________________
२१०
aa भमति । इदानीं स गृह्णन् कालं यद्येवं गृह्णाति ततो व्याहन्यंत, कथमित्यत आहभासंतमृढसंकियssदयविसए य होइ अमणुन्न । बिंदू य छीयऽपरिणय सगणं वा संकियं तिन्हं ॥
मू. (९८७)
वृ. भाषमाणः ओष्ठसधारण पढन यदि कालं गृह्णाति ततो व्याहन्यते कालः. मूढो दिशि अध्ययने वा यदि भवति ततो व्याहन्यते कालः शङ्कितां वा न जानाति किं मया द्रुमपुष्पिका पठिता न वेत्येवंविधायां शङ्कायां व्याहन्यत कालः, इन्द्रियविषयाथ अमनांजाः' अशाभनाः शब्दादयजो यदि भवन्ति ततो व्याहन्यते कालः, सोइदिए छिंद भिंद मारेह विस्सरं बालाईण रोवणं वा त्वं वा पेच्छति पिसायाणं बीहावणयं, गंधे य दुरभिगंधे, रसोवि तत्थेव, जत्थ गंधा तत्थ रसो, फासो बिंदुलिड्डुपहाराई, एवमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघातो भवति, तथा बिन्दुर्यद्युपरि पतति शरीरस्योपधेर्वा कालमण्डलके वा ततो व्याहन्यते, तथा क्षुतं यदि भवति ततो व्याहन्यते. 'अपरिणत' इति कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातस्ततश्र व्याहन्यते कालः. तथा शङ्कितनापि गर्जितादिना व्याहन्यते कालः कथं ?, यद्येकस्य सांधोर्गर्जितादिशङ्का भवति ततो न व्याहन्यते कालः, द्वयोरपि शङ्किते न भज्यते कालः, त्रयाणां तु यदि शङ्का गर्जितादिजनिता भवति ततो व्याहन्यते तच्च 'स्वगणे' स्वगच्छे त्रयाणां यदि शङ्कितं भवति, न परगणे. ततो व्याहन्यते । इदानीमस्या एव गाथाया भाष्यकारः किञ्चिद्व्याख्यानयन्नाह
मू. (९८८)
मूढो व दिसऽज्झणे भासतो वावि गिण्हइ न सुज्झे । अन्नं च दिसज्झयणं सदंकंतोऽनिट्टविसयं वा ॥
[ भा. ३०९ ] वृ. मूढों यदा दिशि भवति अध्ययने वा तदा व्याहन्यते, भाषमाणो वा ओष्ठसञ्चारेण यदि गृह्णाति कालं ततो न शुद्धयति, अन्यां वा दिशं संक्रान्तो मोहात्, अध्ययनं वाऽन्यत् सङ्क्रांतं द्रुमपुष्पिकां मुक्त्वा सामन्नपुव्वए गओ उत्तराए वा दिसाए दिक्खिणं गतो, यद्वाऽन्यां दिशं शङ्कमानः अन्यद्वाऽध्ययनं शङ्कमानो यदा भवति तदा न शुद्धयति, 'अनिष्टे' अशोभन वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्सियं काऊण नीसरति कालमंडलाओ, एवं गृहीतऽपि काले यदि कालमण्डलकान्निर्गच्छन्नावश्यकादि न करोति ततो व्याहन्यत एव काल इति । किच
मू. (९८९)
जो वच्चतंमि विही आगच्छंतंमि होइ सो चेव ।
आघनयुक्तिः मूलसूत्र
जं एत्थं नात्तं तमहं वृच्छं समासेणं ॥
वृ. य एव प्रथमं वसतं व्रजतां विधिरुक्तस्तद्यथा यदि कविहसियं वा उक्का वा पडति गज्जति वा, एवमाहिं उवधाओ गहियस्सवि कालस्म होइ आगच्छंतस्स वसहिं, तन यो विधिर्व्रजतः कालभृमायुक्तः आगच्छतोऽपि पुनर्वसता स एव विधिर्भवति, यत्पुनरत्र वसतौ प्रविशतां नानात्वं भेदस्तदहं नानात्वं वक्ष्ये 'समासतः' संक्षेपेण । इदानीं नानात्वं प्रतिपादयन्नाह
|
मू. (९९०)
निसीहिया नमुक्कारं आसज्जावडपडणजोड़क्खं ।
Jain Education International
अपमज्जियभीए वा छीए छिन्नेव कालवहो ।
वृ. कालं गृहीत्वा गुरुसकाशे प्रविशन यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोक्कारं ' नमो खमासमणाणं इत्येवं यदि न प्रविशन भणति ततो गृहीतोऽपि कालो व्याहन्यते, तथा आसज्जासज्जत्येवं तु यदि न करोति ततो व्याहन्यत गृहीतोऽपि तथा साधोः कस्यचिदावडणे - आभिडणे काला व्याहन्यते. पतनं लेष्वादेरात्मना वा. ज्योतिष्कस्पर्श वा व्याहन्यते, तथा यदि प्रमार्जयन न प्रविशति ततश्र व्याहन्यत
For Private & Personal Use Only
www.jainelibrary.org