________________
मूलं - ९७२
काले चिनिन सक्कंति । मू. (९७३)
जो हो उ असमत्था बालो बुडो गिलाणपरितंता ।
सो आवस्सगतो अच्छेज्जा निज्जरापेही ॥
वृ. यस्तु साधुरनागतकायोत्सर्गकरणेऽसमर्थो भवेद्वलो वृद्धो रोगात ज्वरादिना स आवश्यकयुक्तस्तस्यामेव प्रतिक्रमणभूमी उपविष्टः कायोत्सर्ग करोति एवं निर्जरापेक्षी तिष्ठेत । आवासगं तु काउं जिनावदिनं गुरुवएसेणं । तिनिथुई पडिलेहा कालस्स बिही इमो तत्थ ॥
भू. (९७४)
वृ. एवमनेन क्रमेणावश्यकं 'कृत्वा' परिसमाप्य जिनोपदिष्टं गुरूपदेशेन पुनश्रज्ञच स्तुतित्रयं पठन्ति स्वरेण प्रवर्द्धमानमक्षरर्वा, प्रथमा श्लोकेन स्तुतिर्द्वितीया बृहच्छन्दोजात्या बृहत्तरा तृतीया बृहत्तमा एवं प्रवर्द्धमानाः स्तुतीः पठन्ति मङ्गलार्थमिति ततः कालस्य प्रत्युपेक्षणार्थ निर्गच्छन्ति किं कालस्य ग्रहणवेला वर्त्तत न वा ? इति तत्र च कालवेलानिरूपणे एष विधिरिति वक्ष्यमाणः ।
मू. (९७५)
२०५
दुविहाय होड़ को वाघातिम एयरो य नायव्वा ।
वाघाओ घंघसालाएँ घट्टणं सडकहणं वा ॥
वृ. द्विविधो भवति कालो व्याघातकाल इतरच अव्याघातकालः, तत्र व्याघातकालं प्रतिपादयन्नाहव्याघातः 'घङ्खशालायाम्' अनाथमण्डपे दीर्घे 'घट्टना परस्परेण वैदेशिकैर्वा स्रम्भवां सह निर्गच्छतः प्रविशतो वा तादृशी व्याघातकालः, तथा श्राद्धकादीनां यत्राचार्यो धर्मकथां करोति सोऽपि व्याघातकालः, न तत्र कालग्रहणं भवति नापि कालवेलानिरूपणार्थं प्रच्छनं भवति ।
मू. (९७६)
वाघाते तइओ सिं दिज्जइ तस्सेव ते निवेयंति ।
निव्वाघाते दुन्नि उपुच्छंती काल घेच्छामो ॥
वृ. एवं धवशालायां व्याघातं सति तृतीयस्तयोः कालग्राहिणोः उपाध्यायविर्दीयते येन तस्यैवाग्रतो बाह्यत एव निवेदयन्ति सन्दिशापयन्ति च । अथ निर्व्याघातं भवति न कचिद घशालायां धर्मकथादिव कालव्याघातः वैदेशिकादिव्याघातो वा ततश्च निर्व्याघाते सति द्वावेव निर्गच्छतः एक कालग्राहकः अपरो दण्डधारी, पुनश्च तो पृच्छतः, यदुत 'कालं गृह्णीवः' वेलां निरूपयाव इत्यर्थः तेषां च निर्गच्छतां यद्येते व्याघाता भवन्ति ततच निवर्तन्तेझन गृह्णाति कालं ॥ के च ते व्याघाताः ?.
मू. (९७७)
आपुच्छण किड़कम्मं आवस्सियखलियपडियवाघाओ । इंदिय दिया य तारा वासमसज्झाइयं चेव || जड़ पुन वच्चंताणं छीय जोड़ च तो नियनंति । निव्वाघाते दोत्रि उ अच्छंति दिसा निरिक्खता || गणादि कालभूमी होज्ज संसप्पगा व उज्जा । कविहसियवासविज्जुक्कगज्जिए वरवि उवघातों ॥।
मू. (९७९)
वृ. आपृच्छनानाम आपुच्छित्ता गच्छन्ति दंडगं गहाय मत्थपण वंदामि खमासमणो कालस्स वेलं निख्वेमों, एवं च यदि न पृच्छन्ति ततो व्याघातो भवति न ग्राह्यः कालः, अथाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव कृतिकमं च-वन्दनं यदि न कुर्वन्ति अविनयेन वा कुर्वन्ति आवस्सिकां च यदि न करोति अविनयेन वा करोति स्खलनं वा गच्छतां यदि स्तम्भादौ भवति पतनं वा तेषामन्यतमस्य यदि भवति,
Jain Education International'
मू. (९७८)
For Private & Personal Use Only
www.jainelibrary.org