________________
मलं.१२ किम् ? तदाह-'धर्मकथा' दुर्गती प्रपतन्तं सत्त्वसभातं धारयति धर्मस्तस्य कथा-कथनं धर्मकथा चरणप्रतिपत्तहेतुर्धर्मकथा, तथाहि-आक्षेपण्यादिधर्मकथाऽऽक्षिप्ताः सन्तोभव्यप्राणिनचारित्रमवाप्नुवन्ति. 'कालदिक्खमाईय'त्तिकलनंकानःकलासमूहोवा कालस्तस्मिन् काले दीक्षा-दयः-दीक्षणंदीक्षा प्रव्रज्याप्रदानम आदिशब्दादपस्थापनादिपरिग्रहः तथाचशोभनतिथि-नक्षत्रमुहर्तयोगादीप्रव्रज्याप्रदानकर्त्तव्यम, अतःकात्नानुयोगाऽप्यस्यवपरिकरभूतइति. दविए'त्तिद्रव्यद्रव्यान्योकिंभवति? इत्यतआह-दर्शनशुद्धिः' दर्शनं सम्यग्दर्शनमभिधीयतत्तस्यशुद्धिः-निर्मलतादर्शनशुद्धिः एतदक्तंभवतिद्रव्यानुयोगेसतिदर्शनशद्धि. भवति, युक्तिभिर्यथाऽवस्थितार्थ-परिच्छंदात. तदत्रचरणमपि युक्त्यनुगतमेव ग्रहीतव्यं, नपुनरागमादेव केवलादिति।आह-दर्शनशुद्धयैवकिम?,तदाह- 'दर्शनशुद्धस्य दर्शनंशुन्द्वंयस्यासादर्शनशुद्धस्तस्य चरण' चारित्रं भवतीत्यर्थः तुशब्दाविशेषणे, चारित्रशुद्धस्यदर्शनमिति॥अथवाप्रकारान्तरेणचरणकरणानुयोगस्यैव प्राधान्यंप्रतिपाद्यत आदिभूतस्यापीति,तच्च दृष्टान्तबलेनाचलं भवतिनान्यथत्यतादृष्टान्तद्वारणाहम. (१३) जह रन्नो विससं वयंर कणग अरयय लोह अ। चत्तारि आगरा खलु चउण्ह पत्ताणते दिना।।
[भा.८] वृ. 'यथ'त्युदाहारणोपन्यासे राज्ञो विषयेषु जनपदेषु 'वज्र' इति वज्राकरो भवति, वज्राणि-रत्नानि तेषामाकरः-खानिर्वज्राकरः। चिन्तालोहागरिए'त्तिइत्यतःसिंहावलोकितन्यायेनाकरग्रहणंसंबध्यते. एतेन कारणेन होति उत्ति इत्यस्माद्भवति क्रिया सर्वत्र मीलनीयेति। कनकं सुवर्ण तस्याकरो भवति द्वितीयः, 'रजतं' रूप्यंतद्विषयस्तृतीयआकरोभवति, चशब्द:समुच्चये,अनेकभेदभिन्नरूप्याकरंसमुच्चिनोति, लोहे यत्तिलोहमजस्तस्मिन्लोहे-लोहाविषयश्चतुर्थआकरोभवति. चशब्दोमृदुकठिनमध्यलोहभेदसमुच्चायकः. 'चत्वारः' इति सङ्ख्याः, आक्रियन्त एतेष्वित्याकराः, तथा च मर्यादयाऽभिविधिना वा कियन्ते वज्रार्दानि तष्विति, खलुशब्दो विशेषणे, किंविशिनष्टि?-सविषयाः सहस्त्यादयश्चते पुत्रभ्यो दत्ताः, चतुर्णा पुत्राणां' सुताना 'ते' इत्याकरा दत्ताः' विभक्ता इत्यर्थः । अधुना प्रदानोत्तरकालं यत्तषां संजातं तदच्यतेमू. (१४) चिंता लोहागरिए पडिसेहं सो उकुणइ लोहस्स। वयराईहि अगहणं करिति लोहस्स तिन्नियरे॥
[भा. .लाहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन लोहाकरिके चिन्ता भवति. राज्ञा परिभूतोऽहं येन ममाप्रधानआकरोदत्तः एवंचिन्तायांसत्यांसबद्रयभिधानेनमन्त्रिणाऽभिहितः-देव!माचिन्तांकरू.भवदीय, एव प्रधान आकरो, न शेषा आकरा इति. कुत एतदवसीयते?, यदि भवत्संबन्धी लोहाकरो भवति तदानी शेषाकरप्रवृत्तिः, इतरथालाहोपकरणाभावान्नप्रवृत्तिरिति,ततोऽनिर्वाह कास्यतु कतिचिदिनानियावदपक्षय प्रतिपद्यते तेषुपकरणजातं. ततः सुमहार्धमपि ते लोहं ग्रहीष्यन्तीत्यत आह-पडिसह इत्यादि, प्रतिषधोवारणा तं प्रतिषेधं करोत्यसो लाहं प्रातमेव तस्य लोहस्य. तुशब्दो विशेषणे, न केवलमनिर्वाह करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषषस्कराःक्षयप्रतिपन्नाः, ततस्ते वज्रादिभिग्रहणं कुर्वन्ति इतर वज्राकरिकादयः, चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च. अत्र कथानकं स्पष्टत्वान्नलिखितम्. अयं दृष्टान्तः साम्प्रतंदाान्तिकयांजनाक्रियते-यथाऽसोलाहाकार आधारभृतःशेषाकराणां तत्प्रवृत्तौशेषाणामपि प्रवृत्तेः एवमत्रापि चरणकरणानुयोगेसतिशेषानुयोगसद्भावः. तथाहि-चरणे व्यवस्थितःशेषानुयोगग्रहणे समाँ भवति. नान्यथेति ॥ अस्यार्थस्य प्रतिपादनाथगाथासूत्रमाह
मू. (१५) एवं चरणमि ठिओ करइगहणं विहीइ झ्यरसि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org