________________
आधनियुक्तिः मृलसूत्र कथियान्यपि नानि स्थापनाकुनानि न ददनि अन्यस्य.तस्येव तानि परिचितानि, 'जा विराधनयत्ति ननश्च स्थापनाकुलेष अलभ्यमानष या विराधना ग्नानादीनां सा सा आचार्यस्य दोषण कृता भवति । अथ क्षपकाऽपिनप्रेष्यते.यतःपरितापना-दुःग्यासिका आतपादिनाभवतिक्षपकम्य. अनुकंपण'त्ति अनुकम्पया चालाकःक्षपकस्यैवददाति नान्यस्य तथा तिण्हऽसमत्थो त्रयोवारादिभक्षाटनंतस्य वारत्रयाटनस्यासमर्थः क्षपकः। यदा तु पुनः प्रषणाहां न भवन्तिमू. (२१८) पाचव हबज्जा पडिलामण तुपसए बिहिना।
अविही पसिजत तव तर्हि तु पडिलाभं ।। वृ. एत एव बालादयो भवेयुस्तदा किं कर्तव्यमित्याह पडिलामण तु पेसए विहिणा' अनुलोमःउत्सर्गस्तद्विपरीतःप्रतिलाभः अपवादस्तंप्रतिलाम-अपवादमझीकृत्यएतानेवबालादानप्रषयत,कथम?. विधिनायतनवा-वक्ष्यमाणया ।यदा पनस्त व बालादयोऽविधिना प्रष्यन्त तदाऽविधिना प्रष्यमाणेषत एव दापाः.क?. नहिं तु नग्मिन क्षेत्र प्रष्यमाणाना.कथम?-पहिलामति प्रतिनाम अपवादमाकत्य। अथवा विधिनाप्रेष्यमाणषु त एव दोषाः तत्र पडिलाम ति अविधिप्रतिलामा विधिस्तन-प्रतिलोमविधिना प्रषयत। इदानीं बालादाना प्रषणाहस्व प्राप्त यतना प्रतिपाद्यते-तत्र च गणावच्छेदकः प्रध्यते. तदभावेऽन्या गीतार्थः तदभावऽगीतार्थाऽपि प्रेष्यते. तस्य को विधिः?. मू. (२१९) सामायारिमगीए जोगमनागाढ खवगपारावे।
वयावच्च दायणजुयलसमत्थं व सहिअंवा ।। वृ.अगीतार्थस्य सामाचारी कथ्यंत. ततः प्रेष्यते, नदभावे यागी पेष्यते, किंविशिष्टः १ . अनागाढ'त्ति अनागाढयोगी-बाह्ययोगी योगनिक्षिप्य पारयित्वा भोजयित्वाप्रेष्यत, ततस्तदभावक्षपक प्रष्यत कथं? पाराव निभोजयित्वा तदभाव वयावृत्त्यकरः एतंढवाह-वयावच्च तिवया-वृत्त्यकर: प्रेष्यत. 'दायण'त्ति सर्वयावृत्त्यकर:कुत्लानिदर्शयति,तदभाव नुअल'त्तियुगलप्रध्यन-वृद्धस्तरुणसहितःबालस्तरुणसहिता वा, समत्थं व सहि वत्ति समर्थ वृषभ प्रष्यमाण तरुणन सह वृद्धन वा सह. द्वितीया वकार; पादपूरतः । आह-प्रथमंबालादयउपन्यस्ता तत्कस्मात्तषामेवप्रेषण-विधि प्रतिपादितःप्रथमं?.उच्यते,अयमेवप्रषणक्रमः यदुत प्रथममगातार्थः प्रष्यत पश्चाद्योगिप्रभृतय इति. आह-इत्थमवापन्यासः कस्मान्न कृतः?. उच्यत. अप्रषणार्हत्व सर्वेषां तल्यं वर्तत. नतश्च याऽस्त मोऽस्त प्रथममिति न कश्चिद्दोषः।
इदानीं तेषां गमनविधिं प्रतिपादयन्नाह. मू. (२२०) पथुच्चार उदए ठाण भिक्खनराय वमहाआ।
तेना सावयवाला पच्चाबाया य नानविहीं ।। वृ. 'पंथ'त्ति पन्थानं मागं चतुर्विधया प्रत्युपक्षणया निरूपयन्ता गच्छन्ति. उच्चार'त्ति उच्चारण प्रश्रवणभूमि निरन्पयन्ता वनन्ति. 'उदए नि पानकस्थानानि निस्पन्ति यन बालादीनां पानीय मानाय दीयन. ठाण ति विश्वामस्थानं गच्छस्य निरूपयन्ता व्रजन्ति भिक्ग्यं ति भिक्षां निरूपयन्ति यषु प्रदोष लभ्यत यषु वा नलभ्यत इनि. "अंनग य वयहाउनि अन्तगाल वसताच निम्पयन्ता गच्छन्ति यत्र गच्छ: गुम्बन वसित याति ननाश्च यत्र न सन्नि, यत्र च्याला तथा स्वापदान सन्ति-श्वापदभुजगादया न सन्ति. 'पच्चावाय नि एकग्मिन पथि गच्छता दिवा प्रत्यपायः. अन्यत्र गत्रां प्रत्यपाय: तता निरूप्य गन्तव्यम। ‘जानविहित्ति अयं गमनविधिः । इदानीं भाष्यकार एनामव नियंक्ति गाथा प्रतिपट व्याख्यानयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org