SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ आनियुक्तिः मूलसूत्रं आतपे कृत्वा पुनः परिवर्तयति आतपाभिमुखं करोति, एवं शोषणा तस्य नवलेपस्य पात्रकस्य, धाने च छारगुण्डित तत्र पानक पुनर्लेपा दीयत इति । इदानीं भाष्यकार एतामव गाथां व्याख्यानयति, तत्र लित्त छगणियछारा'त्ति इदं व्याख्यातमेव द्रष्टव्यं. शेषं व्याख्यानयन्नाह. मू. (६३३) दाउंसरयत्ताण पत्ताबंधं अबंधनं कुज्जा। साणाइरक्खणट्ठा पमज्न छाउण्हसंकमणा ॥ भा. २१० वृ. दत्त्वा तत्र पात्रक सरजस्त्राणं पात्राबन्धं पुनशाबन्धगं कुज्नेति-तत्र ग्रन्थिं न ददाति, किमर्थम?. अत आह-'साणादिरखणट्टा' श्वानादिरक्षणार्थं ग्रन्थिं न ददाति, इदमुक्तं भवति-ग्रन्थिना दत्तन सता कपटकदश गृहीतः सन शुना माजरिण वा नीयते. पुनश्च तत्पात्रकं प्रमृज्य भुवं छायात उष्ण सङ्कामयति. एतदुक्तं भवति-अपरातच्छायाक्रान्तं सन पुनरुष्णे स्थापयति। मू. (६३४) तदिवसं पडिलेहा कुंभमुहाईण होइ कायब्वा । छन्नय निसंकुज्जा कयकजाणं विउस्सग्गा ॥ भा. २११] वृ. यस्मिन दिवसे पात्रकं लेपयति तस्मिन् दिवसे 'कुम्भमुखादीनां घटग्रीवादीनां प्रत्युपक्षणं कृत्वा ततश्च गृह्णाति. येन लिप्त पात्रकं बहिस्तस्यां ग्रीवायां तस्मिन् दिवसे क्रियते, निशायां तुछन्न तत्पात्रककुयांद, आत्मसमीप, कृते च कार्ये व्युत्सर्गः कर्त्तव्यस्तेषां घटग्रीवादीनां तस्मिन्नेव दिवसे येन परिग्रहकतो दोषान भवेत्, अन्यस्मिन दिवसंऽन्यानि भविष्यन्ति। अथ लेपशेषः कश्चिदास्ते ततस्तस्य को विधिरित्यत आहे. मू. (६३५) अट्टगहेड लेवाहियं तु सेसं सरूवगं पीसे। अहवावि नत्थि कज्ज सरूवमुझे तओ विहिणा।। वृ. कदाचित्तत्रान्यत्र वा पात्रकेऽष्टको दातव्यो भवति, ततस्तदर्थ-अष्टकनिमित्तं करेण तं लेपाधिक शेषं सख्न पेष्यते, अथ तेन लेपशेषण न किश्चित्कार्यमस्ति ततः सरूतमेव विधिना परित्यजेत् छारेण गुण्डयित्वत्यर्थः । इदानीं तत्पात्रकं कस्यां पारुष्या बाह्यतः स्थापनीय ? कस्यां चाभ्यन्तरे प्रवेशयितव्यमित्येतत्प्रदर्शयन्नाह. मू. (६३६) पढमचरिमा सिसिरे गिम्हे अद्धं तु तासि वजज्जा। पायं ठवे सिनहातिरक्खणट्ठा पवेसो वा ।। व, शिशिरे' शीतकाले प्रथमपौरुषी वर्जयित्वा सत्पात्रकं बहिरातपे स्थाप्यते.चरमाया-चतर्थप्रहरे शिशिरपौरुष्यां यत्पात्रकमभ्यन्तरे प्रवेशयेत. 'गिम्हे अद्धं तु तासि वज्जजत्ति ग्रीष्मकाले तयाःप्रथमचरमपारुष्योरन् वर्जयत, ततः पात्रक स्थापयत प्रवेशयेन्द्रा, एतदक्तं भवति-ग्राष्म अळ्पामष्या गतायां सन्यां पात्रकं बहिः स्थापयत. तथा चरमप्रहरार्द्ध गते सति तत्पात्रकं प्रवेशयेत. किमर्थं ?. सिनहाइरक्षणट्ठा एतदक्तं भवति-शिशिरे प्रथमप्रहरः चरमप्रहरशस्निग्धः कालस्तास्मिंश्च पात्रकं न क्रियते, लपविनाशभयात, तोष्णकाले च प्रथमप्रहारट्टे चतुर्थप्रहराढ़े च न स्थाप्यते. सोऽपि स्निध एव कालः, अतीवाष्णे स्थापनीयं यन रुह्यत इति। मू. (६३७) उवओगं च अभिकखं करेइ वासाइरक्खणवाण। __वावारेइ व अन्ने गिलाणमाईसु कज्जेसु॥ वृ. तस्मिंश्चातपस्थापित उपयोग' निरूपणं अभीक्ष्णं' पुनः पुनः करोति. किमर्थमित्यत आह'वासाइरक्ग्वणवा' वर्षादिरक्षणार्थ, आदिग्रहणात् श्वादिरक्षणार्थं च, अन्यान् वा साधन व्यापारयति Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy