SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आधनियुक्तिः मूलसूत्र लंबणभिकग्वा द्रविहा जहन्नमक्कास तिअपणए । [भा. १५० - वृ. यद्यवममा बाह्यत एव प्रथमालिकां करोति नतो भक्तं संसृष्टं कृतं भवति. आचार्याऽप्याह- 'अप्पत्ते दोमिणादिनं गहणं' प्रप्राप्तायामेव भिक्षावलायां पर्युषितान्नगहण कृत्वा प्रथमालयति, कियत्प्रमाणां पुनः प्रथमालिकां करोत्यसो ?. दिविधा प्रथमालिका भवति 'लंबणभिक्खा दुविहा' लम्बनैः कवलेभिक्षामिथ द्विविधा प्रथमालिका भवति. इदानी जधन्योत्कृष्टतः प्रमाणप्रतिपादनायाह- जहन्नमुक्कोस तिअपणए' यथासकरव्येन जधन्यतस्त्रयः कवलास्तिस्त्री वा भिक्षाः, उत्कृष्ट- पच कवलाः पञ्च वा भिक्षाः । इदानीं तन सङ्घाटकेन किं वस्तु कषु पात्रकषु गृह्यते ? का वा प्रथमालिकाकरण यतना क्रियत?. एतत्प्रतिपादयन्नाहमू. (४२४) एगस्थ होइ भत्तं बिहअंभि पडिग्गह दवं होइ। पाउग्गायरियाई मत्ते बिइए उ संसत्तं ॥ द. एकास्मिन पात्रक भक्तं गृह्याति द्वितीय च पतदर्भह द्रवं भवति । तथा पाउग्गापरियाई मत्त' नि प्रायोग्यमाचाया दानामकस्मिन मात्रक भक्तं गृह्यते द्वितीय तु मानक संसृष्टं किश्चित्पानकं गृह्यते॥ मू. (४२५) जइ रिना तो दवमत्तगंपिढमालियाए करणं तु। संसत्तगहण दवदल्लहे य तत्थेव ज पत्तं ॥ वृ. यदि रिक्तः संसक्त द्रवमात्रकस्ततस्तस्मिन् प्रथमालिकायाः करणं. संसत्तगहणं त्ति अथ तस्मिन द्रवमात्रके संसक्त द्रवग्रणं कृतं ततस्तत्रैव पात्रके यत्पान्तं तद्भुङ्क्ते । 'दवदुल्लभे यत्ति अथ दुर्लभं पानकं तत्र क्षेत्र ततश्च तत्रापि संसक्तमात्रके पानकाक्षणिके सति तथ्येव तितस्मिन्नेव भक्त पतद्ग्रह यत्प्रान्तं तद्धस्तेनाकृष्यान्यस्मिन् हस्ते कृत्वा समुद्दिशिति। एवं चासा सङ्घाटकः प्रथमालिकां करोतिम.(४२६) अंतरपल्लीगहिअं पढमागहियं वसव्व भुजेज्जा! धुवलंभसंखडीय व जं गहिअंदोसिण वादि । १. अन्तरपल्ली-तस्माद्ग्रामात्परता योऽन्य आसन्नग्रामस्तत्र यद्भहीतं तद्भुङ्क्ते . पुनस्तत्तत्र क्षत्रातिकान्तत्वादभोज्यं भवति, पढमागहिअं वत्ति प्रथमायां वा पौरुष्यां यद्गृहीतं तवं भुक्ते, तृतीयपालप्यामकल्प्यं यतस्तदभवति । धुवलंभो संखडी यं व अथवा धुवो वा-अवश्यभावी-अत्र सङ्गड्यां लाभा भविष्यतीति मत्वा, ततश्च यद्भहीत ‘दासिणं वावि' पर्युषितमन्नं तत्सर्वं मुञ्जते । म. (४२७) दरहिडिए व भाणं भरिअं भोच्चा पणोवि हिंडिजा। काला वाऽडक्कमई भुजेज्जा अंतरं सव्वं ॥ द. अहिण्डिते वा यत्पात्रक गृहीतं तद्भुतं, ततश्च तद्भक्त्वा पुनरपि हिण्डत । भोजनकाला वा प्रनितानामतिकामति यावदसा तदभक्तं गृहीत्वा ब्रजति ततथान्तराल एव सर्व भुक्त्वा प्रविशति । मू. (४२८) एसा उ विही भणि तंमि वसंताण हाइ खेत्तंभि। ____ पडिलेहणपि इत्तो वोच्छं अप्पक्खरभहत्थं ॥ वृ. एष विधिः भणित्तः' उक्तगतस्मिन क्षेत्रे वसतां भवति, प्रतिलेखनामपात ऊर्ध्वं वक्ष्य, किंविशिटाम ? अल्पाक्षगं महार्थां चेति । उक्त स्थानस्थितद्वारं. तत्प्रतिपादनाथ व्याख्यानय गाथा. यदत "सिंगारविनियवसही ततिए सन्ना' इत्यवमादिका. तत्प्रतिपादनाच्चाक्ता अनेके प्रत्युपक्षकाः तत्प्रतिपादनाच्चोक्तं प्रत्युपेक्षकद्वारमिति. तत्र यदुक्तम- पत्तो. पडिलेहणं वृच्छं' तामिदानी व्याख्यानयन्नाह. मू, (४२९) दुविहा खनु पडिनहा छउमन्थाण च केवाणं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy