________________
आघनियुक्तिः मूलसूत्रं चरणकरणानुयोगेइत्येवंवक्तव्यं यचकादशाङ्गपः, धम्म' इतिधारयतातिधर्मः दुर्गतापतन्तंसत्त्वमिति. तस्मिनधर्म-धर्मविषयेद्वितीयोऽनुयोगोभवति, सचोत्तराध्ययनप्रकीर्णकरूपः, गणियानुओगेय'इतिगणित तस्यानुयोगोगणितानुयोग:तस्मिनगणितानुयोगे-गणितानुयोगविषयतृतीयोभवति.सच सूर्य प्रज्ञप्त्या. दिरूपः, चशब्दःप्रत्येक मनुयोगपदसमुच्चायकः ‘दवियनुआग'त्तिद्रवतीतिद्रव्यंतस्यानुयोगोद्रव्यानुयोगःसदसत्प-यालोचनारूपः. स च दृष्टिवादः, चशब्दाढनार्षः सम्मत्यादिरूपश्च. तथेति क्रमप्रतिपादकः. आगमोक्तेनप्रकारेण यथाक्रम' यथापरिपाट्येति. चरणकरणानुयोगांद्या महडिंकाः प्रधाना इति यदक्तं भवति। एवंव्याख्याते सत्याह परः ‘चरणेधम्मगणियानुआगयदवियनुओगेय'त्तियद्येतेषां भेदनोपन्यासः क्रियतेतत्किमर्थं चत्वारः? इत्युच्यते. विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदभिन्नया विभक्त्याकिमर्थमुपन्यास्तं?. धर्मगणितान्यागातृकयैवविभक्त्या पुनचव्यानुयोगोभिन्नयाविभक्त्येति. तथाऽनयोगशब्दशकएवापन्यसनीयः किमर्थंद्रव्यानयागइतिभंदनापन्यस्तइति?.अत्रोच्यते,यत्तावदुक्तंचतर्ग्रहणनकर्तव्यं विशिष्टपदोपन्यासात,तदसत. यतानविशिष्ट सङ्ग्यावगमाभवतिविशिष्टपदीपन्यासऽपि.कुतः?, चरणधर्मगणितद्रव्यपदानिसन्ति. अन्यान्यपिसन्तीतिसंशयोमाभूत्कस्यचिदित्यतश्चतुर्ग्रहण क्रियत इति. तथा यच्चोक्तं-भिन्नया विभक्त्या चरणपद कन कारणेनापन्यस्तम्?. तत्रतत्प्रयोजन, चरणकरणानुयोग एवात्राधिकृतः: प्राधान्यख्यापनार्थ भिन्नया विभक्त्या उपन्यासइति. तथा धर्मगणितानुयोगों एकविभक्त्यापन्यस्तों, अन तु क्रमे प्रधानावेताविति, तथा द्रव्यानुयोगे भिन्न-विभक्त्युपन्यासे प्रयोजनं. अयं हि एकैकानुयोगे मीलनीयः,नपुनर्लोकिकशास्त्रवधुक्तिभिर्न विचारणीय इति, तथाऽनुयोगशब्दद्वयो. पन्यासे प्रयोजनमुच्यते-यत्त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्त तदपृथक्त्वानुयोगप्रतिपादनार्थ, यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगप्रतिपादनार्थमिति । एवं व्याख्याते सत्याह पर:-इह गाथासूत्रपर्यन्त इदमुक्तः यथाक्रमं ते महर्टिका' इति. एवं तर्हि चरणकरणानुयोगस्य लघुत्वं. तत्किमर्थं तस्य नियुक्तिः क्रियते?, अपि तु द्रव्यानुयोगस्य युज्यते कर्तुं, सर्वेषामेव प्रधानत्वात. एवं चोदकनाक्षेप कृते सत्युच्यते । मू. (११) संविसयबलवत्तं पुन जुज्जइ तहविअमहिड्डिअंचरणं।
चारित्तरक्खणट्ठा जेणिअरे तिन्नि अणुओगा। व. स्वशासी विषयच स्वविषयस्तस्मिन स्वविषय बलवत्त्वं पुनयुज्यते घटत, एतदक्तं भवतिआत्मीयात्मीयविषयेसर्वएवबलवन्तोवर्तन्तइति.एवं व्याख्यातेसत्यपरस्त्वाह-यद्येवसर्वेषामेवनियुक्ति करणं प्राप्त, आत्मीयामायविषये सर्वेषामव बलवत्त्वात्, तथाऽपि चरणकरणानुयोगदस्य नकर्तव्यति. एवं चांदकेनाशङ्कित सत्याह गुरु:-'तहवि अमहिहिअं चरण' 'तथापि'एवमपि स्वविषय-बलवत्त्वेऽपि सति महर्टिकंचरणमेव.शेषानुयोगानांचरणकरणान्यागार्थमवापादानात.पूर्वोत्पन्न-संरक्षणार्थमपूर्वप्रतिपत्त्यर्थ चशेषानुयोगा अस्यववृत्तिभूताः, यथाहि कर्पूरवनखण्डरक्षार्थं वृत्तियादीयते. तत्राहि कर्पूरनवखण्डग्रधानं नपुनर्वृत्तिः, एवमत्रापिचारित्ररक्षणार्थशंषानुयागा-मपन्यासात.तथाचाह-'चारित्तरक्रवणलाजेनियर निन्नि अनुआंगा' चयरिक्तीकरणाच्चारित्रं तस्य रक्षण तदर्थं चारित्ररक्षणार्थं येन कारणन इतरे' इति धर्मानुयागादयस्त्रयाऽनुयोगा इति । एवं च्याग्च्यात सत्याह-कथं चारित्ररक्षणमिति चेत्तदाहमू. (१२) चरणपडिवत्तिहडं धम्मकहा कालदिक्खमाईआ। दविए दयणसुद्धी दंसणसुद्धस्स चरण तु॥
[भा.७] वृ.चर्यतइतिचरणं-व्रतादितस्यप्रतिपत्तिश्चरणप्रतिपत्तिःचरणप्रतिपत्त हेतुःकारणनिमित्तमितिपर्यायाः.
(भा.६]
.
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org