________________
मुलं.३०
करोति?. आह-'अभीररू य' अभीरुच नभीकरभीरुः, सतत्र स्वयं करोति नियुज्यते वा. चशब्दो वस्त्रान्तरितादिप्रयत्नप्रदर्शनार्थः अग्रहीतष कुलेषु अशिवनेहभक्तंग्राह्यं तदभाव दृष्टि-दृष्टिसंपातपरिहारः|आहचतुर्वर्जनत्युक्तं तत्रभङ्गका अपि गृह्यन्त इति।जोऽवितं उव्वत्तेड़वा परियत्तंडवा सा हत्थस्स अंतरे वत्थं दाऊण ताह उव्वत्तति वापरियत्तइवा। उव्वत्तेऊण हत्थे मट्टिआए धोवइ. जोय बीहिज्जा सो तत्थायरिएण न भणियव्वो जहा अज्जो तुम वसाहित्ति। जो धम्मसदिओ साह सा अप्पणा चव भणड-अहं वसामि । प्रतिबन्धस्थाने सति कर्तव्यान्तरप्रदर्शनायाह. मू. (३१) पुन्चाभिग्गहवुड्डी विवेग संभाइएसुनिक्खिवणं। तेऽविअपडिबंधठिआ इयरसु बला सगारदगं॥
[भा. २०] वृ.पूर्वमिति-शिवकालेयऽभिग्रहाः-तपःप्रभृतयस्तेषांवृद्धि:कार्या, चतुर्थाभिग्रहःषष्ठंकरोति.मृतेतस्मिन को विधिरित्याह-विवंग' विवचनं विवेकः, 'विचिर पृथग्भाव' परित्याग इतियावत. कल्यासाविति. तदुपकरणस्य. अमृत तस्मिन गमनावसरे च प्राप्त किं कर्तव्यमित्याह- संभाइएस निविखवणं' अशेषसमानसामाचारिकष विमुच्य गम्यते, ते तत्राशिव कथं स्थिता इत्याह- तेऽवि अ पडिबंधठिआ' न तेषां गमनावसरः कतश्चित्प्रतिबन्धात. तदभाव किंकर्तव्यमित्याह 'इतरेस'त्ति असम्भोगिकेष्वित्यर्थः तदभावे देवकुलिकेष. अनिच्छत्सु बलात्कारेण, तदभावे कुत इत्याह-'सगारों' मह अगारण वर्तत इति सागारो गृहस्थ इत्यर्थः तयोर्द्रय, तावेव द्वावित्यर्थः। कौ पुनस्ताविति? व्रत्यव्रती वासम्यग्दृष्टी, तदभावेशय्यातरः, यथाभद्रकमिथ्यादृष्टिः।।सोय गिलाणो यदि अत्थि अन्ना वसही तहिं ठविज्जइ. असईए अताए चेव वसहीए एगपासे चिलिमिली किन्जइ, बारंदुहा किन्नइ, जेन गिलाणो निक्खमतिवापक्सिति वा तेन अन्ने साहुणो ननिग्गच्छंति, पडिआरगवज्ज.तावयतहिंअच्छंतिजावसत्थोनलब्भइतावजोगबुढिकरेंति.जोनमोक्कार करितआ सो पोरिसिं करेति, एवं वटंति, जइपउणो सो साह जो गहिओ ताहे वचंति. अह कालं करेइ ताहे जं तस्स उवगरणं तं सा छड्डिज्जइ, ते छड्डित्ता ताहे वञ्चति. अह सो न चेव मुत्तो ताह अन्नेसि संभोइआणं सकज्जपडिबंधट्टिआणंमूले निक्खिप्पइ.जाहेसंभाइआनहोज्जाताहेअन्नसंभाइयाण जाहेतेऽविनहोज्जा ताहेपासत्थोसन्नकुसीलाईणं,तेसिंबलाविओवडिज्जइ.तेसिंदेवकुलाणिभुज्जति.सारूविअसिद्धपुत्ताणं, तसिं असति सावगाणं उवणिक्खिप्पति, पच्छा सेज्जायरंसु आहाभद्दगेस वा एवं टविग्जड़, ताहे वञ्चति।।
यदि पनरसो मच्यमान आक्रोशनि ततः किं कर्त्तव्यमित्याह . मू. (३२) कूयते अब्भत्थण समत्थभिक्खुस्स निच्छ तद्दिवमं । जइविंदघाइभेओ तिदुवेगो जावलाउवमा ।।
[भा. २१] वृ. 'कृज अव्यक्ते शब्द' कृजयति-अव्यक्तशब्दं कुर्वाण किं कार्यमित्याह अब्भत्थण समत्थभिखुस्स' समर्थः-शक्तोऽभ्यर्थ्यत.त्वंतिष्ठयावद्वयंनिगच्छामइति. निर्गतषुवक्तव्यम-इच्छतुभवान अहमपि गच्छामि, यदीच्छति क्षिप्रं निर्गमः। अथासी धर्मनिरपेक्षतया नच्छति ततः किमित्याह-'अनिच्छ तदिवस' अनिच्छति तस्मिंस्तस्य साधार्गमनं तदिवसं स्थित्वा छिद्रं लब्ध्वा नष्टव्यं. तश्च तिं संहतर्गन्तव्यमाहाचिदन्यथत्याह-जड़ विंदघाइभेओ निदाएगा जाव' यद्यसा वृन्द्र-घातिनी ततो द्विधा भेदः, तथाऽपि न तिष्ठति त्रिधा. त्रयस्त्रया द्वौ द्रौ एकको यावत्तथा न घातयति। कः पुनरत्र दृष्टान्त इत्याह 'जहा अलाउवमा' अलातम उल्मकम्पमान-दृष्टान्तस्तेनोपमा. यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्त नान्यथति, तदर्थभेदः, एवमशिवादकाकीभवति। यदियो कृवति ताहएको भन्नति-जो (जह समस्या 126127
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org