________________
मुलं-४२९
अभिंतर बाहिरिआ दुविहा दव्वं य भावे य ॥
•
वृ. द्विविधा प्रत्युपेक्षणा भवति, कतमेन दैविध्येनेत्यत आह- छद्मस्थानां संबन्धिनां कंवलिनां च सा चैकका द्विविधाअभ्यन्तरा बाह्या च. याऽसौ छद्मस्थानां सा द्विविधा बाह्या अभ्यन्तरा, च, या च केवलिनां साऽपि अभ्यन्तरा बाह्या च । 'दव्वे य भावे यत्ति याऽसी बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयति । तन्न केवलिप्रत्युपेक्षणां प्रतिपादयन्नाहपाणेहि उ संसत्ता पडिलेहा होड़ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥
मू. (४३०)
वृ. प्राणाभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनां, 'संसत्तमसं सत्त' त्ति संसक्त द्रव्यविषया असक्त द्रव्य विषया च छद्मस्थानां प्रत्युपेक्षणा भवतीति । आह-यथोपन्यासस्तथा निर्देश' इति न्यायात्प्रथमं छद्मस्थानां व्याख्यातुं युक्तं पचात्केवलिनामिति, उच्यते, प्रधानत्वात्कवलिनां प्रथमं व्याख्या कृता पथाच्छास्थानामिति आह तत्कथं प्रथमभववमुपन्यासो न कृतः ? इति उच्यंत, तत्पूर्वकाः. केवलिनाभवन्तीत्यस्वार्थस्य ज्ञापनार्थमिति । अनेन वा कारणेनकेव लिनः प्रत्युपेक्षणां कुर्वन्तीति प्रतिपादयन्नाह -
मू. (४३१)
१०५
संसज्जड धुवमेअ अपेहिजं तेन पुव्व पडिले हे । पडिलेहि अपि संसज्जइत्ति संसत्तमेव जिन्ना ॥
वृ. 'संसज्यते ' प्राणिभिः सह संसर्गमुपयाति 'ध्रुवं' अवश्यं 'एतत्' प्रत्युपेक्षमितपि उपभोगकाले संसज्यते तदा 'संसत्तमेव जिन' ति संसक्तमेव 'जिना: ' केवलिनः प्रत्युपेक्षन्ते न त्वानागतमेव, पलिमन्थदोषात् । उक्ता केवलिद्रव्यप्रत्युपेक्षणा. इदानीं केवलिन एव भावप्रत्युपेक्षणां प्रतिपादयन्नाहमू. (४३२) नाऊण वेयणिज्जं अइबहुअं आउअं च थोवागं ।
कम्मं पडिलेहेडं वच्यंति जिना समुग्धायं ॥
1
वृ. ज्ञात्वा ' वेदनीय' कर्म अतिप्रभूतं तथाऽऽयुष्कं च स्तोकं कर्म 'प्रत्युपेक्ष्य' ज्ञात्वेत्यर्थः किमित्यत 'आह' वच्चति जिना समुग्धायं' कर्म अतिप्रभूतं केवलिनः समुद्घातं व्रजन्ति, अत्र च भावः- कर्मण उदयः ओदयिको भाव इत्यर्थः । उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाहसंसत्तमसंसत्ता छउमत्थाणं तु होड पडिलेहा । चाय जह आरक्खी हिंडिताहिंडिया चंव ||
म. (४३३)
वृ. 'संसत्त' त्ति संसक्त द्रव्यविषया असंसक्त द्रव्यविषया च छद्मस्थानां भवति प्रत्युपक्षणा, अत्र चांदक आह -युक्तं तावत् संसक्त च वस्त्रादेः प्रत्युपेक्षणाकरणं. असंक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते १. आचार्य आह-यथा आरक्षकयोर्हिण्डिताहिण्डितयोर्यथासान प्रसादविनाशा संजाता तथाऽत्रापि द्रष्टव्यं तथाहि किंचिन्नगरं तत्थ राया, तेन चोरनिग्गहणत्थं आरक्ति ओ दविओ, सो एवं दिवस हिंडए बीए तइए हिंडता चार न किंचे पासति ताह दिती निव्विन्ना, चोरेहिं आगमिअं ज्हा वीसत्थो जो आरक्खिओ, ताहे एकदिवसेणं सव्वं नगरं मुट्ठ. ताहे नागरगा उट्टिआ मुद्दा. तो राया भगडवाहरह आरकिअं. वाहिता पुच्छितोकिं तुमए अज्नाहिंडिं न नगरे ? सो भगति न हिडिओ, ताहे रूट्टी राया भणइ जई नज्ज एत्तिए दिवसे चोरहिं न मुझे सो ताम चेव गुणो, तए पुन पमायं करितेणं. मुसात्रिअं ततो सो निग्गाहिओ राणा, अन्नो पट्टविओ, सां पुन जड़ न दिक्खति चोर तहवि रत्तिं स्यलं हिंडति, अह तत्थ एगदिवस अन्नरत्तो गयं नाऊणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org