________________
आधनियुक्तिः मूलसूत्रं 'दामीणपरकरणं ति या चेव गिहवई इमं भणइजहा तवरियणा रत्तिं अजिमिआ एत्ताह छुहाईया अहो समतिरेगरधिज्जासजन एयाणपसरवलाए आगयाणं हाइति। तथा 'टविअगदौसा यत्ति स्थापनाकृताश्चैवं दोषा भवन्ति ।। सांप्रतं प्रान्तकृतदोषकथनायाहम. (६५३) अदागमंगलं वा भावण खिंसणा हनन पंत।
फिडिउम्गमय टविया भरगचारीकिनिस्सणया। भा. २१५] वृ. गिहबई घर अत्थि. तओ पसरे साह आगओ. तंदट्टण य गिहवई इमं भणिज्जा-अहो में अदागमिव अधिट्ठाणं दिटुं. अमंगलं चासौ गृहपतिर्मन्यत साधुदर्शन. ततश्चैवं ओहावणा-परिभवो हवइ, तथा खिसणा वा भवति. जहा एते पोट्टपूरणत्थमेव पव्वइया. आहणणा वा पत-प्रान्तविषये भवति । एवं तावत्प्रत्यूषस्येव प्रविशतां टाषा उक्तः। 'फिडिर' त्ति अथापगताया-अतिक्रान्तायामन्द्रपारुष्यां भिक्षार्थ प्रविशति ततश्र यदि भद्रका भवति तत एवं ब्राति यदत अद्यदिवसादारभ्य यथा इयती वेला राशस्य भक्त स्य भवति तथा कर्तव्यं. ततश्च उदभमदाषः- आधाकादिदोषः। टविय'ति अथवा यटनरति तत्त्वयाऽद्यदिवसादारभ्य साध्वर्थ स्थापनाय, ततश्चैव स्थापनादया दाषा भद्रकविषया भवन्ति. अथासौं गृहपतिर्भद्रको न भवति ततः 'चारी' इति ततश्चावलायां भिक्षार्थ प्रविष्टमवं प्रान्तो ब्रीतियदतायं चारीभण्डिकः कश्चिद अन्यथा कोऽयं भिक्षाकाल इति, नायं प्रत्यूषकालो नापि मध्याह्नकाल इनि. किलस्सण'त्ति तथा अवेलायां भिक्षानिमित्तं प्रविष्टस्य क्लेश एव पर्यटनजनितः परं न तु भिक्षाप्राप्तिः, तम्हा दोसीणवेलाए चेव उयरेयव्वं । इदानीं मध्याह्नस्यारत एव यदि भिक्षामटति ततः को दोषः ? इत्यत आह. मू. (६५४) भिक्खस्सवि य अवेला आसक्वहिसक्कणे भवे दोसा। भद्दगपंता या तम्हा पत्ते चरे काले।।
[भा. २१६) वृ. भिक्षाया अवेलायां यदि प्रविशति तना यदि भद्रक्रः 'ओसक्कण ति याऽसा रन्धनवेला तां मध्याहादारत एव कारयति यन साधारपि दीयत, एवं तावदिभक्षावेलायामप्राप्तायां हिण्डतो दोषाः, अथ पुनर्निव. त्तायां भिक्षावलायामटति ततः 'अहिसक्कण'त्ति रन्धनवला तामुच्छूर एव करोति येन साधारपिभक्तं भवति, एवमेते दोषा भद्रके भवन्ति, 'पंतादीय'ति प्रान्तकृतास्तु दोषाः पूर्ववद्दष्टच्याः भाण्डिकोऽयमिति व्रते प्रान्तः, तस्मात्प्राप्त एव काले चरेभिक्षा न न्यूनेऽधिके वा। "काल"त्ति गयं, इदानी “आवस्सए"तिव्याख्यायतेम. (६५५) . आवस्सग सोहेउं पविसे भिक्रवस्स सोहणे दोसा। उग्गाहिअवासिरण दवअसईए य उडाहो।।
[भा. २१७) वृ. अवश्यं कर्तव्यमावश्यक-कायिकाव्युत्मर्गरूपं शोधयित्वा कृत्वत्यर्थः ननो भिक्षार्थं प्रविशन. असोधन आवश्यकस्य दाषा भवन्ति. कथं ? - उग्गाहियवाषिरण त्ति यद्यसौ साधुः उदग्राहितन-गृहातनव पात्रकणव्यत्सनति तत उक्ताहः अथ तत्प्रात्रकमन्यस्य साधाः समप्यं यदि व्यत्सजति ततश्च द्रवस्यासतिअभाव सति 'उहाहो' उपघाती भवति । मू. (६५६) अइदृरगमनििडओ अलहता एसपि पेल्लज्जा।
छडावण पंतावण धरण मरणं च छक्काया!! [भा. २१८ वृ. अथामा अतिरं गमनं करोति स्थण्डिन ततः 'फिडिआ'त्ति भ्रष्टः सन भिक्षावलाया भिक्षावनाया भिक्षामप्रान्पुवनेषणामपि प्रेरयत' अतिक्रामयेन, अथवा तत्रैव क्वचिद्गृहासन्ने व्यत्सृजति ततः 'छड्डावण'त्ति मगृहपतिग्तदशुचि छलावनि, त्यानयतात्यर्थः, अथवा पंतावणं नाडनं कशादिना करोति अथतहाषभया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org