________________
मल-७५४ म. (७५४) नीयदुवारुग्धाडणकवाडठिय दह दारमाझ्ने।
इक्तिरपत्थियलिंद गहणं पत्तस्सऽपडिलेहा || वृ. नीयदुवार गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथोद्घाटकपाट-अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्याति, तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्रे सति न गृह्यते, आकीर्ण चान्यपुरुघर्गमागमं कुर्वद्भिः तथा इड्डर-गन्त्र्याः संबन्धि तेन तिरोहिते पत्थिका-बृहती पिट्टिका तया वा पिहिते द्वारे अलिन्दं-कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु ‘ग्रहणं प्राप्तस्य' गृहस्थस्य गृह्यतेऽस्मिन्निति ग्रहणं, यस्मात्प्रदेशाद्भण्डकं गृह्याति तंप्रदेशं प्राप्तस्य अपडिलेह'त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषरतो न गृह्यते. यद्येभिरनन्तरोदितपूर्षिभवद्भिर्न ग्रहणं ततो ग्रहणप्रदेशं प्राप्तस्य प्रत्युपेक्षणा कर्तव्या-श्रोत्रादिभिरुपयोग करोति यदि श्रोत्राथुपयोगेन शुद्धा ततो ग्रहीष्यति. अथ न शुद्धा श्रोत्राधुपयोगन तता न ग्रहीष्यति ॥ इदानी भाष्यकार: प्रतिपदमेनामव गाथा व्याख्यानयति, तत्र कथं जिनकल्पिकादयो गृह्यन्ति कथं वा स्थविराः ? इत्येतत्पदर्शयन्नाहमू. (७५५) नियमा उ दिट्ठगाही जिनमाई गच्छनिग्गया होति।
थेरावि दिट्ठगाही अदिट्टि करेंति उवओगं॥ [भा. २५१] वृ. "नियमात्' अवश्यन्तयैव दृष्टग्राहिणः जिना-जिनकल्पिकादयो 'गच्छनिर्गताः' परित्यक्त गच्छा भवन्ति, 'स्थविराः' स्थविरकलल्पिका अपि 'दृष्टग्राहिण एव' अतिरोहितद्वार एव गृहे गृह्यन्ति, कियमेव नियमः ?, नेत्याह. 'अदृष्टे' तिरोहिते गृहद्वारे कपाटादिना उपयोगं श्रोत्रादिभिरिन्द्रियैर्दत्त्वा ततः परिशुद्धे गृह्यन्ति । इदानीं 'नीयदुवारकवाडे'त्ति व्याख्यानयनाह. मू. (७५६) नीयवारुवओगे उड्डाह अवाउडा पदोसो य। इहयनद्वंमि अ संका एमेव कवाडउग्धाडे ।।
भा. २५२] वृ. नीचद्वारे गृहे न ग्राह्य यतस्तत्र नीचद्वारे निष्कुटनं कृत्वोपयोगनिरीक्षणं कुर्वत उक्ताह: पश्राद्भागदर्शने पलादिदर्शन गसति कदाचित्तत्राप्रावृताः स्त्रियस्तिष्ठति ततश्च निरूपयतः प्रद्वेषमुपरि कुर्वन्ति, तथा ह्यते चीरादिना नष्टे-स्वयमेवदृश्यमाने क्वचिद्रस्तुनि शङ्कोपजायते गृहस्थाना जहा तेण पव्वइयएणं निऊडिऊण निरुइअं आसी जदि तेन न हियं भवे ?, 'एवमेव' एत एव दोषाः पिहितकपाटे निरर्गलमदघाटयतोऽप्रावृतिकादयः ।। मू. (७५७) देहन्नसरीरेण व दारं पहिअंजनाउलं वाचि। इडरपत्थियलिंदण वावि पिहियं नहिं वावि
भा. २५३] वृ. दातुर्दहन द्वारं पिहितं स्थूलत्वादहस्य अन्यस्य वा पार्श्वस्थस्य शरीरेण पिहितं। द्वारम् । आकीर्ण व्याख्यानयति-जना कुलं वा द्वारं निगच्छता प्रविशता वा लाकन, तथा 'इदुरण' गंत्रीसंबन्धिना पत्थिकया' बृहत्पिट्टिकया अलिन्दन' कुण्डकन वा स्थगितं द्वारं भवेत तहिं वाविति तत्र वा इड्डरादौ स्थगितं तत्तद्रव्यं भवत्ततश्च न गृह्यते॥ म. (७५८) एतहासमाणे अग्गहणं अह व कुज्ज उवआग । सोतेण चक्खुणा घाणओ य जीहाण फासेणं ॥
[भा. २५४] वृ. एभिः' अनन्तरोदितः अदृश्यमान्' अचक्षुर्दशने सत्यग्रहणं भवति, अथवाऽदृश्यमानेऽप्युपयोगं कुयांत, कैरित्याह-श्रोत्रण चक्षुषा घ्राणेन जिह्यया स्पर्शन चेति ॥ कथं श्रोत्राधुपयोगं करोति ?.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org