________________
मूलं-६८
एकश्चलः संक्रमो भवति, अपरस्त्वस्थिरः तत्रारुढ गन्तरि सति वंशवद्यः अन्दोलते स चलः, अस्थिर स्तुभूमावप्रतिष्ठितः शेषं प्राग्वत, प्रतिपक्षा अपि प्राग्वदेव. केवलं चलस्याचलः प्रतिपक्षः, अनन्दालनशीलत्वात, अस्थिरस्य तु स्थिरः, भुवि प्रतिष्ठितत्वात, पतषुगमनं. एतानि च षटपदानि. तद्यथा-गंगि चलो अथिरे पारिसाडि सालंबवज्जिएसभए" एष प्रथमः एवं चउसठ्ठीभंगा कायव्वा । अन्ये त्ववं पठन्ति"एगंगिचलथिरपारिसाडिसालंबवन्जिए सभाए" एकाङ्गन निर्वृत्त एकाङ्गी. चालः-पयनशीलः, अस्थिरः. अधस्तादप्रतिष्ठितः परिशार्टी सालम्बवर्जितः सभयः, एभिः षड्भिः पदेवतःषष्टिर्भङ्गाः अस्यां यो मध्ये द्वात्रिंशत्तमोभङ्ग:साश्वपरिगृह्यते तद्रहणाच्च तुलामध्यग्रहणवद्भयान्तवर्तिनःसंगृहीताः, पडिपक्रवण गमनं ति. अस्य मध्यमस्य भङ्गस्योपन्यस्तस्य यः प्रतिपक्ष एकान्तन शुद्धश्चतुःषष्टितमस्तन गन्तव्यं. अयमत्सर्गविधिः एतदभाव ये निर्भयाः संकीर्णभङ्गास्नपि गन्तव्यमेवेत्यपवादः। अथ संक्रमो नास्ति ततः को विधिः?. अत आह-नन्जाइयर व संडर नि. सण्डवकः पाषाणादियोऽन्यस्मिन पाषाणादा पानिक्षपः ससंडवकः स च द्विविधा तज्जात उतरच. तत्र नज्जातः-नस्यामव भुवि या जातः. इतरस्त्वन्यत आनीय तत्र निहितः.सएककरित्रविधः । तदेव त्रैविध्यं दर्शयन्नाहमू. (६९) चलमाणमनकंते सभए परिहरिअ गच्छ इयरेणं।
दगसंघट्टणलेवोपमनपाएअरंमि।। वृ.तत्रयोऽसातज्जातःसत्रिविधः-चलमानःअनाक्रान्तःसभयश्च योऽप्यसावतन्नातःअसाव-प्येवमेव त्रिविधः। ततश्चैवंविधसण्डेवकेकिंकर्तव्यमित्याह गच्छ'वन इतरेणं'तियोऽचलःआक्रान्तः असभयश्चेति, अनेनपदत्रयेणाष्टौभङ्गाः सूचिताः,तेषांचैषाचलः अनासक्तः।अथसंक्रमानास्तिततउदकमध्येनेवगन्तव्यं, तत्रको विधिरित्याह-'दग'इत्यादि. 'दग-संघट्टण मिति.उदकंजमीप्रमाणे लेवे'तिउदकमेवनाभिप्रमाणं. तत्रकथमवतरणीयमित्याह-पमज्ज पाए अदूरंमि' पादौ प्रमृज्य. पादौ प्रमृज्य, कियतिभृमिभागे व्यवस्थित उदकस्येत्यत आह, अदूर-आसन्ने तीर इत्यर्थः। ततश्चतुर्दा जलमम. (७०) पाहाणे महुसित्थे वालुअतह कद्दमे य संजोगा।
अक्कंतमनक्कंते सपच्चवाएयरे चेव॥ वृ.पाषाणजलंमधुमित्थुजनवालुका जलंकर्दमजलंचेति,तत्रपाषाणनलं यत्पाषाणानामुपरिवहति. मधुमित्थकजलंयढ़ अन्नक्त कमार्गावगाहिकर्दमस्योपरि वहनि वालकाजलंतयन्द्रालकाया अपरिवहति. कर्दमजलंत यढ़ घनकटमस्योपरि वहति अत्र चपाषाणजलादराकान्तानाक्रान्त-सप्रत्यपायनिष्प्रत्यपायैः यह संयांगा भवन्ति-भङ्गका इत्यर्थः । तत्थ पाहाणाजलं अकंन अनक्कतंच. जंतत्थ अक्कल तनं गम्मति जतं अक्तसपच्चवायंअपच्चदायंच,अपच्चवारणंगम्मति,मपच्चावायंपाहाणजलहान्नाताहमधसित्थजलेण गम्मइ. तत्थः बि एसव भेदा. तस्सासइवालआजनेणगम्मइ. तस्सविणा चेव आ. कदमजलऽवि एवमेव अनंतमनकंतरापच्चवाएयरा, सव्वन्थ निप्प-च्चवाए गम्मइ तथाहि-एककस्मिश्चतुर्विधजले चतुर्भङ्गी. साचेयम-तत्थतावपाहाणजलं अकंतं अपच्चवार्यपढमोभंगो. एवमादि४,एवंमहमित्थंपि४वानुयाजलंपि ४ कहमजलंपि ४ अथ सट्टादिललक्षणप्रणिनीषया भाष्यकदाह. मू. (७१) जंघद्रा संघट्टो नाभी लवो परेण लेवुवरि । एगो जल थलेगो निप्पगले तीरमस्मग्गो॥
[भा. ३४] वृ. जवाळूमानप्रमाणं जन सहट्ट उच्यत, नाभिप्रमाणं जलं लप उच्यते. परेण नाभजलं यतल्लपोपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org