________________
२२४
ओ नियुक्तिः मूलसूत्र
यदि न संस्तरतन सरति ग्लानवृद्धादीनां ततोऽसंस्तरणे मति ग्लानवृद्धादिशेषार्थं नावत्पर्यटन्ति यावत्पर्याप्तं भक्तं ग्लानादीनां भवतीति । अथवाऽनेन प्रकारण मात्रकग्रहणं संभवतिसंसत्तभत्तपानेसु वावि दंसेस मत्तए गहणं । पुव्वं तु भत्तपानं सोहेउ छुर्हति इयरेसु ।।
मू. (१०७४)
वृ. यत्र प्रदेशेषु स्वभावनेव संसक्त भक्त पानं सम्भाव्यते, तेषु संसक्त भक्त पानेषु देशेषु सत्सु प्रथमं मात्र के ग्रहणं क्रियते, पुनश्च तत्पूर्वमेव भक्त पानं शाधयित्वा इतरेषु प्रतिग्रहकेषु ततत्रैवं वा मात्रकग्रहणं संभवति । इदानी बोलपट्टकप्रमाणप्रतिपादनायाह
मू. (१०७५) दुगुणो चरम्गुणो वा हत्था चउरंस चोलपट्टो उ। रजुवाणाणा सण्हे थुल्लंमि य विभासा ॥
वृ. द्विगुणश्रतुर्गुणा वा कृतः सन् यथा हस्तप्रमाणश्रतुरस्रश्र भवति तथा चोलपट्ट्कः कर्त्तव्यः. कस्यार्थमित्यत आह- 'थेरजुवाणाणट्टा' स्थविराणां यूनां चार्थाय कर्त्तव्यः, स्थविराणां द्विहस्ती यूनां च चतुर्हस्त इति भावना. 'सहे थुल्लंयि विभास' त्ति, यदि परमयं विशेषः, यदुत स्थविराणां श्लक्ष्णोऽसावेव चोलपट्टकः क्रियते यूनां पुनः स्थूल इति किमर्थं पुनरसौ चोलपट्टकः क्रियते ?, आह
मू. (१०७६)
वे उव्विवाउडे वातिए हिए स्वद्धपजणणे चेव ।
तेसिं अनुग्गहत्था लिंगुदयट्टा य पट्टो उ ॥
वृ. यस्य साधोः प्रजननं वैक्रियं भवति विकृतमित्यर्थः, यथा दाक्षिणात्यपुरुषाणां वेण्टार्थ विध्यते प्रजननं तच्च विकृतं भवति ततश्च तत्प्रच्छादनार्थमनुग्रहाव चोलपट्टः क्रियते, तथाऽप्रावृत्ते कचिद् वातिको भवति वातेन तत्प्रजननमूच्छ्रमं भवंति ततश्च तदनुग्रहायानुज्ञातः, तथा 'हीकः' लज्जालुः कचिद् भवति तदर्थं, तथा 'खद्धं 'ति बृहत्प्रमाणं स्वमानेनैव कस्यचित्प्रजनं भवति ततश्चैतेषामनुग्रहार्थं, तथा लिङ्गोंदयार्थं च. कदाचिस्त्रियं दृष्ट्वा लिङ्गस्योदयी भवति, अथवा तस्या एव स्त्रिया लिङ्गं दृष्ट्वा उदयः स्वलिङ्गस्य भवति तं प्रत्यभिलाषां भवतीत्यर्थः ततश्रुतेषामनुग्रहार्थं चोलपट्टकग्रहणमुपदिष्टमिति । उक्त आधापथि:मू. (१०७७) संस्थारुत्तरपट्टो अड्डाइज्जा य आयया इत्था ।
दोपि य वित्थारो हत्थो चुरंगुलं चेव ॥
तथा
वृ. संस्तारकस्तथोत्तरपट्टकथ. एतौ द्वायप्येकेकोऽर्द्धतृतीयहस्ती देर्येण प्रमाणतो भवति. द्वयोरप्यनयाविस्तारी हस्तचत्वारि चाङ्गुलानि भवतीति । आह- किं पुनरभिः प्रयोजनं संस्तारकादिभिः ? मू. (१०७८) पाणादिरेणुसारक्खणट्ट्या होंति पट्टगा चउरो ।
छप्पड्यरक्खणड्डा तत्थुवरिं खामियं कुज्जा ।।
वृ. प्राणिरंणुसंरक्षणार्थं पट्टका गृह्यन्ते प्राणिनः पृथिव्यादयः रेणुश्च स्वतः शरीरे लगति अतस्तद्रक्षणार्थ पट्टकग ३ हणं, ते चत्वारा भवन्ति, ही संस्तारकातरपट्टकायुक्त वेव, तृतीया रजाहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव चतुर्थः क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाणकः, एते चत्वारोऽपि प्राणिसंरक्षणार्थं गृह्यन्तं, तत्र षट्पदीरक्षणार्थं तस्य कम्बली संस्तारकस्योपरि खोमिय-संस्तारक पट्टक कुर्यादि येन शरीरकम्बलीयमयसंस्तारकसंघर्षेण न षट्पद्यो विराध्यन्त इति ।
मू. (१०७९)
स्यहरणपट्टमेत्ता अदसागा किंचि वा समतिरेगा ।
एकगुणा उ निसेज्ना इत्यपमाणा सपच्छागा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org