________________
१८०
आधनियुक्तिः मूलसूत्र
दिव्योपसर्गेष्वपि न कायोत्सगंभकं करोति, त्यक्न देहोऽक्षिमलदूषिकामपि नापनयति, स एवं विधः कायोत्सर्ग कुर्यात इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह. मू. (८०४)
पुब्बुदिह्र ठाणे ठाउं चउरंगुलंतरं काउं।
मुहपोत्ति उज्जुहत्थे वाममि य पायपुंछणयं। मू. (८०६) काउस्सगंभि ठिओ चिंते समयानिए अईआरे।
जा निग्गमप्पवेसो तत्थ दोसे मने कुना॥ वृ. चतुर्भिरङ्गुलैरधो जानुनी अप्राप्तवोलपट्टको यथा भवति तथा नाभिं चोपरि चतुभिरङ्गुलैर्यथा न स्पृश्यति, उभयतोबाहुकूर्पराभ्यां धृतं करोति ‘पट्टकं' चोलपट्टकं पडलं वा उभयकूपरधृतं करोति, यदा चोलपट्टकः सच्छिद्रो भवति तदा पटलं गृह्याति। पूर्वादिष्टमेव कायोत्सर्गस्थानं तत्र स्थित्वा. तथा पादस्य चान्तरं चतुरङ्गुलं कृत्वा मुखवस्त्रिका च दक्षिणदानिकानतिचारान' भिक्षातिचारानित्यर्थः, कस्मादारभ्य चिन्तयत्यतिचारान् ? निर्गमादारभ्य यावत्प्रवेशो वसती जातः. अस्मिन्नन्तराले तत्र दोषाये जातास्तान 'मनसि करोति' स्थापयति चेतसि॥ मू. १८०७) ते पडिसेवणाए अनुलोमा होति वियडणाए य।
पडिसेववियडमाए एत्थ उचउरो भवे भंगा ॥ वृ. तांश्चातिचारा प्रतिसेवनानुलोम्येन-यथैव प्रतिसेवितास्तेनैवानुक्रमेण कदाचिश्चिन्तयति, तथा 'वियडणाए'त्ति विकटना-आलोचना तस्यां चानुलोमानेव चिन्तयति, एतदुक्तं भवति-पढम लहओदोसो पडिसेविओ पुणो वक्तो वक्तुयरो, चिंतेइ एवमेव, ततश्च प्रतिसेवनाया अनुकूलम् आलोचनायामप्यनुकूलमेव, यतः प्रथमं लघुको दोष आलोच्यते पुनर्बहत्तरः पुनर्ब्रहत्तम इत्येष प्रथमभङ्कः, अन्नो पडिसेवणाए अनुकूलो न उण विअडणाए, एतदुक्तं भवति-आसेविअं पढम वक्तं पुणो लहुअंपुणो वक्तं पुणो वड्डयरं, चिंतेइ एवमेव, ततश्च प्रतिसेवनाया अनुकूलं न त्वालोचनायाः, यतस्तत्र प्रथमं लघुतर आलोच्यते पुनर्बुहत्तमःइत्येष द्वितीयः, अन्नो पडिसेवणाए नानुकूलो आलोयणाए पुन अनुकूलो, एतदुक्तं भवतिअड्डावियड्डा पडिमेविआ चितेइ पुन आलोयणानुकूलेणं, एत तइओ भंगो, अन्ने उण पडिसेवणाएइव अननुकूलो आलोणएवि अननुकूलो, एतदुक्तं भवति-पढमं वक्तो पडिसविओ पुणो लहुओ पुणो वक्तो वड्यरो, चिंतेड पन जं जहा संभरड, पढमं बड्दो पणो लहणो पणो वड़ो पणो वड्यरो. एवं अहवियक्तं चिंततस्स न पडिसेवणानुकूलो नालोयणानुकूलो, एस चउत्थो, एसो य वज्जेयव्यो । इदानीममुमेवार्थ गाथाढे नोपसंहरन्नाह- पडिसेववियडणाए होति एत्थंपि चउभंगा' इदं व्याख्यातमेवेति । इदानीं सामुदानिकाननिचारानालोचयति यदि व्याक्षेपादिरहितो गुरुर्भवति, अथ व्याक्षिप्तो गुरुर्भवति तदा नालांचयति, एतदेवाहमू. (८०८)
वक्खित्तपराहुत्ते पमत्ते मा कयाइ आलोए।
आहारं च करतो नीहारं वा जइ करेइ॥ मू. (८०९) कहणाईवक्खित्ते पमन अन्नओ व मुहे। अंतरमकारए वा नीहारे संक मरणं वा।।
भिा. २६७ व. व्याक्षिप्तो धर्मकथनादिना स्वाध्यायेन, 'पराहत्तो'त्ति पराङमुखः पराभिमुख इत्यर्थः, प्रमत्त इति विकथयति. एवंविधेगुरौ न कदाचिदालोचयेत, तथाऽऽहारं कुर्वति सति, तथा नीहारं वा यदि करोति ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org