________________
मूलं- ३०८
भुक्त्वावहिः पुनर्विकालवमतिमन्विषन्ति, साचकोटकादिका भवति, तत्रच उब्धायांक्सनाको विधिरित्यत
आह
मू. (३०९)
कांग सभा व पुव्विं काल वियाराभूमिपडिला ! पच्छा अइति रत्तिं पत्ता वा ते भवे रत्तिं ॥
वृ. कोटक:- आवासविशेषः सभा प्रतीता कोकसभा वसतौ लब्धायां प्रावेग 'काले ति कालभूमि प्रत्युपेक्षन्तं यत्र कालो गृह्यते तथा 'विचारभूमिपडिलेहा' देचारभूमिः सञ्ज्ञाकायिका - भूमिस्तस्याध प्रत्युपेक्षणा क्रियते । तत एवं प्रत्युपेक्षितायां विकाले बसता 'पच्छा अतिति रतिं ति पश्चाच्छेषाः साधवां रात्री प्रविशन्ति । पत्ता वा मे भवे रत्तिं ति यदा पुनस्त आगच्छन्त एव कथमपि रात्रावेव प्रप्तास्तदा रात्रावपि प्रविशन्ति ॥ तत्र च प्रविशतां
मू. (३१०)
गुम्मि असण समणा निष्भय बहिठाण वसहि पडिलेहा । सुन्नघरपुव्वभणिअं कं चुग दारू दंडणं ॥
वृ. गुल्मिका :- स्थानकरक्षपालाः “भेषणं 'ति वदि ते कथञ्चित्रासयन्ति ततश्रेदं वक्त व्यं यदुत श्रमणा वयं न चौरा:, 'निब्भय'त्ति अथ तु स सन्निवेशो निर्भय एव नवेत्तदा 'बहिठाणं ति बहिरेव गच्छस्तावत्तिष्ठति, वृषभास्तु वसतिप्रत्युपेक्षणार्थं व्रजन्ति । किंविशिष्टाऽसौ वसतिरन्विष्यते ?- 'शून्यगृहादि' पूर्वोक्तं, 'कंचुग तह दारुदंडेणं'ति दण्डकपुञ्छनं तद्धि कञ्चुकंपरिधाय सर्पपतनभयाद्दण्डनपुञ्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति, गच्छच प्रविशति, ततः को विधिः स्वापे ? -
मू. (३११)
८३
संथारगभूमितिगं आयरियाणं तु सेसगानेगा।
रुंदाए पुप्फइन्ना मंडलिआ आवली इयरे ॥
Jain Education International
वृ. संस्तारकभूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारकभूमिरन्या प्रवाता अन्या निवातप्रवाता, 'संसगांनंग' त्ति शेषाणां साधूनामेकका संस्तारकभूमिदीयते, 'रुंदाए' ति यद्यसां वसतिर्विस्तीर्णाभवति ततः पुष्पावकीर्णाःस्वपन्तिपुष्पप्रकरवयथायथंस्वपन्तियेनसागारिकावकाशोन भवति, 'मंडलिय 'ति अथासौ वसतिः क्षुल्लिका भवति ततां मध्ये पात्रकाणि कृत्वा मण्डल्या पार्श्वे स्वपन्ति । 'आवलिय'त्ति प्रमाणयुक्तायां वसती 'आवल्या' पक्त्या स्वपन्ति 'इयरे' त्ति क्षुल्लिका प्रमाणयुक्तयोर्वसत्योस्यं विधिः
मू. (३१२)
संथाररगहणाएं वेंटिअउक्रववणं तु कायव्वं । संथारी धत्तव्वा मायामयविप्पमुक्केणं ॥
वृ. `संथारकग्रहणाय' संस्तारकभूमिग्रहणकाले, एतदुक्तं भवति यदा स्थविरादिः संस्तारकभूमिविभजनं करोति तदा साधुभिः किं कर्तव्यमत आह- 'वेंटिअडकवणं तु कायव्वं 'वे' टिआ उपधिवेण्टलिकास्तासां सर्वव साधुभिरात्मीयान्मीयानामुत्क्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टायां भुवि विभजितुं संस्तारकाः शक्यन्ते। सचसंस्तारकोयोयस्मदीयते साधव सकथंतन ग्राह्य इत्याह ? - 'मायामदविप्रमुक्ते न' तेन न माया कर्त्तव्या. यडुताहं वातार्थी संमेह प्रयच्छ. नापि मदः - अहङ्कारः कार्यो. यदुनाहमस्यापि पूज्यां येन मम शोभना संस्तारकभूर्दतेति ॥
ज रत्तिं आगया ताहे कालं न गण्हंति निज्जुतीओ संगणीओ य सणिअं गुणेति मा बेनित्थिदुगुछिआदउदी साहोर्हिति कायिकां मत्तम्सुलर्हति अच्चारंपिजयणाए। जडपुन कालभूम पडिलहिया
For Private & Personal Use Only
www.jainelibrary.org