________________
२२४
आधनियुक्तिः मूलसूत्रं मू. (१००३) सम्झायं काठणं पढमबिनियासु दासु जागरणं।
अन्नं वावि गुणती सुणति झायति वाऽसुद्धे ।। ३. एवं युदि शुद्धयति प्रोदषिकः कालस्ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपारुण्याजागरणं कुर्वन्ति साधवः अथासौ प्रादोषिक: कालोनशुद्धस्ततः 'अन्यत' उत्कालिकं गणयन्ति श्रृण्वन्तिध्यायन्ति तश्चऽशुद्ध सति. एण्हिं अववाओभन्नइ-जति पाओसिआ सुद्धा ततो अडरत्तिओ जइविनसुज्झइ तहवितं चेव पवयइत्त सज्झायं कुणंति, एवं जइवेरत्तिओन सुन्झइ ततो अणुग्गहत्थं जड़ अहरत्तिओ सुद्धोतआतंचव पवेयइत्ता सज्झायं कुणंति, एवं जइ न पाभाइओ तओ तं चेच पवेयइत्ता सन्झायं कुणंति, एवं द्रव्यकेत्रकालभावा ज्ञातव्या इति। मू. (१००४) जो चेव अ सयणजवही गाणं वन्निओ वसहिदारे।
सो चेव इहपि भवे नाणत्तं उवरि सज्झाए॥ वृ.यएव शवितव्ये विधिः पूर्वमकानेकानां प्रत्युपेक्षकाणांव्यावर्णितो वसतिद्वारे सणवात्रापि द्रष्टव्यः. नानात्वं यदि परमिदं. यदुत स्वाध्यायं कृत्वा स्वपन्तीति। म. (१००५) एसा सामायारी कहिया भे! धीरपरिसपन्नत्ता।
एतो उवहिपमाणं वुच्छं सुद्धस्स जह धरणा॥ वृ. सुगमा॥ उक्तं पिण्डद्वारं, इदानीमुपधिद्वारप्रतिपादनायाह-नवरं शुद्धस्य वस्त्रादेर्यथाधरणं भवति तथा वक्ष्ये। तत्त्वभेदपर्यायाख्ये'तिन्यायात पर्यायान्प्रतिपादयन्नाहमू. (१००६) उवही उवग्गहे संगहे य तह पग्गहुग्गहे चेव।
___ भंडग उवगरणे या करणेवि य हंति एगट्ठा । वृ. उपदधातीत्युपधिः, किमुपदधाति ?, द्रव्यं भावं च. द्रव्यतः शरीरं भावतो ज्ञानदर्शन्चारित्राणि उपदधाति, उपगृह्णातीत्युपग्रहः, संगृह्णातीति सङ्ग्रहः, प्रकर्षेण गृह्णातीति प्रग्रहः, अवगृह्णातीत्यवग्रहः, तथा भण्डकमुच्यते उपधिः, तथा 'उपकरणं' उपकरोतीत्युपकरणं, तथा करणमुच्यत उपधिरिति, पते एकार्थाः । इदनीं भेदतः प्रतिपादयन्नाह. म. (१००७) ओहे उवग्गहमि य दविहो उवहीं उहाइ नायव्वा ।
एक्वेकोवि य दुविहो गणणाए पमाणता चेव ।। वृ. उपधिदिविधः ओधोपधिः उपग्रहोपधिश्चेति, एवं द्विविधा विजः. दिनी स एवकैको द्विविधः, कथं ?. गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदक्तं भवति-आघांपधेर्गणमाप्रमाणन प्रमाणप्रमाणन च विध्यं, अवग्रहोपधेरपिगमणाप्रमाणेनप्रमाणप्रमाणेन चढविध्यं, नत्र आधापधिनित्यमेव यो गृह्यते, अवग्रहावधिरन कारणे बापन्ने संयमा यो गृह्यते सः अवग्रहावधिरिति. आधोफ्धः गणणाप्रमाणेन प्रमाण मकद्वयादिभेद वक्तव्यं प्रमाणप्रमाणं च कर्त्तव्यं दीर्घपृथुतया, तथाऽवगहापधेरपि. कढयादिगणणापमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेमवक्तव्यमिति। तत्र ओधापधिर्जिनकल्पिकानांप्रतिपाद्यतेम. (१००८) पत्त पत्ताबंधो पायठवणं च पायंकमरिया।
पडलाई रयत्ताणं च गुच्छओ पायनिजागो॥ म. (१००९) तिन्नेव य पच्चागा रयहरणं चेव होइ मुहपत्ती।
एसो दुवालसविही स्वहि जिनकप्पियाणं तु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org