________________
१४२
आधनियुक्तिः मूलम्सूत्र लोयामपि न निक्षिपथ किं पुननेपलिप्तमिति । एवमुक्ते सति परणाचार्य आहमू. (६०४) एवं हाउवधाओं आताए संजमे पवयणे य।
मुच्छाईपवडते तम्हा उन सोसए हत्थे॥ ७. एवं पात्रकं लिप्तं सस्तेन धारयतो भवत्युपघात आत्मनि संयमे प्रवचने च. तत्रात्मविषया संयमविषया च कथं ? - मुच्छाई पवडत त्ति कदाचित्तस्यसाधोनिरोधे पात्रक हस्तस्यं धारयता मच्छो भवेत्ततश्च प्रपतति. पतितस्य चात्मापघाता भवति अङ्गविनाशलक्षणः. पात्रकभेद च संयमविराधना भवति. तथा प्रवचनोपघातर्थवं भवति, तंतथा पतितं साधु हष्ट्रा कश्चित्सागारिक एवं ब्रूयात.यदत-एतदीयसर्वज्ञेन हस्त पानधारणमुपदिशता अयमप्यपायो भावी न दृष्ट इति, तस्मादेतद्दोषभयान्न हस्ते शोषयेत् पात्रमिति। मू. (६०५) दुविहा य होति पाया जन्ना य नवा य जे उ लिप्पंति । जुन्न दाएऊणं लिपइ पुच्छा य इयरसिं॥
भा. २०१] वृ. नानि च लेपयितव्यानि पात्राणि द्विविधानि भवन्ति. 'जूणानि' पुराणानि नवानि अधनव यान्यानीतानि तानिप्रथमं लिप्यन्त. तत्रयानि जीर्णानि पात्रकाणि लिम्पनीयानि तानि गुराः प्रदर्श्य लिम्पति. एवंविधान्येतानि पश्य किं लिप्यन्त उत न?, इतरेषा-नवानां पात्रकाणां लेपने पच्छा कर्तव्या, किं एतानि लिप्यन्ते उत तिष्ठन्तु ? इति। आह-कः पुनरनापृच्छ्य पात्रकाणि लिम्पति सति दोघः?. उच्यते. यो मायावी भवति स चैवं ज्ञात्वा पात्रकाणि लिम्पतिमू. (६०६) पाडिच्छगसेहाणं नाऊणं कोइ आगमनमाइ।
दढलेवेवि उपाए लिंपइ मा एसु देज्जेज्जा ।। वृ. पाडिच्छगा-सूत्रार्थग्रहणार्थं ये आचार्यसमीपमागच्छति सेहा अभिनवप्रव्रजिताः एतेषामागमन ज्ञात्वा कश्रिन्मायावी दृढलोपान्यपि तानि पुराणपात्रकाणि लिम्पति,माभूदाचार्यस्तेभ्यः-प्रतीच्छकसेहेभ्यो दद्यात् ॥ म. (६०७) अहवावि विभूसाए लिंपइ जा सेसगाण परिहानी । ___ अपडिच्छणे य दोसा सेहे काया अओ दाए॥
भा. २०२१ वृ.अथवा दृढलेपमपि पात्रं विभूषया लिम्पति, तस्मिंश्च लिप्ते पात्र या शेषकाणां' ग्लानादीनां परिहानिः सा सवा तेन कृता भवति। अपडिच्छणे य दोस'त्ति पात्रकाभावे आयरिओतान प्रतीच्छकान नप्रतीच्छति. अपडिच्छणे दोषाः' निर्जराद्यभावलक्षणाः। सेहति यः प्रव्रजितमात्रस्तस्मै यदि पात्रकादिन दीयते ततोऽ स्योपकरणारहितस्य चित्तमोहा भवति विपरिणामतश्च कायान व्यापादयति, अतः अस्मात्कारणा-दृशयित्वा पात्रं लिप्यंत. कदाचिदसावाचार्यः प्रतीच्छकादीनागन्तकान श्रुत्वा निवारयत्तं साधं लिप्पन्तमिति ।
कदा पुनर्लपग्रहणं दानं च कर्त्तव्यमित्यत आह. मू. १६०८) पुवाहलेवदाण लंवग्गहणं सुसंवरं कार्ड।
लंबस्स आणपालिंपणे य जयणाविहीं वोच्छं ।। वृ. पूर्वाही लपदानं पात्रकस्य कर्त्तव्यं लेपन लेपनमित्यर्थः येन तत्प्रत्युषमिलिप्तं दिवमेन शुष्यते. तथा 'लेवग्गहणं सुसंवरं काउंति गृह्यतेऽस्मिन्निति ग्रहण-शरावसंपुटं सुसंवर-सुगुप्त चीवरेण कृत्वा तं शरावसंप्टम । इदानी लेपस्यानयन लिम्पने च पात्रकस्य यो यतनाविधिस्तं वक्ष्ये ।
मू. (६०९) पुव्वण्हे लेवगहनं काहति चउत्थगं करज्जाहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org