________________
१२२
आयनियुक्तिः मूलसूत्र
सागारिकाणामासन्ना एव तिष्ठन्ति न च वनादिवृत्यादितिरोहितन्त्रादृव्युत्सृजन्तं साधु पश्यन्ति एष तृतीयां भेद:, तथाऽन्यत आवाए चंब होड सेलाए' त्ति आपातः' अभ्यागमः कस्यचिद्यत्र संलोकः' संदर्शनं यत्र. तत्र आपातं च तत्संलोकं च आपातसलोकं सागारिकागमा भवति दूरस्थिताश्च सागारिकाः पश्यन्ति साधु व्युत्सृजन्तं. अयं चतुर्थः । इदानीं चतुर्थमेव तावद्भेदं व्याख्यानयति. यतस्तदव्याख्यानेऽन्ये
विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति । मू. (४९९)
तत्थावायं दुविहं सपक्खपरवकरवाओ य नायव्वं ।
विहं होइ सपक्खे संजय तह संजईणं च ॥
वृ. तत्रापातं स्थण्डिलं 'विविध' द्विप्रकारं वर्त्तने कथं दैविध्यं भवतीत्यत आह- 'सपक्वपरक्खओ य नायव्वं ' तत्र स्वपक्षः- संयतवर्गः परपक्षः- गृहस्थादिः, नत्र स्वपक्षपातं द्विविधं संयतस्वपक्षापातं संवतीस्वपक्षापात च ।
मू. (५०० )
संविग्गमसंविग्गा संविग्गमन्न्नएयण चेव । असंविग्गावि दुविहा तप्पक्रिययएअरा चेव ॥
वृ. नत्र यं तं संयतास्ते संविग्राथ असंविग्राथ. ये ते संविग्रास्त मनाज्ञा इतर - अमनाज्ञाश्र, असंविग्ना अपि द्विविधा:- 'तत्पाक्षिकाः ' संविग्रपाक्षिकाः इतरे - असंविग्रपाक्षिकाः निर्द्धर्मा नैव श्लाघन्ते तपस्विनस्तु ये निन्दन्ति । उक्त: स्वपक्षः, इदानीं परपक्ष उच्यते
मू. (५०१ )
परपक्खेवि अ दुविहं मानुस तेरिच्छिअं च नायव्वं । एक्कक्कंपि अतिविहं पुरिसित्थिनपुंसगे देव ॥
वृ. परपक्षेऽपि च दुविहं स्थण्डिलं मानुषापातं तिर्यगापातं च ज्ञातव्यं यत्तन्मानुषापातं तत्रिविधं पुरु'पापातं स्त्र्यापातं नपुंसकापातं च तिर्यगापातमपि त्रिविधं तिर्यकपुरुषस्तिर्यकस्त्री निर्यनपुंसकम् । मू. (५०२) पुरिसावायं तिविहं दंडिअ कांडुबिए य पागइए ।
ते सोय सोयवाई एमवित्थी नपुंसा य ।।
वृ. तत्र पुरुषापातं त्रिविधं 'दण्डिकः' राजा 'कौटुम्बिकः ' श्रेष्ठ्यादिः 'प्राकृतिकः' प्रकृतिनां मध्ये यः, अयं त्रिविधः पुरुषः तेषामेककस्त्रयाणामपि पुरुषाणां शौचवादी अशाचवादी चति । 'एमवित्थी नपुंसा य'त्ति एवमेव दण्डिककौटुम्बिकप्राकृतिकरूपाः शौचाशीचवादिनः स्त्रीनपुंसका जातव्या एभिर्भेदर्भिन्नाः ।
sarai मनुष्याणां मध्ये द्वितीयं परपक्षभदं प्रतिपादयन्नाह - मू. (५०३)
एए चैव विभागा परतित्थीर्णपि होइ मनुवाणं । तिरिआपि विभागा अओ पर कित्तइस्सामि ॥
वृ. एन एव विभागा' 'भेदा दण्डिककौटुम्बिकप्राकृतिकशाचवाद्यशांचवादिरूपाः परतीर्थिकानामपि भवन्ति मनुष्याणां, इदानीं तिरश्रामपि विभागान' भेदानतः परं कीर्त्तयिष्यामि' प्रतिपादयामीत्यर्थः । दित्तादित्ता तिरिआ जहन्नमुक्कासमज्झिमा तिविद्या । एमवित्थिनपुंसा दगुछि अदुगुछिआ नया ॥
मू. (५०४)
विधास्तिर्यश्री हप्ताश्राहसाथ - मारका श्रामारकार्थेति पुनरेककास्त्रिविधा दीप्ता अटीसाथ य वृ. विद उक्तास्तं जघन्या 'उत्कृष्टा मध्यमाश्र तत्र जघन्या मृल्यमङ्गीकृत्य मण्डकाव्यः. उत्कृष्टा हस्त्यश्वादयः "वित्थिनपुंसा' ये ते दीप्ता अदीप्ताथ ने सर्व एव प्राग्वत स्त्रियः पुरुषानपुंसकाति ने
मध्यमा गवादयः । एम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org