________________
५४
आघनियुक्तिः मूलसूत्रं मू. (१६२) अपहुप्पंत कालेतं चेव दुगाउयं नइक्कामे। गोमुत्तिअदड्डाइसुभुंजइअहवा पएसेसुं॥
भा.६४] वृ. अथ तस्य भिक्षोर्गच्छतो योऽसावभिप्रेतो ग्रामः सक्रोशत्रये संजातः, तत्र च यदि कालः पर्याप्यते ततस्तद्भक्तं पूर्वगृहीतंपरित्यज्यान्यद्भह्णाति, अथास्तमयकालआसन्नस्ततः तं चेव'त्तितदेवपूर्वगृहीतं भक्तं क्षेत्रातिक्रान्तमपि भुक्ते, 'दुगाउअंनइक्कामे ति यदा तु कालः पर्याप्यते तदा तत्पूर्वगृहीतं भक्तं द्विगव्यतात्परतो नातिकामयति-न नयति, गव्यूतद्वय एव तत्परित्यज्य याति. तत्र च गतः काले पर्याप्यमाणेऽन्यद् ग्रहीष्यतीति, यदा पुनस्तस्य साधोजतः कोशद्वयव्यवस्थितग्रामस्यारत आदित्योऽस्तमुपयातिनचान्तरालेस्थण्डिलमस्तितदा'गोमुत्तिगदड्डादिसुभुसे गोमूत्रदग्धेषु देशेषभुञ्जीत, आदिशब्दात्सूकरोत्कीर्णभूप्रदेशादा भुङ्क्त इति, 'अहवा पएसेसुत्ति यदि गोमूत्रदग्धादिस्थानं न भवति ततो धर्माधर्माकाशास्तिकायकल्पना तस्मिन स्थाने कृत्वा भुङ्क्ते, एतदक्तं भवतिधर्माधर्माकाशास्तिकार्यस्तिरोहितायां भुवि ऊवव्यवस्थितः, ततश्चानया यतनया सशूकता दर्शिता भवति ।
उक्तं सजिद्वारम, इदानीं साधर्मिकद्वारप्रतिपादनायाहमू. (१६३) - दिट्टमदिट्ठा दुविहा नायगुणा चेव हुँति अन्नाया।
अद्दिट्टावि अविहा सुअमसुअपसत्थमपसत्था॥ वृ.साधर्मिका द्विविद्याः दृष्टाअदृष्टाश्च, नायगुणातहयचेवअन्नाया' येतेदृष्टाःसाध-मिकास्तेद्विविद्याःकदाचिज्ज्ञातगुणाभवन्तिकदाचिदज्ञातगुणाः, अदिवाविअदुविहा' येऽप्यदृष्टाःसाधर्मिकास्तेऽपिद्विविद्याः'सुय असुय'त्ति श्रुतगुणा अश्रुतगुणाश्च। पसत्थापसत्य'त्तियेतेज्ञात-गुणास्ते द्विविद्याः-प्रशस्तज्ञातगुणा अप्रशस्तज्ञातगुणाश्च,येऽपितेऽज्ञातगुणास्तेऽपिद्विविधाः-प्रशस्ताज्ञातगुणाअप्रशस्ताज्ञातगुणाश्चेति.येऽपि ते श्रुतगुणास्तेऽपि द्विविधाः-प्रशस्तश्रुतगुणा अप्रशस्तश्रुतगुणाच, येऽपि तेऽश्रुतगुणास्तेऽपि द्विविद्या:प्रशस्ताश्रुतगुणा अप्रशस्ताश्रुतगुणाथ। आह-ये दृष्टास्ते कथमज्ञातगुणा भवन्तीत्यत आहमू. (१६४) दिट्ठा व समोसरणे नयनायगुणा हवेज्जतेसमणा।
सुअगुण पसत्थ इयरे समपुन्निअरे य सव्वेवि॥ वृ.'दृष्टाः' उपलब्धाःसामान्यतोझटितिक्क? -'समवसरणे' सात्रादी, नचज्ञातगुणास्तभवेयुःश्रमणाः, सुयगुणपसत्थडयरे'त्तिडतरे इतिअदृष्टानांपरामर्शः ते अदृष्टाःसुयगुणेति-श्रुतगणाअपिसन्तःपसत्थत्तिप्रशस्तश्रुतगुणा गृह्यन्ते, तदनेन सुयगुन पसत्यत्ति भावित, इयरेत्ति-इतरे इत्यदृष्टानां परामर्शः ते अदृष्टाः श्रुतगुणाइत्ययमनन्तरगाथापन्यस्तभङ्गकः एकःसूचितइति समणुन्नियरेयसव्वेऽवि' सर्वेऽपिचत श्रुतादिगुणभेदभिन्नाः साधवः समनाज्ञाः इयर च असमनोज्ञा इति च, साम्भो-गिका असाम्भोगिकाश्रेत्यर्थः । इदानीमषां श्रमणानां सर्वेषां मध्ये येशुद्धास्तष्वेव संवसनं करोति नेतरेष्विति, अमुमेवार्थप्रतिपादयन्नाहम. (१६५) जइ सुद्धा संवासो होइ असुद्धाण विह पडिलेहा।।
अभिंतरबाहिरिआ विहा दव्वे अभावे अ॥ वृ.यदिशुद्धाः-संवासशुद्धा केअभिधीयन्ते?.प्रशस्तश्रुतगणास्तथाप्रशस्तज्ञातगुणाच ते-श्ववंविधष संवासं संवसनं करोति। होइ असुद्धाण दुविह पडिलेहा' भवत्यशुद्धानां द्विविधा प्रत्यु-पक्षणा. तत्राशुद्धा अप्रशस्तश्रुतगुणास्तथाऽप्रशस्तज्ञातगुणाअशुद्धा अभिधीयन्त, तद्वियं द्विविधप्रत्युपेक्षणंभवति. कथम्?. 'अभितरवाहिरिआ' एकाअभ्यन्तरप्रत्युपेक्षपाऽभ्यन्तरेत्यर्थः, अपराबाह्यप्रत्युपेक्षणा, दविहा दव्यभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org