SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आघनियुक्तिः मूलसूत्र वृ. पुनश्च यग्य साधोयथैव प्रत्युपेक्षणा भवति 'कृता' परिनिष्ठता स तथैव पठति परिवर्त्तयति वा. गुणयति वा पूर्वपठितं प्रयतः प्रयत्नन करोति चान्यसाधुना समभ्यर्थितः सन् व्यापारं-किश्चिदितिकर्मयोग. यदिवाऽन्यं व्यापार तर्णनादि करोति। मू. (९६८) चउभागवसेसाए चरिमाए पडिक्कमित्तु कालस्स। __उच्चार पासवणे ठाणे चउवीसई पेहे ॥ मू. (९६९) अहियासिया उअंतो आसन्ने मन्झि तह य दरे य। तिन्नेव अनहियासी अंतो छच्छच्च बाहिरओ || . मू. (९७०) ___ एवम य पासवणे बारस चउवीसईत पेहित्ता। कालस्मवि तिन्नि भवे अह सूरो अस्थमुवयाई । वृ. एवं स्वाध्यायादि कृत्वा पुनश्चतुभांगावशेषायां चरमपारुष्यांप्रतिक्रम्य कालस्य ततःस्थण्डिलानि प्रत्युपक्ष्यन्ते, किमर्थम?. उच्चारार्थ तथा प्रश्रवणार्थचस्थानानि चतुर्विशतिपरिमाणानि प्रत्युपेक्षन्त। इदानी कृताःस्थण्डिलभूमयः प्रत्युपेक्षायाः? इत्यह आह-अधिकासिकाभूमयो याः सञ्जावेगेनापीडितः सुखनैव गन्तुं शक्नोति ता एवंविधाः 'अन्तः' मध्ये गणस्य तिस्रः प्रत्युपेक्षणीयाः, कथम?, एका स्थण्डिलभूगिर्वसतेरासन्ना मध्येऽन्या अन्या दूरे, एवमेतास्तिसः स्थण्डिलभूमयो भवन्ति, तथाऽन्यास्तिस्र एव तस्मिन्नेवा. गणे आसन्नतरे भवन्ति अनधिकासिका:-सञ्ज्ञावेगोत्पीडितः सन् या याति ताः तिस एव भवन्ति, एका वसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्या ट्रे एवमेता अन्तः-मध्येऽङ्गणस्य षड् भवन्ति, तथा षट् च बाह्यत इति-अङ्गणस्य बहिः षडेवमेव भवन्ति। एवमेव प्रश्रवणे' कायिकायांद्वादशभूमयः प्रत्युपेक्ष्यन्ते, षडङ्गणमध्ये षट् चाङ्गणबाह्यत एव. एताः सर्वा एव उच्चारकायिकाभूमीश्चतुर्विंशतिं प्रत्युपेक्ष्य पुनश्च कालस्यापि ग्रहणे तिस एव भूमयः प्रत्युपेक्षणीया भवन्ति, ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्यपेक्ष्यन्ते, एवमनेन प्रकारेण कृतेन अथ सूर्यो यथाऽस्तमुपयाति तथा कर्त्तव्यं । मू. (९७१) जइ पुन निव्वाधाओ आवासं तो करेंति सव्वेवि। सड्ढाइकहणवाघायताए पच्छा गुरू ठति॥ वृ. एवं सूर्यास्तमयानन्तरं यदि नियाघातो गुरु:-क्षणिक आस्ते ततः सर्व एवाऽऽवश्यं प्रतिक्रमण कुर्वन्ति. अथ श्राद्धधर्मकथादिना व्याघातो गुरोर्जातः-अक्षणिकत्वं ततः पश्राद्गुरुरावश्यकभूमौ संतिष्ठन्ते। मू. (९७२) सेसा उ जहासत्ती आपुच्छित्ताण ठति सट्टाणे। . सुत्तत्थझरणहडं आयरिएं ठियंमि देवसियं ।। वृ.शेषास्तु साधवो यथाशक्त्याऽऽपृच्छ्य गुरुं स्वस्थान यथारत्नाधिकतयाऽऽवश्यकभूमा तिष्ठन्ति, किमर्थ ?, सूत्रार्थक्षरणहेतोः सूत्राथंगुणनानिमित्त तस्यामावश्यकभूमा कायोत्सर्गेण तिष्ठन्ति, तत्र केचिदेव भणन्न्याचाः यत्त ये साधवः सामायिकसूत्रं पठित्वा कायोत्सर्गण तिष्ठन्ति, कायोत्सर्गस्थिताश्च ग्रन्थार्थान् चिन्तयन्तस्तिष्ठन्ति तावद्यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दवसिकमतिचारं चिन्तयति. तेऽपि गुरा तथास्थित तृष्णीभावन कायोत्सर्गस्था एव देवसिकमतिचारं चितयन्ति । अन्य त्वाचार्या एवं ब्रुवते. यदुत ने साधवः सूत्रार्थ क्षरन्तस्तावत् तिष्ठन्ति यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रं पठति. तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति. ततः सामायिकं पठित्वाऽतिचार चिन्तयंति, आयरिओ अप्पणो अनियारं द्विगुणं चिंतड, किनिमित्तं ?. ते साहुणा बहुग हिंडिया ततो तत्तिरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy