________________
१०४
आधनियुक्तिः मूलसूत्रं
कथिनास्ति यस्य हस्ते संदिश्यते तत्तो निवर्त्तनं वा क्रियते, कदा?. अत आह- 'सति काले' विद्यमाने पहुप्पति काले तत्तदनुष्ठीयते यदुक्तं एतानि कार्याणि तत्र ज्ञात्वाऽन्यत्र ग्रामं व्रजन्ति, तानि दर्शयन्नाह - मू. (४१४) दूरडिअड्डलए नव भड अगनी य पंत पडिनीए । पाओग्गकालइक्कम एक्कगलंभो अपज्जत्तं ॥
वृ. प्रथमं गाथा सुगमं एतानि दूरस्थितादीनि कारणानि अर्द्धपथ एव जातानि कदाचिद्गतः सन् तत्र पाउग्ग' त्ति तत्र ग्राम प्रायोग्यमाचार्यादीनां नं लब्धं ततोऽन्यत्र व्रजति, 'कालातिक्कम' भिक्षाकालस्य वाऽतिक्रमो जाव एकस्य वा साधोस्तत्र भोजनलाभां जातस्ततोऽन्यग्रामे व्रजन्ति । 'अपज्जत'ति न बा पर्याप्त्या तंत्र भक्त जातं लब्धं पानकं वा न लब्धं, एभिरनन्तरोक्तैः कारणैरन्यग्रामं व्रजन्तीति ॥ मू. (४१५) माउ गाईणमसई संविग्गं सन्निमाड़ अप्पाहे । जड़ य चिरं तो इयरे वित्त साहारणं भुजे ।।
वृ. एवमसी प्रायोग्यादीनां असति अन्यग्रामं ब्रजति व्रजंश्च साधुं यदि पश्यति ततस्तस्हस्ने संदिशति सञ्जी श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा आदिग्रहणात् पूर्ववच्छेषम् । एवं तावदिभक्षामटतां विधिरुक्तः. ये पुनर्वसता तिष्ठन्ति साधवस्तः किं कर्त्तव्यमित्यत आह- 'इ य चिरं' यदि च चिरं तेषां ग्रामं गतानां तत इतरे वसतिनिवासिनः साधवः 'ढवेत्तु साहारणं' यद्गच्छसाहारणं विशिष्टं किञ्चित्तस्थापयित्वा शेषमपरं प्रान्तप्रायं भुञ्जते । अथ तथाऽपि चिरयति
मू. (४१६)
जाए दिसाए उ गया भत्तं धेत्तुं तओ पडियरंति ।
अनपुच्छनिग्गयाणं चउद्दिसं होड़ पडिलेहा ॥
वृ. ' जाए दिसाए उ गया' यया दिशा भिक्षाटनार्थं गतास्तया दिशा गृहीतभक्त पानकाः साधवः 'पडियरं ति'त्ति प्रतिजागराणां निरूपणां कुर्वन्ति, अथ तु ते भिक्षाटका अ न भोगेनकथयित्वैव गतास्ततः किं कर्त्तव्यमित्यत आहह- अनापृच्छ्य निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणं' निरूपणं कर्त्तव्यं साधुभिः । प्रतिजागरणमनगमनविधिः कः ?,
मू. (४१७)
पथेनेगी दो उप्पण सद्दं करेंति वच्चंता । अक्खरपहिसाडणया पडियरनिअरेसि मग्गेणं ॥
वृ. 'पथा' मार्गेण प्रसिद्धेन एकः साधुः प्रयाति हो साधू 'उत्पथेन' उन्मार्गेण व्रजतः वर्त्तन्या एक एकया दिशाऽन्यश्चान्यया, ते च त्रयोऽपि ब्रजन्तः शब्दं कुर्वन्ति, ते च व्रजन्तः स्तेनादिना नीयमानाः साधवः किं कुर्वन्तीत्यत आह- 'अक्खर' त्ति वर्त्तिन्यामक्षराणि लिखन्तः पादादिना ब्रजन्ति, 'परिसाडणय'त्ति परिशातन वस्त्रांद - कुर्वन्तो व्रजन्ति येन कश्चित्तन मार्गेणान्वेषयति । 'पडिअरनियरेसिं' ति इतरेषामन्वेषणार्थ निर्गतानां साधनां मार्गेणं तत्कृते चिह्नन प्रतिजागरणं कर्तव्यं ।
मू. (४१८)
गामे गंतु पुच्छ्रे घरपरिवाडीए जत्थ उ न दिट्ठा ।
तत्थेव बालकरणं पिंडियजनसाहणं चैव ॥
वृ. यदा तु पुनस्तेषां स्तननीतानां चिह्यं न किश्चित्पश्यति तदाऽपि ग्रामदेव गत्वा पृच्छति कथं ?. गृहपरिपाढ्या, जत्थ उ न दिट्टेत्ति यत्र न दृष्टास्तस्मिन ग्रामे न च तद्गामनिर्गतानां वार्त्ता तंत्रव 'बालकरण' रोलं कुर्वन्ति, पश्चाच 'पिंडितजणसाहणं पिण्डितो - मिलितो यो जनस्तस्य कथयन्ति यदुअस्मिन ग्राम परब्रजिता भिक्षार्थं प्रविष्टाः न च तेषां पुनरस्मात ग्रामाद्वात्तां श्रुतेति । एवं तस्तरुणैरेतदव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International