________________
मलं-८३ तभङ्गका दय॑न्त, ते चामी-तत्थ पुढविकाआ आउ-काओं वणम्सकाआ नमकाआ चंति चन्वारि पदानि काउंततोद्गचारणियाएतिगचारणआए चउक्कचारणियाए चारयव्वा,सायइमा चारणिआ-पुढविकाआ आऊयपढमा १. पुढवी वणस्सतीबीओ य२, पुढवी तसा य तइआय ३. एवं पुढवीए तिन्नि लन्द्रा, आऊ दा लहइ. वणस्सई एकति ६. पुढवी आऊ वणस्सई १. पुढी आऊ तसा २, पुढवा वणस्सइ तसा ३, आऊवणस्सइतसा ४. पा निगचारणियाए लगा. चउक्कचारणियाए उएको चब. सव्वविपक्कारम अचित्तेहि पएहि लद्धा. एवं मीसंसुवि ११ सचित्तसुऽवि ११. सव्वेऽवितासं ३३। उक्नाषटकाययतना। आह-यदा पुनर्व्याघ्रदस्तीन्यायनान्यतरविराधनामन्तरण प्रवृत्तिरव न घटां प्राञ्चति तदा किंकर्तव्यमित्याहमू. १८४) सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिन्जा।
मुच्चड़ अड़वाया आ पुणा विसाही न याविरई॥ वृ. सर्वत्र' सर्वेषु वस्तुष.किम-संयमरक्षाकार्या. तदभावऽभिप्रेतार्थसिदध्यसिद्धः किमेषन्यायः?. नत्याह-संयमाटप्यान्मानमवरक्षत.आत्माभावनतत्प्रवृत्त्यमिन्द्रेः आत्मानमवरक्षन. जीव-नित्यर्थः. 'मुच्यते' भ्रश्यतेतस्मादतिपातात-हिंसादि-दोषान.किंकारणम? उच्यत. अतिपातनात्यतःपुनर्विशुद्धिस्नपआदिना भविष्यति.अथमन्यसे-पृथिव्याद्यतिपातात्तरकालं विशुद्धिर्भवतिनाम,किन्तुहिंसायांवर्तमानःसःअविरता लभ्यत इति 'एकवतभङ्गे सर्वत्रतभङ्ग' इति वचनात् तदेत-नास्ति, यत आह 'नयाविरई', किं कारणं?.. तस्याशयशुद्धतया, विशुद्धपरिणामस्यचमोक्ष हेतुत्वात्।यद्रासर्वत्रसंयमरक्षन्नतिपातान्मुच्यते-अतिपातो न भवति, किमयमेव न्यायः १. नेत्याह-संयमादात्मानमेव रक्षन्. येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत् । किं कारणं संयमादप्यात्मा रक्षितव्यः?, उच्यते, यतःमू. (८५) संजमहेउं देहो थारिज्जइ सो कओ उ तदभावे?।
संजमफाइनिमित्तं देहपरिपालणा इट्टा ॥ व. इह हि 'संयमहतुः' संयमनिमित्तं दहो धार्यत, स च संयमः कुतः तदभावे' देहाभाव ? | यस्मादतदेवंतस्मात् संयमस्फातिनिमित्तं संयमवृद्धयर्थदेहपरिपालनमिष्टं-धर्मकायसंरक्षणमभ्युपगम्यते । आह-लोकेनाविशिष्टमेतत. यथाहिमू. (८६) चिक्खल्लवालसावयसरेणुकंटयतण बहुजल ।
लोगोऽवि नेच्छड पहे को न विसेसो भयंतस्म? ।। वृ.चिक्रवन्नव्यानस्वापदसंरेणुकण्टकतृणानबहुजनांथमोपद्रवानमार्गान-पथःलाकोऽपिनच्छन्यव. अतः को नु विशेषा? लोकात्सकाशाद्भदन्तस्य यनवमुच्यत इति ?, उच्यते• मू. (८७) जयणमजयणं च गिही सचित्तमीसे परित्तऽनन ।
नवि जाति न यासिं अवहपइन्ना अह विससा॥ . वृ. यतनामयतनां च गृहिणा न जानन्ति. क ? यचित्तादा. न च एतेषां' गृहिणां अवधप्रतिज्ञा' वधनिवृत्तिः, अत एव विशेषः। मू. (८८) अविअ जना मग्णभया परिम्समभआवते विवजड।
ते पुन दयापरिणया माक्वथमिसी परिहरंति॥ वृ. कण्ठ्या ।। "अपि च" इनि अननाभ्युच्चयमाह, नवरं 'ते'त्ति सापायान पथः । इतश्च साधाः प्राणातिपातापत्तावपि गृहिणा सह वैधयुमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org