SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ आधनियुक्तिः मूलसूत्रं चाहिं खत्तं खणिअं. मा य नागरओ रायउले उवट्टिआ. राइणा पुच्छिओ रक्खिओ-जहा तुमं हिंडसि?. सा भणइ-आम हिंडामि. ताह राइणा लोगां पुच्छिओ भणइ-आम हिंडइत्ति, ताहं सो निहासा कीरति । एवं चैव रायत्याणीया तित्थयरा आरक्खिअत्थानीआ साह उवगरणं नगरत्थाणीअं कुंथकीडीयत्थाणाया चोराक्खिणदसणचरित्ताणि हिरण्यात्यानीयानि संसारो दंडो । वं केनविआयरिएणं भणितो सीसो दिवसे दिवस पडिलेहड़, जाह न पच्छइ ताह न पडिलहेइ. एवं तस्स अपडिलेहंतस्त सी संमनो उवही न सको साहेडं, तता तणं तित्थयराणा भग्गा, तं च ढव्वं अपरिभागं जायं. एवं अन्नो भणिता. तेन य सव्वं कयं तिथ्ययरायणा य कया. एवं परिभोगंजायं। अमुमेवार्थं गाथायामुपसंहरन्नाहमू. (४३४) तित्थकरा रायाणा साहू आरक्खि भडगं च पुर। तेनसरिसा य पाणा तिगं च रयणा भवो दंडो॥ वृ. उक्ता छद्मस्थविषया द्रव्यप्रत्युपक्षणा, इदानीं भावप्रत्युपक्षणां प्रतिपादयन्नाहमू, (४३५) किं कय किं वा सेसं किं करणिज तवं च न करभि । पुवावरत्तकाले जागरओ भावपडिलेहा॥ वृ.सुगमा॥नतरं 'पुव्वावरत्तकाले'त्ति पूर्वरात्रकालरात्रिप्रहरद्वयस्याद्यस्यान्तः- उपरिष्टादपरात्रकालस्तस्मिन जाग्रतः- चिन्तयतः । एवमुक्ताछद्मस्थविषया भावप्रत्युपेक्षणा. तद्भणनाच्च भणिता प्रत्युपेक्षणा. इदानीं प्रत्युपेक्षणीयमुच्यते, तत्प्रतिपाद्दयन्नाहमू. (४३६) ठाणे उवगरणे या थंडिलउवर्थममग्गपडिलेहा। किमाई पडिलेहा पुव्वण्हे चेव अवरण्हे ॥ वृ. 'स्थानं' कायोत्सर्गादि त्रिविधं वक्ष्यति, तथा उपकरणं' पात्रकादि स्थण्डिलं' यत्र कायिकादि क्रियते, 'अवष्टम्भनं' अवष्टम्भस्तप्रत्युपेक्षणा मार्गः पन्था, यदेतत्पश्चकमुपन्यत्सम, एतद्विषया प्रत्युपक्षणा भवति । किमाई पडिलहा पुव्वण्ह' किमादिका प्रत्युपेक्षणा पूर्वाह्य ?, मुखवस्त्रिकादिकेति, अपराह्न किमादिका?, तत्रापि मुखवस्त्रिकादिका। द्वारगाथेयं, भाष्यकारः प्रतिपदं व्याख्यानयति, तत्र सामान्येन तावत्सर्वाण्येव द्वाराणि व्याख्यानयन्नाहमू. (४३७) ठाणनिसीयतुयट्टणउवगरणाईण गहणनिक्खेवे। पव्वं पडिलेहे चक्खुणा उपच्छा पमज्जेजा ॥ भा. १५१] व.स्थानं कायोत्सर्गस्तं कुर्वन् प्रथमं चक्षुषा प्रत्युपेक्षत पथात्प्रमार्जयति. तथा निर्धादनम-उपविशनं त्वगवत्तनं स्वपनं तथापकरणादीनां ग्रहणे निक्षेप च, आदिग्रहणात्स्थण्डिलमवष्टम्भश्च गृह्यते. एतानि सर्वाण्येव पर्व चक्षुषा प्रत्युपथ्यन्त पश्चाद्रजाहरणेनप्रमृज्यन्त। दिन मेतामेव द्वारगाथां विशेषण व्याख्यानयन्नाहमू. (४३८) उहनिसीयतयट्टण ठाणं तिविहं तु होइ नायव्वं ।। उडु उच्चाराई गुरुमूलपडिक्कमागम्म!। भा. १५१] वृ. तत्र स्थानं त्रिविधं ज्ञातव्यं उन्द्रवस्थानं निर्षादनास्थानं त्वम्वर्तनास्थानं च, तत्राद्यमृद्भवस्थानं व्याख्यानयन्नाह- उह उच्चाराई' उद्भवस्थानकं कायोत्सर्गः. सचाच्चारादीन कृत्वा, आदिग्रहणात्पश्रवणं कृत्वा. ततश्च गुरुमले आगत्य प्रतिक्रामतः काम ? - ईपिथिकां प्रतिकामतो वति उद्भवस्थानम ।। मू. (४३९) पक्खे उस्सासाई पुरतो अविनीय मग्गओ वाऊ। निक्वमपवयवजण भावासन्न गिलाणाई ।। |भा. १५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy