________________
आधनियंक्तिः मूलसूत्रं एएण कारणेणं हवइ उचरणं महड्डीअं॥
भा.१०] वृ. 'एव'मित्युपनयग्रन्थः 'चरणमिति चर्यत इति चरणं तस्मिन् व्यवस्थितः करोति विधिना ग्रहणमितरेषाम्. इतरेषामिति द्रव्यानुयोगादीनां तदनेन कारणेन भवति चरणं महर्द्धिकम तुशब्दादन्येषां च गुणानां समर्थो भवतीति। अधुना अल्पाक्षरां महार्था मिति यदुक्तं तद्व्याख्यानायाहमू. (१६) अप्पक्खरं महत्थं १ महक्खरऽप्पत्थ २ दोसुऽवि महत्थं ३।
दोसुऽवि अप्पं च ४ तहा भणिअंसत्थं चउविगप्पं॥ [भा. ११] वृ. अत्र चतुर्भङ्गिका-अल्पान्यक्षराणि यस्मिन् तदल्पाक्षरं, स्तोकाक्षरमित्यर्थः, 'महत्थं' इति महानों यस्मिनमहार्थप्रभूतार्थमित्यर्थः तंत्रकंशास्त्रमल्पाक्षरंभवतिमहार्थंचप्रथमोभङ्ग:१,अथान्यत्किंभूतभवति?. 'महक्खरमप्पत्थं महाक्षरं. प्रभृताक्षरमिति हृदयं अल्पार्थ स्वल्पार्थमिति हृदयं, द्वितीयो भङ्गः २. तथाऽन्यत किंभूतं भवति ? दोसुऽवि महत्थं द्रयारपीति अक्षरार्थयाः श्रुतत्वा-दक्षरार्थोभयंपरिगृह्यते. एतदक्तं भवतिप्रभूताक्षरं प्रभूतार्थं च तृतीया भङ्गः ३. तथाऽन्यत किंभूतं भवति ? इत्याह- दोसुवि अप्पं च तहा' योरप्यल्पमक्षरार्थयाः एतटक्तं भवति-अल्पाक्षरं अल्पार्थ चेति । तथेतितेनागमोक्तप्रकारण 'भणितं' उक्तं शास्त्रं चतुर्विकल्प' चतुर्विधमित्यर्थः॥ अधुना चतुर्णामपि भङ्गकानामुदाहरणदर्शनार्थमिदं गाथासूत्रमाह मू. (१७) सामायारी ओहे नायज्झयणा य दिठिवाओ य। लोइअकप्पासाई अणुक्कमा कारगा चउरो॥
[भा. १२] वृ.ओघसामाचारीप्रथमभङ्गकेउदाहरणंभवति, पूर्वापरनिपातादेवमुपन्यासःकृतः१,ज्ञाता-ध्ययनानि षष्ठाङ्गे प्रथमश्रुतस्कन्धे तेषु कथानकान्युच्यन्ते ततः प्रभूताक्षरत्वमल्पार्थत्वं चेति द्वितीयभङ्गके ज्ञाताध्ययनान्यदाहरणं, चशब्दादन्यच्च यदस्यां कोटौ व्यवस्थितं २, दृष्टिवादश्च तृतीयभङ्गक उदाहरणं, यताऽसौ प्रभूताक्षरःप्रभूतार्थश्च,चशब्दात्तदेकदेशोऽपि ३.चतुर्थभङ्गोदाहरणप्रतिपादनार्थमाह-'लोइयकप्पासादी' इति लौकिकंचतुर्थभने उदाहरणं, किंभूतम् ?-कासादि, आदि-शब्दाच्छिवचन्द्रादिग्रहः, अनुक्कम'त्तिअनुक्रमादिति अनुक्रमेणैव-परिपादया, तृतीयार्थे पञ्चमी, 'कारकाणि' कुर्वन्तीति कारकाणि-उदाहरणान्युच्यन्ते, चत्वारीति यथासंख्येनैवेति। अनुग्रहार्थं सुविहितानाम्' इति यदुक्तं तद्व्याख्यानायो-दाहरणगाथामू. (१८) बालाईणनुकंपा संखडिकरणमि होअगारीणं। ओमे य बीयभत्तं रन्ना दिन्नं जनवयस्स॥
[भा.१३] वृ. एव'मित्युपन्यासाद्यथेतिगम्यत.तताऽयमभिवति-यथा गारिणामनुकम्पाभवतिबालादीनामुपरिसंखडिकरणे, एवंथविरःसाधूनामनुकम्पार्थमुपदिष्टोधनियुक्तिरितिसंबन्धः।अधुनाऽक्षरगमनिकाबालाः शिशवोऽभिधीयन्त त आदिर्येषाम, आदिशब्दात्कर्मकरादिपरिग्रहः तेषां बालादीनामपर्यनुकम्पा दयेत्यर्थः, संखडिकरण संखड्यन्तप्राणिनायस्यांसासंखडिः, अनकसत्त्वव्यापत्तिहतुरित्यर्थः कृतिःकरणं संखड्याःकरणसंखडिकरणंतस्मिन्संखडिकरणेयथाऽनुकम्पाभवति, कषाम? इत्याह-'अगारिणां' अगारं विद्यते येषां तेऽगारिणस्तेषामगारिणां. तथाहि यद्भोजनं प्रहरत्रयोदेशे भवति तस्मिन यदि बालादीनां प्रथमालिकानदीयते तताऽ-तिबभुक्षाक्रान्तानांकषाश्चिन्मूच्छांगमनभवतिकचित्पुनःकर्मादिकतनशनवन्तिततोऽनुकम्पार्थप्रथमालिकाद्यसौ गृहपतिःप्रयच्छति.अस्यवदर्शनार्थदृष्टान्तान्तरमाह-'ओम' इत्यादि. अवमं-दुर्भिक्ष तस्मिन्नवमे बीजानि-शाल्यादीनि भक्तम् अन्नं बीजानि च भक्तं च बीजभक्तमेकवद्भावः 'राज्ञा' नरपतिना दत्तं, कस्य? तदाह जनपदस्य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org