________________
मुलं- ३५०
विधिरुक्तः । यदा तु पुनःयू. (३५१)
नत्थि उ पमाणजुत्ता खुड्डलिया चैव वसति जयणाए ।
पुरहत्थ पच्छ पाए पभज्ज जयणाए निम्गमनं ॥
वृ. यदा प्रमाणयुक्त वसतिर्नास्ति तदा क्षुल्लिकायामेव वसती वसन्ति यतनया. का चासौ यतना? ‘पुहत्थ पच्छपाए’‘पुरतः’ अग्रतो हस्तेन परामृशति पश्चात्पादौ प्रमृज्य न्यस्यति ततश्रव यतनया बाह्यतो निर्गच्छन्ति । एवं तावत्कायिकाद्यर्थं गमनागमने विधिरुक्तः, इदानीं स्वपनविधिं प्रतिपादयत्राहउस्सीसभायणाई भज्झे विसमे अहाकडा उवारें ।
मू. (३५२)
ओवम् हिओ दोरो तेण य वेहासिलंबणया ||
वृ. उपशीर्षकाणां मध्ये भाजनानि पात्रकाणि क्रियन्ते । 'विसमे' त्ति विषमा भूः गत्तोर्पता भवति, ततश्र तस्यां गत्तांयां पात्रकाणिपुञ्जीक्रियन्ते । 'अहागडा उवरिं तिप्राशुकानि - अल्परपिकर्माणि चयानितान्येतेषां पात्रकाणामुघरि पुज्जीक्रियन्ते. माङ्गलिकत्वात्तेषाम, अथाति-सङ्कटत्वाद्वसतभृमा नास्ति स्थानं पात्रकाणां ततश्र 'स्वग्गहिती दोरो' ऑपग्रहिको यो दवरको यवनिकार्य गृहीत- उपग्गहितो- गच्छसाहारणो तेन 'विहायस' आकाशे 'लंबणय' त्ति तेन दवरकेन लम्ब्यंते-कीलिकादी क्रियन्ते ।
मू. (३५३)
खुड्डलियाए असई विच्छिन्नाए उ मालणा भूमी । बिलधम्मोचारभडा साहरणेगंतकडषोत्ती ॥
१३
वृ. श्रुल्लिकाया वसतेरभावे 'विच्छिलाएर 'त्ति विस्तीर्णायां वसतौ स्थातव्यं, तत्र च को विधि-रित्यत अह- 'मालणा भूमीण विस्तीर्णवसतेर्भूमिर्माल्यते-व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, 'बिल-धम्मो चारभडे' त्तिअवलगकादय आगत्य इदंभणन्ति यदुतबिलधर्मोयस्मिन्बिलेयावतामवस्थानंभवन्तितावन्तएव प्रविशन्ति, ततः साधवः किंकुर्वन्ति ?, 'साहरणे' तिसंहत्य उपकरणजातं विरलत्वं च एगंत त्ति एकान्तेतिष्ठति | 'कडपोती' त्ति यदि कडांऽस्ति ततस्तमन्तराले ददति, अथ स नास्ति ततः 'पांत्ति' चिलिमिनीं ददति । मू. (३५४) असई य चिलिमिलीए भए व पच्छन्न भूइए लक्खे |
आहारा नीहारो निम्गमनपवेस वज्नेह ||
Jain Education International
वृ. 'असति' अभावे चिलिमिलिन्या: 'भए व’त्ति चिलिमिनीहरणभये वा न ददति । किं वा कुर्वन्त्यत आह- 'पच्छन्ने' त्ति ततः प्रच्छन्नतर प्रदेशे तिष्ठन्ति । 'भृइए लक्खे' त्ति स च प्रदेशो भृत्या 'लक्ष्यते' चिनयते अबोटोऽयं प्रदेश इति कथ्यते । इदं च तेऽमिधीयन्ते - आहारानीहारो भवत्यवश्यमतो निर्गमनप्रवेशी वर्जनीयाविति । इदं च कर्त्तव्यं साधुभिः ।
मू. (३५५)
पिंडण सुत्तकरणं आसज्ज निसीहियं च न करिति ।
कासग न पमज्जण्या न य हत्थां जयण वरत्तिं ॥
वृ. 'पिण्डेन' समुदायन 'सूत्रकरणं' सूत्रपारुषीकरणं कर्त्तव्यं मा भूत् कश्चित्पदं वाक्यं वा कन्नाहिडिस्सातित्ति । तथा आसज्ज निसीहिअं च तत्र न कुर्वन्ति । किं वा कर्त्तव्यमित्यत आह- 'कासणं' ति काशन - खाटकरणं करोति नच प्रमार्जनं करोति नयइत्थो' त्ति न च हस्तेन पुरस्तात्परामृश्य निर्गच्छति, यतनया च वरत्तिअं कुर्वन्ति । वेरत्तिओ कालो धेप्पड़ दोण्डं पहरामं उवरिं ततो सज्झाओ कीरति यदिवा ताए वेला सज्झाओ । उक्तं वसतिद्वारम. इदानीं स्थानस्थितद्वारमुच्यते, तत्राहपत्ताण वेत्त जयणा काऊणावस्स्यं ततो दवणा ।
मू. (३५६)
For Private & Personal Use Only
www.jainelibrary.org