________________
मुलं- २१२
बामगी जोगिं वसहं तहा खमगं ॥
वृ. 'अनभिग्यहिए 'त्ति यरभिग्रहां न गृहीतस्तान व्यापारयेद्-गमनाय चाट्यदित्यर्थः । तत्र तु बालं वृद्धं अगीतार्थं योगिनं 'वृषभं' वैयावृत्त्यकरं तथा क्षपकं' मासक्षपकादिकम. एतान्न व्यापारयेद्भमनाय । इदानीमेतामवगाथा भाष्यकृद व्याख्यानयन्नाह
मू. (२१३)
होलज्ज व खलेग्ज व कज्नाकज्जं न याणई बाली । सो वाऽनुकंपणजी न दिति वा किंचि बालस्य ।।
[ मा. ६८ ] वृ. बाले प्रष्यमाणेऽयं दोषी - हियते म्लेच्छादिना क्रीडत वा बालस्वभावत्वात कार्याकार्य च कर्त्तव्याकर्तव्यंवानजानातिबालः सचबोलः क्षेत्रप्रत्युपेक्षणार्थं प्रहितः सन अनुकम्पया सर्व नभते, आगत्य चाचार्याय कथयतियद्भुतसर्वत्लभ्यते,गतव्धतत्र गच्छीयावन्नकिञ्चिल्लभते. चेल्लक- स्वानुकम्पयासलाभ आसीत अथवा न ददाति वा किश्रिद्यालाय परिभवनातस्तं न व्यापारर्यंत । वृद्धोऽपि न प्रेषणीयो. ततस्तत्रत दोषाःमृ. (२९४) बुढनुकंपणिनो चिरन न य मग्गडले पह । अवावि बालवृड्डा असमत्था गोयरति अस्स ||
[भा. ६५ ]
वृ. वृद्धाऽनुकम्पनीयस्ततश्रासावेवन्नभते, नान्यः, तथा चिंरण ति चिरण' प्रभृतनकालनगमनं आगमनं च करोति, न च 'मार्ग' पन्थानं प्रत्युपेक्षितुं समर्थः नापि स्थण्डिलानि प्रत्युपक्षितुं समर्थः, इदानीं तु इयारपि बालवृद्धयोस्तुल्यदोषादद्भावनार्थमाह- अथवा बाला वृद्धाथ 'असमर्थाः' अशक्ता: गोचरत्रिकस्य' त्रिकालभिक्षाटनस्येत्यर्थः । दारं । अगीतार्थेऽपि प्रेष्यमाणे एते दोषाः
मू. (२१५)
पथं च मासवास उवस्मयं एच्चिरेण कालेणं ।
एहामोत्ति न याणइ चउव्विहमणुन्न ठाणं च ।।
-
[ भा. १०] वृ. ' पन्थानं' मार्ग नजानाति वक्ष्यमाणं 'मास' तिमासकल्पं न जानाति वास' ति वर्षाकल्पं न जानाति, तथा उपाश्रयं' वसतिं परीक्षितुंनजानाति, तथाशय्यातंरणपृष्टः कदा आगमिष्यथ ?, ततश्रब्रवीति एवंरण एहामी 'त्ति इयता कालेन अर्द्धमासादिना एष्याम इत्येवं वदतो यो दोषः अविधिभाषणजनितस्तं न जानाति, यतः कदाचिदन्या दिक शोभनतरा शुद्धा भवति तत्र गम्यते, अतो नैवं वक्त व्यम् - एतावता कालेनेष्यामः । तथा 'चडव्विह मणुन ति तत्रापाश्रये शय्यातरश्चतुर्विधमनुज्ञाप्यंत द्रव्यतः क्षेत्रतः कालती भावतश्चेति तत्र द्रव्यतस्तणडगलादि अनुज्ञाप्यते क्षेत्रतः पात्रकप्रक्षालनभूमिरनुज्ञाप्यते. कालतो दिवा रात्रौ वानिस्सरणमनुज्ञाप्यते.भावताग्लानस्यकस्य चिदभावप्रणिधानार्थकायिकासञ्जादिनिरूप्यंतं. एतां चतुर्विधामनुज्ञामनुजापयितुं न जानाति । ठाणंच' तिक्यतिः कीदृशे प्रशस्त स्थान भवतीत्यंत न जानाति । योगिनमपिनप्रपयंत. कस्मात ?
मू. (२१६)
तुरंती अन पंह पंथ पादट्टिओ न चिर हिंद विगई पडिसेंes तम्हा जोगिन पसज्जा ॥
26:5
Jain Education International
६५
[ भा. ७१]
वृ. त्वरमाणः सन्न प्रत्युपेक्षते पन्थानं, तथा पाठार्थी सन्न चिरं भिक्षां हिण्डत, तथा लभ्यमाना विकृती:दध्यादिकाः प्रतिषेधयति, तस्माद्योगिनं न प्रेषयेत् । वृषभाजप न प्रेषणीयो यत एते दोषा भवन्तिठवणकुलाणि न साहे सिद्धाणि न देति जा विराधनया |
मू. (२१७)
परितावण अनुकंपण तिह समत्था भव स्वमगो ||
[भा. ७२ ] वृ. वृषभा हि प्रेष्यमाणः कदाचिडुषा स्थापनाकुलानि नसाह ' तिनकथयति, अथवा सिट्टाणिनंदेति त्ति
For Private & Personal Use Only
www.jainelibrary.org