________________
मूलं-२०१ म. (२०१) अप्पडिलेहिअदोसरा वसही भिक्खं च दल्लह होना।
बालाइगिलाणाण व पाउग्गं अहव सज्झाओ॥ वृ. अप्रत्युपेक्षणे दोषाभवन्ति ने चामी- 'वसहि'त्तिकदाचिरसतिदुर्लभा भवेत्. तथा भिक्षा वा दुर्लभा भवेत् तथा बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत। अथवा स्वाध्यायो दुर्लभः, मांसाद्याकीर्णत्वात तस्मात किम?. मू. (२०२) तम्हा पुन्वं पडिलेहिभण पच्छा विहीए संकमणं।
. पेसेइजइ अनापुच्छिउंगणं तत्थिमे दोसा। वृ.तस्मात्पूर्वमेव प्रत्युपेक्ष्य निरूप्यपश्चाद् विधिना' यतनयासंक्रमणकर्त्तव्यमाइदानीं यदपन्यस्तं 'आमंतणाये' त्त्ववयवनतंव्याख्यानयन्नाह- 'पेसेतिजइ अणापुच्छिउंगणं प्रेषयतिक्षेत्रप्रत्युपेक्षकान् यदि गणमनापच्छय तंत्र में दोषाः' वक्ष्यमाणलक्षणाः. म. (२०३) अरेगोविहिपडितहणाए कत्थवि गयत्ति तो पुच्छे।
खेत्ते पडिलेहउँ अमुगत्थ गयत्ति तं दई॥ व. यदा क्षेत्रप्रत्युपेक्षकाः शेषप्रवजिताननापृच्छय गतास्तदा कथं ज्ञायन्ते ? अत आह. अतिरिक्तोपधिप्रत्युपेक्षणावां सत्यां ते पृच्छन्ति-कुत्र गतास्त इत्येवं पृच्छन्ति । आचार्योऽप्याह-क्षेत्रं . प्रत्युपेक्षितुममुकत्र क्षेत्रगता इति, तेऽप्याहू:- 'तंदट्ठति, 'तत्' क्षेत्रं न शोभनं, यतस्तत्र गच्छता,म. (२०४) तेना सावय मसगा ओमऽसिवे सेह इत्थिपडिनीए।
थंडिल्लअगनि उट्ठाण एवमाई भवे दोसा॥ व.स्तेनाःअर्द्धपथेस्वापदानि-व्याघ्रादीनिमशकावाऽतिदष्टाःओम-दर्भिक्ष असिव' देवताकतउपद्रवो यदिवा सेह' त्ति अभिनवपव्रजितस्य स्वजना विद्यन्ते, ते चोत्प्रव्राजयन्ति, इस्थिति स्त्रियो वा मोहप्रचुराः, 'पडिनीए'त्ति प्रयत्नापद्रवश्र, 'थंडिल्ल'त्ति स्थण्डिलानि वा न तत्र विद्यन्ते. 'अगनि'त्ति अग्निना वा दग्ध स देशः, उट्ठाणे'त्ति उत्थितः उद्धसित्तःप्रदेशोवाऽपान्तरालेइत्येवमादयोदोषाभवन्ति, तत्रापिप्राप्तस्यैतेदोषाःमू. (२०५) पच्चंति तावसीओ सावयदभिक्त खतेणपउराई।
नियमपदुट्टाणे फेडणहरियाइ (हरिहरिय) णपत्नीए॥ वृ. स हि प्रतन्यन्तदेशः म्लेच्छाद्यपद्रवोपेतः 'तापस्यः' तापसप्रव्राजिकाः ताश्च प्रचुरमोहाः संयमादभ्रंशयन्तिश्वापदभयदुर्भिक्षभयस्तेनप्रचुराणिवाक्षेत्राणि नियगतिअभिनवप्रव्रजितस्यनिजः स्वजनादिः सचोत्प्रव्राजयति पदुट्टत्तिप्रद्विष्टोवातत्रकश्चित उठाणे तिउत्थितः- उद्धसितःसकदाचिद्देशोभवेत् फेडणत्ति प्राक्तत्रवसतिरासीत् इदानी तुकदाचिदपनीताभवत्।(हरि) हरित-पन्नीय'त्तिहरितंतत्रशाकादिबाहुल्येन भध्यते.तच्च साधूनांनकल्पते दर्भिक्षप्रायंवा हरितपर्णी तितत्रदशेकषचिहष राज्ञो दण्डंदत्त्वा देवताय बल्यर्थं पुरुषो मार्यत, सच प्रजितादिर्भिक्षार्थ प्रविष्टः सन्, तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिह्नं क्रियते. तच्च गृहीतसङ्कतो दूरन एव परिहरति, अगृहीतसङ्केतश्च विनश्यति. तस्माद्भणं पृष्टा गन्तव्यमिति । अथवाऽन्यकर्तृकीयं गाथा, ततश्र न पुनरुक्त दोषः । इदानीं स आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन सर्व गणमालोचयति. अथ तु विशेष्यं कश्चिदेकमालोचयति शिष्यादिकं ततश्रेत दोषा भवन्तिम. (२०६) सीसे जइ आमंतइ पडिच्छगा तेनबाहिरं भावं!
जइ इयरा तो सीसा तेवि समत्तंमि गच्छति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org