________________
मृत-१०१ वानां लभतेयथा तता निर्गत्यंतऽधुनामुकत्र तिष्ठति, एतदक्तं भवति-मासकल्पपरिसमाप्ता ते कदाचित्तत्रवायाताः स्युः ततश्चतषांसाधूनां पश्यत्ता-संदर्शनं भवतातितंत्रव कार्यपरिसमाप्तिः स्यात. तथा कदाचित्तत्रसंखडीभवति.ततशभक्तं गृहीत्वा बजतःकानक्षपा(न)भवति.शीघ्रंचा-भीष्टंग्रामं प्रान्पाति, तत्रवाप्रविष्टस्यश्राद्धः-श्रावकःकश्चिद्भवति.तगृहात्पर्युषितभक्त मादायव्रजति। एतेप्रविष्टस्यहिकागुणा:. अथेतर परलाइआ' इति द्वारपरामर्शः. 'गिहाण'ति कदाचित्तत्र प्रविष्ट इदं श्रणयात तदतात्र ग्नान आस्तं. ततश्च परिपालनं कार्य परिपालने च कथं नपारलौकिका गुणा इति. जो गिलाणं पडियरडस मंपडिअरति. जामंपडिअरइसा गिलाणंपडियरति तिवचनप्रामाण्यात.कदाचिद्वातत्रचन्यायतनंभवततद्वन्दनपुण्यावाप्तिः स्यात. वादी वा तत्पराजयश्च, प्रत्यनीको वा साध्वादस्तत्र स्यात तदर्शनाच्चासावुपशमं यायात्. एवंलब्धिसंपन्नत्वात । उक्त महिकपारलौकिकरणद्वारम. अथ पृच्छाद्वारं तत्र विधिपृच्छा अविधिपृच्छा च. अविधिपृच्छाद्वारमाहमू. (१०२) अविहीं पुच्छा अस्थित्व संजयानत्थि तत्थ समाआ।
समीसुअता नत्थी संकाय किसारवडवाए। वृ.अविधिपृच्छयं यदुतास्त्यत्रसंयताः? ततोऽसोपृच्छयएतांविशेषविषयांपच्छांश्रुत्वाऽऽहनास्त्यत्र संयत्ताः तत्र च श्रमण्यो विद्यन्ते तेन च ता न कथिताः. विशेषप्रश्नाकरणात, समास यत्ति अथ श्रमणीः पृच्छति ततोऽसावाह-न सन्त्यत्र ताः, तत्र च श्रमणाः सन्तीति प्राग्वत् । शङ्का च श्रमणीपृच्छायां स्यात्, 'किशोरवडवान्यायात्॥ मू. (१०३) सड्ढेसु चरिअकामो संका चारी य होइ सड्डीसुं।
चेझ्यघरं व नथिह ताम्हाउविहीइ पच्छेज्जा।। वृ. अथ श्रावकान् पृच्छति ततः परो विकल्पयति-चरितुकामोऽयं भक्षयितुकामः. अथ 'सड्डीसुत्ति श्राविकाविषयायां पृच्छायां शङ्का स्यात. नूनमयं तदथीं चरितकामध। अथ चैत्यगृहमंव कवल पच्छति, ततस्तदभावे वर्गचतुष्टयभावे च तत्प्रभवगुणहानिः स्यात. तस्माद्विधिना पृच्छत। तत्प्रति-पादनायाहमू.(१०४) गामदुवारब्भासे अगडममीव महाणमझे वा।
पुच्छज्ज सय पक्खा विआलणे तस्सपरिकहणा।। व.ग्रामद्वारे-ग्रामस्य निष्काशप्रवेश स्थित्वा पच्छेत. अथवा अब्भायेत्ति ग्रामाभ्यणे कपसमीप वा महाजनस्य समुदाय वा. कं? ग्वकं पक्ष. किमन्नास्मत्पक्षोऽस्तिनेति? यदिपरोऽजानन पृच्छति-का भवतां स्वपक्षः ? इत्यविचारणे ततस्तम्याग्रे साधाः परिकथना स्यात. पथविधाऽम्मत्पक्षः चैत्यगृहादि।
उक्तं पृच्छाद्वारम । ततः पृच्छायमनन्तरं यदि चत्यगृहमग्नि ततस्तस्मिन्नव गन्नव्यं नत्र च कथं गन्तव्यम. उच्चत. मू. (१०५) निस्संकिअथभाइर्मु कारंगच्छन्न चअघरंतु।
पच्छा साहुसमावं तेऽवि असंभाझ्या तस्स। ६. पुव्वळ कंठ। अथ साहम्मिअद्वारमाह- पच्छा साहममीवं'नि चैत्यगृहान्निगत्य पश्चात्याधुसमीपं याति. तऽपि साधवःसाम्भागिकाः तस्य'माधोः चशब्दादन्यसाम्भागिकावा तत्रयदिसाम्भोगिकारतनः का सामाचारी ? इत्याह
मू. (१०६) निकिग्वविउं किड़कम्भं दीवणऽनाबाह पच्छण यहाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org