SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ आनियुक्तिः मूलसूत्रं लभने-निम्न्द्रा ध्रियते, या एवंविधा त्रिप्रकारात्री एकाकिनं माधुं प्रविष्टं दृष्ट्वा गृह द्वारं ढकयित्वा गृह्णीयात. तत्र यद्यसाता स्त्रियमिच्छति ततः संयमभ्रंशः अथ नेच्छति तत उक्ताहः संवत्री लोकस्य कथयति. यदताय मामभिभवति. ततधोक्ताहः। प्रतिद्वारगाथा व्याख्याता। कः पुनः कारणरसी एकाकी भवति? तत्राहमू. (६६२) गारविए काहीए माइल्ने अलस लुद्ध निद्धम्मे। दुल्लभअत्ताहिठिय अमणुन्ने वा असंघाडा ।। वृ. 'गारविए'त्ति गर्वण लब्धिसंपन्नोऽहमितिकृत्वा एकाकीभवति, तथा काहीए'त्ति भिक्षार्थ प्रविष्टा धर्मकथां करोति महती वेलां निष्ठति ततस्तेन सह न कश्रित्ययाति ततश्चैकाकीभवति, तथा माया. वानेकाकीभवति. स हि शोभनं भुक्त्वाऽशोभनमानयति. स च द्वितीय नेच्छत्यत एकाकीभवति. 'अलसः' अन्यन सह प्रभृतं पर्यटितुमसमर्थस्तत एकाक्यवानीय भक्षयति, गच्छवयावृत्त्यऽलसः स एकाकीभवति. 'लुद्र'त्ति लुब्धा विकृताः प्रार्थयति. ताश्च द्वितीये सति न शक्यन्त प्रार्थयितुमत एकाकीभवति. निद्धर्मः अनेषणीयं गृह्णाति ततो द्वितीय नच्छति, 'दल्लभत्ति दर्लभ दर्भिक्ष एकाकीभवति, तत्रहिएककएव गच्छति येन पृथक पृथग भिक्षा लभ्यते, तथा 'अत्ताहिट्टिय'त्ति आत्माधिष्ठितो यदात्मना लभते तदाहारयति अत्तलन्दियत्ति ज भणिअं. अथवा अमनोजो न कश्चित्प्रतिभाति रटनशीलत्वात्ततश्चकाकी हिण्डते, एवमसङ्घाटको भवति । इदानीं एतामेव गाथां भाष्यकारो याख्यानयतिमू. (६६३) संघाडगरायणिओ अलद्धिओमो य लद्धिसंपन्नो। जेट्टग्ग पडिग्गहगं मुह गारखकारणा एगो॥ [भा. २२३] वृ. कस्यचित्सङ्घाटकस्य योऽसौ रत्नाधिकः-पर्यायज्येष्ठः 'अलद्धिकत्ति अलब्धिकः-लब्धिरहितः 'ओम'त्ति पर्यायलघुर्द्धितीयः स च लब्धिसंपन्नः, ततो योऽसौ पर्यायेण लघुलब्धिमान स भिक्षामटन्नग्रतो गच्छति रत्नाधिकश्च पृष्ठतो व्रजति, पुनश्च मण्डल्यां भोजनकाले आचायां एवं भणन्ति, यदुत ज्येष्ठायस्याग्रतः पतगृहं मुञ्च, पुनरसा ओमराणिऔ चिन्तयति, यद्तास्यां वलायामयं ज्येष्ठायः सञ्जातो न तु भिक्षावेलायां ज्येष्ठायः सातः, अहं लभे यावता ज्येष्ठायस्य प्रथम समय॑ते, ततश्चानन गर्वकारणेन गर्वकारणेन एकाकी भवति- एकाक्येव हिंडति। 'गारविए'त्ति गयं. 'काहीउत्ति व्याख्यायतेमू. (६६४) काहीउ कहड़ कह बिइओ वारइ अहव गुरुकहणं। एवं यो एगागी माडल्ला भग भने। भा. २२४! कृ. भिक्षार्थं प्रविष्टः कथको धर्मकथां कुर्वन्नारते. ततश्च तस्य द्वितीया वारयति-मा कृथा धर्मकथां ग्लानादयः सीदन्तीति अथवाऽऽगत्य गुरोः कथयति यदतायं धर्मकथा कुर्वस्तिष्ठति. गुरुरपि त निवारयति. यदि वारिताऽपि कथयति तदा स एवमकाक्येव संजायत। 'काहिए त्ति गर्य, मायावी भद्रकं भुक्त अत एव एकाकी गच्छति ॥ "माइल्ल'त्ति गयं. 'असल ति व्याख्यायतेमू. (६६५) अलसा चिरं न हिंडड़ मुन्द्रा आहामए विगईआ। निद्धम्मो नेसणाई दुल्लहभिक्ख व एगागी ॥ भा. २२५) ७. अलमश्चिरं न हिण्डत कतिपयां भिक्षां गृहीत्वाऽऽगच्छति । अलसति गयं लुल्ला'त्ति भन्नति. लुब्धा विकृतीः प्रार्थयते, ततथैकाक्येव यानि । 'लुद्धत्ति गयं निद्धम्म'त्ति भण्यते. निर्धर्मा अनेषणीयादि गृह्णाति. अपरसाधुप्रेरितश्चैकाकीभूयेवाटति। णिन्द्रमे'त्ति गयं, दुल्लभे'त्ति भण्यत. दुर्भिक्ष-दुर्लभभिक्षाया संघाटनच्छति एकाक्येव भिक्षयति, ततयंकाक्यव भवति. 'दल्लभत्तिगतं, अत्ताहिट्टिय'त्ति व्याख्यायत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy