________________
१६४
ओघनियुक्तिः मूलसूत्र
कालओ भावओ य गवेसड़, दव्वओ इमं कंजिय सीयलं सुरहिं च, खेत्ततो इमाए अडवीए को देइ ?, कालतो जेद्रुमासो, एत्थविदुक्खं दाउ, भावओ हट्टवचित्तेण निमंतेति, तं एत्थ कारणेन भवियव्वं, ताहे सो उवउत्तो वा पेच्छइ जाव भूमीए पाया न लग्गंति, उवरि पेच्छइ अच्छीणि अणिमिसाणि, ताहे देवत्ति नाऊण वज्जियं अहवा वयरसामी दिट्ठतो. वयरसामी आयरिएहिं समं वासारतं एगंमि नगरे ठिओ, तत्थ य सत्ताहवद्दले न कोइ साहू नाइ, सोवि भगवं डहरओ ण णीति तस्स पुव्वसंगइया देवा आगया, ते हि तत्थ वणियवेस काऊ मरहिं आगंतॄण अब्भासे ठिआ, तेहिं तन्थ अणेगरूवं स्वक्खडियं, उज्जुत्ता अकलिज्जता य गत्ता निमंतंति साहुणो, ते भांति - एस खुक्तलओ गेण्हउ, ताहे सो आयरियसंदिट्टो पयट्टो जाव अज्जवि वरिसड़ ताहे तेहिं देवेहिं सव्वं वदलं उवसंहरियं आगओ तं पएस, देवेहि य वीहिक्करो दाउमारदो पूसफलं माहुरयं च. सो भगव उवत्तो को कालो वाणियगाणं एत्थ आगमणे, एज्ज वा अकाले वासं न उबसमेड़ तो किह आगया ? इमो य पढमपाउसों कतो वीहिणो पूसफलं वा ? एवं चिंतंतो हेट्टा उवरिं च निरूवेइ जाव भूमीए पाया न लग्गति अनिमिसाणि अच्छीणि तओ गुज्झगत्ति वज्जेइ, ताहे देवा सत्थं साहरित्ता बंदति नमसंति. पसंसति धन्नोऽसि भयवं ! वत्थ य से वेउव्विलद्धिं नभोगमणलद्धिं च देंति, ताहे गया देवा ।
एसा भावगवसणा । अमुमेवार्थं गाथाभिरूपसंहरतिमू. (७१५)
धम्मरुड़ अज्जवयरे लंभो वेउव्वियस्स नभगमनं । जेामूले अट्टम उवरि हेट्ठा व देवाणं ॥
मू. (७१७)
मू. (७१८)
धर्मरुचिरनगारस्तथाऽऽर्यवयरस्वामी लम्भो वैकुर्विकलब्धेर्नभोगमनलब्धेश्च तस्यैव, तथा ज्येष्ठामूले ज्येष्ठमास इत्यर्थः, धर्मरूचिरष्टमभक्ते न स्थितोऽन्यस्मिन् ग्रामे गच्छन् देवेन दृष्टः, स च भगवानधस्तादुपरि चोपयोगं दत्त्वा पुनश्च न गृहीतवानकल्प्यमिति । इदानीं भाष्यकारो धर्मरुचिकथानकमुपसंहरन्नाहमू. (७१६) यावण मेणं जेामूलंमि धम्मरुणो उ । मन्त्रगामभिक्खट्टया य देवस्स अनुकंपा ॥ कोकणरुवविउवण अंबिल छक्तेमऽहं पियसु पानं । छड्डेहित्तिय बिइओतंगिण्ह मुनित्ति उवओगो ।। तण्हाछुहाकिलंतं दण कुंकणो भाइ साहुं । उज्झामि अंबकंजियअज्जो ! गिण्हाहि णं तिसिओ || सोऊण कोंकणस्स य साहू वयणं इमं विचिते । विजिह भणिअं सव्वदसीहि ।। गविसणगहण कुडंगनाऊणमुणी उ मुणियपरमत्थो । आहडरक्खणहे उं उवउंजड़ भावओ निउणं ॥ अक्कोसदव्वखेत्तं च अरनं कालओ निदाहो उ । भावे हट्टपहट्ठो हिट्ठा उवरिं च उवओगो ॥ दण तस्स रूवं अच्छिनिवेसं च पायनिक्खेवं । उवअंजिऊण पुव्विं गुज्झिगमिणमो त्ति बज्ने ||
मू. (७१९)
मू. (७२० )
मू. ( ७२१)
मू. (७२२)
[भा. २३८ ]
वृ. गवेषणा गहनमेव गह्वरमित्यर्थः तज्ज्ञात्वा मुनिः ॥ उत्कृष्टमेतद्दव्यं काञ्जिकं सुरभि क्षेत्रतोऽरण्ये कुतोऽस्य सम्भवः ?, शेषं सुगमं । दृष्ट्वा च 'तस्य' देवस्य रूपं वर्जयतीति संबन्धः ।
Jain Education International
For Private & Personal Use Only
[भा. २३२]
[भा. २३३]
[भा. २३४]
[भा. २३५]
[भा. २३६ ]
[भा. २३७]
www.jainelibrary.org