________________
१७२
आघनियुक्तिः मूलसून मू. (७५९) इत्थं मत्तं च धुवे सद्दो उदकस्स अहव मत्तस्स।
गंधे व कुलिंगाई तत्थेव रसो फरिसबिंद ।। वृ. हस्तं मात्र कुण्डलिकादि सा गृहस्था प्रक्षालयेत्ततश्चोदकस्य झलज्झलाशब्दो भवति, अथवा मात्रकस्य कुण्डलिकादेः प्रक्षाल्यमानस्य खसखसाशब्दो भवति, तथा घ्राणेनोपयोगं करोति, कदाचित्कुलिङ्ग:-त्रीन्द्रियादिमर्दितो भवेदागच्छन्त्या, एतश्च गन्धेन जानाति अशाभनेन. ततश्चन गह्याति, यत्र गन्धस्तत्र रसोऽपीति, तथा स्पर्शेन चोपयोगं ददाति, कदाचिदुदकबिन्दुर्लगति शीतलः, चक्षुषा तूपयोगं ददाति गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य वा हस्तस्य वा, मा भूदकसंस्पृष्टं स्यात्।। म् (७६०) सो होइ दिट्ठगाही जो एते जुजई पदे सव्वे।
निस्संकिय निग्गमनं आसंकपयंभि संचिक्खे ॥ भा. २५६] वृ. सं एवंविधो दृष्टग्राही भवति य एतानि पदानि स्थानान्तराणि पूर्वोक्तानि प्रयुङ्क्ते उपयोगपूर्वक सर्वाणि. निःशङ्गितमेव बवति यदतानेन गृहस्थेन पुरःकर्मादि कृतं तत्र वारयित्वा निर्गच्छति. अथाशङ्कितं भवति किमनेन कृतं पुरः कर्मादि नवेतीत्थमाराशङ्कायां निरूपयति प्राप्तां सती गृहस्थाम। उक्तं ग्रहणद्वारममू. (७६१) आगमनदायगस्सा हेट्ठा उवरिं च होइ जह पुब्वेिं।
संजमआयविराधन दिलुतो होइ वच्छेण॥ वृ. भिक्षां गृहीत्वा साध्वभिमुखमागच्छन्त्या अधस्तादुपरि च निरूपणीयमागमनं यथा पूर्व गमने संयमात्मविराधने निरूपिते एवमत्रापि संयमात्मविराधने निरूपणीये । उक्त मागमनद्वार, ‘पत्ते'त्ति द्वारप्रतिपादनायाह-'दिलुतो होइ वत्थंमि' अत्र प्राप्तायां भिक्षायां दान्यां वत्सकेन दृष्टान्तो वेदितव्यः। जहा एगस्सवाणियस्सवच्छओ तद्दिवसंतस्स संखडीन कोई तस्स भत्तपानियं देइ.मज्झण्हे वच्छएण रडिय, सुलाए से अलंकियविभूसियाए दिन्नं भत्तपाणं, जहा तस्सवच्छस्स चारीए दिट्ठी न महिलाए, एवं साहुणावि कायव्वं । अहवामू. (७६२) पत्तस्स उ पडिलेहा इत्थे मत्ते तहेव दब्वे य।
उदउल्ले ससिणिद्धे संसत्ते चेव परियत्ते॥ वृ. प्राप्तस्य गृहस्थस्य प्रत्युपक्षणा कार्या हस्ते, किमयं हस्तोऽस्य उदकाद्याों न वेति, तथा मात्रं चकुण्डलिकादि गृहस्थसत्कं निररूपयति यत्र गृहस्था भिक्षामादाय निर्गता. द्रव्यं च-मण्डकादि निरूपयति संसक्तं नवति। एवं पत्तद्दारं निजत्तिकारेण वक्खाणिय इदानीं नियुक्ति कार एव परिवत्तत्तिद्वारंव्याख्या. नयन्नाह- परिवर्तिते' अधोमुख कृते सति गृहस्थन मात्रके कुण्डिकादौ यद्युकादं दृश्यत सस्निग्धं वोदकेनैव संसक्तं च त्रसयुक्त नतस्तस्मिन्नेवंविध मात्रक परिवृत्ते सति दृष्टा न गृह्यते । मू. (७६३) तिरियं उड्डमहेवि य भायणपडिलेहणं तु कायव्वं ।
. इथं मत्त दव्वं तिन्नि उ पत्तस्स पडिलेहा।। वृ. गृहस्थभाजनस्या आगच्छत एव तिर्यक-पार्श्वतो भाजनस्य ऊर्द्र कर्णकषुभाजनस्य अधो-बुघ्नं प्रत्युपक्षणा कर्तव्या. तथा प्राप्तस्य आसन्नीभृतस्य गृहस्थस्य हस्तंमात्र द्रव्यं त्रीण्यप्यतानि गृहस्थसत्कानि प्रत्युपेक्षेयत-निरूपयेत ? किम् ? मू. (७६४) मास सिणिन्छो दरल्ले तसाउलं गिण्ह एगतर दट्ठ। परियत्तियं चमत्तं समणिद्धइंसुपडिलेहाण ॥
[भा. २५७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org