SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ मूलं.१८३ ___ वृ. प्रियः इष्टो धर्मोऽम्यति प्रियधर्मा, नथा दृढः-स्थिग निश्चलो धर्मा यस्य स तथा. 'संविग्गो' मोक्षसुखाभिलाषी. 'अवधारः पापभीमः खदज्ञः' गीतार्थः तथा अभीरुः' सत्त्वसंपन्नः एवंविधः कालं' कालग्रहवला प्रत्युपक्षते साधुः एवंविधः कालवलायाः प्रतिजागरणं करोति। इदानीं दण्डधारिणि घोषयित्वा निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनाथं गुरोः समीपं प्रविशति. कथम ?. मू. (९८४) आवृत्तपव्वभणिए अनघुच्छा खलियपडिय वाधाते। घोसंतमृढसंकियइंदियविसाएवि अमणुन्ने ।। वृ. स च प्रविशन् 'आयुक्तः उपयुक्तः सन प्रविशति, एतस्मिश्च प्रवेशने पूर्वोक्तमेव द्रष्टव्यं यतो निर्गच्छतो यो विधिः प्रतिशतोऽपि स एव विधिरित्यत आह पूर्वभणितमेतत. अथ त्वनापृच्छयैव गुरूंकालं गृह्णाति ततश्चानापृच्छय गृहीतस्य कालस्य एतदक्तं भवति-गृहीतोऽप्यसा न भवति. तथा स्खलितस्य सतः कालव्याघातः. पतितस्य व्याघातः कालस्य, एवं संजात सति काला न गृह्यत. तथा प्रविष्टस्य गुरुवन्दनकाने केनचित्यह जल्पतः काला च्याहन्यते. नथा मूढो यदि भवति आवर्तान विधिविपर्यासन ददाति तथाऽपि व्याहन्यत कानः, तथा शङ्कया न जानाति किमावा दत्ता न त्यस्यामवस्थायां ब्याहन्यते कालः, इन्द्रियविषयाश्च यद्यमनोज्ञा भवन्ति तथाऽपि कालो व्याहन्यते, छिन्धि भिन्धीत्येवंविधान् शब्दान श्रृणोति, गन्धाऽनिष्टो यदि भवति यत्र गन्धस्तत्र रसोऽपि, विकरालं रूपं पश्यति, स्पर्शेन लेष्ट्रभिधातो:कस्माद्भवति, एवंविधे सत्यामपि वेलायां न गृह्णाति कालं । प्रविष्टश्वासी किं करोतीत्यत आहमू. (९८५) निसीहिया नमोक्कारे काउस्सग्गे य पंचमंगलए। पुवाउत्ता सव्वे पट्टवणचउक्कनाणत्तं॥ वृ. प्रविशंश्च गुरुसमीपे कालसन्दिशनार्थं यदि निषेधिकां न करोति ततः कालो ब्याहन्यते, नमस्कार करोति नमो खमासमणाणं, अथैवं न भणति ततः कालव्याघाता भवति, प्राप्तश्चर्यापथिकाप्रत्ययं 'कायोत्सर्गम' अष्टोच्यासं करोति, नमस्कारं च चिन्यतति, ईरियावहियं च अवस्य पडिक्कमतिजइ दूराओ जदि आसन्नओ वा आगतो, पुनरसी नमस्कारणोत्सारयति-पञ्चमङ्गलकनत्यर्थः, पुनश्च संदिशापयित्वा कालग्रहणार्थ निगचछति, निर्गच्छंश्च जदि आवस्सियं न करेड़ खलत पडति वा जीवो वा अंतरे हवेज्जा एवमादीहिं उवहम्मइ । इदानी कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः ? इत्याह- 'पुवाउत्ता' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति, उपयुक्ताश्च सन्तः कालग्रहोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति । 'चउक्कनाणतंति कालचतुकस्य यथा नानात्वं भवति तथा वक्ष्यामः, कालचतुष्कं एकः प्रादोषिकः अपरोऽर्द्धरात्रिकः अपरो वैरात्रिकः अपरः प्राभातिकः, एतच्च भाष्यकारो वक्ष्यति। मू: (९८६) थोवावसेसियाए सञ्झाए ठाइ उत्तराहुत्तो। चउीसगदुमपुफियपुव्वग एक्कक्कदिसाए॥ ६.स्तांकावशेषायां सन्ध्यायां पुणो कालमंडलयं पमज्जित्ता निर्धाधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः कायोत्सर्ग करोति, तस्मिंश्च पञ्चनमस्कारमष्टोच्छ्वासं चिन्तयति. पुनश्र नमस्कारणो. त्यार्य मृक एव चतुर्विशतिस्वतं लोगस्सुजोयकरं पटति मुखमध्ये. तथा 'दुमपप्फियएव्वगंति द्रुमपुष्पिकाथम्भो मंगलं पुव्वगंति-श्रामण्यपूर्वकं कहं नु कुजा सामन्नमित्यर्थः एतच्च एककस्यां दिशि चतुर्विशनिस्तवादि सामन्नपुव्वगपज्जतं कड्डइ. दंडधारीवि दंडधारीवि उत्तराभिमुहस्य संठियस्स वामपासे पुवदिमाहत्तों अग्गआ तेरिच्छे दंडगंधरइ उन्ट्टियओ. पुणो तस्सपुब्वाईसु दिसासुचलंत्तग्य टंडधार्गवि 26114 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy