SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मूलं-४३९ वृ. कायोत्सर्ग च कुर्वता आचार्यपक्षक-पक्षप्रदेशे न स्थातव्यं, यतो गुरुरुच्छासेनाभिहन्यते. नापि परतः स्थातव्यं यतः पुरतोऽविनीत्वमुपजायत गुरुमाच्छाद्य तिष्ठतो, नापि मार्गता-गुराः पृष्ठता यतो गुरो. वायुनिराधेन ग्लानता भवति. वायुरपानन निर्गच्छति, कथं पुनः स्थातव्यं ?, तत्र निष्क्रमप्रवेशस्तानं वर्जयित्वा कायोत्सर्ग करोति, भावासन्नेत्ति उच्चारादिना पीडितः स च निर्गम रुन्द्र सज्ञानिरोधं करोति. ततच ग्लानता भवति, अथ निर्गच्छति ततः कायोत्सर्गभङ्गः।। म. (४४०) भार वेयणखमगण्हमुच्छपरियावंछिंदणे कलहो। अव्वाबाह ठाणे सागारपमज्जणा जयणा ।। [भा. १५४] त. तथा च मार्गे कायोत्सर्गकरणे एते दोषाः, भिक्षामटित्वा कश्रिदायातः साधः, स भारे सति यदि प्रतिपालयति ततो वेदना भवति. तथा क्षपकः कश्चिद्भक्तं गृहीत्वाऽऽयातस्तथाऽन्य उष्णसंतप्त आयातः, अनयाईयोरपि प्रतिपालयताः यतार्थथासह्य मच्छापरितापा भवतः, क्षपकस्य मूर्छा उष्णतप्तस्य परितापः, अर्थत कायोत्सर्ग छित्त्वा प्रविशन्ति ततः परस्परं कलहो भवति. तस्मादव्याबाधे स्थाने कायोत्सर्गः कर्तव्यः तद्दोषभयात् । 'सागारपमज्जणा जयणत्ति. यदा तु परस्परं कलहो भवति. तस्मादव्याबाधे स्थान कायोत्सर्गः एतद्दोपभयात् । 'सागारपज्जणा जयण त्ति. यदा पुनः सागारिको भवति कार्यात्सर्ग कुर्वतस्तदाऽप्रमार्जनमेव करोति, यतनवा या प्रमार्जयति, कथं ?, रजोहरणबाह्यनिषद्यया प्रमज्य कोत्सर्गस्थानं ततस्तां निपद्यां सागारिकपुरत एकान्ते मुवति. गते च तत्र गृह्याति। उक्तमूद्धर्वस्थानं, इदानीं निषीदनास्थानं प्रतिपादयन्नाहम. (४४१) संडास पमज्जित्ता पुणोवि भूभिं पमज्जिआ निसिए। राओ य पुल्वभणिअंतुयट्टणं कप्पई न दिवा॥ [भा. १५५] वृ. सण्डासं जडोवोरन्तरालं प्रमृज्य उत्कुटुकः स्थित्वा पुनर्भुवं प्रमृज्य निर्मदेत । उक्तं निषीदनास्थानं, इदानीं त्वग्वर्तनास्थानमुच्यते, रात्रौ पूर्वोक्तमेवत्यग्वर्तन, दिवा न पुनस्त्वम्वर्त्तनं न कल्पते, नोक्तं भगवद्भिः, किं सर्वथैव न कल्पते ? इति. न इत्याह. म. (१४२) अद्राणपरिस्संतो गिलाणवुढा अणुन्नवेत्ताणं। संथारुत्तरपट्टो अत्थरण निवन्नाणऽऽलोगं ! [भा. १५६) द. अद्धानपरिश्रान्तस्तथा ग्लानो वृन्द्रश्च. एते त्रयोऽप्यनुज्ञाप्याचास्तिश्च संस्तारकोत्तरपट्टो आस्तीर्य 'निवजण'त्ति स्वपन्ति आलोक न्ति सावकाशं मुक्त्वाऽभ्यन्तरे स्वपन्ति, मा भूत सागारिकस्य शङ्का स्यात्, यदुत-नून रात्री सुरतसङ्गे स्थितोऽयमासीत्, कुतोऽन्यथाऽस्य निद्रेति ? । त्वग्वर्तनास्थानमुक्तं, तत्प्रतिपादनाच्च स्थानद्वारमुक्त म । इदानामुपकरणप्रतिपादनायाह मू. (४४३) उवगरणाईयाणं गहण निकखेवणे य संकमणे। ठाण निरिक्खपमज्जण काउं पडिलेड़ए उवहिं॥ [भा. १५७ वृ. उपकरणादर्दाना ग्रहणे' आदानं यत्थानं नवरीक्ष्य निरूप्य प्रमृज्य च उपधिः प्रत्युपेक्षणीय इत्यत्र संबन्धः, तथा उपकरणादीनां च निक्षेपण च यत्स्थानं तन्निरीक्ष्य प्रमृज्य चोपधिः प्रत्युपेक्षणीयः, तथा उपकरणादीनामेव यत्संक्रमणं-स्थानात्स्थानान्तरसंक्रमणं तस्मिन यत्स्थानं तन्निरीक्ष्य प्रमाजनं कृत्वा उपधिं प्रत्युपेक्षेत, योचयमादिशब्दः अयमपधिप्रकार प्रतिपादनार्थः । उपकरणादग्रहणनिक्षेपणसंक्रमणेष यत्स्थानं तस्य निरीक्षणप्रमार्जनमुक्तं इदानीमुपकरणप्रत्युपक्षणा प्रतिपादनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy