SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ मूल- ६४७ भाष्यकृत्संबन्धं करोतिमू. (६४८) १५१ लित्तंमि भायणमि उ पिंडस्स उवग्गही उ कायव्वा । जुत्तस्स एसणाए तमहं वाच्छं समासेणं ॥ [भा. २१२] वृ. लिप्ते भाजने सति ततः पिण्डस्योपग्रहां ग्रहणं कर्त्तव्यं, किंविशिष्टस्य पिण्डस्य ? -एषणायुक्तस्य. अतस्ताभवषणां प्रतिपादयन्नाह मू. (६४९) नाम दवणादविए भावंम य एसणा मुणेयव्वा । दव्वंमि हिरन्नाई गवेसगहभुंजणा भावे ॥ वृ. नामस्थापने सुगम, द्रव्यं द्रव्यविषया, यथा हिरण्यादेरविषणां करोति कचिद भावे - भावविषया त्रिविधा - विषणषणा - अन्वेषणषणा ग्रहणवणषणा-पिण्डादानेषणा ग्रासेषणा । सागवेषणषणा एभिर्द्रारिरभिगन्तव्या मू. (६५० ) माणे काले आवस्सए य संघाडए य उवकरणं ! काउसो जस्स य जोगो सपडिवक्खो || वृ. प्रमाणं कतिवारा भिक्षार्थ प्रवष्टव्यमिति, एतद्रक्ष्यति, 'काले त्ति कस्यां वेलारण प्रवेष्टव्यं ? भिक्षा गवेषणीया इत्यर्थः, ‘आवस्सए' त्ति आवश्यकं कायिकादिव्युत्सर्गं कृत्वा भिक्षाटनं कर्त्तव्यं गवेषणमित्यर्थः, 'संघाड' ति सङ्घाटकयुक्ते न हिण्डनीयं नैकाकिना, 'उवगरणे' त्ति भिक्षामटता सर्वमुपकरणं ग्राह्यमाहोश्वित्स्वल्पं, 'मत्तगे त्ति भिक्षामटता - गवेषयता मात्रकग्रहणं कर्त्तव्यं, कायोत्सर्गः भिक्षार्थं गच्छता उपयोगप्रत्युयः कार्यः तथा च यस्य योगः- भिक्षार्थं गच्छन्निदं वक्ति यस्य योगो येन वस्तुना सह संबन्धो भविष्यति तद्ग्रहीष्यामीत्यर्थः, 'सपडिवक्खो' त्ति सर्व एवायं द्वारकलापः सप्रतिपक्षोऽपि वक्त व्यः. सापवादोऽपीत्यर्थः । इदानीं भाष्यकारः प्रतिपदमेतां गाथा व्याख्यानयति, तत्र "पमाणे "त्ति व्याख्याभू. (६५१) दुहि हो पमाणं काले भिक्खा पवेसमाणं च । सन्ना भिक्वायरिआ भिक्खे दो काल पढमल्दा ॥ [भा. २१३] वृ. द्विविधं प्रमाणं भवति, कालो' त्ति एवं कालप्रमाणं कालनियमः- वेलानियम इत्यर्थः, तथाऽन्यद्भिक्षार्थं प्रविशमानानां प्रमाणं' वारालक्षणं भवति, तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह- 'सन्नाभिक्खायरिया भिक्खे दो' भिक्षार्थं वाराद्वयं प्रविशति, एकमकालसञ्जायाः पानकनिमित्तं द्वितीयं भिक्षाचर्याकाले प्रविशतीति । जदि पुन तड़यवारं भिक्वायरिअं करेड़ तती खेत्तं चमढिज्जड़ उक्ताही य हवड़, जहा नत्थि एएसिं भिक्खाहिंडणे नियमां. तम्हा दोन्नि वाराउ हिंडियव्वं. एयं च पुव्वभणियमेव पुणां पुणां पविसणे सङ्घयकुलाणि चमढिज्जतित्ति, तेन भासकारण बहुवारा पविसणे दोसा न दंसिआ । उक्तं भिक्षाप्रवेशवाराप्रमाणं, भिक्षाकालप्रतिपादनायाह- 'काले पढमन्छा' काल इति भिक्षाकालस्तस्मिन प्रविशितव्यं तथा 'पढमद्धा' इति प्रथमपौरुष्यां यदर्द्ध तस्मिंश्र भिक्षार्थं प्रविशितव्यं, उक्तं कालप्रमाणम् । मू. (६५२) आरण मद्दता भद्दग उद्भवण भंडण पदोसा । दासीणपरकरणं ठेवियगडोसा य भमि ।। [भा. २१४] वृ. यदि पुनरर्द्धपौरुष्या आरत एव प्रत्यूषसि एव भिक्षार्थं प्रविशति ततो भद्रककृता एवं दोषाः 'उडवणं भंडणपओसा' उट्टावणं पसुत्तमहिलाएं करेड. जहा पव्वतियगा आगया तं उट्टेत्ता देसुत्ति, अहवा सा आलस्सेण न उडेइ तओ भंडणंकलही होना अथवा सा चैव पसज्जा. प्रद्वेषं गच्छतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy