________________
आघनियुक्तिः मूलसूत्र
पघातिकं क्व भवतीत्यत आह- आराम आरामादी व्युत्सृजतः प्रवचनापघानिकं च क्व भवतीत्यत आह- 'वच्च' वर्चो गृथं तत्करीषे व्युत्सृजतः संयमापघातिकं क के भवतीत्यत आह- अगनी' अग्रिम यत्र प्रज्वाल्यंत एतच्च यथासङ्ख्येन योजनीयं । कवमात्मापघातादि भवतीत्यत आह-यथासङ्गव्येन पिदृण असुई य अन्नत्थ' आराम व्युत्सृजतः पिट्टणं ताडनं भवति, वर्चः करीषे व्युत्सृजताऽशुचिरयमिति लांक एवं संभावयति. अङ्गारदहनभूमौ व्युत्सृजतः सोऽङ्गारदाहकः 'अन्नत्थ ' ति दन्यत्राङ्गारार्थ प्रज्वालयति ततश्र संयमांपघात इति यतश्श्रत दाषा भवन्ति अतोऽनुपचातिक स्थण्डिले व्युत्सृजनीयमिति । अनुपघातिकं गतम. इदानी 'सम' त्ति व्याख्यानयन्नाहमू. (५२०)
シン
विसम पलोट्टण आया इयरस्स पलोट्टणमि छक्काया। झुमिरंभि विच्छुगाई उभयक्क्रमणे नसाईया ॥
[27. 2:05] वृ. विषमेस्थण्डिले व्युत्सृजतः प्रलुठनं साधरेिव भवति ततश्रात्मविराधना, उभय नि मूत्रपुरीषं तदाक्रमणेन त्रसादयां विराध्यन्ते ततश्र संयमापयाता भवति, 'इतरम्स' त्ति इतस्याः कायिकापुरीषयोः प्रलुठने सति षट् काया विराध्यन्ते ततः समे व्युत्सृजनीयम् । समत्ति गयं. अज्झसिरि नि व्याख्यायंत. तत्राह'झुसिरंमि पिच्छुगाई' झुसिरं पलाछादिच्छन्नं तत्र व्युत्सृजता वृद्धिकादिभक्षणं संभवति ततश्रात्मवि चना, 'उभय'त्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो विराध्यन्तं ततश्र संयमोपघाती भवति ततोऽशुषिरं व्यत्सृजनीयं, द्वारम् । इदानीं 'अचिरकालकयंमि य'त्ति व्याख्यायते
मू. (५२१ )
जे जंमि उउंभि य कया पयावणाईहि थंडिला ते उ । होतियरंमि चिरकया वासा वुच्छेय बारसगं ॥
(भा. १८० ] वृ. यानि यस्मिन् ऋतौ शीतकालादौ प्रतापनादिभिः अग्निप्रज्वालनादिभिः- अग्रिप्रज्वालनादिभिः स्थण्डिलानि कृतानि तस्मिन्नेव च ऋतौ स्थण्डिलान्यचित्तानि भवन्ति, तानि स्थण्डिलानि इतरस्मिनअनन्तरऋता चिरकृतानि मिश्रीभूतानि चयांग्यानि भवन्ति । 'वासा बुच्छेय बारसगं' ति यस्मिन् प्रदेश एक वर्षाकालं ग्राम उषितः, सच प्रदेशी 'द्वादश' द्वादश वर्षाणि यावत्स्थण्डिलं भवति, यत्र तु पुनर्वर्षामात्रमुषितां ग्रामस्तत्र भवत्येव स्थण्डिलं ह्रादश वर्षाणीति । इदानीं 'विच्छिन्नं' ति व्याख्यानयन्नाह
मू. (५२२)
हत्थायामं चउरस्स जहन्नं जायणे बिछक्कियरं ।
चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥
[भा. १८१ ]
वृ. विस्तीर्ण द्विधा - जघन्यमुत्कृष्टं च, तत्र जघन्यं हस्तायामं चतुरस्त्रं च जघन्यतो विस्तीर्ण स्थण्डिलं. 'जाय बिछक्क इयर'ति इतर - उत्कृष्टं विस्तीर्ण योजनानां द्विषट्का द्वादशयांजनव्सितीर्णमित्यर्थः । विन्थिन्नत्ति गयं, इदानी 'दूरमागांढ' त्ति व्याख्यायंत. तत्राह - चतुरंगुलप्पमाणं चत्वार्यङ्गुलानि भुवाऽधो यदवगाढं तज्जघन्यतो दूरमांगढमुच्यते मध्यममुत्कृष्टं च चतुणांमङ्गुलानामधस्ताद्रिज्ञेयमिति ।
आसन्नं व्याख्यायंत. तत्राहमू. (५२३)
दव्वासन्नं भवणाइयाण तहियं तु संजमायाए । आयापवयण संजमदोसा पुन भाव आसन्ने ॥
[भा. १८२ ] वृ. आसन्नं द्विविधं द्रव्यतो भावतथ, तत्र द्रव्यासन्नं भवनादीनामासन्नं व्युत्सृजतां द्रव्यासन्नं भवति. तत्र स्वमात्मापघातो भवति, तत्र च संयमोपघात एवं भवति स गृहपतिस्तत्पुरीषं साधव्युत्सृष्टं केनचित्कर्मकरेणान्यत्र त्याजवति तत तत्प्रदेशविलेपन हस्तप्रक्षालन च संयमापघातां भवति. आत्मापघातश्च स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org