SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८२ मू. (८१५) एयद्दासविमुक्कं गुरुणा गुरुसम्मयस्स वाऽऽलोए । जगहियं तु भवं पदमाओ जा भदे चरिमा ॥ वृ. एभिषिर्विभुक्तमनन्तरोक्तं मैक्षमालोक्यतेद्गुरोः समीपे वा यो गुरोः संमती - बहुमतस्तस्य समीपे आलोचयेत. कथमा लोचनीवं ?, यद्यथा गृहीतं भवेत् येन क्रमेण यद्भहीतं प्रथमभिक्षाया आरभ्य यावच्चरमा पश्चिमा भिक्षा तावदालो चयेदिति । एव तावदुत्सर्गेणालोचनविधिः । यदा पूनरेतानि कारणानि भवन्ति तदा ओधत आलोचयतीत्येतदेवाह मू. (८१६) काले य पहुप्पते उच्चाओ वावि ओहमालोए । वेला गिलाणगस्स व अइच्छड़ गुरू व उच्चाओं ।। वृ. यदा तु पुनः काल एव न पर्याप्तं यावदनेन क्रमेणालोचयति तावदस्तं गच्छत्यादित्यः तदा तस्मिन् काले ओधत आलोचयति यदिवा श्रान्तः कदाचिद्भवति तदाऽप्योधत एवालांचयति वेला वा ग्लानस्यातिक्रामति यावत्क्रमणालीचयति अत आंधत आलोचयति, अथवा गुरुः उच्चातां श्रान्तः कुलादिकार्येण केनचित् तता आंघत आलोचयत्येवं कारणैरिति । का चासावोघालोचना ?. पुरकम्मपच्छकम्मे अप्पेऽसुद्धे य ओहमालोए । तुरियकरमिजं से सुज्झई तत्तिअं कहए । मू. (८१७) वृ. आकुलत्वे आपने सत्येवमोघलोचनयाऽऽलोचयति -पुरकर्म पश्चात्कर्म च अल्पं नास्ति किञ्चिदित्यर्थः, 'असुद्धे य'त्ति अशुद्धं चाल्पं, अशुद्धमाद्याकर्माद्यभिधीयते तदल्पं नास्तीति, एवमोघतःसगेपेणालोचयेत्। 'तुरियकरणंमि त्ति त्वरिते कार्ये जाते सति यन्त्र शुद्धयति उक्तेन प्रकारेण तावन्मात्रमेव कथयति, एषा | ओघालोचनेति ॥ मू. (८१८) आधनियुक्तिः मूलसूत्र आलोड़ना सव्वं सीस सपदिम्यहं पमज्जिता । उडुमहो तिरियमी पडिलेहे सन्चओ सव्वं ॥ वृ. एवमेषा मानसी आलोचना वाचिकी वाऽऽलोचनोक्ता, इदानीं कायिकी आलोचना भण्यतेआचार्यस्य भिक्षा दश्यते, एवं मनसा वाचा वाऽऽनोचयित्वा 'सर्व' निरवशेषं, तथा मुखवस्त्रिकया शिरः प्रमृज्य पतदग्रहं च सपटलं प्रमृज्य 'उन्दवं' पीठी: 'अधो' भुवि 'नियंक' तिरश्रीनं 'प्रत्युपेक्षेत' निरूपयेत् · सर्वतः समन्ताच्चसृष्वपि दिक्षु सर्वनैरन्तर्येण ततः पतदभहं हस्ते कृत्वा भक्त दि गुरोर्दर्शयतीति वक्ष्यति भाष्यकृत । इदानीमेतामेव गाथां भाष्यकृदाह, नत्र गुरुदोषत्वात्प्रथममूर्द्धादीनि त्रीणि पदानि व्याख्यानयन्नाह मू. (८१९ ) Jain Education International उड्ड पुप्फफलाई तिरियं मज्जारिसाणडिभाई । स्वीलगदारुगआवडणरवस्वणट्टा अहो पहे || [भा. २७१] वृ. उद्यानादी आवासितानां सतां पुष्पफलादिपातमुर्द्ध निरूप्य ततो गुरोर्दर्शयति, निर्य‍ मार्जारश्वडिम्भानालोक्यालोचयति, मा भूत्ते आगच्छन्तस्तत्पात्रमुत्प्रेयं पातयिष्यन्ति, आदिशब्दात्काण्ड केनचिद्विक्षिप्तमायाति, अतस्तिर्यग निरूप्यते, तथाऽथा निरूपयति, किमर्थ ?. कदाचित्कीलको भवति, तत्रापतनम् - आस्खलनं मा भूदिति, अनोऽधो निरूप्यततो भक्तादि दर्शयति । इदानी 'सीसं सपडिम्महं पमज्जेत्त 'त्ति व्याख्यानयति मू. (८२० ) ओणमणों पवडेज्जा सिरओ पाणा सिरं पमजेना । · For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy