________________
मल-
3
मू. (२२१) याचं निग्गमन विहीं उजावनिओ उपगम्म। . ___दव्य स्वत्त कालभाव पंथं तु पडिलेह॥
(भा. ७३ वृ.सएव विधियंएकस्यनिगमनउक्तः 'विसज्जणापआसे' इत्यवमादिका विधिरुक्तः इदानींपथि व्रजता विधिरुच्यनस चाय-'ढव्य वत्त काले भाव पंथं तुपडिलेह त्तिद्रव्यतः क्षेत्रतःकालता भावतश्च मार्ग प्रत्युपक्षत। इदानीमतानव द्रव्यादीन व्याख्यानयन्नाह. म. (२२२) कंटगतणावाला पडिनीया सावया य दवमि। समविसमाउदयथंडिल मिक्खायरि अंतरा खेत्ते॥
[भा. ७४ वृ.तत्रकण्टका स्तेनाव्यानाः प्रत्यनीकाःश्वापदा:एतेषांपथियत्प्रत्युपेक्षणंसा दव्यविषयाप्रत्युपेक्षणा भवानि।तथासमविषम उद्धकस्थण्डिनभिक्षाचर्दािनांया अन्न पथि प्रत्यपक्षणासाक्षेत्रतःप्रत्युपक्षणा। हारम । इदानी कालप्रत्युपक्षणां प्रतिपादयन्नाह. म. (२२३) दियगतपच्चयाप य जाणई सुगमदनगम काल। भाव सपकवापरपक्रवपेल्नणा निण्हगाईया ॥
भा. वृ.दिवाप्रत्यपाया रात्रीवाप्रत्यपायानवाप्रत्यपायइत्यतज्जानाति. तथादिवाऽयंपन्थाःसुगमा दर्गमा वाराना वासुगमा दर्गमावा एवं यत्परिज्ञानं साकालतः प्रत्युपक्षणा|भावतःप्रत्युपक्षणा इयं. यद्तसविषयः स्वपक्षण परपक्षण वाऽऽक्रान्ता-व्याप्तः, कथासौ स्वपक्षः परपक्षधात आह-'निहगाईया' निवकादि: स्वपक्षः, आदिग्रहणाच्चरकपरिव्राजकादिः परपक्षः एभिरनवरतं प्राय॑मानोलोको नकिश्चित दातुमिच्छति इत्यवं या निरूपणा सा भावप्रत्युपक्षणा। कथं पुनस्त व्रजन्तीत्याहमू. (२२४) सुत्तत्थं अकरिता भिक्खं कारं अइंति अवरहे।
बिइयदिणे सज्झाआ पोरिसिअद्धाइ संघाडो॥ वृ.सूत्रपामर्षी अर्थपासपींचाकुर्वन्तीव्रजन्तितावद्यावदभिमतक्षेत्रप्राप्ताभवन्ति.पुनश्चतकिंकुर्वन्तीत्यन आह-भिक्खंकार अइंति अवरणह' भिक्षांकृत्वा-तदासनग्रामेतदहिभिक्षयित्वापुनथापराह्न प्रविशन्ति. ततोवसतिमन्वषयन्ति, लब्धायांचवसताकालंगहीत्वाद्वितीयदिवसेकिश्चिन्न्यूनपासीमानंकास्वाध्याय कुर्वन्ति । पुनश्च पारिसिअाइ संघाडा' पाममिअन्द्राए पौरुषीकाले सङ्घाटकं कृत्वा भिक्षार्थ प्रविशन्ति. अथवा स्वाध्यायं कियन्तमपिकालं कन्वा मसि- अन्दाए' अपारुष्यामित्यर्थः सल्लाटकं कत्वा प्रविश ताति। इदानीं त सवाटकन प्रविष्टास्तक्षेत्रं त्रिधा विभजयन्ति एतंदवाह. मू. (२२५) वत्तं तिहा करता दार्माण नणिअंमि अवयंनि ।
अन्ना लन्द्रा बहुआ थावं दे मा य कंगना॥ वृ. क्षेत्रं त्रिधा कृत्वा विभिभांगविभज्यएको विभागःप्रत्युपश्यहिण्ड्यन. अपरामध्या हिण्ड्यंत. अपराऽपगलं. एवं ते भिक्षामटन्ति । 'दामीण नीनियमि उ. वदति' दार्माण पषित आहार नियारित सति वदन्ति- अन्नो लदा बहआ अन्य आहाग लब्धः प्रचुरः ततश्च यावंदनि स्ताकं ददरव' स्वल्प प्रयच्छ. मा य म्यन्जनि मा वा गप ग्रहीष्ययनादरजनितम. एतच्चामा पगमार्थ कगेनि. किमयं लाका दानशीलो ? नवति। मू. (२२६) अहव ण दासीणं चिअ जायामो देहि दहि घयं वारं ।
बार घयगलपना थावं थावं च सव्वत्थ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org