________________
मूल-४४८
१११ प्रत्युपक्षणाग्य ऊन्दवं पीढिषु न लगति न च निर्यक्कड न च भूमी तथा कत्तव्यं । छप्पुरिमा' तत्र वग्नं चक्षुषा निरूप्य-अवार्गभार्ग निरूप्य त्रयःपुरिमाः कर्तव्याः, तथा परावर्ची-परमागं निरूप्य पुनपरऽपि त्रयः पुरिमाः कर्तव्याः, एवं एतष परिमाः, षड्याराःप्रस्फोटनानीत्यर्थः 'नव खोडत्ति नव वाराः खाटकाः कर्त्तव्याः पाणेरूपरि 'पाणी पाणमज्जणं'ति प्राणाना-कुन्थ्वादीनां पाणौ हस्ते प्रमार्जन नवव वाराः कर्तव्यः। मू. (४४९) वत्थे अप्पाणमि अ चउहा अनच्चाविअं अवलिअंच।
अनुबंधि निरंतरया तिरिउवह य घट्टणा मुसली॥ [भा. १६१] वृ. वस्त्र आत्मानि चेत्यनेन पदव्येन भङ्ककचतुष्टयं सूचितं भवति, ततथानन प्रकारण अनायित चतुर्द्धा भवति. कथं ?, वत्थं अनच्चाविअं अप्पाणं च अनच्चाविअं एगो भंगो १. तथा वत्थं अनच्चाविअं अप्पाणंच नच्चाविअं २, तहा वत्थं नच्चाविज अप्पाणं अनच्चाविअं ३, तथा वत्थंपि नचाविअं अप्पाणंपि नच्चाविश ४. एस चउत्था. एन्थ पढमा भंगो सुद्धा । एवं अवलिअंपि-अवलितऽपि चत्वारो भङ्गाः. यथा वत्थं अवलिअं अप्पाणं च अबलिअंदगो १. तहा बत्थं अलिअं अप्याणं च वलिअं२. तहा अप्पाणं अवलिअंवत्थं वलिअं ३. अप्पाणंपि वलिअंवत्थंपि वलिअं ४. एस्थवि पढमो भगो सुद्धो। एवं अवलिअंपिअवलितेऽपि चत्वारो भङ्गाः, यथावत्थं अवलिअं अप्पाणंच अवलिथंएगो १. तहा बत्थं अवलिअंअप्पाणं च वलिअं२, तहा अप्पाणं अवलिअंवत्थं वलिअं ३, अप्पाणंपि वलिअंवत्थंपि वलिअं ४, एत्थवि पढमो भंगो सुद्धो। 'अनुबंधिनिरंतरयत्ति अनुबन्धो निरन्तरतोच्यते. ततश्रनच अनुबन्धेन-नैरन्तर्येण प्रत्युपेक्षणा कर्तव्या । इदानीममोलिं व्याख्यानयन्नाह-'तिरिउवह य घट्टणा मुसलि'त्ति त्रिविधा मुसली-तिर्यग्घटना १, उद्धघट्टना २ अथो घट्टना ३ चेति, तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक कुड्यादि घट्टयति उद्धर्व कुट्टिकादिपटलानि घट्टयति अधो भुवं घट्टयति, एवं न मुशली न किञ्चित्प्रत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति, इदं तु वक्ष्यमाणं न कर्तव्यं, किं तद् ?. इत्याहमू. (४५०) आरभडा सम्मदा वज्जयन्वा य मोसली तझ्या।
पप्फोडणा चउत्थी विक्खित्ता वेइया छठा ॥ वृ. 'आरभड'त्ति आरभटा प्रत्युपेक्षणा न कार्या, 'सम्मत्ति संमर्दा न कार्या, वर्जनीया च मोसली तृतीया. प्रस्फोटना चतुर्थी विक्षिप्ता पञ्चमी वर्जनीया, वेदिका षष्ठी वर्जनीयति द्वारगाथेयं ।
इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति. तत्राद्यावयवव्याचिच्यासयाऽऽह. मू. (४५१) . वितहकरणे च तुरिअं अन्नं व गेण्हणाऽऽरभडा। अंतो व होज्न कोणा निसयण तत्थेव संमदा ॥
भा. १६२ द. वितर्थ-विपरीतं यत्करणं तदारभडाशब्दनोच्यते. मा चारभटा प्रत्युपेक्षणा न कार्या. विपरीता प्रत्युपक्षणा न कार्येत्थः, वा-विकल्प, इयं वाऽरभटोच्यते यदुतत्वरितः आकुलं यदन्यान्वस्त्रग्रहणं तदारभटाशब्देनांच्यते, सा च प्रत्युपेक्षणा न कार्या, त्वरितमन्यान्यवस्त्रग्रहणं न कर्त्तव्यमित्यर्थः । "आरभडे"ति भणिअं, इदानी संमर्दा व्याख्यायते. तत्राह-'अंतो व होज्न कोणा निसियण तत्येव संमद्दा अन्तः-मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा संभदोच्यते, सा प्रत्युपेक्षणा तादृशी न कार्या, 'निसीयण तन्थेवत्ति तंत्रव-उपधिकायां उपविश्य यत्प्रन्युपेक्षणाकरणं सा वा संमोच्यते. मा च न कर्त्तव्येति । “संमद्दे"ति भणिअं. इदानीं मासलीवर्जनप्रतिपादनायाह.
मू. (४५२) मासलि पुष्ट्विा पप्फाडणं रगुगंडिए चेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org