SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आधनियंक्तिः मूलसूत्रं विक्वेवं तुक्खेवा वेश्यपणगं च छदासा ।। [भा. १६३] वृ. मोसली पूर्वमवोदिष्टा-पूर्वमेवभणितेत्यर्थः “मोसलि"त्तिगयं. इदानीं पप्फोडणत्ति व्याख्यायते'पप्फोडण रेणुगुंडिए चेव' प्रकर्षेण धूननं स्फोटनं तद्रणुगुण्डितस्यैव वस्त्रस्य करोति, यथाऽन्यः कश्चिद्गृहस्थः रेणुना गुण्डितं सदन प्रस्फोटयति एवमसावपि. इयं च न कर्तव्या । 'पप्फोडण'त्ति गयं. “विक्वित्त'त्ति भण्यते. तत्राह-'विक्खेवं तख्खेवो' विक्षेपांत तां विद्धि यत्र विद्धि यत्र वस्त्र्यान्य क्षेपणं. एतदक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादी क्षिपति, अथवा विक्षेपो-वस्त्राचलानाभन्दवं यत्क्षपणं स उच्यते, स च प्रत्युपेक्षणां न कर्त्तव्यः । “विक्खित्त'त्ति गयं, "वेदिय"त्ति व्याख्यायते, तबाह 'वेदिअपनगंच' वेदिका पञ्चप्रकारा. तंजहा-उड्डवेइया अहो जन्नुयाण इत्थे काऊण पडिलेहइ, तिरियवेड्या संडासमधे हत्थे नेऊण पडिलेहति, दहतोवेदिया बाहाणं अंतरा दोवि अन्नगणा काऊण पडिलेहति, एवतांवदिया गगजन्नुअंबाहाणं अंतर काऊण पडिलेहति. इद वेदिकापश्चकं प्रत्युपेक्षणां कुर्वता न कत्र्तव्यम । 'छ दासा' इति एत आरभटदयः षड़ दोषाः प्रत्युपक्षणायां न कर्तव्या इति । तथा एते च दोषाः प्रत्युपक्षणाया न कर्त्तव्याःमू. (४५३) पसिढिन पलंब एगामासा अनेगरूवधुणा । कुणइ पमाणपमायं संकियगमनोवगं कुज्जा ।। वृ. पसिढिलं-दृढं नगृहीतं पलंबत्तिप्रलम्बमानाचलं गृहीतं ततश्चप्रलम्बते, 'लोला'इति भूमौ लोलते हस्ते वा पुनः पुनर्लोलयति प्रत्युपेक्षयन्। लोलत्तिगयं, “एगामोस'तिमझेगहिऊण हत्येहिं वत्थं घसंतो तिभागावसेसं जाव नेइदोहिं वा पासेहिं जाव गेण्हणा इत्यर्थः, अहवा तिहिं अंगुलीहिं घेतव्वं तं एकाए चेव गेण्हइ, अहवा 'नेगामोसा' इति केचित्पठन्ति, तत्र न एके आमाः अनेकामाः , अनेकस्पर्शा इत्यर्थः । 'अनेग-रूवधुणण'त्ति अनेगपगारं कंपेड़, अथवा अनेगाणि वत्थाणि एगओ काऊण धुणइ। तथा 'कुणइ पमाणपमाय'ति पुरिमेषु खोटकषु वा यत्प्रमाणमुक्तं तत्र प्रमादं करोति, एतदुक्तं भवति तान् पुरिमादीन ऊनानधिकान वा करोति, 'संकितगणणावगं कुज्जत्ति शङ्किता चासी गणना च शङ्कितगणना तां शङ्कितगणनामुपगच्छति या प्रत्युपेक्षणा साशङ्कितगणनोपगातामेवंगुणविशिष्टां न कुर्यात्, एतदक्तं भवतिपुरिमादयः शङ्किता-न जानाति कियन्तो गता इति ततो गणनां करोति, अथवाऽनाभोगात् शङ्कित सति गणनोपगां-गणनामुपगगच्छनीति गणनोपगा तां गणनोपगांगणनायुक्तांप्रत्यपेक्षणां करोति परिमादीन गणयन्नित्यर्थः । द्वारगाथेयम्, इदानीं भाष्यकारः प्रतिपदं व्याख्यानयन्नाह. मू. (४५४) पसिढिलमघणं नतिराइयं च विसमगहणं व कोणं वा। भूमीकरलोलणया कड्डणगहणेक्कआमोसा ।। [भा. १६४ वृ. प्रशिथिलं-अधनं अदृढं गृह्णाति अतिरायितं वा' अताडितं वा प्रशिथिलमुच्यते । पसिढिल त्ति गयं, पलंबनि भण्यते-'विसमगहणं व कोणंव ति विषमग्रहणे सति लम्बकोणं भवति वस्त्रा पलंबत्ति गयं, लाला भण्यत, तत्राह- भूमीकरलालणया' भूमौ लोलयति करे-हस्तवालालयति प्रत्युपेक्षमाणः। 'लोले त्ति गयं. एगामोसत्ति भण्यते, तबाह क हणमहर्णगआमामा' मध्ये वस्त्रं गृहीत्वा तावदाकर्षण करातियावत्रिभागशेषजातग्रहणं जातं. इयं एगामोसा' एकाघर्षणमित्यर्थः, अथवाऽऽकर्षणे ग्रहणे चानके आमोमा अनेकानि स्पर्शनानि, एतदुक्तं भवति तद्वस्त्रमनेकधा स्पृशति ॥ एगामोसत्ति गयं मू. (४५५) धुनना तिण्ह परेणं अहणि वा घेत्तु एक्कई धुनइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy