________________
ओघनियुक्तिः मूलसूत्र षट्कायवधश्च भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । एतामेव गाथां भाष्यकृदाहमू. (७६९) गुरुदत्वे व पिहिअ सयं व गुरुयं हवेज जं दब्वं ।
उक्ख्वे निक्ख्वे कडिभजणं पाय वरिं वा॥ [भा. २५९] १. गुरुद्रव्येण वा 'पिहित' घट्टितं तद्रव्यं भवेत्.स्वयं वातद्रव्यं गुडपिण्डादि गुरुकं भवेत् ततश्च तस्य 'उत्क्षेपे' उत्पाटने निक्षेप च पुनमोचने सति कटिभङ्गो भवति. पादस्योपरि पतेत्ततश्चात्मविराधना भवति। 'महल्लया' इति.व्याख्यानयन्नाहमू. (७७०) महल्लेण देहि मा डहरएण भिन्ने अहो इमो लुद्वो। उभए एगतरवहो दाहो अच्चुण्ह एमेव ॥
भा. २६०] दृ. कश्चिन्साधुः कच्छिकया ददती स्त्रियं एवं ब्रूते-यदत 'महल्लण' बृहना भाजनेन स्थाल्यादिना देहि. मा ‘दहरकेण' लघुना प्रयच्छ कडुच्छुकादिना. तत्तः सा तथव करोति, अशक्नुवत्याश्च कदाचित्तभाजनं भन्चत तता भिन्न सति तस्मिन भाजने गृहस्थएवं भणति-यदताहो। अयं साधुमहालुब्धः यनबृहता भाजनेन दीयमानं गृह्याति, तत उभयस्य साधु गृहस्थयोः पादस्योपरि पतितेन भण्डकेन वधो भवति, एकतरस्य वा वा भवति, तथा दाहश्च अत्युष्णे तस्मिन् द्रव्य पतिते सति भवति ‘एमेव त्ति उभयोरन्यतरस्य वा । इदानीं 'अचियत्ते'त्ति व्याख्यानयन्नाहम. (७७१) बहुगहणे अचियतं वोच्छेओ तद्दन्न दव्वं तस वावि। छक्कायाण य वहणं अइमत्ते तंमि मत्तमि ॥
[भा. २६१] वृ. बहुग्रहण तस्य घृतादिद्रव्यस्य 'अचियत्तं' अप्रीतिर्भवति तस्य तद्भहपतेर्वा, व्यवच्छेदो वा तदन्यस्य द्रव्यस्य भवतितस्माद् घृतादेः अन्वद्-क्षीरगुडादि तस्य व्यवच्छेदो भवति. तस्य वाघृतादेव्यस्य वा व्यवच्छेदो भवतीति, तथा षट्कायानां वा हननं भवति ‘अतिमात्रे' बृहत्प्रमाणे मात्रके' स्थाल्यादौ गृहीते सति । उक्तं गुरुकद्वारं, त्रिविधेतिद्वारप्रतिपादयन्नाहमू. (७७२) तिविहो य होइ कालो गिम्हो हेमंत तह य वासासु।
तिविहो य दायगो खलु थी पुरिस नपुंसओ चेव।। मू. (७७३) एक्किकोवि अतिक्हो तरुणो तह मज्झिमो य थेरो य।
सीयतणुओ नपुंसो सोम्हित्थी मज्झिमो परिसो॥ व.कालस्त्रिविधो भवति, तद्यथा-ग्रीष्मा हेमन्तो वर्षा च तत्र त्रिविधेऽपिकाले दाता त्रिविध एव भवति. स्त्री पुमान्नपुंसकं चेति । पुनः म एककल्यादिदाता त्रिविधो भवति-तरुणो मध्यमः स्थविरश्च । इदानी नपुंसकीनां स्वरूपप्रतिपादनायाह-शीतलतनपुंसको भवति, 'सोम्हिस्थिति सोष्मास्त्रीभवति. मध्यमश्च पुरुषो भवति नाप्युष्णो 'तिशीतल इति॥ मू. (७७४) पुरकम्मं उदउत्नं समणिद्धं तंपि होइतिविहं तु ।
इक्किक्कंपि य तिविहं सच्चित्ताचित्तमीसंतु॥ वृ. नकवलं कालदयस्त्रिविधाः यदपि तत्पुरःकांदि तदपि त्रिविधं, तद्यथा-पुरःकर्म उदका सस्निग्धं चेति, तत्पुनरेकैकं त्रिविध-सचित्ताचित्तमिश्रभेदभिन्नं भवति, एतदुक्तं भवति-यत्पुरःकर्म तत्सचित्तमचित्तं मिश्रं चेति, यदपि उदका तदपि सचित्तमचित्तं मिश्रं चेति. यदपि सस्निग्धं तदपि सचित्तमच्चित्तं मिश्र चेति । इदानीं यत्तदुक्तं पुरःकर्मादित्रितयं तत्राद्यद्वयस्य प्रतिषेधं कुर्वन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org