________________
आघनियुक्तिः मूलसूत्र लपयताऽपि न विभूषादोष इति ॥ इदानीं मुद्रिकादिबन्धान व्याख्यानयति. तत्संबन्ध प्रतिपादयन्नाहमू.(६४३) भिजिज्ज लिप्पमाणं लिन वा असइए पणा बंधा।
मुदिअनावाबधो न तेणएणं तु बंधिज्जा ।। वृ. भिवेत्तल्लिप्यमानं पात्रकं वा लिम्पितं वा सदिभद्येत ततोऽन्यस्थाभावे पुनरपि बध्यते-सीव्यत. तत्र मद्रिकाबन्धस्ययं नाबन्धः पनद्धिविधो भवति. स्तनकबन्धः पूनगमो भवनि. मध्यनव पात्रककाप्ठस्य दवरका याति तादद्यावत्सा राजिः सीविता भवति. तेन स्तनकबन्धन दुर्बलं पात्रं भवत्यताऽसौ वर्जनीयः।
इदानींसलेप उत्तममचमजघन्यभेदेन त्रिविधोभवत्यतआहमू. (६४४) खरअयसिकुसुंभसरिसव कमेण उक्कोसमझिमजहन्ना।
नवनीए सप्पिवसा गुडेन लेपा अलवा उ॥ वृ. स्वर इति-खरसन्नयं तिलतिल्लं तण कआ उक्कासा लवा, असि-कसंभिआतण य मज्झिमा लवा. सरिसवंतल्लण यजहन्नआहोइ. अनेन क्रमेणोत्कृष्टो मध्यमा जयन्य इति । कः पुनलेंपो नभवतीत्यत आह-नवनीतेन सर्पिषा-घृतेन वसया गुडेन लवर्णन च, एभिः रसरलेपः-एभिलेपा न भवतीति । उक्ता दव्यपिण्डः इदानीं पिण्डस्यकार्थिकान्युच्यन्ते. मू. (६४५) पिंड निकाय समूहे संपिंडण पिंडणा य समवाए।
समोसरण निचय उवचय चए य जुम्मे य रासी य॥ वृ. पिण्डो निकायः समूहः संपिण्डन पिण्डना च समवायः समवसरण सृगतो' सम्यग-एकत्र गमनं समवसरणं, निचय उपचयः चयश्च जुम्मश्च राशिः पिण्डार्थः । प्रतिपादितो द्रव्यपिण्ड:.भावपिण्डमू. (६४६) दुविहो य भावपिंडो पसत्थओ होइ अप्पसत्थो य।
दग सत्तट्टचउक्कग जेणं वा बज्झए इयरो॥ वृ. द्विविधोभावपिण्डः प्रशस्तभावपिण्डोऽप्रशस्तभावपिण्डच, तत्राप्रशस्तंप्रतिपादयन्नाह-दुयसत्तअट्ट'इत्यादि, दुविहो रागो य दासा यसत्तविहो सत्तभयद्वाणाणि, एतानि च तानि-इहलोकभयं परलोकभयं आयाणभयं अकम्हाभयं आर्जीवियाभयंमरणभयं असिलोगमयं, "इहपरलोयायाणमकम्हाआजीवमरणमसिलाए"त्ति। अट्ट कम्मपयडीओ नानावरणाझ्याउ. अहवा अट्टमयट्ठाणाणि-जाइकुलबलरूचे तवइस्स. रिए सा लाभाचविहां कोहमाणमायालोहरख्यो। रागद्वेषावेव पिण्ड: आदयिकी भावोऽनन्नकर्मपदभल निवृत्तः पिण्ड, एवं सप्तभिर्भयस्थानों जन्यत कर्मपिण्डः, एवमन्यत्रापि योज्य, येन वा बाह्येन वस्तुना इतर:- आत्मा बध्यत कर्मणांऽष्टप्रकारेण सोऽप्रशस्तः । इदानी प्रशस्तंभावपिण्डं प्रतिपादयन्नाह. मू. (६४७) तिविहो होड़ पसन्थो नाण तह दंगणे चरितं य।
. मोत्तण अप्पसत्थं पसथपिडण अहिगारो॥ वृ.त्रिविधः प्रशस्ताभावपिण्ड:-ज्ञानविषयः दर्शनविषयः चारित्रविषयश्च तत्र ज्ञानपिण्डा ज्ञानं स्फातिं नीयत यन, तथा दर्शनं स्फाति नीयते यन, चारित्रं स्फाति नीयते येन, स बाह्याऽभ्यन्तरश्च पिंण्डः. मुक्त्वा प्रशस्तं प्रशस्तपिण्ड नाधिकार: । अयं च भावपिण्डः कन पिण्ड्यत ?-प्रचुरीक्रियत. शुद्धनाहारोपधिशय्यादिना, अत्र चाहारेण प्रकृतं, स एव प्रशस्ता भावपिण्ड:. कारण कार्योपचारात. जानादिपिण्डकारणमसौ. स चाहार एषणाशुद्धो ग्राह्यः, अनेन संबन्धनागता एषणा प्रतिपाद्यते । अथवा पूर्वमिदमुक्त 'पिंड च पसण च वाच्छ नत्र पिण्ड उक्तः, इदानीमषणा प्रतिपाद्यत. अथवा स्वयमवाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org