવાર કહ્યા છે. કોઈક ને બદલે કુતરુન્ય શબ્દ પ્રયોગ પણ કરે છે) (११) विपाकभुत- श्रुतस्कन्धः/अध्ययन/मूलं (१२) औपपातिक- मूलं (૧૨) (નાની- મૂર્ત (૭). (૬ Page #247 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः/मूलं मम तत्र विभाग यछे तो पत्रमा प्रतिपत्तिः पछी भेड मेटाविलागि नोधनीय छे. डेभडे प्रतिपत्ति - ३- मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा यार पेटाविलाओ ५ छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशकः/मूलं ये रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते दृशभी प्रतिपत्ति ना उद्देशकः नव नधी पत्र ते पेटाविलास प्रतिपत्तिः नाभे ४ छे. (१५) प्रज्ञापना- पदं / उद्देशकः / द्वारं/मूलं पदना पेटा विलभभाइयां उद्देशकः छे, यां द्वारं छे पद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં કહ્યું પણ છે. (१६) सूर्यप्रज्ञप्ति प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति प्राभृतं/प्राभृतप्राभृतं / मूलं आगम १८-१७भां प्राभृतप्राभृतना न प्रतिपत्तिः नाम भेटा विलाश छे. पक्ष उद्देशकः अहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः / मूलं (१९) निरयावलिका अध्ययनं / मूलं (२०) कल्पवतंसिका अध्ययनं / मूलं (२१) पुष्पिता अध्ययनं / मूलं (२२) पुष्पचूलिका - अध्ययनं / मूलं - (२३) वहिदशा अध्ययनं/मूलं આગમ ૧૯ થી ૨૩ નિયાનિધિ નામથી સાથે જોવા મળે છે કેમકે તેને ઉપાંગના પાંચ વર્ગ તરીકે सूत्रद्वारे खोजावेला छे. प्रेम वर्ग-१, निरयायलिका, वर्ग-२ कल्पवर्तसिका... वगैरे भावा ( २४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीय उद्देशकः / मूलं - - - - (३५) बृहत्कल्प ( ३६ ) व्यवहार - उद्देशकः /मूलं (३७) दशा श्रुतस्कन्ध - दशा / मूलं उद्देशकः / मूलं (३८) जीतकल्प - मूलं ( ३९ ) महानिशीय अध्ययनं / उद्देशकः / मूलं (४०) आवश्यक - अध्ययनं/मूलं ( ४१ ) ओघ / पिण्डनियुक्ति मूलं (४२) दशवैकालिक - अध्ययनं / उद्देशकः / मूलं - (४३) उत्तराध्ययन अध्ययनं // मूलं (४४ - ४५ ) नन्दी - अनुयोगद्वार - मूलं Page #248 -------------------------------------------------------------------------- ________________ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम | आगमसूत्र | मूलं । गाथा | क्रम | आगमसूत्र मूलं | गाथा आचार 1 ५५२ सूत्रकृत ८०६ ७१ ७० स्थान १०१० १४२ १४२ | ३८३ १७२ । १७२ ५. । समवाय भगवती ज्ञाताधर्मकथा १०८७ १६१ । १३९ । २४१ १३३ । १३३ | १४७ | २४. चतुःशरण ७२३ । | २५. आतुरप्रत्याख्यान १६९ | २६. महाप्रत्याख्यानं । ९३ | २७. | भक्तपरिज्ञा ११४ | २८. तंदुलवैचारिक ५७ | २९. | संस्तारक गच्छाचार | ३१. गणिविद्या ४ | ३२. देवेन्द्रस्तव १४ । ३३. | मरणसमाधि निशीष ३० | ३५. | बृहत्कल्प उपासक दशा । ७३ १३७ | १३७ ६२ । ८२ | १३ ३०७ ३०७ Yio ६६४ ६६४ ४७ १४२० ७७ २१५ व्यवहार २८५ ३९८ ११४ ६२२ १०३ | १०३ अन्तकृद्दशा अनुत्तरोपपातिक १०.] प्रश्नव्याकरण |११./ विपाकश्रुत १२. औपपातिक १३.| राजप्रश्निय १४. जीवाभिगम १५. प्रज्ञापना |१६. | सूर्यप्रज्ञप्ति | १७. चन्द्रप्रज्ञप्ति १८. जम्बूदीपप्रज्ञप्ति १९. निरयावलिका कल्पवतंसिका २१.] पुष्पिता २२.| पुष्पचूलिका |२३. | दहिदशा २१४ १५२८ २१८ १०७ ९२ ३६५ | ४१. । ९३ | ३७. | दशाश्रुतस्कन्ध २३१ ३८. | जीतकल्प १०३ ३९. महानिशीथ ४०. आवश्यक १३१ ओघनियुक्ति ४१. पिण्डनियुक्ति दशवकालिक । २ | ४३. | उत्तराध्ययन नन्दी अनुयोगद्वार २१ ११६५ १११६५ ७१२ । ७१२ | ५४० ५१५ १७३१ १६४० १६८ । ११ ३५० नोध :- 65 गाथा संध्यानी समावेश मूलं मा ५६४ सय छे. ते. मूल सिवायनी माग गाथा सम४वी नही. मूल श६ मे अभी सूत्र भने गाथा भने भाटे नो नापेटो संयुक्त मनुभछे. गाथा पां४ संपाइनोभा सामान्य ५२वती जोपाधी तेनो मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #249 -------------------------------------------------------------------------- ________________ [૧] [૨] [૩] >> GIT [૧૭] [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] [૨૩] [૨૪] [૨૫] []] [૨૭] [૨૮] [૨૯] [30] [૩૧] [૩૨] [૩૩] [૩૪] ~: अभिनव हेम लघुप्रक्रिया अभिनव हेम लघुप्रक्रिया अभिनव हेम लघुप्रक्रिया - ३ अभिनव हेम लघुप्रक्रिया ४ · - कृदन्तमाला चैत्यचन्दन पर्वमाता चैत्यवन्दन सङ्ग्रह चैत्यवन्दन चोविशी શત્રુજ્ઞય મત્તિ આવૃત્તિ-વો] [૧૦] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૧] [૧૨] અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ [૧૩] અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય – ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) [૧૪] [૧૫] [૧૬] સમાધિ મરણ [વિધિ - સૂત્ર - પદ્મ- આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ – બે] ચૈત્ય પરિપાટી [10] અમારા પ્રકાશનો : १ सप्ताङ्ग विवरणम् - २ सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् Fr . तीर्थजिनविशेष અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪૨ સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ Page #250 -------------------------------------------------------------------------- ________________ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ [39] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-5 [32] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-છ તત્વા ધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૮ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૯ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ [3] - [४०] [४१] પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [४३] सूयगडो [४४] ठाणं [४५ ] समवाओ [४६] विवाहपन्नति [ ४७ ] नायाधम्मकहाओ [४८] उदासगदसाओ [४९] अंतगडदसाओ [५०] अनुत्तोववाइयदसाओ [५१] पण्हावागरणं [५२] विवागसूयं [ ५३ ] उववाइयं रायप्यसेणियं जीवाजीवाभिगमं [ ५४ ] [ ५५ ] [ ५६ ] पत्रवणासुतं [ ५७ ] सूरपन्नतिः चंदपन्नत्तिः [ ५८ ] [ ५९ ] [६०] [६१] कप्पवडिंसियाणं [६२ ] पुष्फियाणं जंबूद्दीवपन्नति निरयावलियाणं [ ६३ ] पुष्फचूलियाणं [ ६४ ] वहिदसाणं [ ६५ ] [ ६६ ] चउसरणं आउरपच्चक्खाणं [ ६७ ] महापचक्खाणं [ ६८ ] भत्तपरिण्णा [आगमसुताणि-१] [आगमसुत्ताणि-२] [आगमसुत्ताणि-३] [आगमसुत्ताणि-४] [आगमसुत्ताणि-५] [आगमसुत्ताणि-६] [आगमसुताणि-७] [आगमसुताणि-८] [आगमसुत्ताणि-९] [आगमसुत्ताणि - १० ] [आगमसुत्ताणि- ११ ] [आगमसुत्ताणि-१२ ] [आगमसुत्ताणि-१३ ] [आगमसुत्ताणि- १४ ] [आगमसुत्ताणि-१५ ] [आगमसुत्ताणि- १६ ] [आगमसुत्ताणि-१७ ] [आगमसुत्ताणि - १८ ] [आगमसुत्ताणि- १९] [आगमसुत्ताणि-२० ] [आगमसुत्ताणि-२१] [आगमसुताणि- २२] [आगमसुत्ताणि-२३] [आगमसुत्ताणि - २४ ] [आगमसुत्ताणि-२५ ] [आगमसुत्ताणि - २६ ] [आगमसुत्ताणि-२७] पढमं अंगसुतं बीअं अंगसुतं तइयं अंगसुतं चउत्यं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंगसुतं अट्टमं अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एक्कारसमं अंगसुतं पढमं उवंगसुतं बीअं उवंगसुतं तइयं उबंगसुतं चउत्थं उवंगसुतं पंचमं यंगसुतं छठ्ठे उवंगसुतं सत्तमं उवंगसुतं अठ्ठ उवंगसुतं नवमं उवंगसुतं दसमं उवंगसुतं एकरसमं उवंगसुतं बारसमं उवंगसुतं पढमं पण्णगं बीअं पण्णगं तीइयं पईण्णगं चउत्यं पण्णगं Page #251 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संधारगं [ ७१] गच्छायार [ ७२ ] चंदावेज्झयं [७३] गणिविज्जा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] वीरत्थव निसीह बुहत्कप्पो [७७] [ ७८ ] [ ७९] ववहार [८०] दसासुयक्खधं [८१] जीयकप्पो [२] पंचकष्पभास [८३] महानिसीहं [२४] आवसस्सयं [८५] ओहनित्ति [८६] पिंडनिजत्ति [८७] दसवेयालियं [८८] उतरज्झयणं [८९] नंदीसूर्य [१०] अनुओगदारं J [८१] खायार [२] सूयगड - [3] हास [४] समवाय - [य] विवाहपशत्ति - [es] नाथाधम्म - [८] वासगहसा - [८] अंतरासा 1 [12] [आगमसुत्ताणि-२८ ] [आगमसुत्ताणि-२९ ] [आगमसुत्ताणि- ३०/१ ] [आगमसुत्ताणि- ३० / २ ] [आगमसुत्ताणि- ३१ ] [आगमसुत्ताणि- ३२ ] [आगमसुत्ताणि- ३३/१ ] [आगमसुत्ताणि ३३/२ ] [आगमसुत्ताणि- ३४ ] [आगमसुत्ताणि-३५ ] [आगमसुत्ताणि ३६ ] [आगमसुत्ताणि-३७ ] [आगमसुत्ताणि- ३८/१ ] [आगमसुत्ताणि - ३८ / २ ] [आगमसुत्ताणि- ३९ ] [आगमसुत्ताणि-४० ] [आगमसुत्ताणि-४१/१ ] [आगमसुत्ताणि-४१ / २ ] [आगमसुत्ताणि-४२ ] तइयं मुलसुतं [आगमसुत्ताणि ४३ ] चत्यं मूलसुतं [आगमसुत्ताणि-४४ ] पढमा चूलिया [आगमसुत्ताणि-४५ ] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ गुभराती अनुवाद ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [૯] અનુત્તરોપાતિકદસા- ગુજરાતી અનુવાદ [१००] पडावागर पंचमं पईण्णगं छठ्ठे पण्णगं सत्तमं पण्णगं - 9 सत्तमं पण्णगं-२ अठ्ठमं पईण्णगं नवमं पईण्णगं दसमं पईण्णगं- १ दसमं पण्णगं-२ पढमं छेयसुतं बीअं छेयसुत्तं तइयं छेयसुतं चउत्यं छेयसुतं पंचमं छेयसुत्तं- 9 पंचमं छेयसुतं - २ छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुतं - 9 बीअं मूलसुतं-२ [આગમદીપ-૧] [આગમદીપ-૧] [आगमहीप - १] [આગમદીપ-૧] આગમદીપ-૨] [આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] ગુજરાતી અનુવાદ [આગમદીપ-૩] પહેલું અંગસૂત્ર બીજું અંગસૂત્ર ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #252 -------------------------------------------------------------------------- ________________ [13] [૧૦૧] વિવાગસૂય - ગુજરાતી અનુવાદ આગામદીપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉવવાય ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૩] રાયડૂસેણિય - ગુજરાતી અનુવાદ [આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૦] જીવાજીવાભિગમ - ગુજરાતી અનુવાદ આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુત્ત ગુજરાતી અનુવાદ આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦] સૂરપત્તિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૦] ચંદપન્નતિ- ગુજરાતી અનુવાદ આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૮] જંબુદ્દીવપન્નતિ - ગુજરાતી અનુવાદ (આગલદીપ-૫ સાતમું ઉપાંગસૂત્ર [૧૦] નિરયાવલિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧] કષ્પવર્ડેિસિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુફિયા - ગુજરાતી અનુવાદ (આગલદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વહિદસા - ગુજરાતી અનુવાદ (આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ આગમદીપ-] પહેલો પડ્યો [૧૫] આઉરપચ્ચખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજો પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગામદીપ-] ત્રીજો પડ્યો [૧૧૭] ભત્તપરિષ્ણા - ગુજરાતી અનુવાદ આગમદીપ- ચોથો પથaો [૧૧૮] તંદુલયાલિય - ગુજરાતી અનુવાદ [આગમદિપ-] પાંચમો પડ્યો [૧૧] સંથારગ - ગુજરાતી અનુવાદ (આગમદીપ-૬] છઠ્ઠો પત્રો [૧૨] ગચ્છાધાર - ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પડ્યો-૧ [૨૧] ચંદાવેઝ - ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયો૨ [૧૨] ગણિવિજ્જા - ગુજરાતી અનુવાદ (આગમદીપ) આઠમો પડ્યો [૧૨] દેવિંદFઓ - ગુજરાતી અનુવાદ [આગમદીપ-કો નવમો પત્રો [૧૨૪) વીરWવ - ગુજરાતી અનુવાદ (આગમદીપ-છ દશમો પાયો [૧૫] નિસહ ગુજરાતી અનુવાદ આગમદીપ-] પહેલું છેદસૂત્ર [૧૨] બુહતકM- ગુજરાતી અનુવાદ આગમદીપ- બીજું છેદસૂત્ર [૧૨૭) વવહાર- - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૧૮] દસાસુથફખંધ - ગુજરાતી અનુવાદ આગમદીપ-છે ચોથું છેદસૂત્ર [૧૯] જીયકમ્પો – ગુજરાતી અનુવાદ [આગમદીપ-છે પાંચમું છેદસૂત્ર [૧૩] મહાનિસહ- ગુજરાતી અનુવાદ (આગમદીપ-] છઠ્ઠ છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ (આગમદીપ-૭) પહેલું મૂલસુત્ર [૧૩] ઓહનિજુત્તિ- ગુજરાતી અનુવાદ આગમદિય-૭ બીજું મૂલસુત્ર-૧ [૧૩] પિંડનિજુત્તિ- ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #253 -------------------------------------------------------------------------- ________________ [14] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ આગમદીપ-૭] ચોથું મૂલસુત્ર [આગમદીપ-૭] પહેલી ચૂલિકા [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [134] (उत्तर यश - [१35] नंहीसुतं[१3७] अनुयोगद्वार - [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं [१४१ ] सूत्रकृताङ्गसूत्रं सटीक [१४२ ] स्थानाङ्गसूत्रं सटीक [१४३ ] समवायाङ्गसूत्रं सटीकं [१४४] भगवती अङ्गसूत्रं सटीकं [१४५ ] ज्ञाताधर्मकथाङ्गसूत्रं सटीक [१४६] उपासकदशाङ्गसूत्रं सटीकं [१४७ ] अन्तकृद्दशाङ्गसूत्रं सटीकं [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं [१५० ] विपाक श्रुताङ्गसूत्रं सटीकं [१५१ ] औपपातिकउपाङ्गसूत्रं सटीक [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं [१५३ ] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५६ ] चन्द्रप्रइतिउपाङ्गसूत्रं सटीकं [१५७ ] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५८] निरथावलिका उपाङ्गसूत्रं सटीकं [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीक [ १६० ] पुष्पिताउपाङ्गसूत्र सटीकं [१६१] पुष्पधूलिकाउपाङ्गसूत्रं सटीकं [१६२] वहिदसाउपाङ्गसूत्रं सटीकं [१६३ ] चतुःशरणप्रकीर्णकसूत्र सटीक [ १६४ ] आतुरप्रत्याख्यानप्रकीर्णकसूत्रं सटीकं [ १६५ ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [ १६६ ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं - 9 आगमसुत्ताणि सटीक - २ आगमसुत्ताणि सटीकं - ३ आगमत्ताणि सटीकं - ४ आगमसुत्ताणि सटीकं - ५/६ आगमसुत्ताणि सटीकं - ७ आगमाणि सटीकं ७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीक - ९ आगमसुत्ताणि सटीक - १०/११ आगमाणि सटीक - १२ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं- १३ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमाणि सटीकं- १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं- १४ Page #254 -------------------------------------------------------------------------- ________________ [15] [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारक प्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [१७३ ] निशीथछेदसूत्रं सटीकं [१७४ ] बृहत्कल्पछेदसूत्रं सटीकं [१७५ ] व्यवहारछेदसूत्रं सटीक [१७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७ ] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथ सूत्रं ( मूलं ) [१७९ ] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनियुक्तिमूलसूत्रं सटीकं [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४ ] नन्दी - चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमसुताणि सटीकं १४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १५-१६-१७ आगमसुत्ताणि सटीक - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं-२४-२५ आगम सुत्तामि सटीके -२६ आगमसुताणि सटीक - २६ आगमसुत्ताणि सटीक - २७ आगमसुत्ताणि सटीकं- २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्ड स्थण :‘આગમ આરાધના કેન્દ્ર’ શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, વ્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #255 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" म॥१. थी 30 नुविव२९ आगमसुत्ताणि समाविष्टाआगमाः भाग-१. आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय (भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलचारिक, संस्तारक, गच्छचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि । भाग-१५-१६-१७|नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #256 -------------------------------------------------------------------------- ________________ भाष्य -internatiorite