________________
आघनियुक्तिः मूलसूत्रं ततस्तत्रानवसरत्वादिहवयुक्ताव्याख्या, तस्य'ति तस्य राज्ञोभयहताः कथंभूतस्य? 'पण्डितमानिनः' पण्डितमन्यस्यपण्डितमात्मानमन्यतसएवंमन्या ज्ञानलवदर्विदग्धत्वात. बुद्धिलातीतिबुद्धिलोबुद्धिलस्य 'दुरात्मनः' मिथ्यादृष्टित्वादभद्रत्वाच्छासनप्रत्यनीकत्वात्स तथा तस्य, किमित्याह-'मूर्धान' उत्तमाङ्गं पादनाक्रम्य वादी' वादलब्धिसंपन्नः साधुर्वायरिवागतः-अभीष्टं स्थान प्राप्त इत्यक्षरार्थः समुदायार्थस्तु. स राजा पण्डितंमन्यतया दर्शनं निन्दति, तद्बादी वा कश्चित, तत्र च साधुर्वादी. तेन सभां प्रविश्य न्यायेन पराजितः. तथाऽपिन साधुकारं ददाति प्रभुत्वात्तथाऽपि निन्दति, पुनश्चासौं साधुर्वादी विद्यादिबलेन सभामध्ये तस्य शिरसि पादं कृत्वाऽदर्शनीभूतः, ततश्चासौ परं परिभवं मन्यमानः प्रकर्षण द्वेष यायात्. इति - श्लोकार्थः। उत्तमार्थद्वारप्रतिपादनायाहमू. (३९) निजवग्गस्स सगासं असई एगानिओवगच्छिज्जा। सुत्तत्थपुच्छगा वा गच्छ अहवाऽवि पडिअरिउं॥
भा. २८] __ वृ.निर्यापयनि-आराधयतिनिर्यामकः-आराधकस्तस्य सकाशं'मूलमअसति-द्वितीयाभावएकाक्यपि कालं कर्तृकामांगच्छेत्.सूत्रार्थपृच्छका वागच्छेत्।उत्तमार्थस्थितस्यकाक्यपिमाभूदव्यवच्छेदः अहवावि पडियरिडं' अथवाऽपि प्रतिचरितुं' प्रतिचरणाकरणार्थम, उत्तमट्टे वा' सो साहू उत्तमट्टपडिवज्जिउकामो. आयरियसगासे य नत्थि निज्जमओ, ताहे अन्नत्थ वच्चज्जा, तो ससंघाडओ वच्चर, असति ताहे एगो एगानिओवच्चेज्जा, अहवा उत्तिमट्टपडिवन्नओ साहू सुओ, तस्ससुत्तत्थतदुभयाणि अपुव्वाणि, इमस्सअ संकिआणि, अन्नस्स य नत्थि. ताहे तत्थ पडिपुच्छ-गनिमित्तं वच्चेज्जा । अथवा उत्तिमट्टपडिअरएहिं. गम्मति। फिडिअद्वारं व्याचिख्यासुराह
मू. (४०/१) फिडिओ वपरिरएण मंदगई वावि जाव न मिलेज्जा।
वृ. 'फिडिए' त्तिएते पंथेण वच्चंति, तत्थ कोइपंथाओ उत्तिन्नो, अन्नेण वच्चेज्जा, अहवाथेरो, तस्सय अंतरागुड्डाडांगरावा.जेसमत्थाते उज्जुएणवच्चंति,जो असमत्थासोपरिरएणं-भमाडेणवच्चइ.ततोजाव ताणं नमिलइताव एमागी होज्जा। इदानीं गाथार्थः- 'फिडितः' प्रभ्रष्टः, गच्छतामव सर्वेषां पथिद्वयप्रदर्शनात्संजातमोहाऽन्येनवण्याप्रयातस्ततएकाकीभवति। परिरएणंवा' परिरयो-गिर्यादः परिहरणं तेनवाएकाकी कथिदसहिष्णर्मन्दगतिर्वा कश्चित्साधः यावन्न मिलति तावदेकाकी भवति।
उक्त फिडितद्वारम. इदानीं ग्लानद्वारमुच्यतेम. (४०/२) सोऊणं व गिलाणं ओमहकज्जे असई एगो॥
[भा.२१] वृ. गिलाणनिमित्तेन एगागी हज्जा. तस्स आसहं वा आनियव्वं । असइ संघाडयस्स ताहे एगागी वच्चिाजा. अहवा गिलाणासुआताहसवहिंगंतव्वं । अहप्पणो आयरिआर्थराताहेतसिंपास अच्छियव्वं, साहसंघाडयस्सअसइएगागीवच्चिज्जा। इदानीमक्षरगमनिका-श्रुत्वाऽन्यत्रग्नानंसचाटकाभावएकाकी ब्रजति. यदिवा स्वगच्छ एव म्लानः कश्चित, नदर्थमौषधादीनामानयनार्थ व्रजत्यकाकी द्वितीयाभाव सति॥
उक्त ग्लानद्वारम. इदानीमतिशयद्विरम्मू. (४१/१) अइससिआव सेहं असई एगाणिसंपठावज्जा।
वृ. कोड अतिसयसंपन्नो सो जाणइ, जहा एयम्म सहस्स सनिज्जगा आगया, ताह सो भणति एयं सहं अवनह.जइन अवनह ताह एस न करेतिपब्वज्जं. ततासोअसइसंघाडयस्सएगानिओविपट्टविज्जड़ा। इदानीमक्षरार्थः- अतिशयर्यावाकश्चिदभिनवप्रजितंद्वितीय सत्यकाकिनमपिप्रवर्तयता उक्तमतिशयिद्वारम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org