________________
५२
ओघनियुक्तिः मूलसूत्र म. (१५४) आलोअणमालोवो अदिटुंमिवि तहेव आलावो। किं उल्लावं नदेसी? अदिट्ट निस्संकिअंभुजे॥
[भा.५६] व.'आलोकन' निरूपणंतत करोति, अथनिरूपिते (कश्चिदृष्टः) 'आलावो'त्ति, यदि कश्चिदृष्टस्तत आलपनं करोति,किमिहभवानागतः? इति। 'अदिवमिवितहेवआलाबो'त्तिअदृष्टेऽपिसागारिकेत्तथैवालपनं करोति, किमिह भवानायातः इति । अथैवमप्युक्तो न कश्चित्तत्रोत्तरं ददाति तत इदमुच्यते-'किमुल्लावं न देसीति ?,' तस्मादुल्लापं प्रतिवचनं प्रयच्छेति । अथैवमपि न कश्चित्त-त्रोपलब्धस्ततः 'अदिट्टे'त्ति सर्वथा सागारिकेऽनुपलब्धेसतिनिःशङ्कितंभुमत इति।अथएभिरप्यु-पायैर्नप्रकटीभूतःसागारिक पश्चात्तुप्रकटीभूतो भुनतः सतस्ततः, मू. (१५५) दिट्ट असंभम पिंडो तुज्झवि य इमोत्ति साह वेउव्वी। सोवि अगारो दोच्चा नीड़ पिसाउत्ति काऊणं ॥
(भा.५७] वृ. दृष्टे सागारिके सति असंभम त्ति असम्भ्रमो-नभयं कर्त्तव्यम, असम्भ्रान्तेनचतेन साधुना पिण्डो तुम्झवि अइमो'त्ति स्वाहा' भिक्षापिण्डं गृहीत्वा एवं करोति-अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तुज्झवि अइमोत्ति स्वाहा तवाप्ययं पिण्डः स्वाहा वेउब्बित्तिविकृतं शरीरं करोति पिशाचगृहीत इव, एवंविधं साधं दृष्ट्वा सोऽप्यगारी 'दोच्चा' इति भयेन 'नीति' निर्गच्छति, 'मुनि (पिसा) ऊ त्ति कारुणं' पिशाचोऽयमितिकृत्वा। एवं तावदभ्यन्तर-स्थसागारिकदर्शन भुञानस्य विधिरक्तः, यदा तु पुनर्बहिर्व्यवस्थित एव एभिः स्थानान्तरं पश्यति तदा को विधिः? इत्यत आहम. (१५६) तिब्वेण व मालेन व वाउपवेसेण असव सढयाए। गमनंचकहणआगम दरभासे विही इणमो॥
[भा. ५८] वृ.यदातुसागारिकोबहिर्व्यवस्थितएवसाधुतीव्रण छिद्रेणकुटिकापवड्डकेनकटकेनपश्यति, मालेण वत्ति माले-उपरितलव्यवस्थितो यदा कदाचिच्छठतया पश्यति, 'वाउपवेसण'त्ति, अथवा वायुप्रवेशेन' गवाक्षेण शठतया पश्यति, अथवेति विकल्पार्थः, एतेनान्येन वा प्रदेशेन शठतया' धूर्ततया पश्यति, दृष्ट्वाच गमनं च करोति स सागारिकः, 'कहणं'- ति गत्वा चान्येभ्यः कथयति-यदतागच्छत पश्यत पत्रके भुञ्जानः साधुर्दृष्ट इति, तत्र ‘आगम'त्ति तेऽप्यागच्छन्ति, पश्यामः किमेतत्सत्यं न वेति, 'दूरभासे विही इणमो' दूरादागच्छता अभ्यासाद्वाऽऽगच्छता विही इणमो' विधिः 'अयं वक्ष्यमाणलक्षणो भवति। .
कश्चासौ विधिरित्यत आहमू. (१५७) . थोव भुजइ बहुअंविगिंचई पउमपत्तपरिगुणणं। - पत्तेसु कहिं भिक्खं दिट्ठमदिट्टे विभासा उ॥
[भा. ५९] वृ. यदितावद्दूरसागारिकास्ततःससाधुः थोवंभुजति स्तोकंभुङ्क्ते , बहुभक्तं विगिचति' त्यजति गदिौ-अल्पसागारिकं करोति धूलिना वा आच्छादयति, अथाभ्यास एव सागारिकास्ततः ‘थोवं भुंज'त्यन्यथा व्याख्यायते-स्तोकं भुङ्क्ते यावन्मानं मुखस्यान्तस्तिष्ठति तावन्मात्रमेव भुङ्क्ते , शेष परित्यजतीतिप्राग्वत्, 'पउमपत्त'त्ति पद्मपत्रसदृशं निलेपनं पात्रे करोति 'परिगुणण'त्ति स्वाध्यायं कुर्वस्तिष्ठतीति । एवं च व्यवस्थितस्य साधोस्ते सागारिकाः प्राप्ताः, ते च प्राप्ताः सन्त इदं पृच्छन्ति 'कहिं भिक्खं तिक्त्वया भिक्षाकृतेति। तत्र दिट्टमदिटेविभासाउ' दृष्टेऽदृष्टे च विभाषा' विक-ल्पना कार्या, यदि दृष्टो भिक्षामटन तत इदं वक्ति -तत्रैव श्रावकादिगृहे भक्षयित्वा इहागत इति। अथ न दृष्टो भिक्षामटस्ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org