________________
१४
ओधनियुक्तिः मूलसूत्रं विशोधिस्तथा वक्ष्ये, चशब्दः समुच्चये, किं समुच्चिनोति ? कारणप्रतिसेवन अकारणप्रतिसेवने च यथा शोधिस्तथा वक्ष्य इति । अत्राह-अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रांच्यते. यत्प्रतिलखनाद्वारस्यपूर्वमुपन्यासःकृतस्तंत्रतत्प्रयोजन-सर्ववक्रियाप्रतिलखनापूर्विकाकर्तव्यत्यस्यार्थस्य प्रतिपादनार्थ पूर्व प्रतिलेखनाद्वारमुपन्यस्तं. प्रतिलेखनोत्तरकालं ग्रहणं भवति अतः पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डोग्राह्य इति, तदनन्तरमपधिद्वारस्योपन्यासः क्रियत.किमर्थमितिचेत.सहिपिण्डो नपात्रवन्धादिकमन्तरेणग्रहीतुं शक्यतेअत उपधिप्रमाणं तदनन्तरमभिधीयते.सच गृहीतः पिण्डउपधिश्च नवसतिमन्तरणापभोक्तुंशक्यते,अतः अनायतनवज्यं' इत्यस्यद्वारस्योपन्यासःक्रियते.प्रतिलेखनांकुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जन चेच्छतः कदाचित्कंचित्कश्चिदतिचारोभवतीत्यतोऽतिचारद्वार . क्रियते स चातिचारोऽवश्यमालोचनीयोभावशुद्धयर्थमत आलोचनाद्वारमभिधीयते. आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्यं यतो दीयतेऽता विशुद्धिद्वारस्योपन्यासः क्रियत इत्यलमतिविस्तरेण ॥
अधुनककं द्वारं व्याचष्टे. तत्र पर्यायतः प्रतिलखनाद्वारव्याख्यानायाहमू. (२१) आभोगमग्गण गवसणा यईहा अपोह पडिलहा।
पेक्खणनिरिक्खणावि अआलोयपलोयनेगट्ठा॥ वृ. आभोगनमाभागः, 'भुज पालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगन-पालनमाभोगः प्रतिलेखनाभवति,मार्गणमार्गणा मृगअन्वेषणे' अशेषसत्त्वापीडयायदन्वेषणंसामागंणेत्युच्यते, गवेषणं गवेषणा गवेषमार्मणे' अशेषदोषरहितवस्तुमार्गणंगवेषणेत्युच्यते,ईहनमीहा'ईहचेष्टायां' शुद्धवस्त्वन्वेषणरूपा चेष्टेहत्युच्यते. साचप्रतिलेखनाभवति, अपोहनमपोहः अपोहः पृथग्भाव उच्यत,तथा चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां अन्यालाभे सति, सचापोहः प्रतिलेखना भवति, प्रतिलेखनप्रतिलेखना,प्रतिप्रत्यागमानुसारेणनिरूपणमित्यर्थः, साचप्रतिलेखना|प्रेक्षणंप्रेक्षणा,प्रकर्षणेक्षणं दर्शन प्रेक्षणेत्युच्यते, सा च प्रतिलेखना। निरीक्षणं निरीक्षणा, निः-आधिक्ये ईक्ष दर्शन' अधिकं दर्शन निरीक्षणेत्युच्यते, अपिशब्दादन्योपसगयोगे चकार्थिकसभवी यथा-उपेक्षणति, चशब्दादाभोगादीनां च शब्दानायपर्यायशब्दास्तेऽपिप्रतिलेख-नाद्वारस्यपर्यायशब्दाः।आलोकनमालोकः,मर्यादयाऽभिविधिना वा लोकनमित्यर्थः। प्रलोकनं प्रलोकना. प्रकर्षणालोकनमित्यर्थः। 'एगट्टा' इति एकाथिकान्यमनि अनन्तरोद्दिष्टानि भवन्ति।पॅल्निङ्गताचप्राकृतलक्षणवशादभवत्येव.यथा-जसोतवोसल्लो.नपंसकलिङ्गा अपि शब्दाः पुंल्लिङ्गाः प्रयुज्यन्ते एवमत्रापीति व्याख्याते सत्याह पर:प्रतिलेखनं नपुंसकं, अत्र तु कानिचिन्नपुंसकानि कानिचित्स्त्रीलिङ्गानि कानिचित्पुंल्लिद्धानि, तत्र नपुंसकस्य नपुंसकान्येव वाच्यानि तत्कमिति, अत्रांच्यते, एकत्तावत्प्राकृतशैलीमङ्गीकृत्यनपुंसकस्यापिस्त्रीलिङ्गपुल्लिङ्ग-पर्यायाभिधानमदृष्टं. तथाऽन्यत्प्रयोजनं, संस्कृतऽप्यकस्यवशब्दस्य त्रयमपि भवति, यथा तटस्तटी तटमिति, तदत्र भिन्नलिङ्गाः शब्दाःकनकारणनपर्यायशब्दानभवन्तीति!! आह-प्रतिलेखनाग्रहणेनकिंसवकेवलागृह्यते? किमन्यदपि?. अन्यदपि किं तत् ?, पडिलेहओ य' इत्यादि, अथवा का पुनरत्र प्ररूपणा? इति तदर्थं ब्रवीतिमू. (२२) पडिलहओ य पडिलेहणा च पडिलहियव्वयं चव।
कुंभाइसुजह तियं पावणा. एवमिहयंपि॥ वृ.प्रतिलिखीतिप्रतिलेखकः-प्रवचनानुसारेणस्थानादिनिरीक्षकःसाधुरित्यर्थः चशब्दःसकारणादिस्वगतभेदानांसमुच्चायकः, प्रतिलेखनप्रतिलेखना दुविहा खल्लु पडिलहा' इत्यादिना ग्रन्थेन वक्ष्यमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org